TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 954
Previous part

Hymn: 117_(943) 
Verse: 1 
Halfverse: a     vā́ u devā́ḥ kṣúdʰam íd vadʰáṃ dadur utā́śitam úpa gacʰanti mr̥tyávaḥ /
   
vā́ u devā́ḥ kṣúdʰam íd vadʰáṃ dadur
   
vaí u devā́ḥ kṣúdʰam ít vadʰám daduḥ
   
vā́ u devā́ḥ kṣúdʰam íd vadʰáṃ dadur

Halfverse: b    
utā́śitam úpa gacʰanti mr̥tyávaḥ /
   
utá ā́śitam úpa gacʰanti mr̥tyávaḥ /
   
utā́śitam úpa gacʰanti mr̥tyávaḥ /

Halfverse: c    
utó rayíḥ pr̥ṇató nópa dasyaty utā́pr̥ṇan marḍitā́raṃ vindate //
   
utó rayíḥ pr̥ṇató nópa dasyaty
   
utá u rayíḥ pr̥ṇatáḥ úpa dasyati
   
utó rayíḥ pr̥ṇató nópa dasyati

Halfverse: d    
utā́pr̥ṇan marḍitā́raṃ vindate //
   
utá ápr̥ṇan marḍitā́ram vindate //
   
utā́pr̥ṇan marḍitā́raṃ vindate //


Verse: 2 
Halfverse: a    
ādʰrā́ya cakamānā́ya pitvó 'nnavān sán rapʰitā́yopajagmúṣe /
   
ādʰrā́ya cakamānā́ya pitvó
   
yáḥ ādʰrā́ya cakamānā́ya pitváḥ
   
ādʰrā́ya cakamānā́ya pitvó

Halfverse: b    
'nnavān sán rapʰitā́yopajagmúṣe /
   
ánnavān sán rapʰitā́ya upajagmúṣe /
   
ánnavān sán rapʰitā́yopajagmúṣe /

Halfverse: c    
stʰirám mánaḥ kr̥ṇuté sévate purótó cit marḍitā́raṃ vindate //
   
stʰirám mánaḥ kr̥ṇuté sévate purā́_
   
stʰirám mánaḥ kr̥ṇuté sévate purā́
   
stʰirám mánaḥ kr̥ṇuté sévate purā́

Halfverse: d    
_utó cit marḍitā́raṃ vindate //
   
utá u cit marḍitā́ram vindate //
   
utó cit marḍitā́raṃ vindate //


Verse: 3 
Halfverse: a    
íd bʰojó gr̥háve dádāty ánnakāmāya cárate kr̥śā́ya /
   
íd bʰojó gr̥háve dádāty
   
sáḥ \!\ ít bʰojáḥ yáḥ gr̥háve dádāti
   
íd bʰojó gr̥háve dádāti

Halfverse: b    
ánnakāmāya cárate kr̥śā́ya /
   
ánnakāmāya cárate kr̥śā́ya /
   
ánnakāmāya cárate kr̥śā́ya /

Halfverse: c    
áram asmai bʰavati yā́mahūtā utā́parī́ṣu kr̥ṇute sákʰāyam //
   
áram asmai bʰavati yā́mahūtā
   
áram asmai bʰavati yā́mahūtau
   
áram asmai bʰavati yā́mahūtā

Halfverse: d    
utā́parī́ṣu kr̥ṇute sákʰāyam //
   
utá aparī́ṣu kr̥ṇute sákʰāyam //
   
utā́parī́ṣu kr̥ṇute sákʰāyam //


Verse: 4 
Halfverse: a    
sákʰā dádāti sákʰye sacābʰúve sácamānāya pitváḥ /
   
sákʰā dádāti sákʰye
   
sákʰā yáḥ dádāti sákʰye
   
sákʰā dádāti sákʰye

Halfverse: b    
sacābʰúve sácamānāya pitváḥ /
   
sacābʰúve sácamānāya pitváḥ /
   
sacābʰúve sácamānāya pitváḥ /

Halfverse: c    
ápāsmāt préyān tád óko asti pr̥ṇántam anyám áraṇaṃ cid icʰet //
   
ápāsmāt préyān tád óko asti
   
ápa asmāt prá iyāt tát ókaḥ asti
   
ápāsmāt préyān tád óko asti

Halfverse: d    
pr̥ṇántam anyám áraṇaṃ cid icʰet //
   
pr̥ṇántam anyám áraṇam cit icʰet //
   
pr̥ṇántam anyám áraṇaṃ cid icʰet //


Verse: 5 
Halfverse: a    
pr̥ṇīyā́d ín nā́dʰamānāya távyān drā́gʰīyāṃsam ánu paśyeta pántʰām /
   
pr̥ṇīyā́d ín nā́dʰamānāya távyān
   
pr̥ṇīyā́t ít nā́dʰamānāya távyān
   
pr̥ṇīyā́d ín nā́dʰamānāya távyān

Halfverse: b    
drā́gʰīyāṃsam ánu paśyeta pántʰām /
   
drā́gʰīyāṃsam ánu paśyeta pántʰām /
   
drā́gʰīyāṃsam ánu paśyeta pántʰām /

Halfverse: c    
ó vártante rátʰyeva cakrā́nyám-anyam úpa tiṣṭʰanta rā́yaḥ //
   
ó vártante rátʰyeva cakrā́_
   
ā́ u vártante rátʰyā iva cakrā́
   
ó vártante rátʰiyeva cakrā́

Halfverse: d    
_anyám-anyam úpa tiṣṭʰanta rā́yaḥ //
   
anyám-anyam úpa tiṣṭʰanta rā́yaḥ //
   
anyám-anyam úpa tiṣṭʰanta rā́yaḥ //


Verse: 6 
Halfverse: a    
mógʰam ánnaṃ vindate ápracetāḥ satyám bravīmi vadʰá ít tásya /
   
mógʰam ánnaṃ vindate ápracetāḥ
   
mógʰam ánnam vindate ápracetāḥ
   
mógʰam ánnaṃ vindate ápracetāḥ

Halfverse: b    
satyám bravīmi vadʰá ít tásya /
   
satyám bravīmi vadʰáḥ ít tásya /
   
satyám bravīmi vadʰá ít tásya /

Halfverse: c    
nā́ryamáṇam púṣyati sákʰāyaṃ kévalāgʰo bʰavati kevalādī́ //
   
nā́ryamáṇam púṣyati sákʰāyaṃ
   
aryamáṇam púṣyati u sákʰāyam
   
nā́ryamáṇam púṣyati sákʰāyaṃ

Halfverse: d    
kévalāgʰo bʰavati kevalādī́ //
   
kévalāgʰaḥ bʰavati kevalādī́ //
   
kévalāgʰo bʰavati kevalādī́ //


Verse: 7 
Halfverse: a    
kr̥ṣánn ít pʰā́la ā́śitaṃ kr̥ṇoti yánn ádʰvānam ápa vr̥ṅkte carítraiḥ /
   
kr̥ṣánn ít pʰā́la ā́śitaṃ kr̥ṇoti
   
kr̥ṣán ít pʰā́laḥ ā́śitam kr̥ṇoti
   
kr̥ṣánn ít pʰā́la ā́śitaṃ kr̥ṇoti

Halfverse: b    
yánn ádʰvānam ápa vr̥ṅkte carítraiḥ /
   
yán ádʰvānam ápa vr̥ṅkte carítraiḥ /
   
yánn ádʰvānam ápa vr̥ṅkte carítraiḥ /

Halfverse: c    
vádan brahmā́vadato vánīyān pr̥ṇánn āpír ápr̥ṇantam abʰí ṣyāt //
   
vádan brahmā́vadato vánīyān
   
vádan brahmā́ ávadataḥ vánīyān
   
vádan brahmā́ ávadato vánīyān

Halfverse: d    
pr̥ṇánn āpír ápr̥ṇantam abʰí ṣyāt //
   
pr̥ṇán āpíḥ ápr̥ṇantam abʰí syāt //
   
pr̥ṇánn āpír ápr̥ṇantam abʰí ṣyāt //


Verse: 8 
Halfverse: a    
ékapād bʰū́yo dvipádo cakrame dvipā́t tripā́dam abʰy èti paścā́t /
   
ékapād bʰū́yo dvipádo cakrame
   
ékapāt bʰū́yaḥ dvipádaḥ cakrame
   
ékapād bʰū́yo dvipádo cakrame

Halfverse: b    
dvipā́t tripā́dam abʰy èti paścā́t /
   
dvipā́t tripā́dam abʰí eti paścā́t /
   
dvipā́t tripā́dam abʰí eti paścā́t /

Halfverse: c    
cátuṣpād eti dvipádām abʰisvaré sampáśyan paṅktī́r upatíṣṭʰamānaḥ //
   
cátuṣpād eti dvipádām abʰisvaré
   
cátuṣpāt eti dvipádām abʰisvaré
   
cátuṣpād eti dvipádām abʰisvaré

Halfverse: d    
sampáśyan paṅktī́r upatíṣṭʰamānaḥ //
   
sampáśyan paṅktī́ḥ upatíṣṭʰamānaḥ //
   
sampáśyan paṅktī́r upatíṣṭʰamānaḥ //


Verse: 9 
Halfverse: a    
samaú cid dʰástau samáṃ viviṣṭaḥ sammātárā cin samáṃ duhāte /
   
samaú cid dʰástau samáṃ viviṣṭaḥ
   
samaú cit hástau samám viviṣṭaḥ
   
samaú cid dʰástau samáṃ viviṣṭaḥ

Halfverse: b    
sammātárā cin samáṃ duhāte /
   
sammātárā cit samám duhāte /
   
sammātárā cin samáṃ duhāte /

Halfverse: c    
yamáyoś cin samā́ vīryā̀ṇi jñātī́ cit sántau samám pr̥ṇītaḥ //
   
yamáyoś cin samā́ vīryā̀ṇi
   
yamáyoḥ cit samā́ vīryā̀ṇi
   
yamáyoś cin samā́ vīríyāṇi

Halfverse: d    
jñātī́ cit sántau samám pr̥ṇītaḥ //
   
jñātī́ cit sántau samám pr̥ṇītaḥ //
   
jñātī́ cit sántau samám pr̥ṇītaḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.