TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 954
Hymn: 117_(943)
Verse: 1
Halfverse: a
ná
vā́
u
devā́ḥ
kṣúdʰam
íd
vadʰáṃ
dadur
utā́śitam
úpa
gacʰanti
mr̥tyávaḥ
/
ná
vā́
u
devā́ḥ
kṣúdʰam
íd
vadʰáṃ
dadur
ná
vaí
u
devā́ḥ
kṣúdʰam
ít
vadʰám
daduḥ
ná
vā́
u
devā́ḥ
kṣúdʰam
íd
vadʰáṃ
dadur
Halfverse: b
utā́śitam
úpa
gacʰanti
mr̥tyávaḥ
/
utá
ā́śitam
úpa
gacʰanti
mr̥tyávaḥ
/
utā́śitam
úpa
gacʰanti
mr̥tyávaḥ
/
Halfverse: c
utó
rayíḥ
pr̥ṇató
nópa
dasyaty
utā́pr̥ṇan
marḍitā́raṃ
ná
vindate
//
utó
rayíḥ
pr̥ṇató
nópa
dasyaty
utá
u
rayíḥ
pr̥ṇatáḥ
ná
úpa
dasyati
utó
rayíḥ
pr̥ṇató
nópa
dasyati
Halfverse: d
utā́pr̥ṇan
marḍitā́raṃ
ná
vindate
//
utá
ápr̥ṇan
marḍitā́ram
ná
vindate
//
utā́pr̥ṇan
marḍitā́raṃ
ná
vindate
//
Verse: 2
Halfverse: a
yá
ādʰrā́ya
cakamānā́ya
pitvó
'nnavān
sán
rapʰitā́yopajagmúṣe
/
yá
ādʰrā́ya
cakamānā́ya
pitvó
yáḥ
ādʰrā́ya
cakamānā́ya
pitváḥ
yá
ādʰrā́ya
cakamānā́ya
pitvó
Halfverse: b
'nnavān
sán
rapʰitā́yopajagmúṣe
/
ánnavān
sán
rapʰitā́ya
upajagmúṣe
/
ánnavān
sán
rapʰitā́yopajagmúṣe
/
Halfverse: c
stʰirám
mánaḥ
kr̥ṇuté
sévate
purótó
cit
sá
marḍitā́raṃ
ná
vindate
//
stʰirám
mánaḥ
kr̥ṇuté
sévate
purā́
_
stʰirám
mánaḥ
kr̥ṇuté
sévate
purā́
stʰirám
mánaḥ
kr̥ṇuté
sévate
purā́
Halfverse: d
_utó
cit
sá
marḍitā́raṃ
ná
vindate
//
utá
u
cit
sá
marḍitā́ram
ná
vindate
//
utó
cit
sá
marḍitā́raṃ
ná
vindate
//
Verse: 3
Halfverse: a
sá
íd
bʰojó
yó
gr̥háve
dádāty
ánnakāmāya
cárate
kr̥śā́ya
/
sá
íd
bʰojó
yó
gr̥háve
dádāty
sáḥ
\!\
ít
bʰojáḥ
yáḥ
gr̥háve
dádāti
sá
íd
bʰojó
yó
gr̥háve
dádāti
Halfverse: b
ánnakāmāya
cárate
kr̥śā́ya
/
ánnakāmāya
cárate
kr̥śā́ya
/
ánnakāmāya
cárate
kr̥śā́ya
/
Halfverse: c
áram
asmai
bʰavati
yā́mahūtā
utā́parī́ṣu
kr̥ṇute
sákʰāyam
//
áram
asmai
bʰavati
yā́mahūtā
áram
asmai
bʰavati
yā́mahūtau
áram
asmai
bʰavati
yā́mahūtā
Halfverse: d
utā́parī́ṣu
kr̥ṇute
sákʰāyam
//
utá
aparī́ṣu
kr̥ṇute
sákʰāyam
//
utā́parī́ṣu
kr̥ṇute
sákʰāyam
//
Verse: 4
Halfverse: a
ná
sá
sákʰā
yó
ná
dádāti
sákʰye
sacābʰúve
sácamānāya
pitváḥ
/
ná
sá
sákʰā
yó
ná
dádāti
sákʰye
ná
sá
sákʰā
yáḥ
ná
dádāti
sákʰye
ná
sá
sákʰā
yó
ná
dádāti
sákʰye
Halfverse: b
sacābʰúve
sácamānāya
pitváḥ
/
sacābʰúve
sácamānāya
pitváḥ
/
sacābʰúve
sácamānāya
pitváḥ
/
Halfverse: c
ápāsmāt
préyān
ná
tád
óko
asti
pr̥ṇántam
anyám
áraṇaṃ
cid
icʰet
//
ápāsmāt
préyān
ná
tád
óko
asti
ápa
asmāt
prá
iyāt
ná
tát
ókaḥ
asti
ápāsmāt
préyān
ná
tád
óko
asti
Halfverse: d
pr̥ṇántam
anyám
áraṇaṃ
cid
icʰet
//
pr̥ṇántam
anyám
áraṇam
cit
icʰet
//
pr̥ṇántam
anyám
áraṇaṃ
cid
icʰet
//
Verse: 5
Halfverse: a
pr̥ṇīyā́d
ín
nā́dʰamānāya
távyān
drā́gʰīyāṃsam
ánu
paśyeta
pántʰām
/
pr̥ṇīyā́d
ín
nā́dʰamānāya
távyān
pr̥ṇīyā́t
ít
nā́dʰamānāya
távyān
pr̥ṇīyā́d
ín
nā́dʰamānāya
távyān
Halfverse: b
drā́gʰīyāṃsam
ánu
paśyeta
pántʰām
/
drā́gʰīyāṃsam
ánu
paśyeta
pántʰām
/
drā́gʰīyāṃsam
ánu
paśyeta
pántʰām
/
Halfverse: c
ó
hí
vártante
rátʰyeva
cakrā́nyám-anyam
úpa
tiṣṭʰanta
rā́yaḥ
//
ó
hí
vártante
rátʰyeva
cakrā́
_
ā́
u
hí
vártante
rátʰyā
iva
cakrā́
ó
hí
vártante
rátʰiyeva
cakrā́
Halfverse: d
_anyám-anyam
úpa
tiṣṭʰanta
rā́yaḥ
//
anyám-anyam
úpa
tiṣṭʰanta
rā́yaḥ
//
anyám-anyam
úpa
tiṣṭʰanta
rā́yaḥ
//
Verse: 6
Halfverse: a
mógʰam
ánnaṃ
vindate
ápracetāḥ
satyám
bravīmi
vadʰá
ít
sá
tásya
/
mógʰam
ánnaṃ
vindate
ápracetāḥ
mógʰam
ánnam
vindate
ápracetāḥ
mógʰam
ánnaṃ
vindate
ápracetāḥ
Halfverse: b
satyám
bravīmi
vadʰá
ít
sá
tásya
/
satyám
bravīmi
vadʰáḥ
ít
sá
tásya
/
satyám
bravīmi
vadʰá
ít
sá
tásya
/
Halfverse: c
nā́ryamáṇam
púṣyati
nó
sákʰāyaṃ
kévalāgʰo
bʰavati
kevalādī́
//
nā́ryamáṇam
púṣyati
nó
sákʰāyaṃ
ná
aryamáṇam
púṣyati
ná
u
sákʰāyam
nā́ryamáṇam
púṣyati
nó
sákʰāyaṃ
Halfverse: d
kévalāgʰo
bʰavati
kevalādī́
//
kévalāgʰaḥ
bʰavati
kevalādī́
//
kévalāgʰo
bʰavati
kevalādī́
//
Verse: 7
Halfverse: a
kr̥ṣánn
ít
pʰā́la
ā́śitaṃ
kr̥ṇoti
yánn
ádʰvānam
ápa
vr̥ṅkte
carítraiḥ
/
kr̥ṣánn
ít
pʰā́la
ā́śitaṃ
kr̥ṇoti
kr̥ṣán
ít
pʰā́laḥ
ā́śitam
kr̥ṇoti
kr̥ṣánn
ít
pʰā́la
ā́śitaṃ
kr̥ṇoti
Halfverse: b
yánn
ádʰvānam
ápa
vr̥ṅkte
carítraiḥ
/
yán
ádʰvānam
ápa
vr̥ṅkte
carítraiḥ
/
yánn
ádʰvānam
ápa
vr̥ṅkte
carítraiḥ
/
Halfverse: c
vádan
brahmā́vadato
vánīyān
pr̥ṇánn
āpír
ápr̥ṇantam
abʰí
ṣyāt
//
vádan
brahmā́vadato
vánīyān
vádan
brahmā́
ávadataḥ
vánīyān
vádan
brahmā́
ávadato
vánīyān
Halfverse: d
pr̥ṇánn
āpír
ápr̥ṇantam
abʰí
ṣyāt
//
pr̥ṇán
āpíḥ
ápr̥ṇantam
abʰí
syāt
//
pr̥ṇánn
āpír
ápr̥ṇantam
abʰí
ṣyāt
//
Verse: 8
Halfverse: a
ékapād
bʰū́yo
dvipádo
ví
cakrame
dvipā́t
tripā́dam
abʰy
èti
paścā́t
/
ékapād
bʰū́yo
dvipádo
ví
cakrame
ékapāt
bʰū́yaḥ
dvipádaḥ
ví
cakrame
ékapād
bʰū́yo
dvipádo
ví
cakrame
Halfverse: b
dvipā́t
tripā́dam
abʰy
èti
paścā́t
/
dvipā́t
tripā́dam
abʰí
eti
paścā́t
/
dvipā́t
tripā́dam
abʰí
eti
paścā́t
/
Halfverse: c
cátuṣpād
eti
dvipádām
abʰisvaré
sampáśyan
paṅktī́r
upatíṣṭʰamānaḥ
//
cátuṣpād
eti
dvipádām
abʰisvaré
cátuṣpāt
eti
dvipádām
abʰisvaré
cátuṣpād
eti
dvipádām
abʰisvaré
Halfverse: d
sampáśyan
paṅktī́r
upatíṣṭʰamānaḥ
//
sampáśyan
paṅktī́ḥ
upatíṣṭʰamānaḥ
//
sampáśyan
paṅktī́r
upatíṣṭʰamānaḥ
//
Verse: 9
Halfverse: a
samaú
cid
dʰástau
ná
samáṃ
viviṣṭaḥ
sammātárā
cin
ná
samáṃ
duhāte
/
samaú
cid
dʰástau
ná
samáṃ
viviṣṭaḥ
samaú
cit
hástau
ná
samám
viviṣṭaḥ
samaú
cid
dʰástau
ná
samáṃ
viviṣṭaḥ
Halfverse: b
sammātárā
cin
ná
samáṃ
duhāte
/
sammātárā
cit
ná
samám
duhāte
/
sammātárā
cin
ná
samáṃ
duhāte
/
Halfverse: c
yamáyoś
cin
ná
samā́
vīryā̀ṇi
jñātī́
cit
sántau
ná
samám
pr̥ṇītaḥ
//
yamáyoś
cin
ná
samā́
vīryā̀ṇi
yamáyoḥ
cit
ná
samā́
vīryā̀ṇi
yamáyoś
cin
ná
samā́
vīríyāṇi
Halfverse: d
jñātī́
cit
sántau
ná
samám
pr̥ṇītaḥ
//
jñātī́
cit
sántau
ná
samám
pr̥ṇītaḥ
//
jñātī́
cit
sántau
ná
samám
pr̥ṇītaḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.