TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 955
Hymn: 118_(944)
Verse: 1
Halfverse: a
ágne
háṃsi
ny
àtríṇaṃ
dī́dyan
mártyeṣv
ā́
/
ágne
háṃsi
ny
àtríṇaṃ
ágne
háṃsi
ní
atríṇam
ágne
háṃsi
ní
atríṇaṃ
Halfverse: b
dī́dyan
mártyeṣv
ā́
/
dī́dyat
mártyeṣu
ā́
/
dī́diyan
mártiyeṣu
ā́
/
Halfverse: c
své
kṣáye
śucivrata
//
své
kṣáye
śucivrata
//
své
kṣáye
śucivrata
//
suvé
kṣáye
śucivrata
//
Verse: 2
Halfverse: a
út
tiṣṭʰasi
svā̀huto
gʰr̥tā́ni
práti
modase
/
út
tiṣṭʰasi
svā̀huto
út
tiṣṭʰasi
svā̀hutaḥ
út
tiṣṭʰasi
súāhuto
Halfverse: b
gʰr̥tā́ni
práti
modase
/
gʰr̥tā́ni
práti
modase
/
gʰr̥tā́ni
práti
modase
/
Halfverse: c
yát
tvā
srúcaḥ
samástʰiran
//
yát
tvā
srúcaḥ
samástʰiran
//
yát
tvā
srúcaḥ
samástʰiran
//
yát
tvā
srúcaḥ
samástʰiran
//
Verse: 3
Halfverse: a
sá
ā́huto
ví
rocate
'gnír
īḷényo
girā́
/
sá
ā́huto
ví
rocate
sáḥ
\!\
ā́hutaḥ
ví
rocate
sá
ā́huto
ví
rocate
Halfverse: b
'gnír
īḷényo
girā́
/
agníḥ
īḷényaḥ
girā́
/
agnír
īḷéniyo
girā́
/
Halfverse: c
srucā́
prátīkam
ajyate
//
srucā́
prátīkam
ajyate
//
srucā́
prátīkam
ajyate
//
srucā́
prátīkam
ajyate
//
Verse: 4
Halfverse: a
gʰr̥ténāgníḥ
sám
ajyate
mádʰupratīka
ā́hutaḥ
/
gʰr̥ténāgníḥ
sám
ajyate
gʰr̥téna
agníḥ
sám
ajyate
gʰr̥ténāgníḥ
sám
ajyate
Halfverse: b
mádʰupratīka
ā́hutaḥ
/
mádʰupratīkaḥ
ā́hutaḥ
/
mádʰupratīka
ā́hutaḥ
/
Halfverse: c
rócamāno
vibʰā́vasuḥ
//
rócamāno
vibʰā́vasuḥ
//
rócamānaḥ
vibʰā́vasuḥ
//
rócamāno
vibʰā́vasuḥ
//
Verse: 5
Halfverse: a
járamāṇaḥ
sám
idʰyase
devébʰyo
havyavāhana
/
járamāṇaḥ
sám
idʰyase
járamāṇaḥ
sám
idʰyase
járamāṇaḥ
sám
idʰyase
Halfverse: b
devébʰyo
havyavāhana
/
devébʰyaḥ
havyavāhana
/
devébʰyo
havyavāhana
/
Halfverse: c
táṃ
tvā
havanta
mártyāḥ
//
táṃ
tvā
havanta
mártyāḥ
//
tám
tvā
havanta
mártyāḥ
//
táṃ
tvā
havanta
mártiyāḥ
//
Verse: 6
Halfverse: a
tám
martā
ámartyaṃ
gʰr̥ténāgníṃ
saparyata
/
tám
martā
ámartyaṃ
tám
martāḥ
ámartyam
tám
martiā
ՙ
ámartiyaṃ
Halfverse: b
gʰr̥ténāgníṃ
saparyata
/
gʰr̥téna
agním
saparyata
/
gʰr̥ténāgníṃ
saparyata
/
Halfverse: c
ádābʰyaṃ
gr̥hápatim
//
ádābʰyaṃ
gr̥hápatim
//
ádābʰyam
gr̥hápatim
//
ádābʰiyaṃ
gr̥hápatim
//
Verse: 7
Halfverse: a
ádābʰyena
śocíṣā́gne
rákṣas
tváṃ
daha
/
ádābʰyena
śocíṣā
_
ádābʰyena
śocíṣā
ádābʰiyena
śocíṣā
Halfverse: b
_ágne
rákṣas
tváṃ
daha
/
ágne
rákṣaḥ
tvám
daha
/
ágne
rákṣas
tuváṃ
daha
/
Halfverse: c
gopā́
r̥tásya
dīdihi
//
gopā́
r̥tásya
dīdihi
//
gopā́ḥ
r̥tásya
dīdihi
//
gopā́
r̥tásya
dīdihi
//
Verse: 8
Halfverse: a
sá
tvám
agne
prátīkena
práty
oṣa
yātudʰānyàḥ
/
sá
tvám
agne
prátīkena
sá
tvám
agne
prátīkena
sá
tvám
agne
prátīkena
Halfverse: b
práty
oṣa
yātudʰānyàḥ
/
práti
oṣa
yātudʰānyàḥ
/
práty
oṣa
yātudʰāníyaḥ
/
Halfverse: c
urukṣáyeṣu
dī́dyat
//
urukṣáyeṣu
dī́dyat
//
urukṣáyeṣu
dī́dyat
//
urukṣáyeṣu
dī́diyat
//
Verse: 9
Halfverse: a
táṃ
tvā
gīrbʰír
urukṣáyā
havyavā́haṃ
sám
īdʰire
/
táṃ
tvā
gīrbʰír
urukṣáyā
tám
tvā
gīrbʰíḥ
urukṣáyā
táṃ
tvā
gīrbʰír
urukṣáyā
Halfverse: b
havyavā́haṃ
sám
īdʰire
/
havyavā́ham
sám
īdʰire
/
havyavā́haṃ
sám
īdʰire
/
Halfverse: c
yájiṣṭʰam
mā́nuṣe
jáne
//
yájiṣṭʰam
mā́nuṣe
jáne
//
yájiṣṭʰam
mā́nuṣe
jáne
//
yájiṣṭʰam
mā́nuṣe
jáne
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.