TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 956
Hymn: 119_(945)
Verse: 1
Halfverse: a
íti
vā́
íti
me
máno
gā́m
áśvaṃ
sanuyām
íti
/
íti
vā́
íti
me
máno
íti
vaí
íti
me
mánaḥ
íti
vā́
íti
me
máno
Halfverse: b
gā́m
áśvaṃ
sanuyām
íti
/
gā́m
áśvam
sanuyām
íti
/
gā́m
áśvaṃ
sanuyām
íti
/
Halfverse: c
kuvít
sómasyā́pām
íti
//
kuvít
sómasyā́pām
íti
//
kuvít
sómasya
ápām
íti
//
kuvít
sómasyā́pām
íti
//
Verse: 2
Halfverse: a
prá
vā́tā
iva
dódʰata
ún
mā
pītā́
ayaṃsata
/
prá
vā́tā
iva
dódʰata
prá
vā́tāḥ
iva
dódʰataḥ
prá
vā́tā
iva
dódʰata
Halfverse: b
ún
mā
pītā́
ayaṃsata
/
út
mā
pītā́ḥ
ayaṃsata
/
ún
mā
pītā́
ayaṃsata
/
Halfverse: c
kuvít
sómasyā́pām
íti
//
kuvít
sómasyā́pām
íti
//
kuvít
sómasya
ápām
íti
//
kuvít
sómasyā́pām
íti
//
Verse: 3
Halfverse: a
ún
mā
pītā́
ayaṃsata
rátʰam
áśvā
ivāśávaḥ
/
ún
mā
pītā́
ayaṃsata
út
mā
pītā́ḥ
ayaṃsata
ún
mā
pītā́
ayaṃsata
Halfverse: b
rátʰam
áśvā
ivāśávaḥ
/
rátʰam
áśvāḥ
iva
āśávaḥ
/
rátʰam
áśvā
ivāśávaḥ
/
Halfverse: c
kuvít
sómasyā́pām
íti
//
kuvít
sómasyā́pām
íti
//
kuvít
sómasya
ápām
íti
//
kuvít
sómasyā́pām
íti
//
Verse: 4
Halfverse: a
úpa
mā
matír
astʰita
vāśrā́
putrám
iva
priyám
/
úpa
mā
matír
astʰita
úpa
mā
matíḥ
astʰita
úpa
mā
matír
astʰita
Halfverse: b
vāśrā́
putrám
iva
priyám
/
vāśrā́
putrám
iva
priyám
/
vāśrā́
putrám
iva
priyám
/
Halfverse: c
kuvít
sómasyā́pām
íti
//
kuvít
sómasyā́pām
íti
//
kuvít
sómasya
ápām
íti
//
kuvít
sómasyā́pām
íti
//
Verse: 5
Halfverse: a
aháṃ
táṣṭeva
vandʰúram
páry
acāmi
hr̥dā́
matím
/
aháṃ
táṣṭeva
vandʰúram
ahám
táṣṭā
iva
vandʰúram
aháṃ
táṣṭeva
vandʰúram
Halfverse: b
páry
acāmi
hr̥dā́
matím
/
pári
acāmi
hr̥dā́
matím
/
páry
acāmi
hr̥dā́
matím
/
Halfverse: c
kuvít
sómasyā́pām
íti
//
kuvít
sómasyā́pām
íti
//
kuvít
sómasya
ápām
íti
//
kuvít
sómasyā́pām
íti
//
Verse: 6
Halfverse: a
nahí
me
akṣipác
canā́cʰāntsuḥ
páñca
kr̥ṣṭáyaḥ
/
nahí
me
akṣipác
caná
_
nahí
me
akṣipát
caná
nahí
me
akṣipác
caná
Halfverse: b
_ácʰāntsuḥ
páñca
kr̥ṣṭáyaḥ
/
ácʰāntsuḥ
páñca
kr̥ṣṭáyaḥ
/
ácʰāntsuḥ
páñca
kr̥ṣṭáyaḥ
/
Halfverse: c
kuvít
sómasyā́pām
íti
//
kuvít
sómasyā́pām
íti
//
kuvít
sómasya
ápām
íti
//
kuvít
sómasyā́pām
íti
//
Verse: 7
Halfverse: a
nahí
me
ródasī
ubʰé
anyám
pakṣáṃ
caná
práti
/
nahí
me
ródasī
ubʰé
nahí
me
ródasī
ubʰé
nahí
me
ródasī
ubʰé
Halfverse: b
anyám
pakṣáṃ
caná
práti
/
anyám
pakṣám
caná
práti
/
anyám
pakṣáṃ
caná
práti
/
Halfverse: c
kuvít
sómasyā́pām
íti
//
kuvít
sómasyā́pām
íti
//
kuvít
sómasya
ápām
íti
//
kuvít
sómasyā́pām
íti
//
Verse: 8
Halfverse: a
abʰí
dyā́m
mahinā́
bʰuvam
abʰī̀mā́m
pr̥tʰivī́m
mahī́m
/
abʰí
dyā́m
mahinā́
bʰuvam
abʰí
dyā́m
mahinā́
bʰuvam
abʰí
dyā́m
mahinā́
bʰuvam
Halfverse: b
abʰī̀mā́m
pr̥tʰivī́m
mahī́m
/
abʰí
imā́m
pr̥tʰivī́m
mahī́m
/
abʰī̀mā́m
pr̥tʰivī́m
mahī́m
/
Halfverse: c
kuvít
sómasyā́pām
íti
//
kuvít
sómasyā́pām
íti
//
kuvít
sómasya
ápām
íti
//
kuvít
sómasyā́pām
íti
//
Verse: 9
Halfverse: a
hántāhám
pr̥tʰivī́m
imā́ṃ
ní
dadʰānīhá
vehá
vā
/
hántāhám
pr̥tʰivī́m
imā́ṃ
hánta
ahám
pr̥tʰivī́m
imā́m
hántāhám
pr̥tʰivī́m
imā́ṃ
Halfverse: b
ní
dadʰānīhá
vehá
vā
/
ní
dadʰāni
ihá
vā
ihá
vā
/
ní
dadʰānīhá
vehá
vā
/
Halfverse: c
kuvít
sómasyā́pām
íti
//
kuvít
sómasyā́pām
íti
//
kuvít
sómasya
ápām
íti
//
kuvít
sómasyā́pām
íti
//
Verse: 10
Halfverse: a
oṣám
ít
pr̥tʰivī́m
aháṃ
jaṅgʰánānīhá
vehá
vā
/
oṣám
ít
pr̥tʰivī́m
aháṃ
oṣám
ít
pr̥tʰivī́m
ahám
oṣám
ít
pr̥tʰivī́m
aháṃ
Halfverse: b
jaṅgʰánānīhá
vehá
vā
/
jaṅgʰánāni
ihá
vā
ihá
vā
/
jaṅgʰánānīhá
vehá
vā
/
Halfverse: c
kuvít
sómasyā́pām
íti
//
kuvít
sómasyā́pām
íti
//
kuvít
sómasya
ápām
íti
//
kuvít
sómasyā́pām
íti
//
Verse: 11
Halfverse: a
diví
me
anyáḥ
pakṣò
'dʰó
anyám
acīkr̥ṣam
/
diví
me
anyáḥ
pakṣò
diví
me
anyáḥ
pakṣáḥ
diví
me
anyáḥ
pakṣó
Halfverse: b
'dʰó
anyám
acīkr̥ṣam
/
adʰáḥ
anyám
acīkr̥ṣam
/
adʰó
anyám
acīkr̥ṣam
/
Halfverse: c
kuvít
sómasyā́pām
íti
//
kuvít
sómasyā́pām
íti
//
kuvít
sómasya
ápām
íti
//
kuvít
sómasyā́pām
íti
//
Verse: 12
Halfverse: a
ahám
asmi
mahāmahò
'bʰinabʰyám
údīṣitaḥ
/
ahám
asmi
mahāmahò
ahám
asmi
mahāmaháḥ
ahám
asmi
mahāmahó
Halfverse: b
'bʰinabʰyám
údīṣitaḥ
/
abʰinabʰyám
údīṣitaḥ
/
abʰinabʰyám
údīṣitaḥ
/
Halfverse: c
kuvít
sómasyā́pām
íti
//
kuvít
sómasyā́pām
íti
//
kuvít
sómasya
ápām
íti
//
kuvít
sómasyā́pām
íti
//
Verse: 13
Halfverse: a
gr̥hó
yāmy
áraṃkr̥to
devébʰyo
havyavā́hanaḥ
/
gr̥hó
yāmy
áraṃkr̥to
gr̥háḥ
yāmi
áraṃkr̥taḥ
gr̥hó
yāmi
áraṃkr̥to
Halfverse: b
devébʰyo
havyavā́hanaḥ
/
devébʰyaḥ
havyavā́hanaḥ
/
devébʰyo
havyavā́hanaḥ
/
Halfverse: c
kuvít
sómasyā́pām
íti
//
kuvít
sómasyā́pām
íti
//
kuvít
sómasya
ápām
íti
//
kuvít
sómasyā́pām
íti
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.