TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 957
Previous part

Hymn: 120_(946) 
Verse: 1 
Halfverse: a    tád íd āsa bʰúvaneṣu jyéṣṭʰaṃ yáto jajñá ugrás tveṣánr̥mṇaḥ /
   
tád íd āsa bʰúvaneṣu jyéṣṭʰaṃ
   
tát ít āsa bʰúvaneṣu jyéṣṭʰam
   
tád íd āsa bʰúvaneṣu jyáyiṣṭʰaṃ

Halfverse: b    
yáto jajñá ugrás tveṣánr̥mṇaḥ /
   
yátaḥ jajñé ugráḥ tveṣánr̥mṇaḥ /
   
yáto jajñá ? ugrás tveṣánr̥mṇaḥ /

Halfverse: c    
sadyó jajñānó riṇāti śátrūn ánu yáṃ víśve mádanty ū́māḥ //
   
sadyó jajñānó riṇāti śátrūn
   
sadyáḥ jajñānáḥ riṇāti śátrūn
   
sadyó jajñānó riṇāti śátrūn

Halfverse: d    
ánu yáṃ víśve mádanty ū́māḥ //
   
ánu yám víśve mádanti ū́māḥ //
   
ánu yáṃ víśve mádanti ū́māḥ //


Verse: 2 
Halfverse: a    
vāvr̥dʰānáḥ śávasā bʰū́ryojāḥ śátrur dāsā́ya bʰiyásaṃ dadʰāti /
   
vāvr̥dʰānáḥ śávasā bʰū́ryojāḥ
   
vāvr̥dʰānáḥ śávasā bʰū́ryojāḥ
   
vāvr̥dʰānáḥ śávasā bʰū́riojāḥ

Halfverse: b    
śátrur dāsā́ya bʰiyásaṃ dadʰāti /
   
śátruḥ dāsā́ya bʰiyásam dadʰāti /
   
śátrur dāsā́ya bʰiyásaṃ dadʰāti /

Halfverse: c    
ávyanac ca vyanác ca sásni sáṃ te navanta prábʰr̥tā mádeṣu //
   
ávyanac ca vyanác ca sásni
   
ávyanat ca vyanát ca sásni
   
ávianac ca vianác ca sásni

Halfverse: d    
sáṃ te navanta prábʰr̥tā mádeṣu //
   
sám te navanta prábʰr̥tā mádeṣu //
   
sáṃ te navanta prábʰr̥tā mádeṣu //


Verse: 3 
Halfverse: a    
tvé krátum ápi vr̥ñjanti víśve dvír yád eté trír bʰávanty ū́māḥ /
   
tvé krátum ápi vr̥ñjanti víśve
   
tvé krátum ápi vr̥ñjanti víśve
   
tuvé krátum ápi vr̥ñjanti víśve

Halfverse: b    
dvír yád eté trír bʰávanty ū́māḥ /
   
dvíḥ yát eté tríḥ bʰávanti ū́māḥ /
   
duvír yád eté trír bʰávanti ū́māḥ /

Halfverse: c    
svādóḥ svā́dīyaḥ svādúnā sr̥jā sám adáḥ mádʰu mádʰunābʰí yodʰīḥ //
   
svādóḥ svā́dīyaḥ svādúnā sr̥jā sám
   
svādóḥ svā́dīyaḥ svādúnā sr̥ja+ sám
   
svādóḥ svā́dīyaḥ svādúnā sr̥jā sám

Halfverse: d    
adáḥ mádʰu mádʰunābʰí yodʰīḥ //
   
adáḥ mádʰu mádʰunā abʰí yodʰīḥ //
   
adáḥ mádʰu mádʰunābʰí yodʰīḥ //


Verse: 4 
Halfverse: a    
íti cid dʰí tvā dʰánā jáyantam máde-made anumádanti víprāḥ /
   
íti cid dʰí tvā dʰánā jáyantam
   
íti cit tvā dʰánā jáyantam
   
íti cid dʰí tvā dʰánā jáyantam

Halfverse: b    
máde-made anumádanti víprāḥ /
   
máde-made anumádanti víprāḥ /
   
máde-made anumádanti víprāḥ /

Halfverse: c    
ójīyo dʰr̥ṣṇo stʰirám ā́ tanuṣva mā́ tvā dabʰan yātudʰā́nā durévāḥ //
   
ójīyo dʰr̥ṣṇo stʰirám ā́ tanuṣva
   
ójīyaḥ dʰr̥ṣṇo stʰirám ā́ tanuṣva
   
ójīyo dʰr̥ṣṇo stʰirám ā́ tanuṣva

Halfverse: d    
mā́ tvā dabʰan yātudʰā́nā durévāḥ //
   
mā́ tvā dabʰan yātudʰā́nāḥ durévāḥ //
   
mā́ tvā dabʰan yātudʰā́nā durévāḥ //


Verse: 5 
Halfverse: a    
tváyā vayáṃ śāśadmahe ráṇeṣu prapáśyanto yudʰényāni bʰū́ri /
   
tváyā vayáṃ śāśadmahe ráṇeṣu
   
tváyā vayám śāśadmahe ráṇeṣu
   
tváyā vayáṃ śāśadmahe ráṇeṣu

Halfverse: b    
prapáśyanto yudʰényāni bʰū́ri /
   
prapáśyantaḥ yudʰényāni bʰū́ri /
   
prapáśyanto yudʰéniyāni bʰū́ri /

Halfverse: c    
codáyāmi ta ā́yudʰā vácobʰiḥ sáṃ te śiśāmi bráhmaṇā váyāṃsi //
   
codáyāmi ta ā́yudʰā vácobʰiḥ
   
codáyāmi te ā́yudʰā vácobʰiḥ
   
codáyāmi ta ā́yudʰā vácobʰiḥ

Halfverse: d    
sáṃ te śiśāmi bráhmaṇā váyāṃsi //
   
sám te śiśāmi bráhmaṇā váyāṃsi //
   
sáṃ te śiśāmi bráhmaṇā váyāṃsi //


Verse: 6 
Halfverse: a    
stuṣéyyam puruvárpasam ŕ̥bʰvam inátamam āptyám āptyā́nām /
   
stuṣéyyam puruvárpasam ŕ̥bʰvam
   
stuṣéyyam puruvárpasam ŕ̥bʰvam
   
stuṣéyiyam puruvárpasam ŕ̥bʰvam

Halfverse: b    
inátamam āptyám āptyā́nām /
   
inátamam āptyám āptyā́nām /
   
inátamam āptiyám āptiyā́nām /

Halfverse: c    
ā́ darṣate śávasā saptá dā́nūn prá sākṣate pratimā́nāni bʰū́ri //
   
ā́ darṣate śávasā saptá dā́nūn
   
ā́ darṣate śávasā saptá dā́nūn
   
ā́ darṣate śávasā saptá dā́nūn

Halfverse: d    
prá sākṣate pratimā́nāni bʰū́ri //
   
prá sākṣate pratimā́nāni bʰū́ri //
   
prá sākṣate pratimā́nāni bʰū́ri //


Verse: 7 
Halfverse: a    
tád dadʰiṣé 'varam páraṃ ca yásminn ā́vitʰā́vasā duroṇé /
   
tád dadʰiṣé 'varam páraṃ ca
   
tát dadʰiṣe ávaram páram ca
   
tád dadʰiṣe ávaram páraṃ ca

Halfverse: b    
yásminn ā́vitʰā́vasā duroṇé /
   
yásmin ā́vitʰa ávasā duroṇé /
   
yásminn ā́vitʰa ávasā duroṇé /

Halfverse: c    
ā́ mātárā stʰāpayase jigatnū́ áta inoṣi kárvarā purū́ṇi //
   
ā́ mātárā stʰāpayase jigatnū́
   
ā́ mātárā stʰāpayase jigatnū́
   
ā́ mātárā stʰāpayase jigatnū́

Halfverse: d    
áta inoṣi kárvarā purū́ṇi //
   
átaḥ inoṣi kárvarā purū́ṇi //
   
áta inoṣi kárvarā purū́ṇi //


Verse: 8 
Halfverse: a    
imā́ bráhma br̥háddivo vivaktī́ndrāya śūṣám agriyáḥ svarṣā́ḥ /
   
imā́ bráhma br̥háddivo vivakti_
   
imā́ bráhma br̥háddivaḥ vivakti
   
imā́ bráhma br̥háddivo vivakti

Halfverse: b    
_índrāya śūṣám agriyáḥ svarṣā́ḥ /
   
índrāya śūṣám agriyáḥ svarṣā́ḥ /
   
índrāya śūṣám agriyáḥ suarṣā́ḥ /

Halfverse: c    
mahó gotrásya kṣayati svarā́jo dúraś ca víśvā avr̥ṇod ápa svā́ḥ //
   
mahó gotrásya kṣayati svarā́jo
   
maháḥ gotrásya kṣayati svarā́jaḥ
   
mahó gotrásya kṣayati svarā́jo

Halfverse: d    
dúraś ca víśvā avr̥ṇod ápa svā́ḥ //
   
dúraḥ ca víśvāḥ avr̥ṇot ápa svā́ḥ //
   
dúraś ca víśvā avr̥ṇod ápa svā́ḥ //


Verse: 9 
Halfverse: a    
evā́ mahā́n br̥háddivo átʰarvā́vocat svā́ṃ tanvàm índram evá /
   
evā́ mahā́n br̥háddivo átʰarvā_
   
evá+ mahā́n br̥háddivaḥ átʰarvā
   
evā́ mahā́n br̥háddivo átʰarvā

Halfverse: b    
_ávocat svā́ṃ tanvàm índram evá /
   
ávocat svā́m tanvàm índram evá /
   
ávocat svā́ṃ tanúvam índram evá /

Halfverse: c    
svásāro mātaríbʰvarīr ariprā́ hinvánti ca śávasā vardʰáyanti ca //
   
svásāro mātaríbʰvarīr ariprā́
   
svásāraḥ mātaríbʰvarīḥ ariprā́ḥ
   
svásāro mātaríbʰvarīr ariprā́

Halfverse: d    
hinvánti ca śávasā vardʰáyanti ca //
   
hinvánti ca śávasā vardʰáyanti ca //
   
hinvánti ca śávasā vardʰáyanti ca //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.