TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 957
Hymn: 120_(946)
Verse: 1
Halfverse: a
tád
íd
āsa
bʰúvaneṣu
jyéṣṭʰaṃ
yáto
jajñá
ugrás
tveṣánr̥mṇaḥ
/
tád
íd
āsa
bʰúvaneṣu
jyéṣṭʰaṃ
tát
ít
āsa
bʰúvaneṣu
jyéṣṭʰam
tád
íd
āsa
bʰúvaneṣu
jyáyiṣṭʰaṃ
Halfverse: b
yáto
jajñá
ugrás
tveṣánr̥mṇaḥ
/
yátaḥ
jajñé
ugráḥ
tveṣánr̥mṇaḥ
/
yáto
jajñá
?
ugrás
tveṣánr̥mṇaḥ
/
Halfverse: c
sadyó
jajñānó
ní
riṇāti
śátrūn
ánu
yáṃ
víśve
mádanty
ū́māḥ
//
sadyó
jajñānó
ní
riṇāti
śátrūn
sadyáḥ
jajñānáḥ
ní
riṇāti
śátrūn
sadyó
jajñānó
ní
riṇāti
śátrūn
Halfverse: d
ánu
yáṃ
víśve
mádanty
ū́māḥ
//
ánu
yám
víśve
mádanti
ū́māḥ
//
ánu
yáṃ
víśve
mádanti
ū́māḥ
//
Verse: 2
Halfverse: a
vāvr̥dʰānáḥ
śávasā
bʰū́ryojāḥ
śátrur
dāsā́ya
bʰiyásaṃ
dadʰāti
/
vāvr̥dʰānáḥ
śávasā
bʰū́ryojāḥ
vāvr̥dʰānáḥ
śávasā
bʰū́ryojāḥ
vāvr̥dʰānáḥ
śávasā
bʰū́riojāḥ
Halfverse: b
śátrur
dāsā́ya
bʰiyásaṃ
dadʰāti
/
śátruḥ
dāsā́ya
bʰiyásam
dadʰāti
/
śátrur
dāsā́ya
bʰiyásaṃ
dadʰāti
/
Halfverse: c
ávyanac
ca
vyanác
ca
sásni
sáṃ
te
navanta
prábʰr̥tā
mádeṣu
//
ávyanac
ca
vyanác
ca
sásni
ávyanat
ca
vyanát
ca
sásni
ávianac
ca
vianác
ca
sásni
Halfverse: d
sáṃ
te
navanta
prábʰr̥tā
mádeṣu
//
sám
te
navanta
prábʰr̥tā
mádeṣu
//
sáṃ
te
navanta
prábʰr̥tā
mádeṣu
//
Verse: 3
Halfverse: a
tvé
krátum
ápi
vr̥ñjanti
víśve
dvír
yád
eté
trír
bʰávanty
ū́māḥ
/
tvé
krátum
ápi
vr̥ñjanti
víśve
tvé
krátum
ápi
vr̥ñjanti
víśve
tuvé
krátum
ápi
vr̥ñjanti
víśve
Halfverse: b
dvír
yád
eté
trír
bʰávanty
ū́māḥ
/
dvíḥ
yát
eté
tríḥ
bʰávanti
ū́māḥ
/
duvír
yád
eté
trír
bʰávanti
ū́māḥ
/
Halfverse: c
svādóḥ
svā́dīyaḥ
svādúnā
sr̥jā
sám
adáḥ
sú
mádʰu
mádʰunābʰí
yodʰīḥ
//
svādóḥ
svā́dīyaḥ
svādúnā
sr̥jā
sám
svādóḥ
svā́dīyaḥ
svādúnā
sr̥ja+
sám
svādóḥ
svā́dīyaḥ
svādúnā
sr̥jā
sám
Halfverse: d
adáḥ
sú
mádʰu
mádʰunābʰí
yodʰīḥ
//
adáḥ
sú
mádʰu
mádʰunā
abʰí
yodʰīḥ
//
adáḥ
sú
mádʰu
mádʰunābʰí
yodʰīḥ
//
Verse: 4
Halfverse: a
íti
cid
dʰí
tvā
dʰánā
jáyantam
máde-made
anumádanti
víprāḥ
/
íti
cid
dʰí
tvā
dʰánā
jáyantam
íti
cit
hí
tvā
dʰánā
jáyantam
íti
cid
dʰí
tvā
dʰánā
jáyantam
Halfverse: b
máde-made
anumádanti
víprāḥ
/
máde-made
anumádanti
víprāḥ
/
máde-made
anumádanti
víprāḥ
/
Halfverse: c
ójīyo
dʰr̥ṣṇo
stʰirám
ā́
tanuṣva
mā́
tvā
dabʰan
yātudʰā́nā
durévāḥ
//
ójīyo
dʰr̥ṣṇo
stʰirám
ā́
tanuṣva
ójīyaḥ
dʰr̥ṣṇo
stʰirám
ā́
tanuṣva
ójīyo
dʰr̥ṣṇo
stʰirám
ā́
tanuṣva
Halfverse: d
mā́
tvā
dabʰan
yātudʰā́nā
durévāḥ
//
mā́
tvā
dabʰan
yātudʰā́nāḥ
durévāḥ
//
mā́
tvā
dabʰan
yātudʰā́nā
durévāḥ
//
Verse: 5
Halfverse: a
tváyā
vayáṃ
śāśadmahe
ráṇeṣu
prapáśyanto
yudʰényāni
bʰū́ri
/
tváyā
vayáṃ
śāśadmahe
ráṇeṣu
tváyā
vayám
śāśadmahe
ráṇeṣu
tváyā
vayáṃ
śāśadmahe
ráṇeṣu
Halfverse: b
prapáśyanto
yudʰényāni
bʰū́ri
/
prapáśyantaḥ
yudʰényāni
bʰū́ri
/
prapáśyanto
yudʰéniyāni
bʰū́ri
/
Halfverse: c
codáyāmi
ta
ā́yudʰā
vácobʰiḥ
sáṃ
te
śiśāmi
bráhmaṇā
váyāṃsi
//
codáyāmi
ta
ā́yudʰā
vácobʰiḥ
codáyāmi
te
ā́yudʰā
vácobʰiḥ
codáyāmi
ta
ā́yudʰā
vácobʰiḥ
Halfverse: d
sáṃ
te
śiśāmi
bráhmaṇā
váyāṃsi
//
sám
te
śiśāmi
bráhmaṇā
váyāṃsi
//
sáṃ
te
śiśāmi
bráhmaṇā
váyāṃsi
//
Verse: 6
Halfverse: a
stuṣéyyam
puruvárpasam
ŕ̥bʰvam
inátamam
āptyám
āptyā́nām
/
stuṣéyyam
puruvárpasam
ŕ̥bʰvam
stuṣéyyam
puruvárpasam
ŕ̥bʰvam
stuṣéyiyam
puruvárpasam
ŕ̥bʰvam
Halfverse: b
inátamam
āptyám
āptyā́nām
/
inátamam
āptyám
āptyā́nām
/
inátamam
āptiyám
āptiyā́nām
/
Halfverse: c
ā́
darṣate
śávasā
saptá
dā́nūn
prá
sākṣate
pratimā́nāni
bʰū́ri
//
ā́
darṣate
śávasā
saptá
dā́nūn
ā́
darṣate
śávasā
saptá
dā́nūn
ā́
darṣate
śávasā
saptá
dā́nūn
Halfverse: d
prá
sākṣate
pratimā́nāni
bʰū́ri
//
prá
sākṣate
pratimā́nāni
bʰū́ri
//
prá
sākṣate
pratimā́nāni
bʰū́ri
//
Verse: 7
Halfverse: a
ní
tád
dadʰiṣé
'varam
páraṃ
ca
yásminn
ā́vitʰā́vasā
duroṇé
/
ní
tád
dadʰiṣé
'varam
páraṃ
ca
ní
tát
dadʰiṣe
ávaram
páram
ca
ní
tád
dadʰiṣe
ávaram
páraṃ
ca
Halfverse: b
yásminn
ā́vitʰā́vasā
duroṇé
/
yásmin
ā́vitʰa
ávasā
duroṇé
/
yásminn
ā́vitʰa
ávasā
duroṇé
/
Halfverse: c
ā́
mātárā
stʰāpayase
jigatnū́
áta
inoṣi
kárvarā
purū́ṇi
//
ā́
mātárā
stʰāpayase
jigatnū́
ā́
mātárā
stʰāpayase
jigatnū́
ā́
mātárā
stʰāpayase
jigatnū́
Halfverse: d
áta
inoṣi
kárvarā
purū́ṇi
//
átaḥ
inoṣi
kárvarā
purū́ṇi
//
áta
inoṣi
kárvarā
purū́ṇi
//
Verse: 8
Halfverse: a
imā́
bráhma
br̥háddivo
vivaktī́ndrāya
śūṣám
agriyáḥ
svarṣā́ḥ
/
imā́
bráhma
br̥háddivo
vivakti
_
imā́
bráhma
br̥háddivaḥ
vivakti
imā́
bráhma
br̥háddivo
vivakti
Halfverse: b
_índrāya
śūṣám
agriyáḥ
svarṣā́ḥ
/
índrāya
śūṣám
agriyáḥ
svarṣā́ḥ
/
índrāya
śūṣám
agriyáḥ
suarṣā́ḥ
/
Halfverse: c
mahó
gotrásya
kṣayati
svarā́jo
dúraś
ca
víśvā
avr̥ṇod
ápa
svā́ḥ
//
mahó
gotrásya
kṣayati
svarā́jo
maháḥ
gotrásya
kṣayati
svarā́jaḥ
mahó
gotrásya
kṣayati
svarā́jo
Halfverse: d
dúraś
ca
víśvā
avr̥ṇod
ápa
svā́ḥ
//
dúraḥ
ca
víśvāḥ
avr̥ṇot
ápa
svā́ḥ
//
dúraś
ca
víśvā
avr̥ṇod
ápa
svā́ḥ
//
Verse: 9
Halfverse: a
evā́
mahā́n
br̥háddivo
átʰarvā́vocat
svā́ṃ
tanvàm
índram
evá
/
evā́
mahā́n
br̥háddivo
átʰarvā
_
evá+
mahā́n
br̥háddivaḥ
átʰarvā
evā́
mahā́n
br̥háddivo
átʰarvā
Halfverse: b
_ávocat
svā́ṃ
tanvàm
índram
evá
/
ávocat
svā́m
tanvàm
índram
evá
/
ávocat
svā́ṃ
tanúvam
índram
evá
/
Halfverse: c
svásāro
mātaríbʰvarīr
ariprā́
hinvánti
ca
śávasā
vardʰáyanti
ca
//
svásāro
mātaríbʰvarīr
ariprā́
svásāraḥ
mātaríbʰvarīḥ
ariprā́ḥ
svásāro
mātaríbʰvarīr
ariprā́
Halfverse: d
hinvánti
ca
śávasā
vardʰáyanti
ca
//
hinvánti
ca
śávasā
vardʰáyanti
ca
//
hinvánti
ca
śávasā
vardʰáyanti
ca
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.