TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 958
Hymn: 121_(947)
Verse: 1
Halfverse: a
hiraṇyagarbʰáḥ
sám
avartatā́gre
bʰūtásya
jātáḥ
pátir
éka
āsīt
/
hiraṇyagarbʰáḥ
sám
avartatā́gre
hiraṇyagarbʰáḥ
sám
avartata
ágre
hiraṇyagarbʰáḥ
sám
avartatā́gre
Halfverse: b
bʰūtásya
jātáḥ
pátir
éka
āsīt
/
bʰūtásya
jātáḥ
pátiḥ
ékaḥ
āsīt
/
bʰūtásya
jātáḥ
pátir
éka
āsīt
/
Halfverse: c
sá
dādʰāra
pr̥tʰivī́ṃ
dyā́m
utémā́ṃ
kásmai
devā́ya
havíṣā
vidʰema
//
sá
dādʰāra
pr̥tʰivī́ṃ
dyā́m
utémā́ṃ
sá
dādʰāra
pr̥tʰivī́m
dyā́m
utá
imā́m
sá
dādʰāra
pr̥tʰivī́ṃ
dyā́m
utémā́ṃ
Halfverse: d
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
Verse: 2
Halfverse: a
yá
ātmadā́
baladā́
yásya
víśva
upā́sate
praśíṣaṃ
yásya
devā́ḥ
/
yá
ātmadā́
baladā́
yásya
víśva
yáḥ
ātmadā́ḥ
baladā́ḥ
yásya
víśve
yá
ātmadā́
baladā́
yásya
víśva
Halfverse: b
upā́sate
praśíṣaṃ
yásya
devā́ḥ
/
upā́sate
praśíṣam
yásya
devā́ḥ
/
upā́sate
praśíṣaṃ
yásya
devā́ḥ
/
Halfverse: c
yásya
cʰāyā́mŕ̥taṃ
yásya
mr̥tyúḥ
kásmai
devā́ya
havíṣā
vidʰema
//
yásya
cʰāyā́mŕ̥taṃ
yásya
mr̥tyúḥ
yásya
cʰāyā́
amŕ̥tam
yásya
mr̥tyúḥ
yásya
cʰāyā́
ámŕ̥taṃ
yásya
mr̥tyúḥ
Halfverse: d
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
Verse: 3
Halfverse: a
yáḥ
prāṇató
nimiṣató
mahitvaíka
íd
rā́jā
jágato
babʰū́va
/
yáḥ
prāṇató
nimiṣató
mahitvā́
_
yáḥ
prāṇatáḥ
nimiṣatáḥ
mahitvā́
yáḥ
prāṇató
nimiṣató
mahitvā́
Halfverse: b
_éka
íd
rā́jā
jágato
babʰū́va
/
ékaḥ
ít
rā́jā
jágataḥ
babʰū́va
/
éka
íd
rā́jā
jágato
babʰū́va
/
Halfverse: c
yá
ī́śe
asyá
dvipádaś
cátuṣpadaḥ
kásmai
devā́ya
havíṣā
vidʰema
//
yá
ī́śe
asyá
dvipádaś
cátuṣpadaḥ
yáḥ
ī́śe
asyá
dvipádaḥ
cátuṣpadaḥ
yá
ī́śe
asyá
dvipádaś
cátuṣpadaḥ
Halfverse: d
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
Verse: 4
Halfverse: a
yásyemé
himávanto
mahitvā́
yásya
samudráṃ
rasáyā
sahā́húḥ
/
yásyemé
himávanto
mahitvā́
yásya
imé
himávantaḥ
mahitvā́
yásya
imé
himávanto
mahitvā́
Halfverse: b
yásya
samudráṃ
rasáyā
sahā́húḥ
/
yásya
samudrám
rasáyā
sahá
āhúḥ
/
yásya
samudráṃ
rasáyā
sahā́húḥ
/
Halfverse: c
yásyemā́ḥ
pradíśo
yásya
bāhū́
kásmai
devā́ya
havíṣā
vidʰema
//
yásyemā́ḥ
pradíśo
yásya
bāhū́
yásya
imā́ḥ
pradíśaḥ
yásya
bāhū́
yásya
imā́ḥ
pradíśo
yásya
bāhū́
Halfverse: d
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
Verse: 5
Halfverse: a
yéna
dyaúr
ugrā́
pr̥tʰivī́
ca
dr̥ḷʰā́
yéna
svà
stabʰitáṃ
yéna
nā́kaḥ
/
yéna
dyaúr
ugrā́
pr̥tʰivī́
ca
dr̥ḷʰā́
yéna
dyaúḥ
ugrā́
pr̥tʰivī́
ca
dr̥ḷʰā́
yéna
dyaúr
ugrā́
pr̥tʰivī́
ca
dr̥ḷʰā́
Halfverse: b
yéna
svà
stabʰitáṃ
yéna
nā́kaḥ
/
yéna
svàr
stabʰitám
yéna
nā́kaḥ
/
yéna
súva
stabʰitáṃ
yéna
nā́kaḥ
/
Halfverse: c
yó
antárikṣe
rájaso
vimā́naḥ
kásmai
devā́ya
havíṣā
vidʰema
//
yó
antárikṣe
rájaso
vimā́naḥ
yáḥ
antárikṣe
rájasaḥ
vimā́naḥ
yó
antárikṣe
rájaso
vimā́naḥ
Halfverse: d
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
Verse: 6
Halfverse: a
yáṃ
krándasī
ávasā
tastabʰāné
abʰy
aíkṣetām
mánasā
réjamāne
/
yáṃ
krándasī
ávasā
tastabʰāné
yám
krándasī
ávasā
tastabʰāné
yáṃ
krándasī
ávasā
tastabʰāné
Halfverse: b
abʰy
aíkṣetām
mánasā
réjamāne
/
abʰí
aíkṣetām
mánasā
réjamāne
/
abʰy
aíkṣetām
mánasā
réjamāne
/
Halfverse: c
yátrā́dʰi
sū́ra
údito
vibʰā́ti
kásmai
devā́ya
havíṣā
vidʰema
//
yátrā́dʰi
sū́ra
údito
vibʰā́ti
yátra
ádʰi
sū́raḥ
úditaḥ
vibʰā́ti
yátrā́dʰi
sū́ra
údito
vibʰā́ti
Halfverse: d
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
Verse: 7
Halfverse: a
ā́po
ha
yád
br̥hatī́r
víśvam
ā́yan
gárbʰaṃ
dádʰānā
janáyantīr
agním
/
ā́po
ha
yád
br̥hatī́r
víśvam
ā́yan
ā́paḥ
ha
yát
br̥hatī́ḥ
víśvam
ā́yan
ā́po
ha
yád
br̥hatī́r
víśvam
ā́yan
Halfverse: b
gárbʰaṃ
dádʰānā
janáyantīr
agním
/
gárbʰam
dádʰānāḥ
janáyantīḥ
agním
/
gárbʰaṃ
dádʰānā
janáyantīr
agním
/
Halfverse: c
táto
devā́nāṃ
sám
avartatā́sur
ékaḥ
kásmai
devā́ya
havíṣā
vidʰema
//
táto
devā́nāṃ
sám
avartatā́sur
ékaḥ
tátaḥ
devā́nām
sám
avartata
ásuḥ
ékaḥ
táto
devā́nāṃ
sám
avartatā́sur
ékaḥ
Halfverse: d
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
Verse: 8
Halfverse: a
yáś
cid
ā́po
mahinā́
paryápaśyad
dákṣaṃ
dádʰānā
janáyantīr
yajñám
/
yáś
cid
ā́po
mahinā́
paryápaśyad
yáḥ
cit
ā́paḥ
mahinā́
paryápaśyat
yáś
cid
ā́po
mahinā́
paryápaśyad
Halfverse: b
dákṣaṃ
dádʰānā
janáyantīr
yajñám
/
dákṣam
dádʰānāḥ
janáyantīḥ
yajñám
/
dákṣaṃ
dádʰānā
janáyantīr
yajñám
/
Halfverse: c
yó
devéṣv
ádʰi
devá
éka
ā́sīt
kásmai
devā́ya
havíṣā
vidʰema
//
yó
devéṣv
ádʰi
devá
éka
ā́sīt
yáḥ
devéṣu
ádʰi
deváḥ
ékaḥ
ā́sīt
yó
devéṣv
ádʰi
devá
éka
ā́sīt
Halfverse: d
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
Verse: 9
Halfverse: a
mā́
no
hiṃsīj
janitā́
yáḥ
pr̥tʰivyā́
yó
vā
dívaṃ
satyádʰarmā
jajā́na
/
mā́
no
hiṃsīj
janitā́
yáḥ
pr̥tʰivyā́
mā́
naḥ
hiṃsīt
janitā́
yáḥ
pr̥tʰivyā́ḥ
mā́
no
hiṃsīj
janitā́
yáḥ
pr̥tʰivyā́
Halfverse: b
yó
vā
dívaṃ
satyádʰarmā
jajā́na
/
yáḥ
vā
dívam
satyádʰarmā
jajā́na
/
yó
vā
dívaṃ
satyádʰarmā
jajā́na
/
Halfverse: c
yáś
cāpáś
candrā́
br̥hatī́r
jajā́na
kásmai
devā́ya
havíṣā
vidʰema
//
yáś
cāpáś
candrā́
br̥hatī́r
jajā́na
yáḥ
ca
apáḥ
candrā́ḥ
br̥hatī́ḥ
jajā́na
yáś
cāpáś
candrā́
br̥hatī́r
jajā́na
Halfverse: d
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
kásmai
devā́ya
havíṣā
vidʰema
//
Verse: 10
Halfverse: a
prájāpate
ná
tvád
etā́ny
anyó
víśvā
jātā́ni
pári
tā́
babʰūva
/
prájāpate
ná
tvád
etā́ny
anyó
prájāpate
ná
tvát
etā́ni
anyáḥ
prájāpate
ná
tvád
etā́ni
anyó
Halfverse: b
víśvā
jātā́ni
pári
tā́
babʰūva
/
víśvā
jātā́ni
pári
tā́
babʰūva
/
víśvā
jātā́ni
pári
tā́
babʰūva
/
Halfverse: c
yátkāmās
te
juhumás
tán
no
astu
vayáṃ
syāma
pátayo
rayīṇā́m
//
yátkāmās
te
juhumás
tán
no
astu
yátkāmāḥ
te
juhumáḥ
tát
naḥ
astu
yátkāmās
te
juhumás
tán
no
astu
Halfverse: d
vayáṃ
syāma
pátayo
rayīṇā́m
//
vayám
syāma
pátayaḥ
rayīṇā́m
//
vayáṃ
siyāma
pátayo
rayīṇā́m
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.