TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 958
Previous part

Hymn: 121_(947) 
Verse: 1 
Halfverse: a    hiraṇyagarbʰáḥ sám avartatā́gre bʰūtásya jātáḥ pátir éka āsīt /
   
hiraṇyagarbʰáḥ sám avartatā́gre
   
hiraṇyagarbʰáḥ sám avartata ágre
   
hiraṇyagarbʰáḥ sám avartatā́gre

Halfverse: b    
bʰūtásya jātáḥ pátir éka āsīt /
   
bʰūtásya jātáḥ pátiḥ ékaḥ āsīt /
   
bʰūtásya jātáḥ pátir éka āsīt /

Halfverse: c    
dādʰāra pr̥tʰivī́ṃ dyā́m utémā́ṃ kásmai devā́ya havíṣā vidʰema //
   
dādʰāra pr̥tʰivī́ṃ dyā́m utémā́ṃ
   
dādʰāra pr̥tʰivī́m dyā́m utá imā́m
   
dādʰāra pr̥tʰivī́ṃ dyā́m utémā́ṃ

Halfverse: d    
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //


Verse: 2 
Halfverse: a    
ātmadā́ baladā́ yásya víśva upā́sate praśíṣaṃ yásya devā́ḥ /
   
ātmadā́ baladā́ yásya víśva
   
yáḥ ātmadā́ḥ baladā́ḥ yásya víśve
   
ātmadā́ baladā́ yásya víśva

Halfverse: b    
upā́sate praśíṣaṃ yásya devā́ḥ /
   
upā́sate praśíṣam yásya devā́ḥ /
   
upā́sate praśíṣaṃ yásya devā́ḥ /

Halfverse: c    
yásya cʰāyā́mŕ̥taṃ yásya mr̥tyúḥ kásmai devā́ya havíṣā vidʰema //
   
yásya cʰāyā́mŕ̥taṃ yásya mr̥tyúḥ
   
yásya cʰāyā́ amŕ̥tam yásya mr̥tyúḥ
   
yásya cʰāyā́ ámŕ̥taṃ yásya mr̥tyúḥ

Halfverse: d    
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //


Verse: 3 
Halfverse: a    
yáḥ prāṇató nimiṣató mahitvaíka íd rā́jā jágato babʰū́va /
   
yáḥ prāṇató nimiṣató mahitvā́_
   
yáḥ prāṇatáḥ nimiṣatáḥ mahitvā́
   
yáḥ prāṇató nimiṣató mahitvā́

Halfverse: b    
_éka íd rā́jā jágato babʰū́va /
   
ékaḥ ít rā́jā jágataḥ babʰū́va /
   
éka íd rā́jā jágato babʰū́va /

Halfverse: c    
ī́śe asyá dvipádaś cátuṣpadaḥ kásmai devā́ya havíṣā vidʰema //
   
ī́śe asyá dvipádaś cátuṣpadaḥ
   
yáḥ ī́śe asyá dvipádaḥ cátuṣpadaḥ
   
ī́śe asyá dvipádaś cátuṣpadaḥ

Halfverse: d    
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //


Verse: 4 
Halfverse: a    
yásyemé himávanto mahitvā́ yásya samudráṃ rasáyā sahā́húḥ /
   
yásyemé himávanto mahitvā́
   
yásya imé himávantaḥ mahitvā́
   
yásya imé himávanto mahitvā́

Halfverse: b    
yásya samudráṃ rasáyā sahā́húḥ /
   
yásya samudrám rasáyā sahá āhúḥ /
   
yásya samudráṃ rasáyā sahā́húḥ /

Halfverse: c    
yásyemā́ḥ pradíśo yásya bāhū́ kásmai devā́ya havíṣā vidʰema //
   
yásyemā́ḥ pradíśo yásya bāhū́
   
yásya imā́ḥ pradíśaḥ yásya bāhū́
   
yásya imā́ḥ pradíśo yásya bāhū́

Halfverse: d    
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //


Verse: 5 
Halfverse: a    
yéna dyaúr ugrā́ pr̥tʰivī́ ca dr̥ḷʰā́ yéna svà stabʰitáṃ yéna nā́kaḥ /
   
yéna dyaúr ugrā́ pr̥tʰivī́ ca dr̥ḷʰā́
   
yéna dyaúḥ ugrā́ pr̥tʰivī́ ca dr̥ḷʰā́
   
yéna dyaúr ugrā́ pr̥tʰivī́ ca dr̥ḷʰā́

Halfverse: b    
yéna svà stabʰitáṃ yéna nā́kaḥ /
   
yéna svàr stabʰitám yéna nā́kaḥ /
   
yéna súva stabʰitáṃ yéna nā́kaḥ /

Halfverse: c    
antárikṣe rájaso vimā́naḥ kásmai devā́ya havíṣā vidʰema //
   
antárikṣe rájaso vimā́naḥ
   
yáḥ antárikṣe rájasaḥ vimā́naḥ
   
antárikṣe rájaso vimā́naḥ

Halfverse: d    
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //


Verse: 6 
Halfverse: a    
yáṃ krándasī ávasā tastabʰāné abʰy aíkṣetām mánasā réjamāne /
   
yáṃ krándasī ávasā tastabʰāné
   
yám krándasī ávasā tastabʰāné
   
yáṃ krándasī ávasā tastabʰāné

Halfverse: b    
abʰy aíkṣetām mánasā réjamāne /
   
abʰí aíkṣetām mánasā réjamāne /
   
abʰy aíkṣetām mánasā réjamāne /

Halfverse: c    
yátrā́dʰi sū́ra údito vibʰā́ti kásmai devā́ya havíṣā vidʰema //
   
yátrā́dʰi sū́ra údito vibʰā́ti
   
yátra ádʰi sū́raḥ úditaḥ vibʰā́ti
   
yátrā́dʰi sū́ra údito vibʰā́ti

Halfverse: d    
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //


Verse: 7 
Halfverse: a    
ā́po ha yád br̥hatī́r víśvam ā́yan gárbʰaṃ dádʰānā janáyantīr agním /
   
ā́po ha yád br̥hatī́r víśvam ā́yan
   
ā́paḥ ha yát br̥hatī́ḥ víśvam ā́yan
   
ā́po ha yád br̥hatī́r víśvam ā́yan

Halfverse: b    
gárbʰaṃ dádʰānā janáyantīr agním /
   
gárbʰam dádʰānāḥ janáyantīḥ agním /
   
gárbʰaṃ dádʰānā janáyantīr agním /

Halfverse: c    
táto devā́nāṃ sám avartatā́sur ékaḥ kásmai devā́ya havíṣā vidʰema //
   
táto devā́nāṃ sám avartatā́sur ékaḥ
   
tátaḥ devā́nām sám avartata ásuḥ ékaḥ
   
táto devā́nāṃ sám avartatā́sur ékaḥ

Halfverse: d    
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //


Verse: 8 
Halfverse: a    
yáś cid ā́po mahinā́ paryápaśyad dákṣaṃ dádʰānā janáyantīr yajñám /
   
yáś cid ā́po mahinā́ paryápaśyad
   
yáḥ cit ā́paḥ mahinā́ paryápaśyat
   
yáś cid ā́po mahinā́ paryápaśyad

Halfverse: b    
dákṣaṃ dádʰānā janáyantīr yajñám /
   
dákṣam dádʰānāḥ janáyantīḥ yajñám /
   
dákṣaṃ dádʰānā janáyantīr yajñám /

Halfverse: c    
devéṣv ádʰi devá éka ā́sīt kásmai devā́ya havíṣā vidʰema //
   
devéṣv ádʰi devá éka ā́sīt
   
yáḥ devéṣu ádʰi deváḥ ékaḥ ā́sīt
   
devéṣv ádʰi devá éka ā́sīt

Halfverse: d    
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //


Verse: 9 
Halfverse: a    
mā́ no hiṃsīj janitā́ yáḥ pr̥tʰivyā́ dívaṃ satyádʰarmā jajā́na /
   
mā́ no hiṃsīj janitā́ yáḥ pr̥tʰivyā́
   
mā́ naḥ hiṃsīt janitā́ yáḥ pr̥tʰivyā́ḥ
   
mā́ no hiṃsīj janitā́ yáḥ pr̥tʰivyā́

Halfverse: b    
dívaṃ satyádʰarmā jajā́na /
   
yáḥ dívam satyádʰarmā jajā́na /
   
dívaṃ satyádʰarmā jajā́na /

Halfverse: c    
yáś cāpáś candrā́ br̥hatī́r jajā́na kásmai devā́ya havíṣā vidʰema //
   
yáś cāpáś candrā́ br̥hatī́r jajā́na
   
yáḥ ca apáḥ candrā́ḥ br̥hatī́ḥ jajā́na
   
yáś cāpáś candrā́ br̥hatī́r jajā́na

Halfverse: d    
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //
   
kásmai devā́ya havíṣā vidʰema //


Verse: 10 
Halfverse: a    
prájāpate tvád etā́ny anyó víśvā jātā́ni pári tā́ babʰūva /
   
prájāpate tvád etā́ny anyó
   
prájāpate tvát etā́ni anyáḥ
   
prájāpate tvád etā́ni anyó

Halfverse: b    
víśvā jātā́ni pári tā́ babʰūva /
   
víśvā jātā́ni pári tā́ babʰūva /
   
víśvā jātā́ni pári tā́ babʰūva /

Halfverse: c    
yátkāmās te juhumás tán no astu vayáṃ syāma pátayo rayīṇā́m //
   
yátkāmās te juhumás tán no astu
   
yátkāmāḥ te juhumáḥ tát naḥ astu
   
yátkāmās te juhumás tán no astu

Halfverse: d    
vayáṃ syāma pátayo rayīṇā́m //
   
vayám syāma pátayaḥ rayīṇā́m //
   
vayáṃ siyāma pátayo rayīṇā́m //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.