TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 959
Previous part

Hymn: 122_(948) 
Verse: 1 
Halfverse: a    vásuṃ citrámahasaṃ gr̥ṇīṣe vāmáṃ śévam átitʰim adviṣeṇyám /
   
vásuṃ citrámahasaṃ gr̥ṇīṣe
   
vásum citrámahasam gr̥ṇīṣe
   
vásuṃ citrámahasaṃ gr̥ṇīṣe

Halfverse: b    
vāmáṃ śévam átitʰim adviṣeṇyám /
   
vāmám śévam átitʰim adviṣeṇyám /
   
vāmáṃ śévam átitʰim adviṣeṇyám /

Halfverse: c    
rāsate śurúdʰo viśvádʰāyaso 'gnír hótā gr̥hápatiḥ suvī́ryam //
   
rāsate śurúdʰo viśvádʰāyaso
   
rāsate śurúdʰaḥ viśvádʰāyasaḥ
   
rāsate śurúdʰo viśvádʰāyaso

Halfverse: d    
'gnír hótā gr̥hápatiḥ suvī́ryam //
   
agníḥ hótā gr̥hápatiḥ suvī́ryam //
   
agnír hótā gr̥hápatiḥ suvī́ryam //


Verse: 2 
Halfverse: a    
juṣāṇó agne práti harya me váco víśvāni vidvā́n vayúnāni sukrato /
   
juṣāṇó agne práti harya me váco
   
juṣāṇáḥ agne práti harya me vácaḥ
   
juṣāṇó agne práti harya me váco

Halfverse: b    
víśvāni vidvā́n vayúnāni sukrato /
   
víśvāni vidvā́n vayúnāni sukrato /
   
víśvāni vidvā́n vayúnāni sukrato /

Halfverse: c    
gʰŕ̥tanirṇig bráhmaṇe gātúm éraya táva devā́ ajanayann ánu vratám //
   
gʰŕ̥tanirṇig bráhmaṇe gātúm éraya
   
gʰŕ̥tanirṇik bráhmaṇe gātúm ā́ īraya
   
gʰŕ̥tanirṇig bráhmaṇe gātúm éraya

Halfverse: d    
táva devā́ ajanayann ánu vratám //
   
táva devā́ḥ ajanayan ánu vratám //
   
táva devā́ ajanayann ánu vratám //


Verse: 3 
Halfverse: a    
saptá dʰā́māni pariyánn ámartyo dā́śad dāśúṣe sukŕ̥te māmahasva /
   
saptá dʰā́māni pariyánn ámartyo
   
saptá dʰā́māni pariyán ámartyaḥ
   
saptá dʰā́māni pariyánn ámartiyo

Halfverse: b    
dā́śad dāśúṣe sukŕ̥te māmahasva /
   
dā́śat dāśúṣe sukŕ̥te māmahasva /
   
dā́śad dāśúṣe sukŕ̥te māmahasva /

Halfverse: c    
suvī́reṇa rayíṇāgne svābʰúvā yás ta ā́naṭ samídʰā táṃ juṣasva //
   
suvī́reṇa rayíṇāgne svābʰúvā
   
suvī́reṇa rayíṇā agne svābʰúvā
   
suvī́reṇa rayíṇāgne suābʰúvā

Halfverse: d    
yás ta ā́naṭ samídʰā táṃ juṣasva //
   
yáḥ te ā́naṭ samídʰā tám juṣasva //
   
yás ta ā́naṭ samídʰā táṃ juṣasva //


Verse: 4 
Halfverse: a    
yajñásya ketúm pratʰamám puróhitaṃ havíṣmanta īḷate saptá vājínam /
   
yajñásya ketúm pratʰamám puróhitaṃ
   
yajñásya ketúm pratʰamám puróhitam
   
yajñásya ketúm pratʰamám puróhitaṃ

Halfverse: b    
havíṣmanta īḷate saptá vājínam /
   
havíṣmantaḥ īḷate saptá vājínam /
   
havíṣmanta īḷate saptá vājínam /

Halfverse: c    
śr̥ṇvántam agníṃ gʰr̥tápr̥ṣṭʰam ukṣáṇam pr̥ṇántaṃ devám pr̥ṇaté suvī́ryam //
   
śr̥ṇvántam agníṃ gʰr̥tápr̥ṣṭʰam ukṣáṇam
   
śr̥ṇvántam agním gʰr̥tápr̥ṣṭʰam ukṣáṇam
   
śr̥ṇvántam agníṃ gʰr̥tápr̥ṣṭʰam ukṣáṇam

Halfverse: d    
pr̥ṇántaṃ devám pr̥ṇaté suvī́ryam //
   
pr̥ṇántam devám pr̥ṇaté suvī́ryam //
   
pr̥ṇántaṃ devám pr̥ṇaté suvī́riyam //


Verse: 5 
Halfverse: a    
tváṃ dūtáḥ pratʰamó váreṇyaḥ hūyámāno amŕ̥tāya matsva /
   
tváṃ dūtáḥ pratʰamó váreṇyaḥ
   
tvám dūtáḥ pratʰamáḥ váreṇyaḥ
   
tuváṃ dūtáḥ ? pratʰamó váreṇyaḥ

Halfverse: b    
hūyámāno amŕ̥tāya matsva /
   
hūyámānaḥ amŕ̥tāya matsva /
   
hūyámāno amŕ̥tāya matsva /

Halfverse: c    
tvā́m marjayan marúto dāśúṣo gr̥hé tvā́ṃ stómebʰir bʰŕ̥gavo rurucuḥ //
   
tvā́m marjayan marúto dāśúṣo gr̥hé
   
tvā́m marjayan marútaḥ dāśúṣaḥ gr̥hé
   
tvā́m marjayan marúto dāśúṣo gr̥hé

Halfverse: d    
tvā́ṃ stómebʰir bʰŕ̥gavo rurucuḥ //
   
tvā́m stómebʰiḥ bʰŕ̥gavaḥ rurucuḥ //
   
tuvā́ṃ stómebʰir bʰŕ̥gavo rurucuḥ //


Verse: 6 
Halfverse: a    
íṣaṃ duhán sudúgʰāṃ viśvádʰāyasaṃ yajñapríye yájamānāya sukrato /
   
íṣaṃ duhán sudúgʰāṃ viśvádʰāyasaṃ
   
íṣam duhán sudúgʰām viśvádʰāyasam
   
íṣaṃ duhán sudúgʰāṃ viśvádʰāyasaṃ

Halfverse: b    
yajñapríye yájamānāya sukrato /
   
yajñapríye yájamānāya sukrato /
   
yajñapríye yájamānāya sukrato /

Halfverse: c    
ágne gʰr̥tásnus trír r̥tā́ni dī́dyad vartír yajñám pariyán sukratūyase //
   
ágne gʰr̥tásnus trír r̥tā́ni dī́dyad
   
ágne gʰr̥tásnuḥ tríḥ r̥tā́ni dī́dyat
   
ágne gʰr̥tásnus trír r̥tā́ni dī́diyad

Halfverse: d    
vartír yajñám pariyán sukratūyase //
   
vartíḥ yajñám pariyán sukratūyase //
   
vartír yajñám pariyán sukratūyase //


Verse: 7 
Halfverse: a    
tvā́m íd asyā́ uṣáso vyùṣṭiṣu dūtáṃ kr̥ṇvānā́ ayajanta mā́nuṣāḥ /
   
tvā́m íd asyā́ uṣáso vyùṣṭiṣu
   
tvā́m ít asyā́ḥ uṣásaḥ vyùṣṭiṣu
   
tuvā́m íd asyā́ uṣáso víuṣṭiṣu

Halfverse: b    
dūtáṃ kr̥ṇvānā́ ayajanta mā́nuṣāḥ /
   
dūtám kr̥ṇvānā́ḥ ayajanta mā́nuṣāḥ /
   
dūtáṃ kr̥ṇvānā́ ayajanta mā́nuṣāḥ /

Halfverse: c    
tvā́ṃ devā́ mahayā́yyāya vāvr̥dʰur ā́jyam agne nimr̥jánto adʰvaré //
   
tvā́ṃ devā́ mahayā́yyāya vāvr̥dʰur
   
tvā́m devā́ḥ mahayā́yyāya vāvr̥dʰuḥ
   
tvā́ṃ devā́ mahayā́yiyāya vāvr̥dʰur

Halfverse: d    
ā́jyam agne nimr̥jánto adʰvaré //
   
ā́jyam agne nimr̥jántaḥ adʰvaré //
   
ā́jiyam agne nimr̥jánto adʰvaré //


Verse: 8 
Halfverse: a    
tvā vásiṣṭʰā ahvanta vājínaṃ gr̥ṇánto agne vidátʰeṣu vedʰásaḥ /
   
tvā vásiṣṭʰā ahvanta vājínaṃ
   
tvā vásiṣṭʰāḥ ahvanta vājínam
   
tvā vásiṣṭʰā ahuvanta vājínaṃ

Halfverse: b    
gr̥ṇánto agne vidátʰeṣu vedʰásaḥ /
   
gr̥ṇántaḥ agne vidátʰeṣu vedʰásaḥ /
   
gr̥ṇánto agne vidátʰeṣu vedʰásaḥ /

Halfverse: c    
rāyás póṣaṃ yájamāneṣu dʰāraya yūyám pāta svastíbʰiḥ sádā naḥ //
   
rāyás póṣaṃ yájamāneṣu dʰāraya
   
rāyáḥ póṣam yájamāneṣu dʰāraya
   
rāyás póṣaṃ yájamāneṣu dʰāraya

Halfverse: d    
yūyám pāta svastíbʰiḥ sádā naḥ //
   
yūyám pāta svastíbʰiḥ sádā naḥ //
   
yūyám pāta suastíbʰiḥ sádā naḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.