TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 959
Hymn: 122_(948)
Verse: 1
Halfverse: a
vásuṃ
ná
citrámahasaṃ
gr̥ṇīṣe
vāmáṃ
śévam
átitʰim
adviṣeṇyám
/
vásuṃ
ná
citrámahasaṃ
gr̥ṇīṣe
vásum
ná
citrámahasam
gr̥ṇīṣe
vásuṃ
ná
citrámahasaṃ
gr̥ṇīṣe
Halfverse: b
vāmáṃ
śévam
átitʰim
adviṣeṇyám
/
vāmám
śévam
átitʰim
adviṣeṇyám
/
vāmáṃ
śévam
átitʰim
adviṣeṇyám
/
Halfverse: c
sá
rāsate
śurúdʰo
viśvádʰāyaso
'gnír
hótā
gr̥hápatiḥ
suvī́ryam
//
sá
rāsate
śurúdʰo
viśvádʰāyaso
sá
rāsate
śurúdʰaḥ
viśvádʰāyasaḥ
sá
rāsate
śurúdʰo
viśvádʰāyaso
Halfverse: d
'gnír
hótā
gr̥hápatiḥ
suvī́ryam
//
agníḥ
hótā
gr̥hápatiḥ
suvī́ryam
//
agnír
hótā
gr̥hápatiḥ
suvī́ryam
//
Verse: 2
Halfverse: a
juṣāṇó
agne
práti
harya
me
váco
víśvāni
vidvā́n
vayúnāni
sukrato
/
juṣāṇó
agne
práti
harya
me
váco
juṣāṇáḥ
agne
práti
harya
me
vácaḥ
juṣāṇó
agne
práti
harya
me
váco
Halfverse: b
víśvāni
vidvā́n
vayúnāni
sukrato
/
víśvāni
vidvā́n
vayúnāni
sukrato
/
víśvāni
vidvā́n
vayúnāni
sukrato
/
Halfverse: c
gʰŕ̥tanirṇig
bráhmaṇe
gātúm
éraya
táva
devā́
ajanayann
ánu
vratám
//
gʰŕ̥tanirṇig
bráhmaṇe
gātúm
éraya
gʰŕ̥tanirṇik
bráhmaṇe
gātúm
ā́
īraya
gʰŕ̥tanirṇig
bráhmaṇe
gātúm
éraya
Halfverse: d
táva
devā́
ajanayann
ánu
vratám
//
táva
devā́ḥ
ajanayan
ánu
vratám
//
táva
devā́
ajanayann
ánu
vratám
//
Verse: 3
Halfverse: a
saptá
dʰā́māni
pariyánn
ámartyo
dā́śad
dāśúṣe
sukŕ̥te
māmahasva
/
saptá
dʰā́māni
pariyánn
ámartyo
saptá
dʰā́māni
pariyán
ámartyaḥ
saptá
dʰā́māni
pariyánn
ámartiyo
Halfverse: b
dā́śad
dāśúṣe
sukŕ̥te
māmahasva
/
dā́śat
dāśúṣe
sukŕ̥te
māmahasva
/
dā́śad
dāśúṣe
sukŕ̥te
māmahasva
/
Halfverse: c
suvī́reṇa
rayíṇāgne
svābʰúvā
yás
ta
ā́naṭ
samídʰā
táṃ
juṣasva
//
suvī́reṇa
rayíṇāgne
svābʰúvā
suvī́reṇa
rayíṇā
agne
svābʰúvā
suvī́reṇa
rayíṇāgne
suābʰúvā
Halfverse: d
yás
ta
ā́naṭ
samídʰā
táṃ
juṣasva
//
yáḥ
te
ā́naṭ
samídʰā
tám
juṣasva
//
yás
ta
ā́naṭ
samídʰā
táṃ
juṣasva
//
Verse: 4
Halfverse: a
yajñásya
ketúm
pratʰamám
puróhitaṃ
havíṣmanta
īḷate
saptá
vājínam
/
yajñásya
ketúm
pratʰamám
puróhitaṃ
yajñásya
ketúm
pratʰamám
puróhitam
yajñásya
ketúm
pratʰamám
puróhitaṃ
Halfverse: b
havíṣmanta
īḷate
saptá
vājínam
/
havíṣmantaḥ
īḷate
saptá
vājínam
/
havíṣmanta
īḷate
saptá
vājínam
/
Halfverse: c
śr̥ṇvántam
agníṃ
gʰr̥tápr̥ṣṭʰam
ukṣáṇam
pr̥ṇántaṃ
devám
pr̥ṇaté
suvī́ryam
//
śr̥ṇvántam
agníṃ
gʰr̥tápr̥ṣṭʰam
ukṣáṇam
śr̥ṇvántam
agním
gʰr̥tápr̥ṣṭʰam
ukṣáṇam
śr̥ṇvántam
agníṃ
gʰr̥tápr̥ṣṭʰam
ukṣáṇam
Halfverse: d
pr̥ṇántaṃ
devám
pr̥ṇaté
suvī́ryam
//
pr̥ṇántam
devám
pr̥ṇaté
suvī́ryam
//
pr̥ṇántaṃ
devám
pr̥ṇaté
suvī́riyam
//
Verse: 5
Halfverse: a
tváṃ
dūtáḥ
pratʰamó
váreṇyaḥ
sá
hūyámāno
amŕ̥tāya
matsva
/
tváṃ
dūtáḥ
pratʰamó
váreṇyaḥ
tvám
dūtáḥ
pratʰamáḥ
váreṇyaḥ
tuváṃ
dūtáḥ
?
pratʰamó
váreṇyaḥ
Halfverse: b
sá
hūyámāno
amŕ̥tāya
matsva
/
sá
hūyámānaḥ
amŕ̥tāya
matsva
/
sá
hūyámāno
amŕ̥tāya
matsva
/
Halfverse: c
tvā́m
marjayan
marúto
dāśúṣo
gr̥hé
tvā́ṃ
stómebʰir
bʰŕ̥gavo
ví
rurucuḥ
//
tvā́m
marjayan
marúto
dāśúṣo
gr̥hé
tvā́m
marjayan
marútaḥ
dāśúṣaḥ
gr̥hé
tvā́m
marjayan
marúto
dāśúṣo
gr̥hé
Halfverse: d
tvā́ṃ
stómebʰir
bʰŕ̥gavo
ví
rurucuḥ
//
tvā́m
stómebʰiḥ
bʰŕ̥gavaḥ
ví
rurucuḥ
//
tuvā́ṃ
stómebʰir
bʰŕ̥gavo
ví
rurucuḥ
//
Verse: 6
Halfverse: a
íṣaṃ
duhán
sudúgʰāṃ
viśvádʰāyasaṃ
yajñapríye
yájamānāya
sukrato
/
íṣaṃ
duhán
sudúgʰāṃ
viśvádʰāyasaṃ
íṣam
duhán
sudúgʰām
viśvádʰāyasam
íṣaṃ
duhán
sudúgʰāṃ
viśvádʰāyasaṃ
Halfverse: b
yajñapríye
yájamānāya
sukrato
/
yajñapríye
yájamānāya
sukrato
/
yajñapríye
yájamānāya
sukrato
/
Halfverse: c
ágne
gʰr̥tásnus
trír
r̥tā́ni
dī́dyad
vartír
yajñám
pariyán
sukratūyase
//
ágne
gʰr̥tásnus
trír
r̥tā́ni
dī́dyad
ágne
gʰr̥tásnuḥ
tríḥ
r̥tā́ni
dī́dyat
ágne
gʰr̥tásnus
trír
r̥tā́ni
dī́diyad
Halfverse: d
vartír
yajñám
pariyán
sukratūyase
//
vartíḥ
yajñám
pariyán
sukratūyase
//
vartír
yajñám
pariyán
sukratūyase
//
Verse: 7
Halfverse: a
tvā́m
íd
asyā́
uṣáso
vyùṣṭiṣu
dūtáṃ
kr̥ṇvānā́
ayajanta
mā́nuṣāḥ
/
tvā́m
íd
asyā́
uṣáso
vyùṣṭiṣu
tvā́m
ít
asyā́ḥ
uṣásaḥ
vyùṣṭiṣu
tuvā́m
íd
asyā́
uṣáso
víuṣṭiṣu
Halfverse: b
dūtáṃ
kr̥ṇvānā́
ayajanta
mā́nuṣāḥ
/
dūtám
kr̥ṇvānā́ḥ
ayajanta
mā́nuṣāḥ
/
dūtáṃ
kr̥ṇvānā́
ayajanta
mā́nuṣāḥ
/
Halfverse: c
tvā́ṃ
devā́
mahayā́yyāya
vāvr̥dʰur
ā́jyam
agne
nimr̥jánto
adʰvaré
//
tvā́ṃ
devā́
mahayā́yyāya
vāvr̥dʰur
tvā́m
devā́ḥ
mahayā́yyāya
vāvr̥dʰuḥ
tvā́ṃ
devā́
mahayā́yiyāya
vāvr̥dʰur
Halfverse: d
ā́jyam
agne
nimr̥jánto
adʰvaré
//
ā́jyam
agne
nimr̥jántaḥ
adʰvaré
//
ā́jiyam
agne
nimr̥jánto
adʰvaré
//
Verse: 8
Halfverse: a
ní
tvā
vásiṣṭʰā
ahvanta
vājínaṃ
gr̥ṇánto
agne
vidátʰeṣu
vedʰásaḥ
/
ní
tvā
vásiṣṭʰā
ahvanta
vājínaṃ
ní
tvā
vásiṣṭʰāḥ
ahvanta
vājínam
ní
tvā
vásiṣṭʰā
ahuvanta
vājínaṃ
Halfverse: b
gr̥ṇánto
agne
vidátʰeṣu
vedʰásaḥ
/
gr̥ṇántaḥ
agne
vidátʰeṣu
vedʰásaḥ
/
gr̥ṇánto
agne
vidátʰeṣu
vedʰásaḥ
/
Halfverse: c
rāyás
póṣaṃ
yájamāneṣu
dʰāraya
yūyám
pāta
svastíbʰiḥ
sádā
naḥ
//
rāyás
póṣaṃ
yájamāneṣu
dʰāraya
rāyáḥ
póṣam
yájamāneṣu
dʰāraya
rāyás
póṣaṃ
yájamāneṣu
dʰāraya
Halfverse: d
yūyám
pāta
svastíbʰiḥ
sádā
naḥ
//
yūyám
pāta
svastíbʰiḥ
sádā
naḥ
//
yūyám
pāta
suastíbʰiḥ
sádā
naḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.