TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 960
Hymn: 123_(949)
Verse: 1
Halfverse: a
ayáṃ
venáś
codayat
pŕ̥śnigarbʰā
jyótirjarāyū
rájaso
vimā́ne
/
ayáṃ
venáś
codayat
pŕ̥śnigarbʰā
ayám
venáḥ
codayat
pŕ̥śnigarbʰāḥ
ayáṃ
venáś
codayat
pŕ̥śnigarbʰā
Halfverse: b
jyótirjarāyū
rájaso
vimā́ne
/
jyótirjarāyuḥ
rájasaḥ
vimā́ne
/
jyótirjarāyū
rájaso
vimā́ne
/
Halfverse: c
imám
apā́ṃ
saṃgamé
sū́ryasya
śíśuṃ
ná
víprā
matíbʰī
rihanti
//
imám
apā́ṃ
saṃgamé
sū́ryasya
imám
apā́m
saṃgamé
sū́ryasya
imám
apā́ṃ
saṃgamé
sū́riyasya
Halfverse: d
śíśuṃ
ná
víprā
matíbʰī
rihanti
//
śíśum
ná
víprāḥ
matíbʰiḥ
rihanti
//
śíśuṃ
ná
víprā
matíbʰī
rihanti
//
Verse: 2
Halfverse: a
samudrā́d
ūrmím
úd
iyarti
venó
nabʰojā́ḥ
pr̥ṣṭʰáṃ
haryatásya
darśi
/
samudrā́d
ūrmím
úd
iyarti
venó
samudrā́t
ūrmím
út
iyarti
venáḥ
samudrā́d
ūrmím
úd
iyarti
venó
Halfverse: b
nabʰojā́ḥ
pr̥ṣṭʰáṃ
haryatásya
darśi
/
nabʰojā́ḥ
pr̥ṣṭʰám
haryatásya
darśi
/
nabʰojā́ḥ
pr̥ṣṭʰáṃ
haryatásya
darśi
/
Halfverse: c
r̥tásya
sā́nāv
ádʰi
viṣṭápi
bʰrā́ṭ
samānáṃ
yónim
abʰy
ànūṣata
vrā́ḥ
//
r̥tásya
sā́nāv
ádʰi
viṣṭápi
bʰrā́ṭ
r̥tásya
sā́nau
ádʰi
viṣṭápi
bʰrā́ṭ
r̥tásya
sā́nāv
ádʰi
viṣṭápi
bʰrā́ṭ
Halfverse: d
samānáṃ
yónim
abʰy
ànūṣata
vrā́ḥ
//
samānám
yónim
abʰí
anūṣata
vrā́ḥ
//
samānáṃ
yónim
abʰy
ànūṣata
vrā́ḥ
//
Verse: 3
Halfverse: a
samānám
pūrvī́r
abʰí
vāvaśānā́s
tíṣṭʰan
vatsásya
mātáraḥ
sánīḷāḥ
/
samānám
pūrvī́r
abʰí
vāvaśānā́s
samānám
pūrvī́ḥ
abʰí
vāvaśānā́ḥ
samānám
pūrvī́r
abʰí
vāvaśānā́s
Halfverse: b
tíṣṭʰan
vatsásya
mātáraḥ
sánīḷāḥ
/
tíṣṭʰan
vatsásya
mātáraḥ
sánīḷāḥ
/
tíṣṭʰan
vatsásya
mātáraḥ
sánīḷāḥ
/
Halfverse: c
r̥tásya
sā́nāv
ádʰi
cakramāṇā́
rihánti
mádʰvo
amŕ̥tasya
vā́ṇīḥ
//
r̥tásya
sā́nāv
ádʰi
cakramāṇā́
r̥tásya
sā́nau
ádʰi
cakramāṇā́ḥ
r̥tásya
sā́nāv
ádʰi
cakramāṇā́
Halfverse: d
rihánti
mádʰvo
amŕ̥tasya
vā́ṇīḥ
//
rihánti
mádʰvaḥ
amŕ̥tasya
vā́ṇīḥ
//
rihánti
mádʰvo
amŕ̥tasya
vā́ṇīḥ
//
Verse: 4
Halfverse: a
jānánto
rūpám
akr̥panta
víprā
mr̥gásya
gʰóṣam
mahiṣásya
hí
gmán
/
jānánto
rūpám
akr̥panta
víprā
jānántaḥ
rūpám
akr̥panta
víprāḥ
jānánto
rūpám
akr̥panta
víprā
Halfverse: b
mr̥gásya
gʰóṣam
mahiṣásya
hí
gmán
/
mr̥gásya
gʰóṣam
mahiṣásya
hí
gmán
/
mr̥gásya
gʰóṣam
mahiṣásya
hí
gmán
/
Halfverse: c
r̥téna
yánto
ádʰi
síndʰum
astʰur
vidád
gandʰarvó
amŕ̥tāni
nā́ma
//
r̥téna
yánto
ádʰi
síndʰum
astʰur
r̥téna
yántaḥ
ádʰi
síndʰum
astʰuḥ
r̥téna
yánto
ádʰi
síndʰum
astʰur
Halfverse: d
vidád
gandʰarvó
amŕ̥tāni
nā́ma
//
vidát
gandʰarváḥ
amŕ̥tāni
nā́ma
//
vidád
gandʰarvó
amŕ̥tāni
nā́ma
//
Verse: 5
Halfverse: a
apsarā́
jārám
upasiṣmiyāṇā́
yóṣā
bibʰarti
paramé
vyòman
/
apsarā́
jārám
upasiṣmiyāṇā́
apsarā́ḥ
jārám
upasiṣmiyāṇā́
apsarā́
jārám
upasiṣmiyāṇā́
Halfverse: b
yóṣā
bibʰarti
paramé
vyòman
/
yóṣā
bibʰarti
paramé
vyòman
/
yóṣā
bibʰarti
paramé
víoman
/
Halfverse: c
cárat
priyásya
yóniṣu
priyáḥ
sán
sī́dat
pakṣé
hiraṇyáye
sá
venáḥ
//
cárat
priyásya
yóniṣu
priyáḥ
sán
cárat
priyásya
yóniṣu
priyáḥ
sán
cárat
priyásya
yóniṣu
priyáḥ
sán
Halfverse: d
sī́dat
pakṣé
hiraṇyáye
sá
venáḥ
//
sī́dat
pakṣé
hiraṇyáye
sá
venáḥ
//
sī́dat
pakṣé
hiraṇyáye
sá
venáḥ
//
Verse: 6
Halfverse: a
nā́ke
suparṇám
úpa
yát
pátantaṃ
hr̥dā́
vénanto
abʰy
ácakṣata
tvā
/
nā́ke
suparṇám
úpa
yát
pátantaṃ
nā́ke
suparṇám
úpa
yát
pátantam
nā́ke
suparṇám
úpa
yát
pátantaṃ
Halfverse: b
hr̥dā́
vénanto
abʰy
ácakṣata
tvā
/
hr̥dā́
vénantaḥ
abʰí
ácakṣata
tvā
/
hr̥dā́
vénanto
abʰy
ácakṣata
tvā
/
Halfverse: c
híraṇyapakṣaṃ
váruṇasya
dūtáṃ
yamásya
yónau
śakunám
bʰuraṇyúm
//
híraṇyapakṣaṃ
váruṇasya
dūtáṃ
híraṇyapakṣam
váruṇasya
dūtám
híraṇyapakṣaṃ
váruṇasya
dūtáṃ
Halfverse: d
yamásya
yónau
śakunám
bʰuraṇyúm
//
yamásya
yónau
śakunám
bʰuraṇyúm
//
yamásya
yónau
śakunám
bʰuraṇyúm
//
Verse: 7
Halfverse: a
ūrdʰvó
gandʰarvó
ádʰi
nā́ke
astʰāt
pratyáṅ
citrā́
bíbʰrad
asyā́yudʰāni
/
ūrdʰvó
gandʰarvó
ádʰi
nā́ke
astʰāt
ūrdʰváḥ
gandʰarváḥ
ádʰi
nā́ke
astʰāt
ūrdʰvó
gandʰarvó
ádʰi
nā́ke
astʰāt
Halfverse: b
pratyáṅ
citrā́
bíbʰrad
asyā́yudʰāni
/
pratyáṅ
citrā́
bíbʰrat
asya
ā́yudʰāni
/
pratyáṅ
citrā́
bíbʰrad
asyā́yudʰāni
/
Halfverse: c
vásāno
átkaṃ
surabʰíṃ
dr̥śé
káṃ
svàr
ṇá
nā́ma
janata
priyā́ṇi
//
vásāno
átkaṃ
surabʰíṃ
dr̥śé
káṃ
vásānaḥ
átkam
surabʰím
dr̥śé
kám
vásāno
átkaṃ
surabʰíṃ
dr̥śé
káṃ
Halfverse: d
svàr
ṇá
nā́ma
janata
priyā́ṇi
//
svàr
ná
nā́ma
janata
priyā́ṇi
//
súvar
ṇá
nā́ma
janata
priyā́ṇi
//
Verse: 8
Halfverse: a
drapsáḥ
samudrám
abʰí
yáj
jígāti
páśyan
gŕ̥dʰrasya
cákṣasā
vídʰarman
/
drapsáḥ
samudrám
abʰí
yáj
jígāti
drapsáḥ
samudrám
abʰí
yát
jígāti
drapsáḥ
samudrám
abʰí
yáj
jígāti
Halfverse: b
páśyan
gŕ̥dʰrasya
cákṣasā
vídʰarman
/
páśyan
gŕ̥dʰrasya
cákṣasā
vídʰarman
/
páśyan
gŕ̥dʰrasya
cákṣasā
vídʰarman
/
Halfverse: c
bʰānúḥ
śukréṇa
śocíṣā
cakānás
tr̥tī́ye
cakre
rájasi
priyā́ṇi
//
bʰānúḥ
śukréṇa
śocíṣā
cakānás
bʰānúḥ
śukréṇa
śocíṣā
cakānáḥ
bʰānúḥ
śukréṇa
śocíṣā
cakānás
Halfverse: d
tr̥tī́ye
cakre
rájasi
priyā́ṇi
//
tr̥tī́ye
cakre
rájasi
priyā́ṇi
//
tr̥tī́ye
cakre
rájasi
priyā́ṇi
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.