TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 960
Previous part

Hymn: 123_(949) 
Verse: 1 
Halfverse: a    ayáṃ venáś codayat pŕ̥śnigarbʰā jyótirjarāyū rájaso vimā́ne /
   
ayáṃ venáś codayat pŕ̥śnigarbʰā
   
ayám venáḥ codayat pŕ̥śnigarbʰāḥ
   
ayáṃ venáś codayat pŕ̥śnigarbʰā

Halfverse: b    
jyótirjarāyū rájaso vimā́ne /
   
jyótirjarāyuḥ rájasaḥ vimā́ne /
   
jyótirjarāyū rájaso vimā́ne /

Halfverse: c    
imám apā́ṃ saṃgamé sū́ryasya śíśuṃ víprā matíbʰī rihanti //
   
imám apā́ṃ saṃgamé sū́ryasya
   
imám apā́m saṃgamé sū́ryasya
   
imám apā́ṃ saṃgamé sū́riyasya

Halfverse: d    
śíśuṃ víprā matíbʰī rihanti //
   
śíśum víprāḥ matíbʰiḥ rihanti //
   
śíśuṃ víprā matíbʰī rihanti //


Verse: 2 
Halfverse: a    
samudrā́d ūrmím úd iyarti venó nabʰojā́ḥ pr̥ṣṭʰáṃ haryatásya darśi /
   
samudrā́d ūrmím úd iyarti venó
   
samudrā́t ūrmím út iyarti venáḥ
   
samudrā́d ūrmím úd iyarti venó

Halfverse: b    
nabʰojā́ḥ pr̥ṣṭʰáṃ haryatásya darśi /
   
nabʰojā́ḥ pr̥ṣṭʰám haryatásya darśi /
   
nabʰojā́ḥ pr̥ṣṭʰáṃ haryatásya darśi /

Halfverse: c    
r̥tásya sā́nāv ádʰi viṣṭápi bʰrā́ṭ samānáṃ yónim abʰy ànūṣata vrā́ḥ //
   
r̥tásya sā́nāv ádʰi viṣṭápi bʰrā́ṭ
   
r̥tásya sā́nau ádʰi viṣṭápi bʰrā́ṭ
   
r̥tásya sā́nāv ádʰi viṣṭápi bʰrā́ṭ

Halfverse: d    
samānáṃ yónim abʰy ànūṣata vrā́ḥ //
   
samānám yónim abʰí anūṣata vrā́ḥ //
   
samānáṃ yónim abʰy ànūṣata vrā́ḥ //


Verse: 3 
Halfverse: a    
samānám pūrvī́r abʰí vāvaśānā́s tíṣṭʰan vatsásya mātáraḥ sánīḷāḥ /
   
samānám pūrvī́r abʰí vāvaśānā́s
   
samānám pūrvī́ḥ abʰí vāvaśānā́ḥ
   
samānám pūrvī́r abʰí vāvaśānā́s

Halfverse: b    
tíṣṭʰan vatsásya mātáraḥ sánīḷāḥ /
   
tíṣṭʰan vatsásya mātáraḥ sánīḷāḥ /
   
tíṣṭʰan vatsásya mātáraḥ sánīḷāḥ /

Halfverse: c    
r̥tásya sā́nāv ádʰi cakramāṇā́ rihánti mádʰvo amŕ̥tasya vā́ṇīḥ //
   
r̥tásya sā́nāv ádʰi cakramāṇā́
   
r̥tásya sā́nau ádʰi cakramāṇā́ḥ
   
r̥tásya sā́nāv ádʰi cakramāṇā́

Halfverse: d    
rihánti mádʰvo amŕ̥tasya vā́ṇīḥ //
   
rihánti mádʰvaḥ amŕ̥tasya vā́ṇīḥ //
   
rihánti mádʰvo amŕ̥tasya vā́ṇīḥ //


Verse: 4 
Halfverse: a    
jānánto rūpám akr̥panta víprā mr̥gásya gʰóṣam mahiṣásya gmán /
   
jānánto rūpám akr̥panta víprā
   
jānántaḥ rūpám akr̥panta víprāḥ
   
jānánto rūpám akr̥panta víprā

Halfverse: b    
mr̥gásya gʰóṣam mahiṣásya gmán /
   
mr̥gásya gʰóṣam mahiṣásya gmán /
   
mr̥gásya gʰóṣam mahiṣásya gmán /

Halfverse: c    
r̥téna yánto ádʰi síndʰum astʰur vidád gandʰarvó amŕ̥tāni nā́ma //
   
r̥téna yánto ádʰi síndʰum astʰur
   
r̥téna yántaḥ ádʰi síndʰum astʰuḥ
   
r̥téna yánto ádʰi síndʰum astʰur

Halfverse: d    
vidád gandʰarvó amŕ̥tāni nā́ma //
   
vidát gandʰarváḥ amŕ̥tāni nā́ma //
   
vidád gandʰarvó amŕ̥tāni nā́ma //


Verse: 5 
Halfverse: a    
apsarā́ jārám upasiṣmiyāṇā́ yóṣā bibʰarti paramé vyòman /
   
apsarā́ jārám upasiṣmiyāṇā́
   
apsarā́ḥ jārám upasiṣmiyāṇā́
   
apsarā́ jārám upasiṣmiyāṇā́

Halfverse: b    
yóṣā bibʰarti paramé vyòman /
   
yóṣā bibʰarti paramé vyòman /
   
yóṣā bibʰarti paramé víoman /

Halfverse: c    
cárat priyásya yóniṣu priyáḥ sán sī́dat pakṣé hiraṇyáye venáḥ //
   
cárat priyásya yóniṣu priyáḥ sán
   
cárat priyásya yóniṣu priyáḥ sán
   
cárat priyásya yóniṣu priyáḥ sán

Halfverse: d    
sī́dat pakṣé hiraṇyáye venáḥ //
   
sī́dat pakṣé hiraṇyáye venáḥ //
   
sī́dat pakṣé hiraṇyáye venáḥ //


Verse: 6 
Halfverse: a    
nā́ke suparṇám úpa yát pátantaṃ hr̥dā́ vénanto abʰy ácakṣata tvā /
   
nā́ke suparṇám úpa yát pátantaṃ
   
nā́ke suparṇám úpa yát pátantam
   
nā́ke suparṇám úpa yát pátantaṃ

Halfverse: b    
hr̥dā́ vénanto abʰy ácakṣata tvā /
   
hr̥dā́ vénantaḥ abʰí ácakṣata tvā /
   
hr̥dā́ vénanto abʰy ácakṣata tvā /

Halfverse: c    
híraṇyapakṣaṃ váruṇasya dūtáṃ yamásya yónau śakunám bʰuraṇyúm //
   
híraṇyapakṣaṃ váruṇasya dūtáṃ
   
híraṇyapakṣam váruṇasya dūtám
   
híraṇyapakṣaṃ váruṇasya dūtáṃ

Halfverse: d    
yamásya yónau śakunám bʰuraṇyúm //
   
yamásya yónau śakunám bʰuraṇyúm //
   
yamásya yónau śakunám bʰuraṇyúm //


Verse: 7 
Halfverse: a    
ūrdʰvó gandʰarvó ádʰi nā́ke astʰāt pratyáṅ citrā́ bíbʰrad asyā́yudʰāni /
   
ūrdʰvó gandʰarvó ádʰi nā́ke astʰāt
   
ūrdʰváḥ gandʰarváḥ ádʰi nā́ke astʰāt
   
ūrdʰvó gandʰarvó ádʰi nā́ke astʰāt

Halfverse: b    
pratyáṅ citrā́ bíbʰrad asyā́yudʰāni /
   
pratyáṅ citrā́ bíbʰrat asya ā́yudʰāni /
   
pratyáṅ citrā́ bíbʰrad asyā́yudʰāni /

Halfverse: c    
vásāno átkaṃ surabʰíṃ dr̥śé káṃ svàr ṇá nā́ma janata priyā́ṇi //
   
vásāno átkaṃ surabʰíṃ dr̥śé káṃ
   
vásānaḥ átkam surabʰím dr̥śé kám
   
vásāno átkaṃ surabʰíṃ dr̥śé káṃ

Halfverse: d    
svàr ṇá nā́ma janata priyā́ṇi //
   
svàr nā́ma janata priyā́ṇi //
   
súvar ṇá nā́ma janata priyā́ṇi //


Verse: 8 
Halfverse: a    
drapsáḥ samudrám abʰí yáj jígāti páśyan gŕ̥dʰrasya cákṣasā vídʰarman /
   
drapsáḥ samudrám abʰí yáj jígāti
   
drapsáḥ samudrám abʰí yát jígāti
   
drapsáḥ samudrám abʰí yáj jígāti

Halfverse: b    
páśyan gŕ̥dʰrasya cákṣasā vídʰarman /
   
páśyan gŕ̥dʰrasya cákṣasā vídʰarman /
   
páśyan gŕ̥dʰrasya cákṣasā vídʰarman /

Halfverse: c    
bʰānúḥ śukréṇa śocíṣā cakānás tr̥tī́ye cakre rájasi priyā́ṇi //
   
bʰānúḥ śukréṇa śocíṣā cakānás
   
bʰānúḥ śukréṇa śocíṣā cakānáḥ
   
bʰānúḥ śukréṇa śocíṣā cakānás

Halfverse: d    
tr̥tī́ye cakre rájasi priyā́ṇi //
   
tr̥tī́ye cakre rájasi priyā́ṇi //
   
tr̥tī́ye cakre rájasi priyā́ṇi //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.