TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 961
Hymn: 124_(950)
Verse: 1
Halfverse: a
imáṃ
no
agna
úpa
yajñám
éhi
páñcayāmaṃ
trivŕ̥taṃ
saptátantum
/
imáṃ
no
agna
úpa
yajñám
éhi
imám
naḥ
agne
úpa
yajñám
ā́
ihi
imáṃ
no
agna
úpa
yajñám
éhi
Halfverse: b
páñcayāmaṃ
trivŕ̥taṃ
saptátantum
/
páñcayāmam
trivŕ̥tam
saptátantum
/
páñcayāmaṃ
trivŕ̥taṃ
saptátantum
/
Halfverse: c
áso
havyavā́ḷ
utá
naḥ
purogā́
jyóg
evá
dīrgʰáṃ
táma
ā́śayiṣṭʰāḥ
//
áso
havyavā́ḷ
utá
naḥ
purogā́
ásaḥ
havyavā́ṭ
utá
naḥ
purogā́ḥ
áso
havyavā́ḷ
utá
naḥ
purogā́
Halfverse: d
jyóg
evá
dīrgʰáṃ
táma
ā́śayiṣṭʰāḥ
//
jyók
evá
dīrgʰám
támaḥ
ā́
aśayiṣṭʰāḥ
//
jyóg
evá
dīrgʰáṃ
táma
ā́śayiṣṭʰāḥ
//
Verse: 2
Halfverse: a
ádevād
deváḥ
pracátā
gúhā
yán
prapáśyamāno
amr̥tatvám
emi
/
ádevād
deváḥ
pracátā
gúhā
yán
ádevāt
deváḥ
pracátā
gúhā
yán
ádevād
deváḥ
pracátā
gúhā
yán
Halfverse: b
prapáśyamāno
amr̥tatvám
emi
/
prapáśyamānaḥ
amr̥tatvám
emi
/
prapáśyamāno
amr̥tatvám
emi
/
Halfverse: c
śiváṃ
yát
sántam
áśivo
jáhāmi
svā́t
sakʰyā́d
áraṇīṃ
nā́bʰim
emi
//
śiváṃ
yát
sántam
áśivo
jáhāmi
śivám
yát
sántam
áśivaḥ
jáhāmi
śiváṃ
yát
sántam
áśivo
jáhāmi
Halfverse: d
svā́t
sakʰyā́d
áraṇīṃ
nā́bʰim
emi
//
svā́t
sakʰyā́t
áraṇīm
nā́bʰim
emi
//
suvā́t
sakʰyā́d
áraṇīṃ
nā́bʰim
emi
//
Verse: 3
Halfverse: a
páśyann
anyásyā
átitʰiṃ
vayā́yā
r̥tásya
dʰā́ma
ví
mime
purū́ṇi
/
páśyann
anyásyā
átitʰiṃ
vayā́yā
páśyan
anyásyāḥ
átitʰim
vayā́yāḥ
páśyann
anyásyā
átitʰiṃ
vayā́yā
Halfverse: b
r̥tásya
dʰā́ma
ví
mime
purū́ṇi
/
r̥tásya
dʰā́ma
ví
mime
purū́ṇi
/
r̥tásya
dʰā́ma
ví
mime
purū́ṇi
/
Halfverse: c
śáṃsāmi
pitré
ásurāya
śévam
ayajñiyā́d
yajñíyam
bʰāgám
emi
//
śáṃsāmi
pitré
ásurāya
śévam
śáṃsāmi
pitré
ásurāya
śévam
śáṃsāmi
pitré
ásurāya
śévam
Halfverse: d
ayajñiyā́d
yajñíyam
bʰāgám
emi
//
ayajñiyā́t
yajñíyam
bʰāgám
emi
//
ayajñiyā́d
yajñíyam
bʰāgám
emi
//
Verse: 4
Halfverse: a
bahvī́ḥ
sámā
akaram
antár
asminn
índraṃ
vr̥ṇānáḥ
pitáraṃ
jahāmi
/
bahvī́ḥ
sámā
akaram
antár
asminn
bahvī́ḥ
sámāḥ
akaram
antár
asmin
bahvī́ḥ
sámā
akaram
antár
asminn
Halfverse: b
índraṃ
vr̥ṇānáḥ
pitáraṃ
jahāmi
/
índram
vr̥ṇānáḥ
pitáram
jahāmi
/
índraṃ
vr̥ṇānáḥ
pitáraṃ
jahāmi
/
Halfverse: c
agníḥ
sómo
váruṇas
té
cyavante
paryā́vard
rāṣṭráṃ
tád
avāmy
āyán
//
agníḥ
sómo
váruṇas
té
cyavante
agníḥ
sómaḥ
váruṇaḥ
té
cyavante
agníḥ
sómo
váruṇas
té
cyavante
Halfverse: d
paryā́vard
rāṣṭráṃ
tád
avāmy
āyán
//
paryā́vart
rāṣṭrám
tát
avāmi
āyán
//
paryā́vard
rāṣṭráṃ
tád
avāmi
āyán
//
Verse: 5
Halfverse: a
nírmāyā
u
tyé
ásurā
abʰūvan
tváṃ
ca
mā
varuṇa
kāmáyāse
/
nírmāyā
u
tyé
ásurā
abʰūvan
nírmāyāḥ
u
tyé
ásurāḥ
abʰūvan
nírmāyā
u
tyé
ásurā
abʰūvan
Halfverse: b
tváṃ
ca
mā
varuṇa
kāmáyāse
/
tvám
ca
mā
varuṇa
kāmáyāse
/
tuváṃ
ca
mā
varuṇa
kāmáyāse
/
Halfverse: c
r̥téna
rājann
ánr̥taṃ
viviñcán
máma
rāṣṭrásyā́dʰipatyam
éhi
//
r̥téna
rājann
ánr̥taṃ
viviñcán
r̥téna
rājan
ánr̥tam
viviñcán
r̥téna
rājann
ánr̥taṃ
viviñcán
Halfverse: d
máma
rāṣṭrásyā́dʰipatyam
éhi
//
máma
rāṣṭrásya
ā́dʰipatyam
ā́
ihi
//
máma
rāṣṭrásya
ádʰipatyam
éhi
//
Verse: 6
Halfverse: a
idáṃ
svàr
idám
íd
āsa
vāmám
ayám
prakāśá
urv
àntárikṣam
/
idáṃ
svàr
idám
íd
āsa
vāmám
idám
svàr
idám
ít
āsa
vāmám
idáṃ
súvar
idám
íd
āsa
vāmám
Halfverse: b
ayám
prakāśá
urv
àntárikṣam
/
ayám
prakāśáḥ
urú
antárikṣam
/
ayám
prakāśá
urú
antárikṣam
/
Halfverse: c
hánāva
vr̥tráṃ
niréhi
soma
havíṣ
ṭvā
sántaṃ
havíṣā
yajāma
//
hánāva
vr̥tráṃ
niréhi
soma
hánāva
vr̥trám
niréhi
soma
hánāva
vr̥tráṃ
niréhi
soma
Halfverse: d
havíṣ
ṭvā
sántaṃ
havíṣā
yajāma
//
havíḥ
tvā
sántam
havíṣā
yajāma
//
havíṣ
ṭvā
sántaṃ
havíṣā
yajāma
//
Verse: 7
Halfverse: a
kavíḥ
kavitvā́
diví
rūpám
ā́sajad
áprabʰūtī
váruṇo
nír
apáḥ
sr̥jat
/
kavíḥ
kavitvā́
diví
rūpám
ā́sajad
kavíḥ
kavitvā́
diví
rūpám
ā́
asajat
kavíḥ
kavitvā́
diví
rūpám
ā́sajad
Halfverse: b
áprabʰūtī
váruṇo
nír
apáḥ
sr̥jat
/
áprabʰūtī
váruṇaḥ
níḥ
apáḥ
sr̥jat
/
áprabʰūtī
váruṇo
nír
apáḥ
sr̥jat
/
Halfverse: c
kṣémaṃ
kr̥ṇvānā́
jánayo
ná
síndʰavas
tā́
asya
várṇaṃ
śúcayo
bʰaribʰrati
//
kṣémaṃ
kr̥ṇvānā́
jánayo
ná
síndʰavas
kṣémam
kr̥ṇvānā́ḥ
jánayaḥ
ná
síndʰavaḥ
kṣémaṃ
kr̥ṇvānā́
jánayo
ná
síndʰavas
Halfverse: d
tā́
asya
várṇaṃ
śúcayo
bʰaribʰrati
//
tā́ḥ
asya
várṇam
śúcayaḥ
bʰaribʰrati
//
tā́
asya
várṇaṃ
śúcayo
bʰaribʰrati
//
Verse: 8
Halfverse: a
tā́
asya
jyéṣṭʰam
indriyáṃ
sacante
tā́
īm
ā́
kṣeti
svadʰáyā
mádantīḥ
/
tā́
asya
jyéṣṭʰam
indriyáṃ
sacante
tā́ḥ
asya
jyéṣṭʰam
indriyám
sacante
tā́
asya
jyéṣṭʰam
indriyáṃ
sacante
Halfverse: b
tā́
īm
ā́
kṣeti
svadʰáyā
mádantīḥ
/
tā́ḥ
īm
ā́
kṣeti
svadʰáyā
mádantīḥ
/
tā́
īm
ā́
kṣeti
svadʰáyā
mádantīḥ
/
Halfverse: c
tā́
īṃ
víśo
ná
rā́jānaṃ
vr̥ṇānā́
bībʰatsúvo
ápa
vr̥trā́d
atiṣṭʰan
//
tā́
īṃ
víśo
ná
rā́jānaṃ
vr̥ṇānā́
tā́ḥ
īm
víśaḥ
ná
rā́jānam
vr̥ṇānā́ḥ
tā́
īṃ
víśo
ná
rā́jānaṃ
vr̥ṇānā́
Halfverse: d
bībʰatsúvo
ápa
vr̥trā́d
atiṣṭʰan
//
bībʰatsúvaḥ
ápa
vr̥trā́t
atiṣṭʰan
//
bībʰatsúvo
ápa
vr̥trā́d
atiṣṭʰan
//
Verse: 9
Halfverse: a
bībʰatsū́nāṃ
sayújaṃ
haṃsám
āhur
apā́ṃ
divyā́nāṃ
sakʰyé
cárantam
/
bībʰatsū́nāṃ
sayújaṃ
haṃsám
āhur
bībʰatsū́nām
sayújam
haṃsám
āhuḥ
bībʰatsū́nāṃ
sayújaṃ
haṃsám
āhur
Halfverse: b
apā́ṃ
divyā́nāṃ
sakʰyé
cárantam
/
apā́m
divyā́nām
sakʰyé
cárantam
/
apā́ṃ
divyā́nāṃ
sakʰiyé
cárantam
/
Halfverse: c
anuṣṭúbʰam
ánu
carcūryámāṇam
índraṃ
ní
cikyuḥ
kaváyo
manīṣā́
//
anuṣṭúbʰam
ánu
carcūryámāṇam
anuṣṭúbʰam
ánu
carcūryámāṇam
anuṣṭúbʰam
ánu
carcūryámāṇam
Halfverse: d
índraṃ
ní
cikyuḥ
kaváyo
manīṣā́
//
índram
ní
cikyuḥ
kaváyaḥ
manīṣā́
//
índraṃ
ní
cikyuḥ
kaváyo
manīṣā́
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.