TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 961
Previous part

Hymn: 124_(950) 
Verse: 1 
Halfverse: a    imáṃ no agna úpa yajñám éhi páñcayāmaṃ trivŕ̥taṃ saptátantum /
   
imáṃ no agna úpa yajñám éhi
   
imám naḥ agne úpa yajñám ā́ ihi
   
imáṃ no agna úpa yajñám éhi

Halfverse: b    
páñcayāmaṃ trivŕ̥taṃ saptátantum /
   
páñcayāmam trivŕ̥tam saptátantum /
   
páñcayāmaṃ trivŕ̥taṃ saptátantum /

Halfverse: c    
áso havyavā́ḷ utá naḥ purogā́ jyóg evá dīrgʰáṃ táma ā́śayiṣṭʰāḥ //
   
áso havyavā́ḷ utá naḥ purogā́
   
ásaḥ havyavā́ṭ utá naḥ purogā́ḥ
   
áso havyavā́ḷ utá naḥ purogā́

Halfverse: d    
jyóg evá dīrgʰáṃ táma ā́śayiṣṭʰāḥ //
   
jyók evá dīrgʰám támaḥ ā́ aśayiṣṭʰāḥ //
   
jyóg evá dīrgʰáṃ táma ā́śayiṣṭʰāḥ //


Verse: 2 
Halfverse: a    
ádevād deváḥ pracátā gúhā yán prapáśyamāno amr̥tatvám emi /
   
ádevād deváḥ pracátā gúhā yán
   
ádevāt deváḥ pracátā gúhā yán
   
ádevād deváḥ pracátā gúhā yán

Halfverse: b    
prapáśyamāno amr̥tatvám emi /
   
prapáśyamānaḥ amr̥tatvám emi /
   
prapáśyamāno amr̥tatvám emi /

Halfverse: c    
śiváṃ yát sántam áśivo jáhāmi svā́t sakʰyā́d áraṇīṃ nā́bʰim emi //
   
śiváṃ yát sántam áśivo jáhāmi
   
śivám yát sántam áśivaḥ jáhāmi
   
śiváṃ yát sántam áśivo jáhāmi

Halfverse: d    
svā́t sakʰyā́d áraṇīṃ nā́bʰim emi //
   
svā́t sakʰyā́t áraṇīm nā́bʰim emi //
   
suvā́t sakʰyā́d áraṇīṃ nā́bʰim emi //


Verse: 3 
Halfverse: a    
páśyann anyásyā átitʰiṃ vayā́yā r̥tásya dʰā́ma mime purū́ṇi /
   
páśyann anyásyā átitʰiṃ vayā́yā
   
páśyan anyásyāḥ átitʰim vayā́yāḥ
   
páśyann anyásyā átitʰiṃ vayā́yā

Halfverse: b    
r̥tásya dʰā́ma mime purū́ṇi /
   
r̥tásya dʰā́ma mime purū́ṇi /
   
r̥tásya dʰā́ma mime purū́ṇi /

Halfverse: c    
śáṃsāmi pitré ásurāya śévam ayajñiyā́d yajñíyam bʰāgám emi //
   
śáṃsāmi pitré ásurāya śévam
   
śáṃsāmi pitré ásurāya śévam
   
śáṃsāmi pitré ásurāya śévam

Halfverse: d    
ayajñiyā́d yajñíyam bʰāgám emi //
   
ayajñiyā́t yajñíyam bʰāgám emi //
   
ayajñiyā́d yajñíyam bʰāgám emi //


Verse: 4 
Halfverse: a    
bahvī́ḥ sámā akaram antár asminn índraṃ vr̥ṇānáḥ pitáraṃ jahāmi /
   
bahvī́ḥ sámā akaram antár asminn
   
bahvī́ḥ sámāḥ akaram antár asmin
   
bahvī́ḥ sámā akaram antár asminn

Halfverse: b    
índraṃ vr̥ṇānáḥ pitáraṃ jahāmi /
   
índram vr̥ṇānáḥ pitáram jahāmi /
   
índraṃ vr̥ṇānáḥ pitáraṃ jahāmi /

Halfverse: c    
agníḥ sómo váruṇas cyavante paryā́vard rāṣṭráṃ tád avāmy āyán //
   
agníḥ sómo váruṇas cyavante
   
agníḥ sómaḥ váruṇaḥ cyavante
   
agníḥ sómo váruṇas cyavante

Halfverse: d    
paryā́vard rāṣṭráṃ tád avāmy āyán //
   
paryā́vart rāṣṭrám tát avāmi āyán //
   
paryā́vard rāṣṭráṃ tád avāmi āyán //


Verse: 5 
Halfverse: a    
nírmāyā u tyé ásurā abʰūvan tváṃ ca varuṇa kāmáyāse /
   
nírmāyā u tyé ásurā abʰūvan
   
nírmāyāḥ u tyé ásurāḥ abʰūvan
   
nírmāyā u tyé ásurā abʰūvan

Halfverse: b    
tváṃ ca varuṇa kāmáyāse /
   
tvám ca varuṇa kāmáyāse /
   
tuváṃ ca varuṇa kāmáyāse /

Halfverse: c    
r̥téna rājann ánr̥taṃ viviñcán máma rāṣṭrásyā́dʰipatyam éhi //
   
r̥téna rājann ánr̥taṃ viviñcán
   
r̥téna rājan ánr̥tam viviñcán
   
r̥téna rājann ánr̥taṃ viviñcán

Halfverse: d    
máma rāṣṭrásyā́dʰipatyam éhi //
   
máma rāṣṭrásya ā́dʰipatyam ā́ ihi //
   
máma rāṣṭrásya ádʰipatyam éhi //


Verse: 6 
Halfverse: a    
idáṃ svàr idám íd āsa vāmám ayám prakāśá urv àntárikṣam /
   
idáṃ svàr idám íd āsa vāmám
   
idám svàr idám ít āsa vāmám
   
idáṃ súvar idám íd āsa vāmám

Halfverse: b    
ayám prakāśá urv àntárikṣam /
   
ayám prakāśáḥ urú antárikṣam /
   
ayám prakāśá urú antárikṣam /

Halfverse: c    
hánāva vr̥tráṃ niréhi soma havíṣ ṭvā sántaṃ havíṣā yajāma //
   
hánāva vr̥tráṃ niréhi soma
   
hánāva vr̥trám niréhi soma
   
hánāva vr̥tráṃ niréhi soma

Halfverse: d    
havíṣ ṭvā sántaṃ havíṣā yajāma //
   
havíḥ tvā sántam havíṣā yajāma //
   
havíṣ ṭvā sántaṃ havíṣā yajāma //


Verse: 7 
Halfverse: a    
kavíḥ kavitvā́ diví rūpám ā́sajad áprabʰūtī váruṇo nír apáḥ sr̥jat /
   
kavíḥ kavitvā́ diví rūpám ā́sajad
   
kavíḥ kavitvā́ diví rūpám ā́ asajat
   
kavíḥ kavitvā́ diví rūpám ā́sajad

Halfverse: b    
áprabʰūtī váruṇo nír apáḥ sr̥jat /
   
áprabʰūtī váruṇaḥ níḥ apáḥ sr̥jat /
   
áprabʰūtī váruṇo nír apáḥ sr̥jat /

Halfverse: c    
kṣémaṃ kr̥ṇvānā́ jánayo síndʰavas tā́ asya várṇaṃ śúcayo bʰaribʰrati //
   
kṣémaṃ kr̥ṇvānā́ jánayo síndʰavas
   
kṣémam kr̥ṇvānā́ḥ jánayaḥ síndʰavaḥ
   
kṣémaṃ kr̥ṇvānā́ jánayo síndʰavas

Halfverse: d    
tā́ asya várṇaṃ śúcayo bʰaribʰrati //
   
tā́ḥ asya várṇam śúcayaḥ bʰaribʰrati //
   
tā́ asya várṇaṃ śúcayo bʰaribʰrati //


Verse: 8 
Halfverse: a    
tā́ asya jyéṣṭʰam indriyáṃ sacante tā́ īm ā́ kṣeti svadʰáyā mádantīḥ /
   
tā́ asya jyéṣṭʰam indriyáṃ sacante
   
tā́ḥ asya jyéṣṭʰam indriyám sacante
   
tā́ asya jyéṣṭʰam indriyáṃ sacante

Halfverse: b    
tā́ īm ā́ kṣeti svadʰáyā mádantīḥ /
   
tā́ḥ īm ā́ kṣeti svadʰáyā mádantīḥ /
   
tā́ īm ā́ kṣeti svadʰáyā mádantīḥ /

Halfverse: c    
tā́ īṃ víśo rā́jānaṃ vr̥ṇānā́ bībʰatsúvo ápa vr̥trā́d atiṣṭʰan //
   
tā́ īṃ víśo rā́jānaṃ vr̥ṇānā́
   
tā́ḥ īm víśaḥ rā́jānam vr̥ṇānā́ḥ
   
tā́ īṃ víśo rā́jānaṃ vr̥ṇānā́

Halfverse: d    
bībʰatsúvo ápa vr̥trā́d atiṣṭʰan //
   
bībʰatsúvaḥ ápa vr̥trā́t atiṣṭʰan //
   
bībʰatsúvo ápa vr̥trā́d atiṣṭʰan //


Verse: 9 
Halfverse: a    
bībʰatsū́nāṃ sayújaṃ haṃsám āhur apā́ṃ divyā́nāṃ sakʰyé cárantam /
   
bībʰatsū́nāṃ sayújaṃ haṃsám āhur
   
bībʰatsū́nām sayújam haṃsám āhuḥ
   
bībʰatsū́nāṃ sayújaṃ haṃsám āhur

Halfverse: b    
apā́ṃ divyā́nāṃ sakʰyé cárantam /
   
apā́m divyā́nām sakʰyé cárantam /
   
apā́ṃ divyā́nāṃ sakʰiyé cárantam /

Halfverse: c    
anuṣṭúbʰam ánu carcūryámāṇam índraṃ cikyuḥ kaváyo manīṣā́ //
   
anuṣṭúbʰam ánu carcūryámāṇam
   
anuṣṭúbʰam ánu carcūryámāṇam
   
anuṣṭúbʰam ánu carcūryámāṇam

Halfverse: d    
índraṃ cikyuḥ kaváyo manīṣā́ //
   
índram cikyuḥ kaváyaḥ manīṣā́ //
   
índraṃ cikyuḥ kaváyo manīṣā́ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.