TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 962
Previous part

Hymn: 125_(951) 
Verse: 1 
Halfverse: a    aháṃ rudrébʰir vásubʰiś carāmy ahám ādityaír utá viśvádevaiḥ /
   
aháṃ rudrébʰir vásubʰiś carāmy
   
ahám rudrébʰiḥ vásubʰiḥ carāmi
   
aháṃ rudrébʰir vásubʰiś carāmi

Halfverse: b    
ahám ādityaír utá viśvádevaiḥ /
   
ahám ādityaíḥ utá viśvádevaiḥ /
   
ahám ādityaír utá viśvádevaiḥ /

Halfverse: c    
ahám mitrā́váruṇobʰā́ bibʰarmy ahám indrāgnī́ ahám aśvínobʰā́ //
   
ahám mitrā́váruṇobʰā́ bibʰarmy
   
ahám mitrā́váruṇā ubʰā́ bibʰarmi
   
ahám mitrā́váruṇobʰā́ bibʰarmi

Halfverse: d    
ahám indrāgnī́ ahám aśvínobʰā́ //
   
ahám indrāgnī́ ahám aśvínā ubʰā́ //
   
ahám indrāgnī́ ahám aśvínobʰā́ //


Verse: 2 
Halfverse: a    
aháṃ sómam āhanásam bibʰarmy aháṃ tváṣṭāram utá pūṣáṇam bʰágam /
   
aháṃ sómam āhanásam bibʰarmy
   
ahám sómam āhanásam bibʰarmi
   
aháṃ sómam āhanásam bibʰarmi

Halfverse: b    
aháṃ tváṣṭāram utá pūṣáṇam bʰágam /
   
ahám tváṣṭāram utá pūṣáṇam bʰágam /
   
aháṃ tváṣṭāram utá pūṣáṇam bʰágam /

Halfverse: c    
aháṃ dadʰāmi dráviṇaṃ havíṣmate suprāvyè yájamānāya sunvaté //
   
aháṃ dadʰāmi dráviṇaṃ havíṣmate
   
ahám dadʰāmi dráviṇam havíṣmate
   
aháṃ dadʰāmi dráviṇaṃ havíṣmate

Halfverse: d    
suprāvyè yájamānāya sunvaté //
   
suprāvyè yájamānāya sunvaté //
   
suprāvíye yájamānāya sunvaté //


Verse: 3 
Halfverse: a    
aháṃ rā́ṣṭrī saṃgámanī vásūnāṃ cikitúṣī pratʰamā́ yajñíyānām /
   
aháṃ rā́ṣṭrī saṃgámanī vásūnāṃ
   
ahám rā́ṣṭrī saṃgámanī vásūnām
   
aháṃ rā́ṣṭrī saṃgámanī vásūnāṃ

Halfverse: b    
cikitúṣī pratʰamā́ yajñíyānām /
   
cikitúṣī pratʰamā́ yajñíyānām /
   
cikitúṣī pratʰamā́ yajñíyānām /

Halfverse: c    
tā́m devā́ vy àdadʰuḥ purutrā́ bʰū́ristʰātrām \!\ bʰū́ry āveśáyantīm //
   
tā́m devā́ vy àdadʰuḥ purutrā́
   
tā́m devā́ḥ adadʰuḥ purutrā́
   
tā́m devā́ adadʰuḥ purutrā́

Halfverse: d    
bʰū́ristʰātrām bʰū́ry āveśáyantīm //
   
bʰū́ristʰātrām bʰū́ri āveśáyantīm //
   
bʰū́ristʰātrām bʰū́ri āveśáyantīm //


Verse: 4 
Halfverse: a    
máyā ánnam atti vipáśyati yáḥ prā́ṇiti īṃ śr̥ṇóty uktám /
   
máyā ánnam atti vipáśyati
   
máyā sáḥ \!\ ánnam atti yáḥ vipáśyati
   
máyā ánnam atti vipáśyati

Halfverse: b    
yáḥ prā́ṇiti īṃ śr̥ṇóty uktám /
   
yáḥ prā́ṇiti yáḥ īm śr̥ṇóti uktám /
   
yáḥ prā́ṇiti īṃ śr̥ṇóti uktám /

Halfverse: c    
amantávo mā́ṃ úpa kṣiyanti śrudʰí śruta śraddʰiváṃ te vadāmi //
   
amantávo mā́ṃ úpa kṣiyanti
   
amantávaḥ mā́m úpa kṣiyanti
   
amantávo mā́ṃ úpa kṣiyanti

Halfverse: d    
śrudʰí śruta śraddʰiváṃ te vadāmi //
   
śrudʰí śruta śraddʰivám te vadāmi //
   
śrudʰí śruta śraddʰiváṃ te vadāmi //


Verse: 5 
Halfverse: a    
ahám evá svayám idáṃ vadāmi júṣṭaṃ devébʰir utá mā́nuṣebʰiḥ /
   
ahám evá svayám idáṃ vadāmi
   
ahám evá svayám idám vadāmi
   
ahám evá svayám idáṃ vadāmi

Halfverse: b    
júṣṭaṃ devébʰir utá mā́nuṣebʰiḥ /
   
júṣṭam devébʰiḥ utá mā́nuṣebʰiḥ /
   
júṣṭaṃ devébʰir utá mā́nuṣebʰiḥ /

Halfverse: c    
yáṃ kāmáye táṃ-tam ugráṃ kr̥ṇomi tám brahmā́ṇaṃ tám ŕ̥ṣiṃ táṃ sumedʰā́m //
   
yáṃ kāmáye táṃ-tam ugráṃ kr̥ṇomi
   
yám kāmáye táṃ-tam ugrám kr̥ṇomi
   
yáṃ kāmáye táṃ-tam ugráṃ kr̥ṇomi

Halfverse: d    
tám brahmā́ṇaṃ tám ŕ̥ṣiṃ táṃ sumedʰā́m //
   
tám brahmā́ṇam tám ŕ̥ṣim tám sumedʰā́m //
   
tám brahmā́ṇaṃ tám ŕ̥ṣiṃ táṃ sumedʰā́m //


Verse: 6 
Halfverse: a    
aháṃ rudrā́ya dʰánur ā́ tanomi brahmadvíṣe śárave hántavā́ u /
   
aháṃ rudrā́ya dʰánur ā́ tanomi
   
ahám rudrā́ya dʰánuḥ ā́ tanomi
   
aháṃ rudrā́ya dʰánur ā́ tanomi

Halfverse: b    
brahmadvíṣe śárave hántavā́ u /
   
brahmadvíṣe śárave hántavaí u /
   
brahmadvíṣe śárave hántavā́ u /

Halfverse: c    
aháṃ jánāya samádaṃ kr̥ṇomy aháṃ dyā́vāpr̥tʰivī́ ā́ viveśa //
   
aháṃ jánāya samádaṃ kr̥ṇomy
   
ahám jánāya samádam kr̥ṇomi
   
aháṃ jánāya samádaṃ kr̥ṇomi

Halfverse: d    
aháṃ dyā́vāpr̥tʰivī́ ā́ viveśa //
   
ahám dyā́vāpr̥tʰivī́ ā́ viveśa //
   
aháṃ dyā́vāpr̥tʰivī́ ā́ viveśa //


Verse: 7 
Halfverse: a    
aháṃ suve pitáram asya mūrdʰán máma yónir apsv àntáḥ samudré /
   
aháṃ suve pitáram asya mūrdʰán
   
ahám suve pitáram asya mūrdʰán
   
aháṃ suve pitáram asya mūrdʰán

Halfverse: b    
máma yónir apsv àntáḥ samudré /
   
máma yóniḥ apsú antár samudré /
   
máma yónir apsú antáḥ samudré /

Halfverse: c    
táto tiṣṭʰe bʰúvanā́nu víśvotā́mū́ṃ dyā́ṃ varṣmáṇópa spr̥śāmi //
   
táto tiṣṭʰe bʰúvanā́nu víśvā_
   
tátaḥ tiṣṭʰe bʰúvanā ánu víśvā
   
táto tiṣṭʰe bʰúvanā́nu víśvā

Halfverse: d    
_utā́mū́ṃ dyā́ṃ varṣmáṇópa spr̥śāmi //
   
utá amū́m dyā́m varṣmáṇā úpa spr̥śāmi //
   
utā́mū́ṃ dyā́ṃ varṣmáṇópa spr̥śāmi //


Verse: 8 
Halfverse: a    
ahám evá vā́ta iva prá vāmy ārábʰamāṇā bʰúvanāni víśvā /
   
ahám evá vā́ta iva prá vāmy
   
ahám evá vā́taḥ iva prá vāmi
   
ahám evá vā́ta iva prá vāmi

Halfverse: b    
ārábʰamāṇā bʰúvanāni víśvā /
   
ārábʰamāṇā bʰúvanāni víśvā /
   
ārábʰamāṇā bʰúvanāni víśvā /

Halfverse: c    
paró divā́ pará enā́ pr̥tʰivyaítā́vatī mahinā́ sám babʰūva //
   
paró divā́ pará enā́ pr̥tʰivyā́_
   
paráḥ divā́ paráḥ enā́ pr̥tʰivyā́
   
paró divā́ pará enā́ pr̥tʰivyā́

Halfverse: d    
_etā́vatī mahinā́ sám babʰūva //
   
etā́vatī mahinā́ sám babʰūva //
   
etā́vatī mahinā́ sám babʰūva //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.