TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 962
Hymn: 125_(951)
Verse: 1
Halfverse: a
aháṃ
rudrébʰir
vásubʰiś
carāmy
ahám
ādityaír
utá
viśvádevaiḥ
/
aháṃ
rudrébʰir
vásubʰiś
carāmy
ahám
rudrébʰiḥ
vásubʰiḥ
carāmi
aháṃ
rudrébʰir
vásubʰiś
carāmi
Halfverse: b
ahám
ādityaír
utá
viśvádevaiḥ
/
ahám
ādityaíḥ
utá
viśvádevaiḥ
/
ahám
ādityaír
utá
viśvádevaiḥ
/
Halfverse: c
ahám
mitrā́váruṇobʰā́
bibʰarmy
ahám
indrāgnī́
ahám
aśvínobʰā́
//
ahám
mitrā́váruṇobʰā́
bibʰarmy
ahám
mitrā́váruṇā
ubʰā́
bibʰarmi
ahám
mitrā́váruṇobʰā́
bibʰarmi
Halfverse: d
ahám
indrāgnī́
ahám
aśvínobʰā́
//
ahám
indrāgnī́
ahám
aśvínā
ubʰā́
//
ahám
indrāgnī́
ahám
aśvínobʰā́
//
Verse: 2
Halfverse: a
aháṃ
sómam
āhanásam
bibʰarmy
aháṃ
tváṣṭāram
utá
pūṣáṇam
bʰágam
/
aháṃ
sómam
āhanásam
bibʰarmy
ahám
sómam
āhanásam
bibʰarmi
aháṃ
sómam
āhanásam
bibʰarmi
Halfverse: b
aháṃ
tváṣṭāram
utá
pūṣáṇam
bʰágam
/
ahám
tváṣṭāram
utá
pūṣáṇam
bʰágam
/
aháṃ
tváṣṭāram
utá
pūṣáṇam
bʰágam
/
Halfverse: c
aháṃ
dadʰāmi
dráviṇaṃ
havíṣmate
suprāvyè
yájamānāya
sunvaté
//
aháṃ
dadʰāmi
dráviṇaṃ
havíṣmate
ahám
dadʰāmi
dráviṇam
havíṣmate
aháṃ
dadʰāmi
dráviṇaṃ
havíṣmate
Halfverse: d
suprāvyè
yájamānāya
sunvaté
//
suprāvyè
yájamānāya
sunvaté
//
suprāvíye
yájamānāya
sunvaté
//
Verse: 3
Halfverse: a
aháṃ
rā́ṣṭrī
saṃgámanī
vásūnāṃ
cikitúṣī
pratʰamā́
yajñíyānām
/
aháṃ
rā́ṣṭrī
saṃgámanī
vásūnāṃ
ahám
rā́ṣṭrī
saṃgámanī
vásūnām
aháṃ
rā́ṣṭrī
saṃgámanī
vásūnāṃ
Halfverse: b
cikitúṣī
pratʰamā́
yajñíyānām
/
cikitúṣī
pratʰamā́
yajñíyānām
/
cikitúṣī
pratʰamā́
yajñíyānām
/
Halfverse: c
tā́m
mā
devā́
vy
àdadʰuḥ
purutrā́
bʰū́ristʰātrām
\!\
bʰū́ry
āveśáyantīm
//
tā́m
mā
devā́
vy
àdadʰuḥ
purutrā́
tā́m
mā
devā́ḥ
ví
adadʰuḥ
purutrā́
tā́m
mā
devā́
ví
adadʰuḥ
purutrā́
Halfverse: d
bʰū́ristʰātrām
bʰū́ry
āveśáyantīm
//
bʰū́ristʰātrām
bʰū́ri
āveśáyantīm
//
bʰū́ristʰātrām
bʰū́ri
āveśáyantīm
//
Verse: 4
Halfverse: a
máyā
só
ánnam
atti
yó
vipáśyati
yáḥ
prā́ṇiti
yá
īṃ
śr̥ṇóty
uktám
/
máyā
só
ánnam
atti
yó
vipáśyati
máyā
sáḥ
\!\
ánnam
atti
yáḥ
vipáśyati
máyā
só
ánnam
atti
yó
vipáśyati
Halfverse: b
yáḥ
prā́ṇiti
yá
īṃ
śr̥ṇóty
uktám
/
yáḥ
prā́ṇiti
yáḥ
īm
śr̥ṇóti
uktám
/
yáḥ
prā́ṇiti
yá
īṃ
śr̥ṇóti
uktám
/
Halfverse: c
amantávo
mā́ṃ
tá
úpa
kṣiyanti
śrudʰí
śruta
śraddʰiváṃ
te
vadāmi
//
amantávo
mā́ṃ
tá
úpa
kṣiyanti
amantávaḥ
mā́m
té
úpa
kṣiyanti
amantávo
mā́ṃ
tá
úpa
kṣiyanti
Halfverse: d
śrudʰí
śruta
śraddʰiváṃ
te
vadāmi
//
śrudʰí
śruta
śraddʰivám
te
vadāmi
//
śrudʰí
śruta
śraddʰiváṃ
te
vadāmi
//
Verse: 5
Halfverse: a
ahám
evá
svayám
idáṃ
vadāmi
júṣṭaṃ
devébʰir
utá
mā́nuṣebʰiḥ
/
ahám
evá
svayám
idáṃ
vadāmi
ahám
evá
svayám
idám
vadāmi
ahám
evá
svayám
idáṃ
vadāmi
Halfverse: b
júṣṭaṃ
devébʰir
utá
mā́nuṣebʰiḥ
/
júṣṭam
devébʰiḥ
utá
mā́nuṣebʰiḥ
/
júṣṭaṃ
devébʰir
utá
mā́nuṣebʰiḥ
/
Halfverse: c
yáṃ
kāmáye
táṃ-tam
ugráṃ
kr̥ṇomi
tám
brahmā́ṇaṃ
tám
ŕ̥ṣiṃ
táṃ
sumedʰā́m
//
yáṃ
kāmáye
táṃ-tam
ugráṃ
kr̥ṇomi
yám
kāmáye
táṃ-tam
ugrám
kr̥ṇomi
yáṃ
kāmáye
táṃ-tam
ugráṃ
kr̥ṇomi
Halfverse: d
tám
brahmā́ṇaṃ
tám
ŕ̥ṣiṃ
táṃ
sumedʰā́m
//
tám
brahmā́ṇam
tám
ŕ̥ṣim
tám
sumedʰā́m
//
tám
brahmā́ṇaṃ
tám
ŕ̥ṣiṃ
táṃ
sumedʰā́m
//
Verse: 6
Halfverse: a
aháṃ
rudrā́ya
dʰánur
ā́
tanomi
brahmadvíṣe
śárave
hántavā́
u
/
aháṃ
rudrā́ya
dʰánur
ā́
tanomi
ahám
rudrā́ya
dʰánuḥ
ā́
tanomi
aháṃ
rudrā́ya
dʰánur
ā́
tanomi
Halfverse: b
brahmadvíṣe
śárave
hántavā́
u
/
brahmadvíṣe
śárave
hántavaí
u
/
brahmadvíṣe
śárave
hántavā́
u
/
Halfverse: c
aháṃ
jánāya
samádaṃ
kr̥ṇomy
aháṃ
dyā́vāpr̥tʰivī́
ā́
viveśa
//
aháṃ
jánāya
samádaṃ
kr̥ṇomy
ahám
jánāya
samádam
kr̥ṇomi
aháṃ
jánāya
samádaṃ
kr̥ṇomi
Halfverse: d
aháṃ
dyā́vāpr̥tʰivī́
ā́
viveśa
//
ahám
dyā́vāpr̥tʰivī́
ā́
viveśa
//
aháṃ
dyā́vāpr̥tʰivī́
ā́
viveśa
//
Verse: 7
Halfverse: a
aháṃ
suve
pitáram
asya
mūrdʰán
máma
yónir
apsv
àntáḥ
samudré
/
aháṃ
suve
pitáram
asya
mūrdʰán
ahám
suve
pitáram
asya
mūrdʰán
aháṃ
suve
pitáram
asya
mūrdʰán
Halfverse: b
máma
yónir
apsv
àntáḥ
samudré
/
máma
yóniḥ
apsú
antár
samudré
/
máma
yónir
apsú
antáḥ
samudré
/
Halfverse: c
táto
ví
tiṣṭʰe
bʰúvanā́nu
víśvotā́mū́ṃ
dyā́ṃ
varṣmáṇópa
spr̥śāmi
//
táto
ví
tiṣṭʰe
bʰúvanā́nu
víśvā
_
tátaḥ
ví
tiṣṭʰe
bʰúvanā
ánu
víśvā
táto
ví
tiṣṭʰe
bʰúvanā́nu
víśvā
Halfverse: d
_utā́mū́ṃ
dyā́ṃ
varṣmáṇópa
spr̥śāmi
//
utá
amū́m
dyā́m
varṣmáṇā
úpa
spr̥śāmi
//
utā́mū́ṃ
dyā́ṃ
varṣmáṇópa
spr̥śāmi
//
Verse: 8
Halfverse: a
ahám
evá
vā́ta
iva
prá
vāmy
ārábʰamāṇā
bʰúvanāni
víśvā
/
ahám
evá
vā́ta
iva
prá
vāmy
ahám
evá
vā́taḥ
iva
prá
vāmi
ahám
evá
vā́ta
iva
prá
vāmi
Halfverse: b
ārábʰamāṇā
bʰúvanāni
víśvā
/
ārábʰamāṇā
bʰúvanāni
víśvā
/
ārábʰamāṇā
bʰúvanāni
víśvā
/
Halfverse: c
paró
divā́
pará
enā́
pr̥tʰivyaítā́vatī
mahinā́
sám
babʰūva
//
paró
divā́
pará
enā́
pr̥tʰivyā́
_
paráḥ
divā́
paráḥ
enā́
pr̥tʰivyā́
paró
divā́
pará
enā́
pr̥tʰivyā́
Halfverse: d
_etā́vatī
mahinā́
sám
babʰūva
//
etā́vatī
mahinā́
sám
babʰūva
//
etā́vatī
mahinā́
sám
babʰūva
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.