TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 963
Hymn: 126_(952)
Verse: 1
Halfverse: a
ná
tám
áṃho
ná
duritáṃ
dévāso
aṣṭa
mártyam
/
ná
tám
áṃho
ná
duritáṃ
ná
tám
áṃhaḥ
ná
duritám
ná
tám
áṃho
ná
duritáṃ
Halfverse: b
dévāso
aṣṭa
mártyam
/
dévāsaḥ
aṣṭa
mártyam
/
dévāso
aṣṭa
mártiyam
/
Halfverse: c
sajóṣaso
yám
aryamā́
mitró
náyanti
váruṇo
áti
dvíṣaḥ
//
sajóṣaso
yám
aryamā́
sajóṣasaḥ
yám
aryamā́
sajóṣaso
yám
aryamā́
Halfverse: d
mitró
náyanti
váruṇo
mitráḥ
náyanti
váruṇaḥ
mitró
náyanti
váruṇo
Halfverse: e
áti
dvíṣaḥ
//
áti
dvíṣaḥ
//
áti
dvíṣaḥ
//
Verse: 2
Halfverse: a
tád
dʰí
vayáṃ
vr̥ṇīmáhe
váruṇa
mítrā́ryaman
/
tád
dʰí
vayáṃ
vr̥ṇīmáhe
tát
hí
vayám
vr̥ṇīmáhe
tád
dʰí
vayáṃ
vr̥ṇīmáhe
Halfverse: b
váruṇa
mítrā́ryaman
/
váruṇa
mítra
áryaman
/
váruṇa
mítra
áryaman
/
Halfverse: c
yénā
nír
áṃhaso
yūyám
pātʰá
netʰā́
ca
mártyam
áti
dvíṣaḥ
//
yénā
nír
áṃhaso
yūyám
yéna+
níḥ
áṃhasaḥ
yūyám
yénā
nír
áṃhaso
yūyám
Halfverse: d
pātʰá
netʰā́
ca
mártyam
pātʰá
netʰá+
ca
mártyam
pātʰá
netʰā́
ca
mártiyam
Halfverse: e
áti
dvíṣaḥ
//
áti
dvíṣaḥ
//
áti
dvíṣaḥ
//
Verse: 3
Halfverse: a
té
nūnáṃ
no
'yám
ūtáye
váruṇo
mitró
aryamā́
/
té
nūnáṃ
no
'yám
ūtáye
té
nūnám
naḥ
ayám
ūtáye
té
nūnáṃ
no
'yám
ūtáye
Halfverse: b
váruṇo
mitró
aryamā́
/
váruṇaḥ
mitráḥ
aryamā́
/
váruṇo
mitró
aryamā́
/
Halfverse: c
náyiṣṭʰā
u
no
neṣáṇi
párṣiṣṭʰā
u
naḥ
parṣáṇy
áti
dvíṣaḥ
//
náyiṣṭʰā
\!\
u
no
neṣáṇi
náyiṣṭʰāḥ
\!\
u
naḥ
neṣáṇi
náyiṣṭʰā
u
no
neṣáṇi
Halfverse: d
párṣiṣṭʰā
u
naḥ
parṣáṇy
párṣiṣṭʰāḥ
u
naḥ
parṣáṇi
párṣiṣṭʰā
u
naḥ
parṣáṇi
Halfverse: e
áti
dvíṣaḥ
//
áti
dvíṣaḥ
//
áti
dvíṣaḥ
//
Verse: 4
Halfverse: a
yūyáṃ
víśvam
pári
pātʰa
váruṇo
mitró
aryamā́
/
yūyáṃ
víśvam
pári
pātʰa
yūyám
víśvam
pári
pātʰa
yūyáṃ
víśvam
pári
pātʰa
Halfverse: b
váruṇo
mitró
aryamā́
/
váruṇaḥ
mitráḥ
aryamā́
/
váruṇo
mitró
aryamā́
/
Halfverse: c
yuṣmā́kaṃ
śármaṇi
priyé
syā́ma
supraṇītayó
'ti
dvíṣaḥ
//
yuṣmā́kaṃ
śármaṇi
priyé
yuṣmā́kam
śármaṇi
priyé
yuṣmā́kaṃ
śármaṇi
priyé
Halfverse: d
syā́ma
supraṇītayó
syā́ma
supraṇītayaḥ
siyā́ma
supraṇītayo
Halfverse: e
'ti
dvíṣaḥ
//
áti
dvíṣaḥ
//
áti
dvíṣaḥ
//
Verse: 5
Halfverse: a
ādityā́so
áti
srídʰo
váruṇo
mitró
aryamā́
/
ādityā́so
áti
srídʰo
ādityā́saḥ
áti
srídʰaḥ
ādityā́so
áti
srídʰo
Halfverse: b
váruṇo
mitró
aryamā́
/
váruṇaḥ
mitráḥ
aryamā́
/
váruṇo
mitró
aryamā́
/
Halfverse: c
ugrám
marúdbʰī
rudráṃ
huveméndram
agníṃ
svastáyé
'ti
dvíṣaḥ
//
ugrám
marúdbʰī
rudráṃ
huvema
_
ugrám
marúdbʰiḥ
rudrám
huvema
ugrám
marúdbʰī
rudráṃ
huvema
Halfverse: d
_índram
agníṃ
svastáyé
índram
agním
svastáye
índram
agníṃ
suastáye
Halfverse: e
'ti
dvíṣaḥ
//
áti
dvíṣaḥ
//
áti
dvíṣaḥ
//
Verse: 6
Halfverse: a
nétāra
ū
ṣú
ṇas
tiró
váruṇo
mitró
aryamā́
/
nétāra
ū
ṣú
ṇas
tiró
nétāraḥ
u+
sú
naḥ
tiráḥ
nétāra
ū
ṣú
ṇas
tiró
Halfverse: b
váruṇo
mitró
aryamā́
/
váruṇaḥ
mitráḥ
aryamā́
/
váruṇo
mitró
aryamā́
/
Halfverse: c
áti
víśvāni
duritā́
rā́jānaś
carṣaṇīnā́m
áti
dvíṣaḥ
//
áti
víśvāni
duritā́
áti
víśvāni
duritā́
áti
víśvāni
duritā́
Halfverse: d
rā́jānaś
carṣaṇīnā́m
rā́jānaḥ
carṣaṇīnā́m
rā́jānaś
carṣaṇīnâám
Halfverse: e
áti
dvíṣaḥ
//
áti
dvíṣaḥ
//
áti
dvíṣaḥ
//
Verse: 7
Halfverse: a
śunám
asmábʰyam
ūtáye
váruṇo
mitró
aryamā́
/
śunám
asmábʰyam
ūtáye
śunám
asmábʰyam
ūtáye
śunám
asmábʰyam
ūtáye
Halfverse: b
váruṇo
mitró
aryamā́
/
váruṇaḥ
mitráḥ
aryamā́
/
váruṇo
mitró
aryamā́
/
Halfverse: c
śárma
yacʰantu
saprátʰa
ādityā́so
yád
ī́mahe
áti
dvíṣaḥ
//
śárma
yacʰantu
saprátʰa
śárma
yacʰantu
saprátʰaḥ
śárma
yacʰantu
saprátʰa
Halfverse: d
ādityā́so
yád
ī́mahe
ādityā́saḥ
yát
ī́mahe
ādityā́so
yád
ī́mahe
Halfverse: e
áti
dvíṣaḥ
//
áti
dvíṣaḥ
//
áti
dvíṣaḥ
//
Verse: 8
Halfverse: a
yátʰā
ha
tyád
vasavo
gauryàṃ
cit
padí
ṣitā́m
ámuñcatā
yajatrāḥ
/
yátʰā
ha
tyád
vasavo
gauryàṃ
cit
yátʰā
ha
tyát
vasavaḥ
gauryàm
cit
yátʰā
ha
tyád
vasavo
gauríyaṃ
cit
Halfverse: b
padí
ṣitā́m
ámuñcatā
yajatrāḥ
/
padí
sitā́m
ámuñcata+
yajatrāḥ
/
padí
ṣitā́m
ámuñcatā
yajatrāḥ
/
Halfverse: c
evó
ṣv
àsmán
muñcatā
vy
áṃhaḥ
prá
tāry
agne
prataráṃ
na
ā́yuḥ
//
evó
ṣv
àsmán
muñcatā
vy
áṃhaḥ
evá
u
sú
asmát
muñcata+
ví
áṃhaḥ
evó
ṣú
asmán
muñcatā
ví
áṃhaḥ
Halfverse: d
prá
tāry
agne
prataráṃ
na
ā́yuḥ
//
prá
tāri
agne
pratarám
naḥ
ā́yuḥ
//
prá
tāri
agne
prataráṃ
na
ā́yuḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.