TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 964
Previous part

Hymn: 127_(953) 
Verse: 1 
Halfverse: a    rā́trī vy àkʰyad āyatī́ purutrā́ devy àkṣábʰiḥ /
   
rā́trī vy àkʰyad āyatī́
   
rā́trī akʰyat āyatī́
   
rā́trī akʰyad āyatī́

Halfverse: b    
purutrā́ devy àkṣábʰiḥ /
   
purutrā́ devī́ akṣábʰiḥ /
   
purutrā́ devī́ akṣábʰiḥ /

Halfverse: c    
víśvā ádʰi śríyo 'dʰita //
   
víśvā ádʰi śríyo 'dʰita //
   
víśvāḥ ádʰi śríyaḥ adʰita //
   
víśvā ádʰi śríyo 'dʰita //


Verse: 2 
Halfverse: a    
órv àprā ámartyā niváto devy ùdvátaḥ /
   
órv àprā ámartyā
   
ā́ urú aprāḥ ámartyā
   
órú aprā ámartiyā

Halfverse: b    
niváto devy ùdvátaḥ /
   
nivátaḥ devī́ udvátaḥ /
   
niváto devī́ udvátaḥ /

Halfverse: c    
jyótiṣā bādʰate támaḥ //
   
jyótiṣā bādʰate támaḥ //
   
jyótiṣā bādʰate támaḥ //
   
jyótiṣā bādʰate támaḥ //


Verse: 3 
Halfverse: a    
nír u svásāram askr̥toṣásaṃ devy ā̀yatī́ /
   
nír u svásāram askr̥ta_
   
níḥ u svásāram askr̥ta
   
nír u svásāram askr̥ta

Halfverse: b    
_uṣásaṃ devy ā̀yatī́ /
   
uṣásam devī́ āyatī́ /
   
uṣásaṃ devī́ āyatī́ /

Halfverse: c    
ápéd u hāsate támaḥ //
   
ápéd u hāsate támaḥ //
   
ápa ít u hāsate támaḥ //
   
ápéd u hāsate támaḥ //


Verse: 4 
Halfverse: a    
sā́ no adyá yásyā vayáṃ te yā́mann ávikṣmahi /
   
sā́ no adyá yásyā vayáṃ
   
sā́ naḥ adyá yásyāḥ vayám
   
sā́ no adyá yásyā vayáṃ

Halfverse: b    
te yā́mann ávikṣmahi /
   
te yā́man ávikṣmahi /
   
te yā́mann ávikṣmahi /

Halfverse: c    
vr̥kṣé vasatíṃ váyaḥ //
   
vr̥kṣé vasatíṃ váyaḥ //
   
vr̥kṣé vasatím váyaḥ //
   
vr̥kṣé vasatíṃ váyaḥ //


Verse: 5 
Halfverse: a    
grā́māso avikṣata padvánto pakṣíṇaḥ /
   
grā́māso avikṣata
   
grā́māsaḥ avikṣata
   
grā́māso avikṣata

Halfverse: b    
padvánto pakṣíṇaḥ /
   
padvántaḥ pakṣíṇaḥ /
   
padvánto pakṣíṇaḥ /

Halfverse: c    
śyenā́saś cid artʰínaḥ //
   
śyenā́saś cid artʰínaḥ //
   
śyenā́saḥ cit artʰínaḥ //
   
śyenā́saś cid artʰínaḥ //


Verse: 6 
Halfverse: a    
yāváyā vr̥kyàṃ vŕ̥kaṃ yaváya stenám ūrmye /
   
yāváyā vr̥kyàṃ vŕ̥kaṃ
   
yāváya+ vr̥kyàm vŕ̥kam
   
yāváyā vr̥kíyaṃ vŕ̥kaṃ

Halfverse: b    
yaváya stenám ūrmye /
   
yaváya stenám ūrmye /
   
yaváya stenám ūrmiye /

Halfverse: c    
átʰā naḥ sutárā bʰava //
   
átʰā naḥ sutárā bʰava //
   
átʰa+ naḥ sutárā bʰava //
   
átʰā naḥ sutárā bʰava //


Verse: 7 
Halfverse: a    
úpa pépiśat támaḥ kr̥ṣṇáṃ vyàktam astʰita /
   
úpa pépiśat támaḥ
   
úpa pépiśat támaḥ
   
úpa pépiśat támaḥ

Halfverse: b    
kr̥ṣṇáṃ vyàktam astʰita /
   
kr̥ṣṇám vyàktam astʰita /
   
kr̥ṣṇáṃ víaktam astʰita /

Halfverse: c    
úṣa r̥ṇéva yātaya //
   
úṣa r̥ṇéva yātaya //
   
úṣaḥ r̥ṇā́ iva yātaya //
   
úṣa r̥ṇéva yātaya //


Verse: 8 
Halfverse: a    
úpa te gā́ ivā́karaṃ vr̥ṇīṣvá duhitar divaḥ /
   
úpa te gā́ ivā́karaṃ
   
úpa te gā́ḥ iva ā́ akaram
   
úpa te gā́ ivā́karaṃ

Halfverse: b    
vr̥ṇīṣvá duhitar divaḥ /
   
vr̥ṇīṣvá duhitar divaḥ /
   
vr̥ṇīṣvá duhitar divaḥ /

Halfverse: c    
rā́tri stómaṃ jigyúṣe //
   
rā́tri stómaṃ jigyúṣe //
   
rā́tri stómam jigyúṣe //
   
rā́tri stómaṃ jigyúṣe //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.