TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 964
Hymn: 127_(953)
Verse: 1
Halfverse: a
rā́trī
vy
àkʰyad
āyatī́
purutrā́
devy
àkṣábʰiḥ
/
rā́trī
vy
àkʰyad
āyatī́
rā́trī
ví
akʰyat
āyatī́
rā́trī
ví
akʰyad
āyatī́
Halfverse: b
purutrā́
devy
àkṣábʰiḥ
/
purutrā́
devī́
akṣábʰiḥ
/
purutrā́
devī́
akṣábʰiḥ
/
Halfverse: c
víśvā
ádʰi
śríyo
'dʰita
//
víśvā
ádʰi
śríyo
'dʰita
//
víśvāḥ
ádʰi
śríyaḥ
adʰita
//
víśvā
ádʰi
śríyo
'dʰita
//
Verse: 2
Halfverse: a
órv
àprā
ámartyā
niváto
devy
ùdvátaḥ
/
órv
àprā
ámartyā
ā́
urú
aprāḥ
ámartyā
órú
aprā
ámartiyā
Halfverse: b
niváto
devy
ùdvátaḥ
/
nivátaḥ
devī́
udvátaḥ
/
niváto
devī́
udvátaḥ
/
Halfverse: c
jyótiṣā
bādʰate
támaḥ
//
jyótiṣā
bādʰate
támaḥ
//
jyótiṣā
bādʰate
támaḥ
//
jyótiṣā
bādʰate
támaḥ
//
Verse: 3
Halfverse: a
nír
u
svásāram
askr̥toṣásaṃ
devy
ā̀yatī́
/
nír
u
svásāram
askr̥ta
_
níḥ
u
svásāram
askr̥ta
nír
u
svásāram
askr̥ta
Halfverse: b
_uṣásaṃ
devy
ā̀yatī́
/
uṣásam
devī́
āyatī́
/
uṣásaṃ
devī́
āyatī́
/
Halfverse: c
ápéd
u
hāsate
támaḥ
//
ápéd
u
hāsate
támaḥ
//
ápa
ít
u
hāsate
támaḥ
//
ápéd
u
hāsate
támaḥ
//
Verse: 4
Halfverse: a
sā́
no
adyá
yásyā
vayáṃ
ní
te
yā́mann
ávikṣmahi
/
sā́
no
adyá
yásyā
vayáṃ
sā́
naḥ
adyá
yásyāḥ
vayám
sā́
no
adyá
yásyā
vayáṃ
Halfverse: b
ní
te
yā́mann
ávikṣmahi
/
ní
te
yā́man
ávikṣmahi
/
ní
te
yā́mann
ávikṣmahi
/
Halfverse: c
vr̥kṣé
ná
vasatíṃ
váyaḥ
//
vr̥kṣé
ná
vasatíṃ
váyaḥ
//
vr̥kṣé
ná
vasatím
váyaḥ
//
vr̥kṣé
ná
vasatíṃ
váyaḥ
//
Verse: 5
Halfverse: a
ní
grā́māso
avikṣata
ní
padvánto
ní
pakṣíṇaḥ
/
ní
grā́māso
avikṣata
ní
grā́māsaḥ
avikṣata
ní
grā́māso
avikṣata
Halfverse: b
ní
padvánto
ní
pakṣíṇaḥ
/
ní
padvántaḥ
ní
pakṣíṇaḥ
/
ní
padvánto
ní
pakṣíṇaḥ
/
Halfverse: c
ní
śyenā́saś
cid
artʰínaḥ
//
ní
śyenā́saś
cid
artʰínaḥ
//
ní
śyenā́saḥ
cit
artʰínaḥ
//
ní
śyenā́saś
cid
artʰínaḥ
//
Verse: 6
Halfverse: a
yāváyā
vr̥kyàṃ
vŕ̥kaṃ
yaváya
stenám
ūrmye
/
yāváyā
vr̥kyàṃ
vŕ̥kaṃ
yāváya+
vr̥kyàm
vŕ̥kam
yāváyā
vr̥kíyaṃ
vŕ̥kaṃ
Halfverse: b
yaváya
stenám
ūrmye
/
yaváya
stenám
ūrmye
/
yaváya
stenám
ūrmiye
/
Halfverse: c
átʰā
naḥ
sutárā
bʰava
//
átʰā
naḥ
sutárā
bʰava
//
átʰa+
naḥ
sutárā
bʰava
//
átʰā
naḥ
sutárā
bʰava
//
Verse: 7
Halfverse: a
úpa
mā
pépiśat
támaḥ
kr̥ṣṇáṃ
vyàktam
astʰita
/
úpa
mā
pépiśat
támaḥ
úpa
mā
pépiśat
támaḥ
úpa
mā
pépiśat
támaḥ
Halfverse: b
kr̥ṣṇáṃ
vyàktam
astʰita
/
kr̥ṣṇám
vyàktam
astʰita
/
kr̥ṣṇáṃ
víaktam
astʰita
/
Halfverse: c
úṣa
r̥ṇéva
yātaya
//
úṣa
r̥ṇéva
yātaya
//
úṣaḥ
r̥ṇā́
iva
yātaya
//
úṣa
r̥ṇéva
yātaya
//
Verse: 8
Halfverse: a
úpa
te
gā́
ivā́karaṃ
vr̥ṇīṣvá
duhitar
divaḥ
/
úpa
te
gā́
ivā́karaṃ
úpa
te
gā́ḥ
iva
ā́
akaram
úpa
te
gā́
ivā́karaṃ
Halfverse: b
vr̥ṇīṣvá
duhitar
divaḥ
/
vr̥ṇīṣvá
duhitar
divaḥ
/
vr̥ṇīṣvá
duhitar
divaḥ
/
Halfverse: c
rā́tri
stómaṃ
ná
jigyúṣe
//
rā́tri
stómaṃ
ná
jigyúṣe
//
rā́tri
stómam
ná
jigyúṣe
//
rā́tri
stómaṃ
ná
jigyúṣe
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.