TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 965
Hymn: 128_(954)
Verse: 1
Halfverse: a
mámāgne
várco
vihavéṣv
astu
vayáṃ
tvéndʰānās
tanvàm
puṣema
/
mámāgne
várco
vihavéṣv
astu
máma
agne
várcaḥ
vihavéṣu
astu
mámāgne
várco
vihavéṣu
astu
Halfverse: b
vayáṃ
tvéndʰānās
tanvàm
puṣema
/
vayám
tvā
índʰānāḥ
tanvàm
puṣema
/
vayáṃ
tvéndʰānās
tanúvam
puṣema
/
Halfverse: c
máhyaṃ
namantām
pradíśaś
cátasras
tváyā́dʰyakṣeṇa
pŕ̥tanā
jayema
//
máhyaṃ
namantām
pradíśaś
cátasras
máhyam
namantām
pradíśaḥ
cátasraḥ
máhyaṃ
namantām
pradíśaś
cátasras
Halfverse: d
tváyā́dʰyakṣeṇa
pŕ̥tanā
jayema
//
tváyā
ádʰyakṣeṇa
pŕ̥tanāḥ
jayema
//
tváyā́dʰyakṣeṇa
pŕ̥tanā
jayema
//
Verse: 2
Halfverse: a
máma
devā́
vihavé
santu
sárva
índravanto
marúto
víṣṇur
agníḥ
/
máma
devā́
vihavé
santu
sárva
máma
devā́ḥ
vihavé
santu
sárve
máma
devā́
vihavé
santu
sárva
Halfverse: b
índravanto
marúto
víṣṇur
agníḥ
/
índravantaḥ
marútaḥ
víṣṇuḥ
agníḥ
/
índravanto
marúto
víṣṇur
agníḥ
/
Halfverse: c
mámāntárikṣam
urúlokam
astu
máhyaṃ
vā́taḥ
pavatāṃ
kā́me
asmín
//
mámāntárikṣam
urúlokam
astu
máma
antárikṣam
urúlokam
astu
mámāntárikṣam
urúlokam
astu
Halfverse: d
máhyaṃ
vā́taḥ
pavatāṃ
kā́me
asmín
//
máhyam
vā́taḥ
pavatām
kā́me
asmín
//
máhyaṃ
vā́taḥ
pavatāṃ
kā́me
asmín
//
Verse: 3
Halfverse: a
máyi
devā́
dráviṇam
ā́
yajantām
máyy
āśī́r
astu
máyi
deváhūtiḥ
/
máyi
devā́
dráviṇam
ā́
yajantām
máyi
devā́ḥ
dráviṇam
ā́
yajantām
máyi
devā́
dráviṇam
ā́
yajantām
Halfverse: b
máyy
āśī́r
astu
máyi
deváhūtiḥ
/
máyi
āśī́ḥ
astu
máyi
deváhūtiḥ
/
máyy
āśī́r
astu
máyi
deváhūtiḥ
/
Halfverse: c
daívyā
hótāro
vanuṣanta
pū́rvé
'riṣṭāḥ
syāma
tanvā̀
suvī́rāḥ
//
daívyā
hótāro
vanuṣanta
pū́rvé
daívyāḥ
hótāraḥ
vanuṣanta
pū́rve
daívyā
hótāro
vanuṣanta
pū́rve
Halfverse: d
'riṣṭāḥ
syāma
tanvā̀
suvī́rāḥ
//
áriṣṭāḥ
syāma
tanvā̀
suvī́rāḥ
//
áriṣṭāḥ
syāma
tanúvā
suvī́rāḥ
//
Verse: 4
Halfverse: a
máhyaṃ
yajantu
máma
yā́ni
havyā́kūtiḥ
satyā́
mánaso
me
astu
/
máhyaṃ
yajantu
máma
yā́ni
havyā́
_
máhyam
yajantu
máma
yā́ni
havyā́
máhyaṃ
yajantu
máma
yā́ni
havyā́
Halfverse: b
_ā́kūtiḥ
satyā́
mánaso
me
astu
/
ā́kūtiḥ
satyā́
mánasaḥ
me
astu
/
ā́kūtiḥ
satyā́
mánaso
me
astu
/
Halfverse: c
éno
mā́
ní
gāṃ
katamác
canā́háṃ
víśve
devāso
ádʰi
vocatā
naḥ
//
éno
mā́
ní
gāṃ
katamác
canā́háṃ
énaḥ
mā́
ní
gām
katamát
caná
ahám
éno
mā́
ní
gāṃ
katamác
canā́háṃ
Halfverse: d
víśve
devāso
ádʰi
vocatā
naḥ
//
víśve
devāsaḥ
ádʰi
vocata+
naḥ
//
víśve
devāso
ádʰi
vocatā
naḥ
//
Verse: 5
Halfverse: a
dévīḥ
ṣaḷ
urvīr
urú
naḥ
kr̥ṇota
víśve
devāsa
ihá
vīrayadʰvam
/
dévīḥ
ṣaḷ
urvīr
urú
naḥ
kr̥ṇota
dévīḥ
ṣaṭ
urvīḥ
urú
naḥ
kr̥ṇota
dévīḥ
ṣaḷ
urvīr
urú
naḥ
kr̥ṇota
Halfverse: b
víśve
devāsa
ihá
vīrayadʰvam
/
víśve
devāsaḥ
ihá
vīrayadʰvam
/
víśve
devāsa
ihá
vīrayadʰvam
/
Halfverse: c
mā́
hāsmahi
prajáyā
mā́
tanū́bʰir
mā́
radʰāma
dviṣaté
soma
rājan
//
mā́
hāsmahi
prajáyā
mā́
tanū́bʰir
mā́
hāsmahi
prajáyā
mā́
tanū́bʰiḥ
mā́
hāsmahi
prajáyā
mā́
tanū́bʰir
Halfverse: d
mā́
radʰāma
dviṣaté
soma
rājan
//
mā́
radʰāma
dviṣaté
soma
rājan
//
mā́
radʰāma
dviṣaté
soma
rājan
//
Verse: 6
Halfverse: a
ágne
manyúm
pratinudán
páreṣām
ádabdʰo
gopā́ḥ
pári
pāhi
nas
tvám
/
ágne
manyúm
pratinudán
páreṣām
ágne
manyúm
pratinudán
páreṣām
ágne
manyúm
pratinudán
páreṣām
Halfverse: b
ádabdʰo
gopā́ḥ
pári
pāhi
nas
tvám
/
ádabdʰaḥ
gopā́ḥ
pári
pāhi
naḥ
tvám
/
ádabdʰo
gopā́ḥ
pári
pāhi
nas
tvám
/
Halfverse: c
pratyáñco
yantu
nigútaḥ
púnas
tè
'maíṣāṃ
cittám
prabúdʰāṃ
ví
neśat
//
pratyáñco
yantu
nigútaḥ
púnas
tè
pratyáñcaḥ
yantu
nigútaḥ
púnar
té
pratyáñco
yantu
nigútaḥ
púnas
té
Halfverse: d
'maíṣāṃ
cittám
prabúdʰāṃ
ví
neśat
//
amā́
eṣām
cittám
prabúdʰām
ví
neśat
//
amaíṣāṃ
cittám
prabúdʰāṃ
ví
neśat
//
Verse: 7
Halfverse: a
dʰātā́
dʰātr̥̄ṇā́m
bʰúvanasya
yás
pátir
deváṃ
trātā́ram
abʰimātiṣāhám
/
dʰātā́
dʰātr̥̄ṇā́m
bʰúvanasya
yás
pátir
dʰātā́
dʰātr̥̄ṇā́m
bʰúvanasya
yáḥ
pátiḥ
dʰātā́
dʰātr̥̄ṇā́m
bʰúvanasya
yás
pátir
Halfverse: b
deváṃ
trātā́ram
abʰimātiṣāhám
/
devám
trātā́ram
abʰimātiṣāhám
/
deváṃ
trātā́ram
abʰimātiṣāhám
/
Halfverse: c
imáṃ
yajñám
aśvínobʰā́
bŕ̥haspátir
devā́ḥ
pāntu
yájamānaṃ
nyartʰā́t
//
imáṃ
yajñám
aśvínobʰā́
bŕ̥haspátir
imám
yajñám
aśvínā
ubʰā́
bŕ̥haspátiḥ
imáṃ
yajñám
aśvínobʰā́
bŕ̥haspátir
Halfverse: d
devā́ḥ
pāntu
yájamānaṃ
nyartʰā́t
//
devā́ḥ
pāntu
yájamānam
nyartʰā́t
//
devā́ḥ
pāntu
yájamānaṃ
niartʰā́t
//
Verse: 8
Halfverse: a
uruvyácā
no
mahiṣáḥ
śárma
yaṃsad
asmín
háve
puruhūtáḥ
purukṣúḥ
/
uruvyácā
no
mahiṣáḥ
śárma
yaṃsad
uruvyácā
naḥ
mahiṣáḥ
śárma
yaṃsat
uruvyácā
no
mahiṣáḥ
śárma
yaṃsad
Halfverse: b
asmín
háve
puruhūtáḥ
purukṣúḥ
/
asmín
háve
puruhūtáḥ
purukṣúḥ
/
asmín
háve
puruhūtáḥ
purukṣúḥ
/
Halfverse: c
sá
naḥ
prajā́yai
haryaśva
mr̥ḷayéndra
mā́
no
rīriṣo
mā́
párā
dāḥ
//
sá
naḥ
prajā́yai
haryaśva
mr̥ḷaya
_
sá
naḥ
prajā́yai
haryaśva
mr̥ḷaya
sá
naḥ
prajā́yai
hariaśva
mr̥ḷaya
Halfverse: d
_índra
mā́
no
rīriṣo
mā́
párā
dāḥ
//
índra
mā́
naḥ
rīriṣaḥ
mā́
párā
dāḥ
//
índra
mā́
no
rīriṣo
mā́
párā
dāḥ
//
Verse: 9
Halfverse: a
yé
naḥ
sapátnā
ápa
té
bʰavantv
indrāgníbʰyām
áva
bādʰāmahe
tā́n
/
yé
naḥ
sapátnā
ápa
té
bʰavantv
yé
naḥ
sapátnāḥ
ápa
té
bʰavantu
yé
naḥ
sapátnā
ápa
té
bʰavantu
Halfverse: b
indrāgníbʰyām
áva
bādʰāmahe
tā́n
/
indrāgníbʰyām
áva
bādʰāmahe
tā́n
/
indrāgníbʰyām
áva
bādʰāmahe
tā́n
/
Halfverse: c
vásavo
rudrā́
ādityā́
uparispŕ̥śam
mográṃ
céttāram
adʰirājám
akran
//
vásavo
rudrā́
ādityā́
uparispŕ̥śam
mā
_
vásavaḥ
rudrā́ḥ
ādityā́ḥ
uparispŕ̥śam
mā
vásavo
rudrā́
ādityā́
uparispŕ̥śam
mā
Halfverse: d
_ugráṃ
céttāram
adʰirājám
akran
//
ugrám
céttāram
adʰirājám
akran
//
ugráṃ
céttāram
adʰirājám
akran
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.