TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 965
Previous part

Hymn: 128_(954) 
Verse: 1 
Halfverse: a    mámāgne várco vihavéṣv astu vayáṃ tvéndʰānās tanvàm puṣema /
   
mámāgne várco vihavéṣv astu
   
máma agne várcaḥ vihavéṣu astu
   
mámāgne várco vihavéṣu astu

Halfverse: b    
vayáṃ tvéndʰānās tanvàm puṣema /
   
vayám tvā índʰānāḥ tanvàm puṣema /
   
vayáṃ tvéndʰānās tanúvam puṣema /

Halfverse: c    
máhyaṃ namantām pradíśaś cátasras tváyā́dʰyakṣeṇa pŕ̥tanā jayema //
   
máhyaṃ namantām pradíśaś cátasras
   
máhyam namantām pradíśaḥ cátasraḥ
   
máhyaṃ namantām pradíśaś cátasras

Halfverse: d    
tváyā́dʰyakṣeṇa pŕ̥tanā jayema //
   
tváyā ádʰyakṣeṇa pŕ̥tanāḥ jayema //
   
tváyā́dʰyakṣeṇa pŕ̥tanā jayema //


Verse: 2 
Halfverse: a    
máma devā́ vihavé santu sárva índravanto marúto víṣṇur agníḥ /
   
máma devā́ vihavé santu sárva
   
máma devā́ḥ vihavé santu sárve
   
máma devā́ vihavé santu sárva

Halfverse: b    
índravanto marúto víṣṇur agníḥ /
   
índravantaḥ marútaḥ víṣṇuḥ agníḥ /
   
índravanto marúto víṣṇur agníḥ /

Halfverse: c    
mámāntárikṣam urúlokam astu máhyaṃ vā́taḥ pavatāṃ kā́me asmín //
   
mámāntárikṣam urúlokam astu
   
máma antárikṣam urúlokam astu
   
mámāntárikṣam urúlokam astu

Halfverse: d    
máhyaṃ vā́taḥ pavatāṃ kā́me asmín //
   
máhyam vā́taḥ pavatām kā́me asmín //
   
máhyaṃ vā́taḥ pavatāṃ kā́me asmín //


Verse: 3 
Halfverse: a    
máyi devā́ dráviṇam ā́ yajantām máyy āśī́r astu máyi deváhūtiḥ /
   
máyi devā́ dráviṇam ā́ yajantām
   
máyi devā́ḥ dráviṇam ā́ yajantām
   
máyi devā́ dráviṇam ā́ yajantām

Halfverse: b    
máyy āśī́r astu máyi deváhūtiḥ /
   
máyi āśī́ḥ astu máyi deváhūtiḥ /
   
máyy āśī́r astu máyi deváhūtiḥ /

Halfverse: c    
daívyā hótāro vanuṣanta pū́rvé 'riṣṭāḥ syāma tanvā̀ suvī́rāḥ //
   
daívyā hótāro vanuṣanta pū́rvé
   
daívyāḥ hótāraḥ vanuṣanta pū́rve
   
daívyā hótāro vanuṣanta pū́rve

Halfverse: d    
'riṣṭāḥ syāma tanvā̀ suvī́rāḥ //
   
áriṣṭāḥ syāma tanvā̀ suvī́rāḥ //
   
áriṣṭāḥ syāma tanúvā suvī́rāḥ //


Verse: 4 
Halfverse: a    
máhyaṃ yajantu máma yā́ni havyā́kūtiḥ satyā́ mánaso me astu /
   
máhyaṃ yajantu máma yā́ni havyā́_
   
máhyam yajantu máma yā́ni havyā́
   
máhyaṃ yajantu máma yā́ni havyā́

Halfverse: b    
_ā́kūtiḥ satyā́ mánaso me astu /
   
ā́kūtiḥ satyā́ mánasaḥ me astu /
   
ā́kūtiḥ satyā́ mánaso me astu /

Halfverse: c    
éno mā́ gāṃ katamác canā́háṃ víśve devāso ádʰi vocatā naḥ //
   
éno mā́ gāṃ katamác canā́háṃ
   
énaḥ mā́ gām katamát caná ahám
   
éno mā́ gāṃ katamác canā́háṃ

Halfverse: d    
víśve devāso ádʰi vocatā naḥ //
   
víśve devāsaḥ ádʰi vocata+ naḥ //
   
víśve devāso ádʰi vocatā naḥ //


Verse: 5 
Halfverse: a    
dévīḥ ṣaḷ urvīr urú naḥ kr̥ṇota víśve devāsa ihá vīrayadʰvam /
   
dévīḥ ṣaḷ urvīr urú naḥ kr̥ṇota
   
dévīḥ ṣaṭ urvīḥ urú naḥ kr̥ṇota
   
dévīḥ ṣaḷ urvīr urú naḥ kr̥ṇota

Halfverse: b    
víśve devāsa ihá vīrayadʰvam /
   
víśve devāsaḥ ihá vīrayadʰvam /
   
víśve devāsa ihá vīrayadʰvam /

Halfverse: c    
mā́ hāsmahi prajáyā mā́ tanū́bʰir mā́ radʰāma dviṣaté soma rājan //
   
mā́ hāsmahi prajáyā mā́ tanū́bʰir
   
mā́ hāsmahi prajáyā mā́ tanū́bʰiḥ
   
mā́ hāsmahi prajáyā mā́ tanū́bʰir

Halfverse: d    
mā́ radʰāma dviṣaté soma rājan //
   
mā́ radʰāma dviṣaté soma rājan //
   
mā́ radʰāma dviṣaté soma rājan //


Verse: 6 
Halfverse: a    
ágne manyúm pratinudán páreṣām ádabdʰo gopā́ḥ pári pāhi nas tvám /
   
ágne manyúm pratinudán páreṣām
   
ágne manyúm pratinudán páreṣām
   
ágne manyúm pratinudán páreṣām

Halfverse: b    
ádabdʰo gopā́ḥ pári pāhi nas tvám /
   
ádabdʰaḥ gopā́ḥ pári pāhi naḥ tvám /
   
ádabdʰo gopā́ḥ pári pāhi nas tvám /

Halfverse: c    
pratyáñco yantu nigútaḥ púnas 'maíṣāṃ cittám prabúdʰāṃ neśat //
   
pratyáñco yantu nigútaḥ púnas
   
pratyáñcaḥ yantu nigútaḥ púnar
   
pratyáñco yantu nigútaḥ púnas

Halfverse: d    
'maíṣāṃ cittám prabúdʰāṃ neśat //
   
amā́ eṣām cittám prabúdʰām neśat //
   
amaíṣāṃ cittám prabúdʰāṃ neśat //


Verse: 7 
Halfverse: a    
dʰātā́ dʰātr̥̄ṇā́m bʰúvanasya yás pátir deváṃ trātā́ram abʰimātiṣāhám /
   
dʰātā́ dʰātr̥̄ṇā́m bʰúvanasya yás pátir
   
dʰātā́ dʰātr̥̄ṇā́m bʰúvanasya yáḥ pátiḥ
   
dʰātā́ dʰātr̥̄ṇā́m bʰúvanasya yás pátir

Halfverse: b    
deváṃ trātā́ram abʰimātiṣāhám /
   
devám trātā́ram abʰimātiṣāhám /
   
deváṃ trātā́ram abʰimātiṣāhám /

Halfverse: c    
imáṃ yajñám aśvínobʰā́ bŕ̥haspátir devā́ḥ pāntu yájamānaṃ nyartʰā́t //
   
imáṃ yajñám aśvínobʰā́ bŕ̥haspátir
   
imám yajñám aśvínā ubʰā́ bŕ̥haspátiḥ
   
imáṃ yajñám aśvínobʰā́ bŕ̥haspátir

Halfverse: d    
devā́ḥ pāntu yájamānaṃ nyartʰā́t //
   
devā́ḥ pāntu yájamānam nyartʰā́t //
   
devā́ḥ pāntu yájamānaṃ niartʰā́t //


Verse: 8 
Halfverse: a    
uruvyácā no mahiṣáḥ śárma yaṃsad asmín háve puruhūtáḥ purukṣúḥ /
   
uruvyácā no mahiṣáḥ śárma yaṃsad
   
uruvyácā naḥ mahiṣáḥ śárma yaṃsat
   
uruvyácā no mahiṣáḥ śárma yaṃsad

Halfverse: b    
asmín háve puruhūtáḥ purukṣúḥ /
   
asmín háve puruhūtáḥ purukṣúḥ /
   
asmín háve puruhūtáḥ purukṣúḥ /

Halfverse: c    
naḥ prajā́yai haryaśva mr̥ḷayéndra mā́ no rīriṣo mā́ párā dāḥ //
   
naḥ prajā́yai haryaśva mr̥ḷaya_
   
naḥ prajā́yai haryaśva mr̥ḷaya
   
naḥ prajā́yai hariaśva mr̥ḷaya

Halfverse: d    
_índra mā́ no rīriṣo mā́ párā dāḥ //
   
índra mā́ naḥ rīriṣaḥ mā́ párā dāḥ //
   
índra mā́ no rīriṣo mā́ párā dāḥ //


Verse: 9 
Halfverse: a    
naḥ sapátnā ápa bʰavantv indrāgníbʰyām áva bādʰāmahe tā́n /
   
naḥ sapátnā ápa bʰavantv
   
naḥ sapátnāḥ ápa bʰavantu
   
naḥ sapátnā ápa bʰavantu

Halfverse: b    
indrāgníbʰyām áva bādʰāmahe tā́n /
   
indrāgníbʰyām áva bādʰāmahe tā́n /
   
indrāgníbʰyām áva bādʰāmahe tā́n /

Halfverse: c    
vásavo rudrā́ ādityā́ uparispŕ̥śam mográṃ céttāram adʰirājám akran //
   
vásavo rudrā́ ādityā́ uparispŕ̥śam _
   
vásavaḥ rudrā́ḥ ādityā́ḥ uparispŕ̥śam
   
vásavo rudrā́ ādityā́ uparispŕ̥śam

Halfverse: d    
_ugráṃ céttāram adʰirājám akran //
   
ugrám céttāram adʰirājám akran //
   
ugráṃ céttāram adʰirājám akran //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.