TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 966
Previous part

Hymn: 129_(955) 
Verse: 1 
Halfverse: a    nā́sad āsīn sád āsīt tadā́nīṃ nā́sīd rájo vyòmā paró yát /
   
nā́sad āsīn sád āsīt tadā́nīṃ
   
ásat āsīt u sát āsīt tadā́nīm
   
nā́sad āsīn sád āsīt tadā́nīṃ

Halfverse: b    
nā́sīd rájo vyòmā paró yát /
   
āsīt rájaḥ u vyòma+ paráḥ yát /
   
nā́sīd rájo víomā paró yát /

Halfverse: c    
kím ā́varīvaḥ kúha kásya śármann ámbʰaḥ kím āsīd gáhanaṃ gabʰīrám //
   
kím ā́varīvaḥ kúha kásya śármann
   
kím ā́ avarīvar kúha kásya śárman
   
kím ā́varīvaḥ kúha kásya śármann

Halfverse: d    
ámbʰaḥ kím āsīd gáhanaṃ gabʰīrám //
   
ámbʰaḥ kím āsīt gáhanam gabʰīrám //
   
ámbʰaḥ kím āsīd gáhanaṃ gabʰīrám //


Verse: 2 
Halfverse: a    
mr̥tyúr āsīd amŕ̥taṃ tárhi rā́tryā áhna āsīt praketáḥ /
   
mr̥tyúr āsīd amŕ̥taṃ tárhi
   
mr̥tyúḥ āsīt amŕ̥tam tárhi
   
mr̥tyúr āsīd amŕ̥taṃ tárhi

Halfverse: b    
rā́tryā áhna āsīt praketáḥ /
   
rā́tryāḥ áhnaḥ āsīt praketáḥ /
   
rā́triyā áhna āsīt praketáḥ /

Halfverse: c    
ā́nīd avātáṃ svadʰáyā tád ékaṃ tásmād dʰānyán paráḥ kíṃ canā́sa //
   
ā́nīd avātáṃ svadʰáyā tád ékaṃ
   
ā́nīt avātám svadʰáyā tát ékam
   
ā́nīd avātáṃ svadʰáyā tád ékaṃ

Halfverse: d    
tásmād dʰānyán paráḥ kíṃ canā́sa //
   
tásmāt ha anyát paráḥ kím caná āsa //
   
tásmād dʰānyán paráḥ kíṃ canā́sa //


Verse: 3 
Halfverse: a    
táma āsīt támasā gūḷʰám ágre 'praketáṃ saliláṃ sárvam ā idám /
   
táma āsīt támasā gūḷʰám ágre
   
támaḥ āsīt támasā gūḷʰám ágre
   
táma āsīt támasā gūḷʰám ágre

Halfverse: b    
'praketáṃ saliláṃ sárvam ā idám /
   
apraketám salilám sárvam āḥ idám /
   
apraketáṃ saliláṃ sárvam ā idám /

Halfverse: c    
tucʰyénābʰv ápihitaṃ yád ā́sīt tápasas tán mahinā́jāyataíkam //
   
tucʰyénābʰv ápihitaṃ yád ā́sīt
   
tucʰyéna ābʰú ápihitam yát ā́sīt
   
tucʰyénābʰú ápihitaṃ yád ā́sīt

Halfverse: d    
tápasas tán mahinā́jāyataíkam //
   
tápasaḥ tát mahinā́ ajāyata ékam //
   
tápasas tán mahinā́jāyataíkam //


Verse: 4 
Halfverse: a    
kā́mas tád ágre sám avartatā́dʰi mánaso rétaḥ pratʰamáṃ yád ā́sīt /
   
kā́mas tád ágre sám avartatā́dʰi
   
kā́maḥ tát ágre sám avartata ádʰi
   
kā́mas tád ágre sám avartatā́dʰi

Halfverse: b    
mánaso rétaḥ pratʰamáṃ yád ā́sīt /
   
mánasaḥ rétaḥ pratʰamám yát ā́sīt /
   
mánaso rétaḥ pratʰamáṃ yád ā́sīt /

Halfverse: c    
sató bándʰum ásati nír avindan hr̥dí pratī́ṣyā kaváyo manīṣā́ //
   
sató bándʰum ásati nír avindan
   
satáḥ bándʰum ásati níḥ avindan
   
sató bándʰum ásati nír avindan

Halfverse: d    
hr̥dí pratī́ṣyā kaváyo manīṣā́ //
   
hr̥dí pratī́ṣyā kaváyaḥ manīṣā́ //
   
hr̥dí pratī́ṣyā kaváyo manīṣā́ //


Verse: 5 
Halfverse: a    
tiraścī́no vítato raśmír eṣām adʰáḥ svid āsī́3d upári svid āsī3t /
   
tiraścī́no vítato raśmír eṣām
   
tiraścī́naḥ vítataḥ raśmíḥ eṣām
   
tiraścī́no vítato raśmír eṣām

Halfverse: b    
adʰáḥ svid āsī́3d upári svid āsī3t /
   
adʰáḥ svit āsīt upári svit āsīt /
   
adʰáḥ svid āsī́3d upári svid āsī3t /

Halfverse: c    
retodʰā́ āsan mahimā́na āsan svadʰā́ avástāt práyatiḥ parástāt //
   
retodʰā́ āsan mahimā́na āsan
   
retodʰā́ḥ āsan mahimā́naḥ āsan
   
retodʰā́ āsan mahimā́na āsan

Halfverse: d    
svadʰā́ avástāt práyatiḥ parástāt //
   
svadʰā́ avástāt práyatiḥ parástāt //
   
svadʰā́ avástāt práyatiḥ parástāt //


Verse: 6 
Halfverse: a    
addʰā́ veda ihá prá vocat kúta ā́jātā kúta iyáṃ vísr̥ṣṭiḥ /
   
addʰā́ veda ihá prá vocat
   
káḥ addʰā́ veda káḥ ihá prá vocat
   
addʰā́ veda ihá prá vocat

Halfverse: b    
kúta ā́jātā kúta iyáṃ vísr̥ṣṭiḥ /
   
kútaḥ ā́jātā kútaḥ iyám vísr̥ṣṭiḥ /
   
kúta ā́jātā kúta iyáṃ vísr̥ṣṭiḥ /

Halfverse: c    
arvā́g devā́ asyá visárjanenā́tʰā veda yáta ābabʰū́va //
   
arvā́g devā́ asyá visárjanena_
   
arvā́k devā́ḥ asyá visárjanena
   
arvā́g devā́ asyá visárjanena

Halfverse: d    
_átʰā veda yáta ābabʰū́va //
   
átʰa+ káḥ veda yátaḥ ābabʰū́va //
   
átʰā veda yáta ābabʰū́va //


Verse: 7 
Halfverse: a    
iyáṃ vísr̥ṣṭir yáta ābabʰū́va yádi dadʰé yádi /
   
iyáṃ vísr̥ṣṭir yáta ābabʰū́va
   
iyám vísr̥ṣṭiḥ yátaḥ ābabʰū́va
   
iyáṃ vísr̥ṣṭir yáta ābabʰū́va

Halfverse: b    
yádi dadʰé yádi /
   
yádi dadʰé yádi /
   
yádi dadʰé yádi /

Halfverse: c    
asyā́dʰyakṣaḥ paramé vyòman aṅgá veda yádi véda //
   
asyā́dʰyakṣaḥ paramé vyòman
   
yáḥ asya ádʰyakṣaḥ paramé vyòman
   
asyā́dʰyakṣaḥ paramé víoman

Halfverse: d    
aṅgá veda yádi véda //
   
sáḥ \!\ aṅgá veda yádi véda //
   
aṅgá veda yádi véda //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.