TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 966
Hymn: 129_(955)
Verse: 1
Halfverse: a
nā́sad
āsīn
nó
sád
āsīt
tadā́nīṃ
nā́sīd
rájo
nó
vyòmā
paró
yát
/
nā́sad
āsīn
nó
sád
āsīt
tadā́nīṃ
ná
ásat
āsīt
ná
u
sát
āsīt
tadā́nīm
nā́sad
āsīn
nó
sád
āsīt
tadā́nīṃ
Halfverse: b
nā́sīd
rájo
nó
vyòmā
paró
yát
/
ná
āsīt
rájaḥ
ná
u
vyòma+
paráḥ
yát
/
nā́sīd
rájo
nó
víomā
paró
yát
/
Halfverse: c
kím
ā́varīvaḥ
kúha
kásya
śármann
ámbʰaḥ
kím
āsīd
gáhanaṃ
gabʰīrám
//
kím
ā́varīvaḥ
kúha
kásya
śármann
kím
ā́
avarīvar
kúha
kásya
śárman
kím
ā́varīvaḥ
kúha
kásya
śármann
Halfverse: d
ámbʰaḥ
kím
āsīd
gáhanaṃ
gabʰīrám
//
ámbʰaḥ
kím
āsīt
gáhanam
gabʰīrám
//
ámbʰaḥ
kím
āsīd
gáhanaṃ
gabʰīrám
//
Verse: 2
Halfverse: a
ná
mr̥tyúr
āsīd
amŕ̥taṃ
ná
tárhi
ná
rā́tryā
áhna
āsīt
praketáḥ
/
ná
mr̥tyúr
āsīd
amŕ̥taṃ
ná
tárhi
ná
mr̥tyúḥ
āsīt
amŕ̥tam
ná
tárhi
ná
mr̥tyúr
āsīd
amŕ̥taṃ
ná
tárhi
Halfverse: b
ná
rā́tryā
áhna
āsīt
praketáḥ
/
ná
rā́tryāḥ
áhnaḥ
āsīt
praketáḥ
/
ná
rā́triyā
áhna
āsīt
praketáḥ
/
Halfverse: c
ā́nīd
avātáṃ
svadʰáyā
tád
ékaṃ
tásmād
dʰānyán
ná
paráḥ
kíṃ
canā́sa
//
ā́nīd
avātáṃ
svadʰáyā
tád
ékaṃ
ā́nīt
avātám
svadʰáyā
tát
ékam
ā́nīd
avātáṃ
svadʰáyā
tád
ékaṃ
Halfverse: d
tásmād
dʰānyán
ná
paráḥ
kíṃ
canā́sa
//
tásmāt
ha
anyát
ná
paráḥ
kím
caná
āsa
//
tásmād
dʰānyán
ná
paráḥ
kíṃ
canā́sa
//
Verse: 3
Halfverse: a
táma
āsīt
támasā
gūḷʰám
ágre
'praketáṃ
saliláṃ
sárvam
ā
idám
/
táma
āsīt
támasā
gūḷʰám
ágre
támaḥ
āsīt
támasā
gūḷʰám
ágre
táma
āsīt
támasā
gūḷʰám
ágre
Halfverse: b
'praketáṃ
saliláṃ
sárvam
ā
idám
/
apraketám
salilám
sárvam
āḥ
idám
/
apraketáṃ
saliláṃ
sárvam
ā
idám
/
Halfverse: c
tucʰyénābʰv
ápihitaṃ
yád
ā́sīt
tápasas
tán
mahinā́jāyataíkam
//
tucʰyénābʰv
ápihitaṃ
yád
ā́sīt
tucʰyéna
ābʰú
ápihitam
yát
ā́sīt
tucʰyénābʰú
ápihitaṃ
yád
ā́sīt
Halfverse: d
tápasas
tán
mahinā́jāyataíkam
//
tápasaḥ
tát
mahinā́
ajāyata
ékam
//
tápasas
tán
mahinā́jāyataíkam
//
Verse: 4
Halfverse: a
kā́mas
tád
ágre
sám
avartatā́dʰi
mánaso
rétaḥ
pratʰamáṃ
yád
ā́sīt
/
kā́mas
tád
ágre
sám
avartatā́dʰi
kā́maḥ
tát
ágre
sám
avartata
ádʰi
kā́mas
tád
ágre
sám
avartatā́dʰi
Halfverse: b
mánaso
rétaḥ
pratʰamáṃ
yád
ā́sīt
/
mánasaḥ
rétaḥ
pratʰamám
yát
ā́sīt
/
mánaso
rétaḥ
pratʰamáṃ
yád
ā́sīt
/
Halfverse: c
sató
bándʰum
ásati
nír
avindan
hr̥dí
pratī́ṣyā
kaváyo
manīṣā́
//
sató
bándʰum
ásati
nír
avindan
satáḥ
bándʰum
ásati
níḥ
avindan
sató
bándʰum
ásati
nír
avindan
Halfverse: d
hr̥dí
pratī́ṣyā
kaváyo
manīṣā́
//
hr̥dí
pratī́ṣyā
kaváyaḥ
manīṣā́
//
hr̥dí
pratī́ṣyā
kaváyo
manīṣā́
//
Verse: 5
Halfverse: a
tiraścī́no
vítato
raśmír
eṣām
adʰáḥ
svid
āsī́3d
upári
svid
āsī3t
/
tiraścī́no
vítato
raśmír
eṣām
tiraścī́naḥ
vítataḥ
raśmíḥ
eṣām
tiraścī́no
vítato
raśmír
eṣām
Halfverse: b
adʰáḥ
svid
āsī́3d
upári
svid
āsī3t
/
adʰáḥ
svit
āsīt
upári
svit
āsīt
/
adʰáḥ
svid
āsī́3d
upári
svid
āsī3t
/
Halfverse: c
retodʰā́
āsan
mahimā́na
āsan
svadʰā́
avástāt
práyatiḥ
parástāt
//
retodʰā́
āsan
mahimā́na
āsan
retodʰā́ḥ
āsan
mahimā́naḥ
āsan
retodʰā́
āsan
mahimā́na
āsan
Halfverse: d
svadʰā́
avástāt
práyatiḥ
parástāt
//
svadʰā́
avástāt
práyatiḥ
parástāt
//
svadʰā́
avástāt
práyatiḥ
parástāt
//
Verse: 6
Halfverse: a
kó
addʰā́
veda
ká
ihá
prá
vocat
kúta
ā́jātā
kúta
iyáṃ
vísr̥ṣṭiḥ
/
kó
addʰā́
veda
ká
ihá
prá
vocat
káḥ
addʰā́
veda
káḥ
ihá
prá
vocat
kó
addʰā́
veda
ká
ihá
prá
vocat
Halfverse: b
kúta
ā́jātā
kúta
iyáṃ
vísr̥ṣṭiḥ
/
kútaḥ
ā́jātā
kútaḥ
iyám
vísr̥ṣṭiḥ
/
kúta
ā́jātā
kúta
iyáṃ
vísr̥ṣṭiḥ
/
Halfverse: c
arvā́g
devā́
asyá
visárjanenā́tʰā
kó
veda
yáta
ābabʰū́va
//
arvā́g
devā́
asyá
visárjanena
_
arvā́k
devā́ḥ
asyá
visárjanena
arvā́g
devā́
asyá
visárjanena
Halfverse: d
_átʰā
kó
veda
yáta
ābabʰū́va
//
átʰa+
káḥ
veda
yátaḥ
ābabʰū́va
//
átʰā
kó
veda
yáta
ābabʰū́va
//
Verse: 7
Halfverse: a
iyáṃ
vísr̥ṣṭir
yáta
ābabʰū́va
yádi
vā
dadʰé
yádi
vā
ná
/
iyáṃ
vísr̥ṣṭir
yáta
ābabʰū́va
iyám
vísr̥ṣṭiḥ
yátaḥ
ābabʰū́va
iyáṃ
vísr̥ṣṭir
yáta
ābabʰū́va
Halfverse: b
yádi
vā
dadʰé
yádi
vā
ná
/
yádi
vā
dadʰé
yádi
vā
ná
/
yádi
vā
dadʰé
yádi
vā
ná
/
Halfverse: c
yó
asyā́dʰyakṣaḥ
paramé
vyòman
só
aṅgá
veda
yádi
vā
ná
véda
//
yó
asyā́dʰyakṣaḥ
paramé
vyòman
yáḥ
asya
ádʰyakṣaḥ
paramé
vyòman
yó
asyā́dʰyakṣaḥ
paramé
víoman
Halfverse: d
só
aṅgá
veda
yádi
vā
ná
véda
//
sáḥ
\!\
aṅgá
veda
yádi
vā
ná
véda
//
só
aṅgá
veda
yádi
vā
ná
véda
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.