TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 967
Hymn: 130_(956)
Verse: 1
Halfverse: a
yó
yajñó
viśvátas
tántubʰis
tatá
ékaśataṃ
devakarmébʰir
ā́yataḥ
/
yó
yajñó
viśvátas
tántubʰis
tatá
yáḥ
yajñáḥ
viśvátaḥ
tántubʰiḥ
tatáḥ
yó
yajñó
?
viśvátas
tántubʰis
tatá
Halfverse: b
ékaśataṃ
devakarmébʰir
ā́yataḥ
/
ékaśatam
devakarmébʰiḥ
ā́yataḥ
/
ékaśataṃ
devakarmébʰir
ā́yataḥ
/
Halfverse: c
imé
vayanti
pitáro
yá
āyayúḥ
prá
vayā́pa
vayéty
āsate
taté
//
imé
vayanti
pitáro
yá
āyayúḥ
imé
vayanti
pitáraḥ
yé
āyayúḥ
imé
vayanti
pitáro
yá
āyayúḥ
Halfverse: d
prá
vayā́pa
vayéty
āsate
taté
//
prá
vaya
ápa
vaya
íti
āsate
taté
//
prá
vayā́pa
vayéti
āsate
taté
//
Verse: 2
Halfverse: a
púmām̐
enaṃ
tanuta
út
kr̥ṇatti
púmān
ví
tatne
ádʰi
nā́ke
asmín
/
púmām̐
enaṃ
tanuta
út
kr̥ṇatti
púmān
enam
tanute
út
kr̥ṇatti
púmām̐
enaṃ
tanuta
út
kr̥ṇatti
Halfverse: b
púmān
ví
tatne
ádʰi
nā́ke
asmín
/
púmān
ví
tatne
ádʰi
nā́ke
asmín
/
púmān
ví
tatne
ádʰi
nā́ke
asmín
/
Halfverse: c
imé
mayū́kʰā
úpa
sedur
ū
sádaḥ
sā́māni
cakrus
tásarāṇy
ótave
//
imé
mayū́kʰā
úpa
sedur
ū
sádaḥ
imé
mayū́kʰāḥ
úpa
seduḥ
u+
sádaḥ
imé
mayū́kʰā
úpa
sedur
ū
sádaḥ
Halfverse: d
sā́māni
cakrus
tásarāṇy
ótave
//
sā́māni
cakruḥ
tásarāṇi
ótave
//
sā́māni
cakrus
tásarāṇi
ótave
//
Verse: 3
Halfverse: a
kā́sīt
pramā́
pratimā́
kíṃ
nidā́nam
ā́jyaṃ
kím
āsīt
paridʰíḥ
ká
āsīt
/
kā́sīt
pramā́
pratimā́
kíṃ
nidā́nam
kā́
āsīt
pramā́
pratimā́
kím
nidā́nam
kā́sīt
pramā́
pratimā́
kíṃ
nidā́nam
Halfverse: b
ā́jyaṃ
kím
āsīt
paridʰíḥ
ká
āsīt
/
ā́jyam
kím
āsīt
paridʰíḥ
káḥ
āsīt
/
ā́jyaṃ
kím
āsīt
paridʰíḥ
ká
āsīt
/
Halfverse: c
cʰándaḥ
kím
āsīt
práügaṃ
kím
uktʰáṃ
yád
devā́
devám
áyajanta
víśve
//
cʰándaḥ
kím
āsīt
práügaṃ
kím
uktʰáṃ
cʰándaḥ
kím
āsīt
práügam
kím
uktʰám
cʰándaḥ
kím
āsīt
práügaṃ
kím
uktʰáṃ
Halfverse: d
yád
devā́
devám
áyajanta
víśve
//
yát
devā́ḥ
devám
áyajanta
víśve
//
yád
devā́
devám
áyajanta
víśve
//
Verse: 4
Halfverse: a
agnér
gāyatry
àbʰavat
sayúgvoṣṇíhayā
savitā́
sám
babʰūva
/
agnér
gāyatry
àbʰavat
sayúgvā
_
agnéḥ
gāyatrī́
abʰavat
sayúgvā
agnér
gāyatrī́
abʰavat
sayúgvā
Halfverse: b
_uṣṇíhayā
savitā́
sám
babʰūva
/
uṣṇíhayā
savitā́
sám
babʰūva
/
uṣṇíhayā
savitā́
sám
babʰūva
/
Halfverse: c
anuṣṭúbʰā
sóma
uktʰaír
máhasvān
bŕ̥haspáter
br̥hatī́
vā́cam
āvat
//
anuṣṭúbʰā
sóma
uktʰaír
máhasvān
anuṣṭúbʰā
sómaḥ
uktʰaíḥ
máhasvān
anuṣṭúbʰā
sóma
uktʰaír
máhasvān
Halfverse: d
bŕ̥haspáter
br̥hatī́
vā́cam
āvat
//
bŕ̥haspáteḥ
br̥hatī́
vā́cam
āvat
//
bŕ̥haspáter
br̥hatī́
vā́cam
āvat
//
Verse: 5
Halfverse: a
virā́ṇ
mitrā́váruṇayor
abʰiśrī́r
índrasya
triṣṭúb
ihá
bʰāgó
áhnaḥ
/
virā́ṇ
mitrā́váruṇayor
abʰiśrī́r
virā́ṭ
mitrā́váruṇayoḥ
abʰiśrī́ḥ
virā́ṇ
mitrā́váruṇayor
abʰiśrī́r
Halfverse: b
índrasya
triṣṭúb
ihá
bʰāgó
áhnaḥ
/
índrasya
triṣṭúp
ihá
bʰāgáḥ
áhnaḥ
/
índrasya
triṣṭúb
ihá
bʰāgó
áhnaḥ
/
Halfverse: c
víśvān
devā́ñ
jágaty
ā́
viveśa
téna
cākl̥pra
ŕ̥ṣayo
manuṣyā̀ḥ
//
víśvān
devā́ñ
jágaty
ā́
viveśa
víśvān
devā́n
jágatī
ā́
viveśa
víśvān
devā́ñ
jágatī
ā́
viveśa
Halfverse: d
téna
cākl̥pra
ŕ̥ṣayo
manuṣyā̀ḥ
//
téna
cākl̥pre
ŕ̥ṣayaḥ
manuṣyā̀ḥ
//
téna
cākl̥pra
ŕ̥ṣayo
manuṣyā̀ḥ
//
Verse: 6
Halfverse: a
cākl̥pré
téna
ŕ̥ṣayo
manuṣyā̀
yajñé
jāté
pitáro
naḥ
purāṇé
/
cākl̥pré
téna
ŕ̥ṣayo
manuṣyā̀
cākl̥pré
téna
ŕ̥ṣayaḥ
manuṣyā̀ḥ
cākl̥pré
téna
ŕ̥ṣayo
manuṣyā̀
Halfverse: b
yajñé
jāté
pitáro
naḥ
purāṇé
/
yajñé
jāté
pitáraḥ
naḥ
purāṇé
/
yajñé
jāté
pitáro
naḥ
purāṇé
/
Halfverse: c
páśyan
manye
mánasā
cákṣasā
tā́n
yá
imáṃ
yajñám
áyajanta
pū́rve
//
páśyan
manye
mánasā
cákṣasā
tā́n
páśyan
manye
mánasā
cákṣasā
tā́n
páśyan
manye
mánasā
cákṣasā
tā́n
Halfverse: d
yá
imáṃ
yajñám
áyajanta
pū́rve
//
yé
imám
yajñám
áyajanta
pū́rve
//
yá
imáṃ
yajñám
áyajanta
pū́rve
//
Verse: 7
Halfverse: a
sahástomāḥ
sahácʰandasa
āvŕ̥taḥ
sahápramā
ŕ̥ṣayaḥ
saptá
daívyāḥ
/
sahástomāḥ
sahácʰandasa
āvŕ̥taḥ
sahástomāḥ
sahácʰandasaḥ
āvŕ̥taḥ
sahástomāḥ
sahácʰandasa
āvŕ̥taḥ
Halfverse: b
sahápramā
ŕ̥ṣayaḥ
saptá
daívyāḥ
/
sahápramāḥ
ŕ̥ṣayaḥ
saptá
daívyāḥ
/
sahápramā
ŕ̥ṣayaḥ
saptá
daíviyāḥ
/
Halfverse: c
pū́rveṣām
pántʰām
anudŕ̥śya
dʰī́rā
anvā́lebʰire
ratʰyò
ná
raśmī́n
//
pū́rveṣām
pántʰām
anudŕ̥śya
dʰī́rā
pū́rveṣām
pántʰām
anudŕ̥śya
dʰī́rāḥ
pū́rveṣām
pántʰām
anudŕ̥śya
dʰī́rā
Halfverse: d
anvā́lebʰire
ratʰyò
ná
raśmī́n
//
anvā́lebʰire
ratʰyàḥ
ná
raśmī́n
//
anvā́lebʰire
ratʰíyo
ná
raśmī́n
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.