TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 967
Previous part

Hymn: 130_(956) 
Verse: 1 
Halfverse: a     yajñó viśvátas tántubʰis tatá ékaśataṃ devakarmébʰir ā́yataḥ /
   
yajñó viśvátas tántubʰis tatá
   
yáḥ yajñáḥ viśvátaḥ tántubʰiḥ tatáḥ
   
yajñó ? viśvátas tántubʰis tatá

Halfverse: b    
ékaśataṃ devakarmébʰir ā́yataḥ /
   
ékaśatam devakarmébʰiḥ ā́yataḥ /
   
ékaśataṃ devakarmébʰir ā́yataḥ /

Halfverse: c    
imé vayanti pitáro āyayúḥ prá vayā́pa vayéty āsate taté //
   
imé vayanti pitáro āyayúḥ
   
imé vayanti pitáraḥ āyayúḥ
   
imé vayanti pitáro āyayúḥ

Halfverse: d    
prá vayā́pa vayéty āsate taté //
   
prá vaya ápa vaya íti āsate taté //
   
prá vayā́pa vayéti āsate taté //


Verse: 2 
Halfverse: a    
púmām̐ enaṃ tanuta út kr̥ṇatti púmān tatne ádʰi nā́ke asmín /
   
púmām̐ enaṃ tanuta út kr̥ṇatti
   
púmān enam tanute út kr̥ṇatti
   
púmām̐ enaṃ tanuta út kr̥ṇatti

Halfverse: b    
púmān tatne ádʰi nā́ke asmín /
   
púmān tatne ádʰi nā́ke asmín /
   
púmān tatne ádʰi nā́ke asmín /

Halfverse: c    
imé mayū́kʰā úpa sedur ū sádaḥ sā́māni cakrus tásarāṇy ótave //
   
imé mayū́kʰā úpa sedur ū sádaḥ
   
imé mayū́kʰāḥ úpa seduḥ u+ sádaḥ
   
imé mayū́kʰā úpa sedur ū sádaḥ

Halfverse: d    
sā́māni cakrus tásarāṇy ótave //
   
sā́māni cakruḥ tásarāṇi ótave //
   
sā́māni cakrus tásarāṇi ótave //


Verse: 3 
Halfverse: a    
kā́sīt pramā́ pratimā́ kíṃ nidā́nam ā́jyaṃ kím āsīt paridʰíḥ āsīt /
   
kā́sīt pramā́ pratimā́ kíṃ nidā́nam
   
kā́ āsīt pramā́ pratimā́ kím nidā́nam
   
kā́sīt pramā́ pratimā́ kíṃ nidā́nam

Halfverse: b    
ā́jyaṃ kím āsīt paridʰíḥ āsīt /
   
ā́jyam kím āsīt paridʰíḥ káḥ āsīt /
   
ā́jyaṃ kím āsīt paridʰíḥ āsīt /

Halfverse: c    
cʰándaḥ kím āsīt práügaṃ kím uktʰáṃ yád devā́ devám áyajanta víśve //
   
cʰándaḥ kím āsīt práügaṃ kím uktʰáṃ
   
cʰándaḥ kím āsīt práügam kím uktʰám
   
cʰándaḥ kím āsīt práügaṃ kím uktʰáṃ

Halfverse: d    
yád devā́ devám áyajanta víśve //
   
yát devā́ḥ devám áyajanta víśve //
   
yád devā́ devám áyajanta víśve //


Verse: 4 
Halfverse: a    
agnér gāyatry àbʰavat sayúgvoṣṇíhayā savitā́ sám babʰūva /
   
agnér gāyatry àbʰavat sayúgvā_
   
agnéḥ gāyatrī́ abʰavat sayúgvā
   
agnér gāyatrī́ abʰavat sayúgvā

Halfverse: b    
_uṣṇíhayā savitā́ sám babʰūva /
   
uṣṇíhayā savitā́ sám babʰūva /
   
uṣṇíhayā savitā́ sám babʰūva /

Halfverse: c    
anuṣṭúbʰā sóma uktʰaír máhasvān bŕ̥haspáter br̥hatī́ vā́cam āvat //
   
anuṣṭúbʰā sóma uktʰaír máhasvān
   
anuṣṭúbʰā sómaḥ uktʰaíḥ máhasvān
   
anuṣṭúbʰā sóma uktʰaír máhasvān

Halfverse: d    
bŕ̥haspáter br̥hatī́ vā́cam āvat //
   
bŕ̥haspáteḥ br̥hatī́ vā́cam āvat //
   
bŕ̥haspáter br̥hatī́ vā́cam āvat //


Verse: 5 
Halfverse: a    
virā́ṇ mitrā́váruṇayor abʰiśrī́r índrasya triṣṭúb ihá bʰāgó áhnaḥ /
   
virā́ṇ mitrā́váruṇayor abʰiśrī́r
   
virā́ṭ mitrā́váruṇayoḥ abʰiśrī́ḥ
   
virā́ṇ mitrā́váruṇayor abʰiśrī́r

Halfverse: b    
índrasya triṣṭúb ihá bʰāgó áhnaḥ /
   
índrasya triṣṭúp ihá bʰāgáḥ áhnaḥ /
   
índrasya triṣṭúb ihá bʰāgó áhnaḥ /

Halfverse: c    
víśvān devā́ñ jágaty ā́ viveśa téna cākl̥pra ŕ̥ṣayo manuṣyā̀ḥ //
   
víśvān devā́ñ jágaty ā́ viveśa
   
víśvān devā́n jágatī ā́ viveśa
   
víśvān devā́ñ jágatī ā́ viveśa

Halfverse: d    
téna cākl̥pra ŕ̥ṣayo manuṣyā̀ḥ //
   
téna cākl̥pre ŕ̥ṣayaḥ manuṣyā̀ḥ //
   
téna cākl̥pra ŕ̥ṣayo manuṣyā̀ḥ //


Verse: 6 
Halfverse: a    
cākl̥pré téna ŕ̥ṣayo manuṣyā̀ yajñé jāté pitáro naḥ purāṇé /
   
cākl̥pré téna ŕ̥ṣayo manuṣyā̀
   
cākl̥pré téna ŕ̥ṣayaḥ manuṣyā̀ḥ
   
cākl̥pré téna ŕ̥ṣayo manuṣyā̀

Halfverse: b    
yajñé jāté pitáro naḥ purāṇé /
   
yajñé jāté pitáraḥ naḥ purāṇé /
   
yajñé jāté pitáro naḥ purāṇé /

Halfverse: c    
páśyan manye mánasā cákṣasā tā́n imáṃ yajñám áyajanta pū́rve //
   
páśyan manye mánasā cákṣasā tā́n
   
páśyan manye mánasā cákṣasā tā́n
   
páśyan manye mánasā cákṣasā tā́n

Halfverse: d    
imáṃ yajñám áyajanta pū́rve //
   
imám yajñám áyajanta pū́rve //
   
imáṃ yajñám áyajanta pū́rve //


Verse: 7 
Halfverse: a    
sahástomāḥ sahácʰandasa āvŕ̥taḥ sahápramā ŕ̥ṣayaḥ saptá daívyāḥ /
   
sahástomāḥ sahácʰandasa āvŕ̥taḥ
   
sahástomāḥ sahácʰandasaḥ āvŕ̥taḥ
   
sahástomāḥ sahácʰandasa āvŕ̥taḥ

Halfverse: b    
sahápramā ŕ̥ṣayaḥ saptá daívyāḥ /
   
sahápramāḥ ŕ̥ṣayaḥ saptá daívyāḥ /
   
sahápramā ŕ̥ṣayaḥ saptá daíviyāḥ /

Halfverse: c    
pū́rveṣām pántʰām anudŕ̥śya dʰī́rā anvā́lebʰire ratʰyò raśmī́n //
   
pū́rveṣām pántʰām anudŕ̥śya dʰī́rā
   
pū́rveṣām pántʰām anudŕ̥śya dʰī́rāḥ
   
pū́rveṣām pántʰām anudŕ̥śya dʰī́rā

Halfverse: d    
anvā́lebʰire ratʰyò raśmī́n //
   
anvā́lebʰire ratʰyàḥ raśmī́n //
   
anvā́lebʰire ratʰíyo raśmī́n //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.