TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 968
Previous part

Hymn: 131_(957) 
Verse: 1 
Halfverse: a    ápa prā́ca indra víśvām̐ amítrān ápā́pāco abʰibʰūte nudasva /
   
ápa prā́ca indra víśvām̐ amítrān
   
ápa prā́caḥ indra víśvān amítrān
   
ápa prā́ca indra víśvām̐ amítrān

Halfverse: b    
ápā́pāco abʰibʰūte nudasva /
   
ápa ápācaḥ abʰibʰūte nudasva /
   
ápā́pāco abʰibʰūte nudasva /

Halfverse: c    
ápódīco ápa śūrādʰarā́ca uraú yátʰā táva śárman mádema //
   
ápódīco ápa śūrādʰarā́ca
   
ápa údīcaḥ ápa śūra adʰarā́caḥ
   
ápódīco ápa śūrādʰarā́ca

Halfverse: d    
uraú yátʰā táva śárman mádema //
   
uraú yátʰā táva śárman mádema //
   
uraú yátʰā táva śárman mádema //


Verse: 2 
Halfverse: a    
kuvíd aṅgá yávamanto yávaṃ cid yátʰā dā́nty anupūrváṃ viyū́ya /
   
kuvíd aṅgá yávamanto yávaṃ cid
   
kuvít aṅgá yávamantaḥ yávam cit
   
kuvíd aṅgá yávamanto yávaṃ cid

Halfverse: b    
yátʰā dā́nty anupūrváṃ viyū́ya /
   
yátʰā dā́nti anupūrvám viyū́ya /
   
yátʰā dā́nti anupūrváṃ viyū́ya /

Halfverse: c    
ihéhaiṣāṃ kr̥ṇuhi bʰójanāni barhíṣo námovr̥ktiṃ jagmúḥ //
   
ihéhaiṣāṃ kr̥ṇuhi bʰójanāni
   
ihéha eṣām kr̥ṇuhi bʰójanāni
   
ihéhaiṣāṃ kr̥ṇuhi bʰójanāni

Halfverse: d    
barhíṣo námovr̥ktiṃ jagmúḥ //
   
barhíṣaḥ námovr̥ktim jagmúḥ //
   
barhíṣo námovr̥ktiṃ jagmúḥ //


Verse: 3 
Halfverse: a    
nahí stʰū́ry r̥tutʰā́ yātám ásti nótá śrávo vivide saṃgaméṣu /
   
nahí stʰū́ry r̥tutʰā́ yātám ásti
   
nahí stʰū́ri r̥tutʰā́ yātám ásti
   
nahí stʰū́ri r̥tutʰā́ yātám ásti

Halfverse: b    
nótá śrávo vivide saṃgaméṣu /
   
utá śrávaḥ vivide saṃgaméṣu /
   
nótá śrávo vivide saṃgaméṣu /

Halfverse: c    
gavyánta índraṃ sakʰyā́ya víprā aśvāyánto vŕ̥ṣaṇaṃ vājáyantaḥ //
   
gavyánta índraṃ sakʰyā́ya víprā
   
gavyántaḥ índram sakʰyā́ya víprāḥ
   
gavyánta índraṃ sakʰiyā́ya víprā

Halfverse: d    
aśvāyánto vŕ̥ṣaṇaṃ vājáyantaḥ //
   
aśvāyántaḥ vŕ̥ṣaṇam vājáyantaḥ //
   
aśvāyánto vŕ̥ṣaṇaṃ vājáyantaḥ //


Verse: 4 
Halfverse: a    
yuváṃ surā́mam aśvinā námucāv āsuré sácā /
   
yuváṃ surā́mam aśvinā
   
yuvám surā́mam aśvinā
   
yuváṃ surā́mam aśvinā

Halfverse: b    
námucāv āsuré sácā /
   
námucau āsuré sácā /
   
námucāv āsuré sácā /

Halfverse: c    
vipipānā́ śubʰas patī índraṃ kármasv āvatam //
   
vipipānā́ śubʰas patī
   
vipipānā́ śubʰaḥ patī
   
vipipānā́ śubʰas patī

Halfverse: d    
índraṃ kármasv āvatam //
   
índram kármasu āvatam //
   
índraṃ kármasu āvatam //


Verse: 5 
Halfverse: a    
putrám iva pitárāv aśvínobʰéndrāvátʰuḥ kā́vyair daṃsánābʰiḥ /
   
putrám iva pitárāv aśvínobʰā́_
   
putrám iva pitárau aśvínā ubʰā́
   
putrám iva pitárāv aśvínobʰā

Halfverse: b    
_índrāvátʰuḥ kā́vyair daṃsánābʰiḥ /
   
índra āvátʰuḥ kā́vyaiḥ daṃsánābʰiḥ /
   
índrāvátʰuḥ kā́viyair daṃsánābʰiḥ /

Halfverse: c    
yát surā́maṃ vy ápibaḥ śácībʰiḥ sárasvatī tvā magʰavann abʰiṣṇak //
   
yát surā́maṃ vy ápibaḥ śácībʰiḥ
   
yát surā́mam ápibaḥ śácībʰiḥ
   
yát surā́maṃ ápibaḥ śácībʰiḥ

Halfverse: d    
sárasvatī tvā magʰavann abʰiṣṇak //
   
sárasvatī tvā magʰavan abʰiṣṇak //
   
sárasvatī tvā magʰavann abʰiṣṇak //


Verse: 6 
Halfverse: a    
índraḥ sutrā́mā svávām̐ ávobʰiḥ sumr̥ḷīkó bʰavatu viśvávedāḥ /
   
índraḥ sutrā́mā svávām̐ ávobʰiḥ
   
índraḥ sutrā́mā svávān ávobʰiḥ
   
índraḥ sutrā́mā suávām̐ ávobʰiḥ

Halfverse: b    
sumr̥ḷīkó bʰavatu viśvávedāḥ /
   
sumr̥ḷīkáḥ bʰavatu viśvávedāḥ /
   
sumr̥ḷīkó bʰavatu viśvávedāḥ /

Halfverse: c    
bā́dʰatāṃ dvéṣo ábʰayaṃ kr̥ṇotu suvī́ryasya pátayaḥ syāma //
   
bā́dʰatāṃ dvéṣo ábʰayaṃ kr̥ṇotu
   
bā́dʰatām dvéṣaḥ ábʰayam kr̥ṇotu
   
bā́dʰatāṃ dvéṣo ábʰayaṃ kr̥ṇotu

Halfverse: d    
suvī́ryasya pátayaḥ syāma //
   
suvī́ryasya pátayaḥ syāma //
   
suvī́riyasya pátayaḥ siyāma //


Verse: 7 
Halfverse: a    
tásya vayáṃ sumataú yajñíyasyā́pi bʰadré saumanasé syāma /
   
tásya vayáṃ sumataú yajñíyasya_
   
tásya vayám sumataú yajñíyasya
   
tásya vayáṃ sumataú yajñíyasya

Halfverse: b    
_ápi bʰadré saumanasé syāma /
   
ápi bʰadré saumanasé syāma /
   
ápi bʰadré saumanasé siyāma /

Halfverse: c    
sutrā́mā svávām̐ índro asmé ārā́c cid dvéṣaḥ sanutár yuyotu //
   
sutrā́mā svávām̐ índro asmé
   
sutrā́mā svávān índraḥ asmé
   
sutrā́mā suávām̐ índro asmé

Halfverse: d    
ārā́c cid dvéṣaḥ sanutár yuyotu //
   
ārā́t cit dvéṣaḥ sanutár yuyotu //
   
ārā́c cid dvéṣaḥ sanutár yuyotu //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.