TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 968
Hymn: 131_(957)
Verse: 1
Halfverse: a
ápa
prā́ca
indra
víśvām̐
amítrān
ápā́pāco
abʰibʰūte
nudasva
/
ápa
prā́ca
indra
víśvām̐
amítrān
ápa
prā́caḥ
indra
víśvān
amítrān
ápa
prā́ca
indra
víśvām̐
amítrān
Halfverse: b
ápā́pāco
abʰibʰūte
nudasva
/
ápa
ápācaḥ
abʰibʰūte
nudasva
/
ápā́pāco
abʰibʰūte
nudasva
/
Halfverse: c
ápódīco
ápa
śūrādʰarā́ca
uraú
yátʰā
táva
śárman
mádema
//
ápódīco
ápa
śūrādʰarā́ca
ápa
údīcaḥ
ápa
śūra
adʰarā́caḥ
ápódīco
ápa
śūrādʰarā́ca
Halfverse: d
uraú
yátʰā
táva
śárman
mádema
//
uraú
yátʰā
táva
śárman
mádema
//
uraú
yátʰā
táva
śárman
mádema
//
Verse: 2
Halfverse: a
kuvíd
aṅgá
yávamanto
yávaṃ
cid
yátʰā
dā́nty
anupūrváṃ
viyū́ya
/
kuvíd
aṅgá
yávamanto
yávaṃ
cid
kuvít
aṅgá
yávamantaḥ
yávam
cit
kuvíd
aṅgá
yávamanto
yávaṃ
cid
Halfverse: b
yátʰā
dā́nty
anupūrváṃ
viyū́ya
/
yátʰā
dā́nti
anupūrvám
viyū́ya
/
yátʰā
dā́nti
anupūrváṃ
viyū́ya
/
Halfverse: c
ihéhaiṣāṃ
kr̥ṇuhi
bʰójanāni
yé
barhíṣo
námovr̥ktiṃ
ná
jagmúḥ
//
ihéhaiṣāṃ
kr̥ṇuhi
bʰójanāni
ihéha
eṣām
kr̥ṇuhi
bʰójanāni
ihéhaiṣāṃ
kr̥ṇuhi
bʰójanāni
Halfverse: d
yé
barhíṣo
námovr̥ktiṃ
ná
jagmúḥ
//
yé
barhíṣaḥ
námovr̥ktim
ná
jagmúḥ
//
yé
barhíṣo
námovr̥ktiṃ
ná
jagmúḥ
//
Verse: 3
Halfverse: a
nahí
stʰū́ry
r̥tutʰā́
yātám
ásti
nótá
śrávo
vivide
saṃgaméṣu
/
nahí
stʰū́ry
r̥tutʰā́
yātám
ásti
nahí
stʰū́ri
r̥tutʰā́
yātám
ásti
nahí
stʰū́ri
r̥tutʰā́
yātám
ásti
Halfverse: b
nótá
śrávo
vivide
saṃgaméṣu
/
ná
utá
śrávaḥ
vivide
saṃgaméṣu
/
nótá
śrávo
vivide
saṃgaméṣu
/
Halfverse: c
gavyánta
índraṃ
sakʰyā́ya
víprā
aśvāyánto
vŕ̥ṣaṇaṃ
vājáyantaḥ
//
gavyánta
índraṃ
sakʰyā́ya
víprā
gavyántaḥ
índram
sakʰyā́ya
víprāḥ
gavyánta
índraṃ
sakʰiyā́ya
víprā
Halfverse: d
aśvāyánto
vŕ̥ṣaṇaṃ
vājáyantaḥ
//
aśvāyántaḥ
vŕ̥ṣaṇam
vājáyantaḥ
//
aśvāyánto
vŕ̥ṣaṇaṃ
vājáyantaḥ
//
Verse: 4
Halfverse: a
yuváṃ
surā́mam
aśvinā
námucāv
āsuré
sácā
/
yuváṃ
surā́mam
aśvinā
yuvám
surā́mam
aśvinā
yuváṃ
surā́mam
aśvinā
Halfverse: b
námucāv
āsuré
sácā
/
námucau
āsuré
sácā
/
námucāv
āsuré
sácā
/
Halfverse: c
vipipānā́
śubʰas
patī
índraṃ
kármasv
āvatam
//
vipipānā́
śubʰas
patī
vipipānā́
śubʰaḥ
patī
vipipānā́
śubʰas
patī
Halfverse: d
índraṃ
kármasv
āvatam
//
índram
kármasu
āvatam
//
índraṃ
kármasu
āvatam
//
Verse: 5
Halfverse: a
putrám
iva
pitárāv
aśvínobʰéndrāvátʰuḥ
kā́vyair
daṃsánābʰiḥ
/
putrám
iva
pitárāv
aśvínobʰā́
_
putrám
iva
pitárau
aśvínā
ubʰā́
putrám
iva
pitárāv
aśvínobʰā
Halfverse: b
_índrāvátʰuḥ
kā́vyair
daṃsánābʰiḥ
/
índra
āvátʰuḥ
kā́vyaiḥ
daṃsánābʰiḥ
/
índrāvátʰuḥ
kā́viyair
daṃsánābʰiḥ
/
Halfverse: c
yát
surā́maṃ
vy
ápibaḥ
śácībʰiḥ
sárasvatī
tvā
magʰavann
abʰiṣṇak
//
yát
surā́maṃ
vy
ápibaḥ
śácībʰiḥ
yát
surā́mam
ví
ápibaḥ
śácībʰiḥ
yát
surā́maṃ
ví
ápibaḥ
śácībʰiḥ
Halfverse: d
sárasvatī
tvā
magʰavann
abʰiṣṇak
//
sárasvatī
tvā
magʰavan
abʰiṣṇak
//
sárasvatī
tvā
magʰavann
abʰiṣṇak
//
Verse: 6
Halfverse: a
índraḥ
sutrā́mā
svávām̐
ávobʰiḥ
sumr̥ḷīkó
bʰavatu
viśvávedāḥ
/
índraḥ
sutrā́mā
svávām̐
ávobʰiḥ
índraḥ
sutrā́mā
svávān
ávobʰiḥ
índraḥ
sutrā́mā
suávām̐
ávobʰiḥ
Halfverse: b
sumr̥ḷīkó
bʰavatu
viśvávedāḥ
/
sumr̥ḷīkáḥ
bʰavatu
viśvávedāḥ
/
sumr̥ḷīkó
bʰavatu
viśvávedāḥ
/
Halfverse: c
bā́dʰatāṃ
dvéṣo
ábʰayaṃ
kr̥ṇotu
suvī́ryasya
pátayaḥ
syāma
//
bā́dʰatāṃ
dvéṣo
ábʰayaṃ
kr̥ṇotu
bā́dʰatām
dvéṣaḥ
ábʰayam
kr̥ṇotu
bā́dʰatāṃ
dvéṣo
ábʰayaṃ
kr̥ṇotu
Halfverse: d
suvī́ryasya
pátayaḥ
syāma
//
suvī́ryasya
pátayaḥ
syāma
//
suvī́riyasya
pátayaḥ
siyāma
//
Verse: 7
Halfverse: a
tásya
vayáṃ
sumataú
yajñíyasyā́pi
bʰadré
saumanasé
syāma
/
tásya
vayáṃ
sumataú
yajñíyasya
_
tásya
vayám
sumataú
yajñíyasya
tásya
vayáṃ
sumataú
yajñíyasya
Halfverse: b
_ápi
bʰadré
saumanasé
syāma
/
ápi
bʰadré
saumanasé
syāma
/
ápi
bʰadré
saumanasé
siyāma
/
Halfverse: c
sá
sutrā́mā
svávām̐
índro
asmé
ārā́c
cid
dvéṣaḥ
sanutár
yuyotu
//
sá
sutrā́mā
svávām̐
índro
asmé
sá
sutrā́mā
svávān
índraḥ
asmé
sá
sutrā́mā
suávām̐
índro
asmé
Halfverse: d
ārā́c
cid
dvéṣaḥ
sanutár
yuyotu
//
ārā́t
cit
dvéṣaḥ
sanutár
yuyotu
//
ārā́c
cid
dvéṣaḥ
sanutár
yuyotu
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.