TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 969
Previous part

Hymn: 132_(958) 
Verse: 1 
Halfverse: a    ījānám íd dyaúr gūrtā́vasur ījānám bʰū́mir abʰí prabʰūṣáṇi /
   
ījānám íd dyaúr gūrtā́vasur
   
ījānám ít dyaúḥ gūrtā́vasuḥ
   
ījānám íd diyaúr gūrtā́vasur

Halfverse: b    
ījānám bʰū́mir abʰí prabʰūṣáṇi /
   
ījānám bʰū́miḥ abʰí prabʰūṣáṇi /
   
ījānám bʰū́mir abʰí prabʰūṣáṇi /

Halfverse: c    
ījānáṃ devā́v aśvínāv abʰí sumnaír avardʰatām //
   
ījānáṃ devā́v aśvínāv
   
ījānám devaú aśvínau
   
ījānáṃ devā́v aśvínāv

Halfverse: d    
abʰí sumnaír avardʰatām //
   
abʰí sumnaíḥ avardʰatām //
   
abʰí sumnaír avardʰatām //


Verse: 2 
Halfverse: a    
tā́ vām mitrāvaruṇā dʰārayátkṣitī suṣumnéṣitatvátā yajāmasi /
   
tā́ vām mitrāvaruṇā dʰārayátkṣitī
   
tā́ vām mitrāvaruṇā dʰārayátkṣitī
   
tā́ vām mitrāvaruṇā dʰārayátkṣitī

Halfverse: b    
suṣumnéṣitatvátā yajāmasi /
   
suṣumnā́ iṣitatvátā yajāmasi /
   
suṣumnā́ iṣitatvátā yajāmasi /

Halfverse: c    
yuvóḥ krāṇā́ya sakʰyaír abʰí ṣyāma rakṣásaḥ //
   
yuvóḥ krāṇā́ya sakʰyaír
   
yuvóḥ krāṇā́ya sakʰyaíḥ
   
yuvóḥ krāṇā́ya sakʰiyaír

Halfverse: d    
abʰí ṣyāma rakṣásaḥ //
   
abʰí syāma rakṣásaḥ //
   
abʰí ṣiyāma rakṣásaḥ //


Verse: 3 
Halfverse: a    
ádʰā cin yád dídʰiṣāmahe vām abʰí priyáṃ rékṇaḥ pátyamānāḥ /
   
ádʰā cin yád dídʰiṣāmahe vām
   
ádʰa+ cit yát dídʰiṣāmahe vām
   
ádʰā cin yád dídʰiṣāmahe vām

Halfverse: b    
abʰí priyáṃ rékṇaḥ pátyamānāḥ /
   
abʰí priyám rékṇaḥ pátyamānāḥ /
   
abʰí priyáṃ rékaṇaḥ pátyamānāḥ /

Halfverse: c    
dadvā́m̐ yát púṣyati rékṇaḥ sám v āran nákir asya magʰā́ni //
   
dadvā́m̐ yát púṣyati rékṇaḥ
   
dadvā́n yát púṣyati rékṇaḥ
   
dadvā́m̐ yát púṣyati rékṇaḥ

Halfverse: d    
sám v āran nákir asya magʰā́ni //
   
sám u āran nákiḥ asya magʰā́ni //
   
sám ū āran nákir asya magʰā́ni //


Verse: 4 
Halfverse: a    
asā́v anyó asura sūyata dyaús tváṃ víśveṣāṃ varuṇāsi rā́jā /
   
asā́v anyó asura sūyata dyaús
   
asaú anyáḥ asura sūyata dyaúḥ
   
asā́v anyó asura sūyata dyaús

Halfverse: b    
tváṃ víśveṣāṃ varuṇāsi rā́jā /
   
tvám víśveṣām varuṇa asi rā́jā /
   
tuváṃ víśveṣāṃ varuṇāsi rā́jā /

Halfverse: c    
mūrdʰā́ rátʰasya cākan naítā́vataínasāntakadʰrúk //
   
mūrdʰā́ rátʰasya cākan
   
mūrdʰā́ rátʰasya cākan
   
mūrdʰā́ rátʰasya cākan

Halfverse: d    
naítā́vataínasāntakadʰrúk //
   
etā́vatā énasā antakadʰrúk //
   
naítā́vatā énasā antakadʰrúk //


Verse: 5 
Halfverse: a    
asmín sv ètác cʰákapūta éno hité mitré nígatān hanti vīrā́n /
   
asmín sv ètác cʰákapūta éno
   
asmín etát śákapūte énaḥ
   
asmín etác cʰákapūta éno

Halfverse: b    
hité mitré nígatān hanti vīrā́n /
   
hité mitré nígatān hanti vīrā́n /
   
hité mitré nígatān hanti vīrā́n /

Halfverse: c    
avór yád dʰā́t tanū́ṣv ávaḥ priyā́su yajñíyāsv árvā //
   
avór yád dʰā́t tanū́ṣv
   
avóḥ yát dʰā́t tanū́ṣu
   
avór yád dʰā́t tanū́ṣu

Halfverse: d    
ávaḥ priyā́su yajñíyāsv árvā //
   
ávaḥ priyā́su yajñíyāsu árvā //
   
ávaḥ priyā́su yajñíyāsu árvā //


Verse: 6 
Halfverse: a    
yuvór mātā́ditir vicetasā dyaúr bʰū́miḥ páyasā pupūtáni /
   
yuvór mātā́ditir vicetasā
   
yuvóḥ mātā́ áditiḥ vicetasā
   
yuvór mātā́ áditir vicetasā

Halfverse: b    
dyaúr bʰū́miḥ páyasā pupūtáni /
   
dyaúḥ bʰū́miḥ páyasā pupūtáni /
   
diyaúr bʰū́miḥ páyasā pupūtáni /

Halfverse: c    
áva priyā́ didiṣṭana sū́ro ninikta raśmíbʰiḥ //
   
áva priyā́ didiṣṭana
   
áva priyā́ didiṣṭana
   
áva priyā́ didiṣṭana

Halfverse: d    
sū́ro ninikta raśmíbʰiḥ //
   
sū́raḥ ninikta raśmíbʰiḥ //
   
sū́ro ninikta raśmíbʰiḥ //


Verse: 7 
Halfverse: a    
yuváṃ hy àpnarā́jāv ásīdataṃ tíṣṭʰad rátʰaṃ dʰūrṣádaṃ vanarṣádam /
   
yuváṃ hy àpnarā́jāv ásīdataṃ
   
yuvám apnarā́jau ásīdatam
   
yuváṃ ? apnarā́jāv ásīdataṃ

Halfverse: b    
tíṣṭʰad rátʰaṃ dʰūrṣádaṃ vanarṣádam /
   
tíṣṭʰat rátʰam dʰūrṣádam vanarṣádam /
   
tíṣṭʰad rátʰaṃ dʰūrṣádaṃ vanarṣádam /

Halfverse: c    
tā́ naḥ kaṇūkayántīr nr̥médʰas tatre áṃhasaḥ sumédʰas tatre áṃhasaḥ //
   
tā́ naḥ kaṇūkayántīr
   
tā́ḥ naḥ kaṇūkayántīḥ
   
tā́ naḥ kaṇūkayántīr

Halfverse: d    
nr̥médʰas tatre áṃhasaḥ
   
nr̥médʰaḥ tatre áṃhasaḥ
   
nr̥médʰas tatre áṃhasaḥ

Halfverse: e    
sumédʰas tatre áṃhasaḥ //
   
sumédʰaḥ tatre áṃhasaḥ //
   
sumédʰas tatre áṃhasaḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.