TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 969
Hymn: 132_(958)
Verse: 1
Halfverse: a
ījānám
íd
dyaúr
gūrtā́vasur
ījānám
bʰū́mir
abʰí
prabʰūṣáṇi
/
ījānám
íd
dyaúr
gūrtā́vasur
ījānám
ít
dyaúḥ
gūrtā́vasuḥ
ījānám
íd
diyaúr
gūrtā́vasur
Halfverse: b
ījānám
bʰū́mir
abʰí
prabʰūṣáṇi
/
ījānám
bʰū́miḥ
abʰí
prabʰūṣáṇi
/
ījānám
bʰū́mir
abʰí
prabʰūṣáṇi
/
Halfverse: c
ījānáṃ
devā́v
aśvínāv
abʰí
sumnaír
avardʰatām
//
ījānáṃ
devā́v
aśvínāv
ījānám
devaú
aśvínau
ījānáṃ
devā́v
aśvínāv
Halfverse: d
abʰí
sumnaír
avardʰatām
//
abʰí
sumnaíḥ
avardʰatām
//
abʰí
sumnaír
avardʰatām
//
Verse: 2
Halfverse: a
tā́
vām
mitrāvaruṇā
dʰārayátkṣitī
suṣumnéṣitatvátā
yajāmasi
/
tā́
vām
mitrāvaruṇā
dʰārayátkṣitī
tā́
vām
mitrāvaruṇā
dʰārayátkṣitī
tā́
vām
mitrāvaruṇā
dʰārayátkṣitī
Halfverse: b
suṣumnéṣitatvátā
yajāmasi
/
suṣumnā́
iṣitatvátā
yajāmasi
/
suṣumnā́
iṣitatvátā
yajāmasi
/
Halfverse: c
yuvóḥ
krāṇā́ya
sakʰyaír
abʰí
ṣyāma
rakṣásaḥ
//
yuvóḥ
krāṇā́ya
sakʰyaír
yuvóḥ
krāṇā́ya
sakʰyaíḥ
yuvóḥ
krāṇā́ya
sakʰiyaír
Halfverse: d
abʰí
ṣyāma
rakṣásaḥ
//
abʰí
syāma
rakṣásaḥ
//
abʰí
ṣiyāma
rakṣásaḥ
//
Verse: 3
Halfverse: a
ádʰā
cin
nú
yád
dídʰiṣāmahe
vām
abʰí
priyáṃ
rékṇaḥ
pátyamānāḥ
/
ádʰā
cin
nú
yád
dídʰiṣāmahe
vām
ádʰa+
cit
nú
yát
dídʰiṣāmahe
vām
ádʰā
cin
nú
yád
dídʰiṣāmahe
vām
Halfverse: b
abʰí
priyáṃ
rékṇaḥ
pátyamānāḥ
/
abʰí
priyám
rékṇaḥ
pátyamānāḥ
/
abʰí
priyáṃ
rékaṇaḥ
pátyamānāḥ
/
Halfverse: c
dadvā́m̐
vā
yát
púṣyati
rékṇaḥ
sám
v
āran
nákir
asya
magʰā́ni
//
dadvā́m̐
vā
yát
púṣyati
rékṇaḥ
dadvā́n
vā
yát
púṣyati
rékṇaḥ
dadvā́m̐
vā
yát
púṣyati
rékṇaḥ
Halfverse: d
sám
v
āran
nákir
asya
magʰā́ni
//
sám
u
āran
nákiḥ
asya
magʰā́ni
//
sám
ū
āran
nákir
asya
magʰā́ni
//
Verse: 4
Halfverse: a
asā́v
anyó
asura
sūyata
dyaús
tváṃ
víśveṣāṃ
varuṇāsi
rā́jā
/
asā́v
anyó
asura
sūyata
dyaús
asaú
anyáḥ
asura
sūyata
dyaúḥ
asā́v
anyó
asura
sūyata
dyaús
Halfverse: b
tváṃ
víśveṣāṃ
varuṇāsi
rā́jā
/
tvám
víśveṣām
varuṇa
asi
rā́jā
/
tuváṃ
víśveṣāṃ
varuṇāsi
rā́jā
/
Halfverse: c
mūrdʰā́
rátʰasya
cākan
naítā́vataínasāntakadʰrúk
//
mūrdʰā́
rátʰasya
cākan
mūrdʰā́
rátʰasya
cākan
mūrdʰā́
rátʰasya
cākan
Halfverse: d
naítā́vataínasāntakadʰrúk
//
ná
etā́vatā
énasā
antakadʰrúk
//
naítā́vatā
énasā
antakadʰrúk
//
Verse: 5
Halfverse: a
asmín
sv
ètác
cʰákapūta
éno
hité
mitré
nígatān
hanti
vīrā́n
/
asmín
sv
ètác
cʰákapūta
éno
asmín
sú
etát
śákapūte
énaḥ
asmín
sú
etác
cʰákapūta
éno
Halfverse: b
hité
mitré
nígatān
hanti
vīrā́n
/
hité
mitré
nígatān
hanti
vīrā́n
/
hité
mitré
nígatān
hanti
vīrā́n
/
Halfverse: c
avór
vā
yád
dʰā́t
tanū́ṣv
ávaḥ
priyā́su
yajñíyāsv
árvā
//
avór
vā
yád
dʰā́t
tanū́ṣv
avóḥ
vā
yát
dʰā́t
tanū́ṣu
avór
vā
yád
dʰā́t
tanū́ṣu
Halfverse: d
ávaḥ
priyā́su
yajñíyāsv
árvā
//
ávaḥ
priyā́su
yajñíyāsu
árvā
//
ávaḥ
priyā́su
yajñíyāsu
árvā
//
Verse: 6
Halfverse: a
yuvór
hí
mātā́ditir
vicetasā
dyaúr
ná
bʰū́miḥ
páyasā
pupūtáni
/
yuvór
hí
mātā́ditir
vicetasā
yuvóḥ
hí
mātā́
áditiḥ
vicetasā
yuvór
hí
mātā́
áditir
vicetasā
Halfverse: b
dyaúr
ná
bʰū́miḥ
páyasā
pupūtáni
/
dyaúḥ
ná
bʰū́miḥ
páyasā
pupūtáni
/
diyaúr
ná
bʰū́miḥ
páyasā
pupūtáni
/
Halfverse: c
áva
priyā́
didiṣṭana
sū́ro
ninikta
raśmíbʰiḥ
//
áva
priyā́
didiṣṭana
áva
priyā́
didiṣṭana
áva
priyā́
didiṣṭana
Halfverse: d
sū́ro
ninikta
raśmíbʰiḥ
//
sū́raḥ
ninikta
raśmíbʰiḥ
//
sū́ro
ninikta
raśmíbʰiḥ
//
Verse: 7
Halfverse: a
yuváṃ
hy
àpnarā́jāv
ásīdataṃ
tíṣṭʰad
rátʰaṃ
ná
dʰūrṣádaṃ
vanarṣádam
/
yuváṃ
hy
àpnarā́jāv
ásīdataṃ
yuvám
hí
apnarā́jau
ásīdatam
yuváṃ
hí
?
apnarā́jāv
ásīdataṃ
Halfverse: b
tíṣṭʰad
rátʰaṃ
ná
dʰūrṣádaṃ
vanarṣádam
/
tíṣṭʰat
rátʰam
ná
dʰūrṣádam
vanarṣádam
/
tíṣṭʰad
rátʰaṃ
ná
dʰūrṣádaṃ
vanarṣádam
/
Halfverse: c
tā́
naḥ
kaṇūkayántīr
nr̥médʰas
tatre
áṃhasaḥ
sumédʰas
tatre
áṃhasaḥ
//
tā́
naḥ
kaṇūkayántīr
tā́ḥ
naḥ
kaṇūkayántīḥ
tā́
naḥ
kaṇūkayántīr
Halfverse: d
nr̥médʰas
tatre
áṃhasaḥ
nr̥médʰaḥ
tatre
áṃhasaḥ
nr̥médʰas
tatre
áṃhasaḥ
Halfverse: e
sumédʰas
tatre
áṃhasaḥ
//
sumédʰaḥ
tatre
áṃhasaḥ
//
sumédʰas
tatre
áṃhasaḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.