TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 970
Hymn: 133_(959)
Verse: 1
Halfverse: a
pró
ṣv
àsmai
puroratʰám
índrāya
śūṣám
arcata
/
pró
ṣv
àsmai
puroratʰám
prá
u
sú
asmai
puroratʰám
pró
ṣú
asmai
puroratʰám
Halfverse: b
índrāya
śūṣám
arcata
/
índrāya
śūṣám
arcata
/
índrāya
śūṣám
arcata
/
Halfverse: c
abʰī́ke
cid
ulokakŕ̥t
saṃgé
samátsu
vr̥trahā́smā́kam
bodʰi
coditā́
nábʰantām
anyakéṣāṃ
jyākā́
ádʰi
dʰánvasu
//
abʰī́ke
cid
ulokakŕ̥t
\!\
abʰī́ke
cit
ulokakŕ̥t
!
abʰī́ke
cid
ulokakŕ̥t
Halfverse: d
saṃgé
samátsu
vr̥trahā́
_
saṃgé
samátsu
vr̥trahā́
saṃgé
samátsu
vr̥trahā́
Halfverse: e
_asmā́kam
bodʰi
coditā́
asmā́kam
bodʰi
coditā́
asmā́kam
bodʰi
coditā́
Halfverse: f
nábʰantām
anyakéṣāṃ
nábʰantām
anyakéṣām
nábʰantām
anyakéṣãaṃ
Halfverse: g
jyākā́
ádʰi
dʰánvasu
//
jyākā́ḥ
ádʰi
dʰánvasu
//
jiyākā́
ádʰi
dʰánvasu
//
Verse: 2
Halfverse: a
tváṃ
síndʰūm̐r
ávāsr̥jo
'dʰarā́co
áhann
áhim
/
tváṃ
síndʰūm̐r
ávāsr̥jo
tvám
síndʰūn
áva
asr̥jaḥ
tuváṃ
síndʰūm̐r
ávāsr̥jo
Halfverse: b
'dʰarā́co
áhann
áhim
/
adʰarā́caḥ
áhan
áhim
/
adʰarā́co
áhann
áhim
/
Halfverse: c
aśatrúr
indra
jajñiṣe
víśvam
puṣyasi
vā́ryaṃ
táṃ
tvā
pári
ṣvajāmahe
nábʰantām
anyakéṣāṃ
jyākā́
ádʰi
dʰánvasu
//
aśatrúr
indra
jajñiṣe
aśatrúḥ
indra
jajñiṣe
aśatrúr
indra
jajñiṣe
Halfverse: d
víśvam
puṣyasi
vā́ryaṃ
víśvam
puṣyasi
vā́ryam
víśvam
puṣyasi
vā́riyaṃ
Halfverse: e
táṃ
tvā
pári
ṣvajāmahe
tám
tvā
pári
svajāmahe
táṃ
tvā
pári
ṣvajāmahe
Halfverse: f
nábʰantām
anyakéṣāṃ
nábʰantām
anyakéṣām
nábʰantām
anyakéṣãaṃ
Halfverse: g
jyākā́
ádʰi
dʰánvasu
//
jyākā́ḥ
ádʰi
dʰánvasu
//
jiyākā́
ádʰi
dʰánvasu
//
Verse: 3
Halfverse: a
ví
ṣú
víśvā
árātayo
'ryó
naśanta
no
dʰíyaḥ
/
ví
ṣú
víśvā
árātayo
ví
sú
víśvāḥ
árātayaḥ
ví
ṣú
víśvā
árātayo
Halfverse: b
'ryó
naśanta
no
dʰíyaḥ
/
aryáḥ
naśanta
naḥ
dʰíyaḥ
/
aryó
naśanta
no
dʰíyaḥ
/
Halfverse: c
ástāsi
śátrave
vadʰáṃ
yó
na
indra
jígʰāṃsati
yā́
te
rātír
dadír
vásu
nábʰantām
anyakéṣāṃ
jyākā́
ádʰi
dʰánvasu
//
ástāsi
śátrave
vadʰáṃ
ástā
asi
śátrave
vadʰám
ástāsi
śátrave
vadʰáṃ
Halfverse: d
yó
na
indra
jígʰāṃsati
yáḥ
naḥ
indra
jígʰāṃsati
yó
na
indra
jígʰāṃsati
Halfverse: e
yā́
te
rātír
dadír
vásu
yā́
te
rātíḥ
dadíḥ
vásu
yā́
te
rātír
dadír
vásu
Halfverse: f
nábʰantām
anyakéṣāṃ
nábʰantām
anyakéṣām
nábʰantām
anyakéṣãaṃ
Halfverse: g
jyākā́
ádʰi
dʰánvasu
//
jyākā́ḥ
ádʰi
dʰánvasu
//
jiyākā́
ádʰi
dʰánvasu
//
Verse: 4
Halfverse: a
yó
na
indrābʰíto
jáno
vr̥kāyúr
ādídeśati
/
yó
na
indrābʰíto
jáno
yáḥ
naḥ
indra
abʰítaḥ
jánaḥ
yó
na
indrābʰíto
jáno
Halfverse: b
vr̥kāyúr
ādídeśati
/
vr̥kāyúḥ
ādídeśati
/
vr̥kāyúr
ādídeśati
/
Halfverse: c
adʰaspadáṃ
tám
īṃ
kr̥dʰi
vibādʰó
asi
sāsahír
nábʰantām
anyakéṣāṃ
jyākā́
ádʰi
dʰánvasu
//
adʰaspadáṃ
tám
īṃ
kr̥dʰi
adʰaspadám
tám
īm
kr̥dʰi
adʰaspadáṃ
tám
īṃ
kr̥dʰi
Halfverse: d
vibādʰó
asi
sāsahír
vibādʰáḥ
asi
sāsahíḥ
vibādʰó
asi
sāsahír
Halfverse: e
nábʰantām
anyakéṣāṃ
nábʰantām
anyakéṣām
nábʰantām
anyakéṣãaṃ
Halfverse: f
jyākā́
ádʰi
dʰánvasu
//
jyākā́ḥ
ádʰi
dʰánvasu
//
jiyākā́
ádʰi
dʰánvasu
//
Verse: 5
Halfverse: a
yó
na
indrābʰidā́sati
sánābʰir
yáś
ca
níṣṭyaḥ
/
yó
na
indrābʰidā́sati
yáḥ
naḥ
indra
abʰidā́sati
yó
na
indrābʰidā́sati
Halfverse: b
sánābʰir
yáś
ca
níṣṭyaḥ
/
sánābʰiḥ
yáḥ
ca
níṣṭyaḥ
/
sánābʰir
yáś
ca
níṣṭiyaḥ
/
Halfverse: c
áva
tásya
bálaṃ
tira
mahī́va
dyaúr
ádʰa
tmánā
nábʰantām
anyakéṣāṃ
jyākā́
ádʰi
dʰánvasu
//
áva
tásya
bálaṃ
tira
áva
tásya
bálam
tira
áva
tásya
bálaṃ
tira
Halfverse: d
mahī́va
dyaúr
ádʰa
tmánā
mahī́
iva
dyaúḥ
ádʰa
tmánā
mahī́va
dyaúr
ádʰa
tmánā
Halfverse: e
nábʰantām
anyakéṣāṃ
nábʰantām
anyakéṣām
nábʰantām
anyakéṣãaṃ
Halfverse: f
jyākā́
ádʰi
dʰánvasu
//
jyākā́ḥ
ádʰi
dʰánvasu
//
jiyākā́
ádʰi
dʰánvasu
//
Verse: 6
Halfverse: a
vayám
indra
tvāyávaḥ
sakʰitvám
ā́
rabʰāmahe
/
vayám
indra
tvāyávaḥ
vayám
indra
tvāyávaḥ
vayám
indra
tuvāyávaḥ
Halfverse: b
sakʰitvám
ā́
rabʰāmahe
/
sakʰitvám
ā́
rabʰāmahe
/
sakʰitvám
ā́
rabʰāmahe
/
Halfverse: c
r̥tásya
naḥ
patʰā́
nayā́ti
víśvāni
duritā́
nábʰantām
anyakéṣāṃ
jyākā́
ádʰi
dʰánvasu
//
r̥tásya
naḥ
patʰā́
naya
_
r̥tásya
naḥ
patʰā́
naya
r̥tásya
naḥ
patʰā́
naya
Halfverse: d
_áti
víśvāni
duritā́
áti
víśvāni
duritā́
áti
víśvāni
duritā́
Halfverse: e
nábʰantām
anyakéṣāṃ
nábʰantām
anyakéṣām
nábʰantām
anyakéṣãaṃ
Halfverse: f
jyākā́
ádʰi
dʰánvasu
//
jyākā́ḥ
ádʰi
dʰánvasu
//
jiyākā́
ádʰi
dʰánvasu
//
Verse: 7
Halfverse: a
asmábʰyaṃ
sú
tvám
indra
tā́ṃ
śikṣa
yā́
dóhate
práti
váraṃ
jaritré
/
asmábʰyaṃ
sú
tvám
indra
tā́ṃ
śikṣa
asmábʰyam
sú
tvám
indra
tā́m
śikṣa
asmábʰyaṃ
sú
tuvám
indra
tā́ṃ
śikṣa
Halfverse: b
yā́
dóhate
práti
váraṃ
jaritré
/
yā́
dóhate
práti
váram
jaritré
/
yā́
dóhate
práti
váraṃ
jaritré
/
Halfverse: c
ácʰidrodʰnī
pīpáyad
yátʰā
naḥ
sahásradʰārā
páyasā
mahī́
gaúḥ
//
ácʰidrodʰnī
pīpáyad
yátʰā
naḥ
ácʰidrodʰnī
pīpáyat
yátʰā
naḥ
ácʰidraüdʰnī
pīpáyad
yátʰā
naḥ
Halfverse: d
sahásradʰārā
páyasā
mahī́
gaúḥ
//
sahásradʰārā
páyasā
mahī́
gaúḥ
//
sahásradʰārā
páyasā
mahī́
gaúḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.