TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 970
Previous part

Hymn: 133_(959) 
Verse: 1 
Halfverse: a    pró ṣv àsmai puroratʰám índrāya śūṣám arcata /
   
pró ṣv àsmai puroratʰám
   
prá u asmai puroratʰám
   
pró ṣú asmai puroratʰám

Halfverse: b    
índrāya śūṣám arcata /
   
índrāya śūṣám arcata /
   
índrāya śūṣám arcata /

Halfverse: c    
abʰī́ke cid ulokakŕ̥t saṃgé samátsu vr̥trahā́smā́kam bodʰi coditā́ nábʰantām anyakéṣāṃ jyākā́ ádʰi dʰánvasu //
   
abʰī́ke cid ulokakŕ̥t \!\
   
abʰī́ke cit ulokakŕ̥t !
   
abʰī́ke cid ulokakŕ̥t

Halfverse: d    
saṃgé samátsu vr̥trahā́_
   
saṃgé samátsu vr̥trahā́
   
saṃgé samátsu vr̥trahā́

Halfverse: e    
_asmā́kam bodʰi coditā́
   
asmā́kam bodʰi coditā́
   
asmā́kam bodʰi coditā́

Halfverse: f    
nábʰantām anyakéṣāṃ
   
nábʰantām anyakéṣām
   
nábʰantām anyakéṣãaṃ

Halfverse: g    
jyākā́ ádʰi dʰánvasu //
   
jyākā́ḥ ádʰi dʰánvasu //
   
jiyākā́ ádʰi dʰánvasu //


Verse: 2 
Halfverse: a    
tváṃ síndʰūm̐r ávāsr̥jo 'dʰarā́co áhann áhim /
   
tváṃ síndʰūm̐r ávāsr̥jo
   
tvám síndʰūn áva asr̥jaḥ
   
tuváṃ síndʰūm̐r ávāsr̥jo

Halfverse: b    
'dʰarā́co áhann áhim /
   
adʰarā́caḥ áhan áhim /
   
adʰarā́co áhann áhim /

Halfverse: c    
aśatrúr indra jajñiṣe víśvam puṣyasi vā́ryaṃ táṃ tvā pári ṣvajāmahe nábʰantām anyakéṣāṃ jyākā́ ádʰi dʰánvasu //
   
aśatrúr indra jajñiṣe
   
aśatrúḥ indra jajñiṣe
   
aśatrúr indra jajñiṣe

Halfverse: d    
víśvam puṣyasi vā́ryaṃ
   
víśvam puṣyasi vā́ryam
   
víśvam puṣyasi vā́riyaṃ

Halfverse: e    
táṃ tvā pári ṣvajāmahe
   
tám tvā pári svajāmahe
   
táṃ tvā pári ṣvajāmahe

Halfverse: f    
nábʰantām anyakéṣāṃ
   
nábʰantām anyakéṣām
   
nábʰantām anyakéṣãaṃ

Halfverse: g    
jyākā́ ádʰi dʰánvasu //
   
jyākā́ḥ ádʰi dʰánvasu //
   
jiyākā́ ádʰi dʰánvasu //


Verse: 3 
Halfverse: a    
ṣú víśvā árātayo 'ryó naśanta no dʰíyaḥ /
   
ṣú víśvā árātayo
   
víśvāḥ árātayaḥ
   
ṣú víśvā árātayo

Halfverse: b    
'ryó naśanta no dʰíyaḥ /
   
aryáḥ naśanta naḥ dʰíyaḥ /
   
aryó naśanta no dʰíyaḥ /

Halfverse: c    
ástāsi śátrave vadʰáṃ na indra jígʰāṃsati yā́ te rātír dadír vásu nábʰantām anyakéṣāṃ jyākā́ ádʰi dʰánvasu //
   
ástāsi śátrave vadʰáṃ
   
ástā asi śátrave vadʰám
   
ástāsi śátrave vadʰáṃ

Halfverse: d    
na indra jígʰāṃsati
   
yáḥ naḥ indra jígʰāṃsati
   
na indra jígʰāṃsati

Halfverse: e    
yā́ te rātír dadír vásu
   
yā́ te rātíḥ dadíḥ vásu
   
yā́ te rātír dadír vásu

Halfverse: f    
nábʰantām anyakéṣāṃ
   
nábʰantām anyakéṣām
   
nábʰantām anyakéṣãaṃ

Halfverse: g    
jyākā́ ádʰi dʰánvasu //
   
jyākā́ḥ ádʰi dʰánvasu //
   
jiyākā́ ádʰi dʰánvasu //


Verse: 4 
Halfverse: a    
na indrābʰíto jáno vr̥kāyúr ādídeśati /
   
na indrābʰíto jáno
   
yáḥ naḥ indra abʰítaḥ jánaḥ
   
na indrābʰíto jáno

Halfverse: b    
vr̥kāyúr ādídeśati /
   
vr̥kāyúḥ ādídeśati /
   
vr̥kāyúr ādídeśati /

Halfverse: c    
adʰaspadáṃ tám īṃ kr̥dʰi vibādʰó asi sāsahír nábʰantām anyakéṣāṃ jyākā́ ádʰi dʰánvasu //
   
adʰaspadáṃ tám īṃ kr̥dʰi
   
adʰaspadám tám īm kr̥dʰi
   
adʰaspadáṃ tám īṃ kr̥dʰi

Halfverse: d    
vibādʰó asi sāsahír
   
vibādʰáḥ asi sāsahíḥ
   
vibādʰó asi sāsahír

Halfverse: e    
nábʰantām anyakéṣāṃ
   
nábʰantām anyakéṣām
   
nábʰantām anyakéṣãaṃ

Halfverse: f    
jyākā́ ádʰi dʰánvasu //
   
jyākā́ḥ ádʰi dʰánvasu //
   
jiyākā́ ádʰi dʰánvasu //


Verse: 5 
Halfverse: a    
na indrābʰidā́sati sánābʰir yáś ca níṣṭyaḥ /
   
na indrābʰidā́sati
   
yáḥ naḥ indra abʰidā́sati
   
na indrābʰidā́sati

Halfverse: b    
sánābʰir yáś ca níṣṭyaḥ /
   
sánābʰiḥ yáḥ ca níṣṭyaḥ /
   
sánābʰir yáś ca níṣṭiyaḥ /

Halfverse: c    
áva tásya bálaṃ tira mahī́va dyaúr ádʰa tmánā nábʰantām anyakéṣāṃ jyākā́ ádʰi dʰánvasu //
   
áva tásya bálaṃ tira
   
áva tásya bálam tira
   
áva tásya bálaṃ tira

Halfverse: d    
mahī́va dyaúr ádʰa tmánā
   
mahī́ iva dyaúḥ ádʰa tmánā
   
mahī́va dyaúr ádʰa tmánā

Halfverse: e    
nábʰantām anyakéṣāṃ
   
nábʰantām anyakéṣām
   
nábʰantām anyakéṣãaṃ

Halfverse: f    
jyākā́ ádʰi dʰánvasu //
   
jyākā́ḥ ádʰi dʰánvasu //
   
jiyākā́ ádʰi dʰánvasu //


Verse: 6 
Halfverse: a    
vayám indra tvāyávaḥ sakʰitvám ā́ rabʰāmahe /
   
vayám indra tvāyávaḥ
   
vayám indra tvāyávaḥ
   
vayám indra tuvāyávaḥ

Halfverse: b    
sakʰitvám ā́ rabʰāmahe /
   
sakʰitvám ā́ rabʰāmahe /
   
sakʰitvám ā́ rabʰāmahe /

Halfverse: c    
r̥tásya naḥ patʰā́ nayā́ti víśvāni duritā́ nábʰantām anyakéṣāṃ jyākā́ ádʰi dʰánvasu //
   
r̥tásya naḥ patʰā́ naya_
   
r̥tásya naḥ patʰā́ naya
   
r̥tásya naḥ patʰā́ naya

Halfverse: d    
_áti víśvāni duritā́
   
áti víśvāni duritā́
   
áti víśvāni duritā́

Halfverse: e    
nábʰantām anyakéṣāṃ
   
nábʰantām anyakéṣām
   
nábʰantām anyakéṣãaṃ

Halfverse: f    
jyākā́ ádʰi dʰánvasu //
   
jyākā́ḥ ádʰi dʰánvasu //
   
jiyākā́ ádʰi dʰánvasu //


Verse: 7 
Halfverse: a    
asmábʰyaṃ tvám indra tā́ṃ śikṣa yā́ dóhate práti váraṃ jaritré /
   
asmábʰyaṃ tvám indra tā́ṃ śikṣa
   
asmábʰyam tvám indra tā́m śikṣa
   
asmábʰyaṃ tuvám indra tā́ṃ śikṣa

Halfverse: b    
yā́ dóhate práti váraṃ jaritré /
   
yā́ dóhate práti váram jaritré /
   
yā́ dóhate práti váraṃ jaritré /

Halfverse: c    
ácʰidrodʰnī pīpáyad yátʰā naḥ sahásradʰārā páyasā mahī́ gaúḥ //
   
ácʰidrodʰnī pīpáyad yátʰā naḥ
   
ácʰidrodʰnī pīpáyat yátʰā naḥ
   
ácʰidraüdʰnī pīpáyad yátʰā naḥ

Halfverse: d    
sahásradʰārā páyasā mahī́ gaúḥ //
   
sahásradʰārā páyasā mahī́ gaúḥ //
   
sahásradʰārā páyasā mahī́ gaúḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.