TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 971
Hymn: 134_(960)
Verse: 1
Halfverse: a
ubʰé
yád
indra
ródasī
āpaprā́tʰoṣā́
iva
/
ubʰé
yád
indra
ródasī
ubʰé
yát
indra
ródasī
ubʰé
yád
indra
ródasī
Halfverse: b
āpaprā́tʰoṣā́
iva
/
āpaprā́tʰa
uṣā́ḥ
iva
/
āpaprā́tʰa
uṣā́
iva
/
Halfverse: c
mahā́ntaṃ
tvā
mahī́nāṃ
samrā́jaṃ
carṣaṇīnā́ṃ
devī́
jánitry
ajījanad
bʰadrā́
jánitry
ajījanat
//
mahā́ntaṃ
tvā
mahī́nāṃ
mahā́ntam
tvā
mahī́nām
mahā́ntaṃ
tvā
mahī́nãaṃ
Halfverse: d
samrā́jaṃ
carṣaṇīnā́ṃ
samrā́jam
carṣaṇīnā́m
samrā́jaṃ
carṣaṇīnâáṃ
Halfverse: e
devī́
jánitry
ajījanad
devī́
jánitrī
ajījanat
devī́
jánitry
ajījanad
Halfverse: f
bʰadrā́
jánitry
ajījanat
//
bʰadrā́
jánitrī
ajījanat
//
bʰadrā́
jánitry
ajījanat
//
Verse: 2
Halfverse: a
áva
sma
durhaṇāyató
mártasya
tanuhi
stʰirám
/
áva
sma
durhaṇāyató
áva
sma
durhaṇāyatáḥ
áva
sma
durhaṇāyató
Halfverse: b
mártasya
tanuhi
stʰirám
/
mártasya
tanuhi
stʰirám
/
mártasya
tanuhi
stʰirám
/
Halfverse: c
adʰaspadáṃ
tám
īṃ
kr̥dʰi
yó
asmā́m̐
ādídeśati
devī́
jánitry
ajījanad
bʰadrā́
jánitry
ajījanat
//
adʰaspadáṃ
tám
īṃ
kr̥dʰi
adʰaspadám
tám
īm
kr̥dʰi
adʰaspadáṃ
tám
īṃ
kr̥dʰi
Halfverse: d
yó
asmā́m̐
ādídeśati
yáḥ
asmā́n
ādídeśati
yó
asmā́m̐
ādídeśati
Halfverse: e
devī́
jánitry
ajījanad
devī́
jánitrī
ajījanat
devī́
jánitry
ajījanad
Halfverse: f
bʰadrā́
jánitry
ajījanat
//
bʰadrā́
jánitrī
ajījanat
//
bʰadrā́
jánitry
ajījanat
//
Verse: 3
Halfverse: a
áva
tyā́
br̥hatī́r
íṣo
viśváścandrā
amitrahan
/
áva
tyā́
br̥hatī́r
íṣo
áva
tyā́ḥ
br̥hatī́ḥ
íṣaḥ
áva
tyā́
br̥hatī́r
íṣo
Halfverse: b
viśváścandrā
amitrahan
/
viśváścandrāḥ
amitrahan
/
viśváścandrā
amitrahan
/
Halfverse: c
śácībʰiḥ
śakra
dʰūnuhī́ndra
víśvābʰir
ūtíbʰir
devī́
jánitry
ajījanad
bʰadrā́
jánitry
ajījanat
//
śácībʰiḥ
śakra
dʰūnuhi
_
śácībʰiḥ
śakra
dʰūnuhi
śácībʰiḥ
śakra
dʰūnuhi
Halfverse: d
_índra
víśvābʰir
ūtíbʰir
índra
víśvābʰiḥ
ūtíbʰiḥ
índra
víśvābʰir
ūtíbʰir
Halfverse: e
devī́
jánitry
ajījanad
devī́
jánitrī
ajījanat
devī́
jánitry
ajījanad
Halfverse: f
bʰadrā́
jánitry
ajījanat
//
bʰadrā́
jánitrī
ajījanat
//
bʰadrā́
jánitry
ajījanat
//
Verse: 4
Halfverse: a
áva
yát
tváṃ
śatakratav
índra
víśvāni
dʰūnuṣé
/
áva
yát
tváṃ
śatakratav
áva
yát
tvám
śatakrato
áva
yát
tváṃ
śatakratav
Halfverse: b
índra
víśvāni
dʰūnuṣé
/
índra
víśvāni
dʰūnuṣé
/
índra
víśvāni
dʰūnuṣé
/
Halfverse: c
rayíṃ
ná
sunvaté
sácā
sahasríṇībʰir
ūtíbʰir
devī́
jánitry
ajījanad
bʰadrā́
jánitry
ajījanat
//
rayíṃ
ná
sunvaté
sácā
rayím
ná
sunvaté
sácā
rayíṃ
ná
sunvaté
sácā
Halfverse: d
sahasríṇībʰir
ūtíbʰir
sahasríṇībʰiḥ
ūtíbʰiḥ
sahasríṇībʰir
ūtíbʰir
Halfverse: e
devī́
jánitry
ajījanad
devī́
jánitrī
ajījanat
devī́
jánitry
ajījanad
Halfverse: f
bʰadrā́
jánitry
ajījanat
//
bʰadrā́
jánitrī
ajījanat
//
bʰadrā́
jánitry
ajījanat
//
Verse: 5
Halfverse: a
áva
svédā
ivābʰíto
víṣvak
patantu
didyávaḥ
/
áva
svédā
ivābʰíto
áva
svédāḥ
iva
abʰítaḥ
áva
svédā
ivābʰíto
Halfverse: b
víṣvak
patantu
didyávaḥ
/
víṣvak
patantu
didyávaḥ
/
víṣvak
patantu
didyávaḥ
/
Halfverse: c
dū́rvāyā
iva
tántavo
vy
àsmád
etu
durmatír
devī́
jánitry
ajījanad
bʰadrā́
jánitry
ajījanat
//
dū́rvāyā
iva
tántavo
dū́rvāyāḥ
iva
tántavaḥ
dū́rvāyā
iva
tántavo
Halfverse: d
vy
àsmád
etu
durmatír
ví
asmát
etu
durmatíḥ
ví
asmád
etu
durmatír
Halfverse: e
devī́
jánitry
\!\
ajījanad
devī́
jánitrī
ajījanat
devī́
jánitry
ajījanad
Halfverse: f
bʰadrā́
jánitry
ajījanat
//
bʰadrā́
jánitrī
ajījanat
//
bʰadrā́
jánitry
ajījanat
//
Verse: 6
Halfverse: a
dīrgʰáṃ
hy
àṅkuśáṃ
yatʰā
śáktim
bíbʰarṣi
mantumaḥ
/
dīrgʰáṃ
hy
àṅkuśáṃ
yatʰā
dīrgʰám
hí
aṅkuśám
yatʰā
dīrgʰáṃ
hí
aṅkuśáṃ
yatʰā
Halfverse: b
śáktim
bíbʰarṣi
mantumaḥ
/
śáktim
bíbʰarṣi
mantumaḥ
/
śáktim
bíbʰarṣi
mantumaḥ
/
Halfverse: c
pū́rveṇa
magʰavan
padā́jó
vayā́ṃ
yátʰā
yamo
devī́
jánitry
ajījanad
bʰadrā́
jánitry
ajījanat
//
pū́rveṇa
magʰavan
padā́
_
pū́rveṇa
magʰavan
padā́
pū́rveṇa
magʰavan
padā́
Halfverse: d
_ajó
vayā́ṃ
yátʰā
yamo
ajáḥ
vayā́m
yátʰā
yamaḥ
ajó
vayā́ṃ
yátʰā
yamo
Halfverse: e
devī́
jánitry
ajījanad
devī́
jánitrī
ajījanat
devī́
jánitry
ajījanad
Halfverse: f
bʰadrā́
jánitry
ajījanat
//
bʰadrā́
jánitrī
ajījanat
//
bʰadrā́
jánitry
ajījanat
//
Verse: 7
Halfverse: a
nákir
devā
minīmasi
nákir
ā́
yopayāmasi
mantraśrútyaṃ
carāmasi
/
nákir
devā
minīmasi
nákiḥ
devāḥ
minīmasi
nákir
devā
minīmasi
Halfverse: b
nákir
ā́
yopayāmasi
nákiḥ
ā́
yopayāmasi
nákir
ā́
yopayāmasi
Halfverse: c
mantraśrútyaṃ
carāmasi
/
mantraśrútyam
carāmasi
/
mantraśrútyaṃ
carāmasi
/
Halfverse: d
pakṣébʰir
apikakṣébʰir
átrābʰí
sáṃ
rabʰāmahe
//
pakṣébʰir
apikakṣébʰir
pakṣébʰiḥ
apikakṣébʰiḥ
pakṣébʰir
apikakṣébʰir
Halfverse: e
átrābʰí
sáṃ
rabʰāmahe
//
átra
abʰí
sám
rabʰāmahe
//
átrābʰí
sáṃ
rabʰāmahe
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.