TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 972
Hymn: 135_(961)
Verse: 1
Halfverse: a
yásmin
vr̥kṣé
supalāśé
devaíḥ
sampíbate
yamáḥ
/
yásmin
vr̥kṣé
supalāśé
yásmin
vr̥kṣé
supalāśé
yásmin
vr̥kṣé
supalāśé
Halfverse: b
devaíḥ
sampíbate
yamáḥ
/
devaíḥ
sampíbate
yamáḥ
/
devaíḥ
sampíbate
yamáḥ
/
Halfverse: c
átrā
no
viśpátiḥ
pitā́
purāṇā́m̐
ánu
venati
//
átrā
no
viśpátiḥ
pitā́
átra+
naḥ
viśpátiḥ
pitā́
átrā
no
viśpátiḥ
pitā́
Halfverse: d
purāṇā́m̐
ánu
venati
//
purāṇā́n
ánu
venati
//
purāṇā́m̐
ánu
venati
//
Verse: 2
Halfverse: a
purāṇā́m̐
anuvénantaṃ
cárantam
pāpáyāmuyā́
/
purāṇā́m̐
anuvénantaṃ
purāṇā́n
anuvénantam
purāṇā́m̐
anuvénantaṃ
Halfverse: b
cárantam
pāpáyāmuyā́
/
cárantam
pāpáyā
amuyā́
/
cárantam
pāpáyāmuyā́
/
Halfverse: c
asūyánn
abʰy
àcākaśaṃ
tásmā
aspr̥hayam
púnaḥ
//
asūyánn
abʰy
àcākaśaṃ
asūyán
abʰí
acākaśam
asūyánn
abʰy
àcākaśaṃ
Halfverse: d
tásmā
aspr̥hayam
púnaḥ
//
tásmai
aspr̥hayam
púnar
//
tásmā
aspr̥hayam
púnaḥ
//
Verse: 3
Halfverse: a
yáṃ
kumāra
návaṃ
rátʰam
acakrám
mánasā́kr̥ṇoḥ
/
yáṃ
kumāra
návaṃ
rátʰam
yám
kumāra
návam
rátʰam
yáṃ
kumāra
návaṃ
rátʰam
Halfverse: b
acakrám
mánasā́kr̥ṇoḥ
/
acakrám
mánasā
ákr̥ṇoḥ
/
acakrám
mánasā́kr̥ṇoḥ
/
Halfverse: c
ékeṣaṃ
viśvátaḥ
prā́ñcam
ápaśyann
ádʰi
tiṣṭʰasi
//
ékeṣaṃ
viśvátaḥ
prā́ñcam
ékeṣam
viśvátaḥ
prā́ñcam
ékeṣaṃ
viśvátaḥ
prā́ñcam
Halfverse: d
ápaśyann
ádʰi
tiṣṭʰasi
//
ápaśyan
ádʰi
tiṣṭʰasi
//
ápaśyann
ádʰi
tiṣṭʰasi
//
Verse: 4
Halfverse: a
yáṃ
kumāra
prā́vartayo
rátʰaṃ
víprebʰyas
pári
/
yáṃ
kumāra
prā́vartayo
yám
kumāra
prá
ávartayaḥ
yáṃ
kumāra
prā́vartayo
Halfverse: b
rátʰaṃ
víprebʰyas
pári
/
rátʰam
víprebʰyaḥ
pári
/
rátʰaṃ
víprebʰiyas
pári
/
Halfverse: c
táṃ
sā́mā́nu
prā́vartata
sám
itó
nāvy
ā́hitam
//
táṃ
sā́mā́nu
prā́vartata
tám
sā́ma
ánu
prá
avartata
táṃ
sā́mā́nu
prā́vartata
Halfverse: d
sám
itó
nāvy
ā́hitam
//
sám
itáḥ
nāví
ā́hitam
//
sám
itó
nāví
ā́hitam
//
Verse: 5
Halfverse: a
káḥ
kumārám
ajanayad
rátʰaṃ
kó
nír
avartayat
/
káḥ
kumārám
ajanayad
káḥ
kumārám
ajanayat
káḥ
kumārám
ajanayad
Halfverse: b
rátʰaṃ
kó
nír
avartayat
/
rátʰam
káḥ
níḥ
avartayat
/
rátʰaṃ
kó
nír
avartayat
/
Halfverse: c
káḥ
svit
tád
adyá
no
brūyād
anudéyī
yátʰā́bʰavat
//
káḥ
svit
tád
adyá
no
brūyād
káḥ
svit
tát
adyá
naḥ
brūyāt
káḥ
svit
tád
adyá
no
brūyād
Halfverse: d
anudéyī
yátʰā́bʰavat
//
anudéyī
yátʰā
ábʰavat
//
anudéyī
yátʰā́bʰavat
//
Verse: 6
Halfverse: a
yátʰā́bʰavad
anudéyī
táto
ágram
ajāyata
/
yátʰā́bʰavad
anudéyī
yátʰā
ábʰavat
anudéyī
yátʰā́bʰavad
anudéyī
Halfverse: b
táto
ágram
ajāyata
/
tátaḥ
ágram
ajāyata
/
táto
ágram
ajāyata
/
Halfverse: c
purástād
budʰná
ā́tataḥ
paścā́n
niráyaṇaṃ
kr̥tám
//
purástād
budʰná
ā́tataḥ
purástāt
budʰnáḥ
ā́tataḥ
purástād
budʰná
ā́tataḥ
Halfverse: d
paścā́n
niráyaṇaṃ
kr̥tám
//
paścā́t
niráyaṇam
kr̥tám
//
paścā́n
niráyaṇaṃ
kr̥tám
//
Verse: 7
Halfverse: a
idáṃ
yamásya
sā́danaṃ
devamānáṃ
yád
ucyáte
/
idáṃ
yamásya
sā́danaṃ
idám
yamásya
sā́danam
idáṃ
yamásya
sā́danaṃ
Halfverse: b
devamānáṃ
yád
ucyáte
/
devamānám
yát
ucyáte
/
devamānáṃ
yád
ucyáte
/
Halfverse: c
iyám
asya
dʰamyate
nāḷī́r
ayáṃ
gīrbʰíḥ
páriṣkr̥taḥ
//
iyám
asya
dʰamyate
nāḷī́r
iyám
asya
dʰamyate
nāḷī́ḥ
iyám
asya
dʰamyate
nāḷī́r
Halfverse: d
ayáṃ
gīrbʰíḥ
páriṣkr̥taḥ
//
ayám
gīrbʰíḥ
páriṣkr̥taḥ
//
ayáṃ
gīrbʰíḥ
páriṣkr̥taḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.