TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 972
Previous part

Hymn: 135_(961) 
Verse: 1 
Halfverse: a    yásmin vr̥kṣé supalāśé devaíḥ sampíbate yamáḥ /
   
yásmin vr̥kṣé supalāśé
   
yásmin vr̥kṣé supalāśé
   
yásmin vr̥kṣé supalāśé

Halfverse: b    
devaíḥ sampíbate yamáḥ /
   
devaíḥ sampíbate yamáḥ /
   
devaíḥ sampíbate yamáḥ /

Halfverse: c    
átrā no viśpátiḥ pitā́ purāṇā́m̐ ánu venati //
   
átrā no viśpátiḥ pitā́
   
átra+ naḥ viśpátiḥ pitā́
   
átrā no viśpátiḥ pitā́

Halfverse: d    
purāṇā́m̐ ánu venati //
   
purāṇā́n ánu venati //
   
purāṇā́m̐ ánu venati //


Verse: 2 
Halfverse: a    
purāṇā́m̐ anuvénantaṃ cárantam pāpáyāmuyā́ /
   
purāṇā́m̐ anuvénantaṃ
   
purāṇā́n anuvénantam
   
purāṇā́m̐ anuvénantaṃ

Halfverse: b    
cárantam pāpáyāmuyā́ /
   
cárantam pāpáyā amuyā́ /
   
cárantam pāpáyāmuyā́ /

Halfverse: c    
asūyánn abʰy àcākaśaṃ tásmā aspr̥hayam púnaḥ //
   
asūyánn abʰy àcākaśaṃ
   
asūyán abʰí acākaśam
   
asūyánn abʰy àcākaśaṃ

Halfverse: d    
tásmā aspr̥hayam púnaḥ //
   
tásmai aspr̥hayam púnar //
   
tásmā aspr̥hayam púnaḥ //


Verse: 3 
Halfverse: a    
yáṃ kumāra návaṃ rátʰam acakrám mánasā́kr̥ṇoḥ /
   
yáṃ kumāra návaṃ rátʰam
   
yám kumāra návam rátʰam
   
yáṃ kumāra návaṃ rátʰam

Halfverse: b    
acakrám mánasā́kr̥ṇoḥ /
   
acakrám mánasā ákr̥ṇoḥ /
   
acakrám mánasā́kr̥ṇoḥ /

Halfverse: c    
ékeṣaṃ viśvátaḥ prā́ñcam ápaśyann ádʰi tiṣṭʰasi //
   
ékeṣaṃ viśvátaḥ prā́ñcam
   
ékeṣam viśvátaḥ prā́ñcam
   
ékeṣaṃ viśvátaḥ prā́ñcam

Halfverse: d    
ápaśyann ádʰi tiṣṭʰasi //
   
ápaśyan ádʰi tiṣṭʰasi //
   
ápaśyann ádʰi tiṣṭʰasi //


Verse: 4 
Halfverse: a    
yáṃ kumāra prā́vartayo rátʰaṃ víprebʰyas pári /
   
yáṃ kumāra prā́vartayo
   
yám kumāra prá ávartayaḥ
   
yáṃ kumāra prā́vartayo

Halfverse: b    
rátʰaṃ víprebʰyas pári /
   
rátʰam víprebʰyaḥ pári /
   
rátʰaṃ víprebʰiyas pári /

Halfverse: c    
táṃ sā́mā́nu prā́vartata sám itó nāvy ā́hitam //
   
táṃ sā́mā́nu prā́vartata
   
tám sā́ma ánu prá avartata
   
táṃ sā́mā́nu prā́vartata

Halfverse: d    
sám itó nāvy ā́hitam //
   
sám itáḥ nāví ā́hitam //
   
sám itó nāví ā́hitam //


Verse: 5 
Halfverse: a    
káḥ kumārám ajanayad rátʰaṃ nír avartayat /
   
káḥ kumārám ajanayad
   
káḥ kumārám ajanayat
   
káḥ kumārám ajanayad

Halfverse: b    
rátʰaṃ nír avartayat /
   
rátʰam káḥ níḥ avartayat /
   
rátʰaṃ nír avartayat /

Halfverse: c    
káḥ svit tád adyá no brūyād anudéyī yátʰā́bʰavat //
   
káḥ svit tád adyá no brūyād
   
káḥ svit tát adyá naḥ brūyāt
   
káḥ svit tád adyá no brūyād

Halfverse: d    
anudéyī yátʰā́bʰavat //
   
anudéyī yátʰā ábʰavat //
   
anudéyī yátʰā́bʰavat //


Verse: 6 
Halfverse: a    
yátʰā́bʰavad anudéyī táto ágram ajāyata /
   
yátʰā́bʰavad anudéyī
   
yátʰā ábʰavat anudéyī
   
yátʰā́bʰavad anudéyī

Halfverse: b    
táto ágram ajāyata /
   
tátaḥ ágram ajāyata /
   
táto ágram ajāyata /

Halfverse: c    
purástād budʰná ā́tataḥ paścā́n niráyaṇaṃ kr̥tám //
   
purástād budʰná ā́tataḥ
   
purástāt budʰnáḥ ā́tataḥ
   
purástād budʰná ā́tataḥ

Halfverse: d    
paścā́n niráyaṇaṃ kr̥tám //
   
paścā́t niráyaṇam kr̥tám //
   
paścā́n niráyaṇaṃ kr̥tám //


Verse: 7 
Halfverse: a    
idáṃ yamásya sā́danaṃ devamānáṃ yád ucyáte /
   
idáṃ yamásya sā́danaṃ
   
idám yamásya sā́danam
   
idáṃ yamásya sā́danaṃ

Halfverse: b    
devamānáṃ yád ucyáte /
   
devamānám yát ucyáte /
   
devamānáṃ yád ucyáte /

Halfverse: c    
iyám asya dʰamyate nāḷī́r ayáṃ gīrbʰíḥ páriṣkr̥taḥ //
   
iyám asya dʰamyate nāḷī́r
   
iyám asya dʰamyate nāḷī́ḥ
   
iyám asya dʰamyate nāḷī́r

Halfverse: d    
ayáṃ gīrbʰíḥ páriṣkr̥taḥ //
   
ayám gīrbʰíḥ páriṣkr̥taḥ //
   
ayáṃ gīrbʰíḥ páriṣkr̥taḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.