TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 973
Previous part

Hymn: 136_(962) 
Verse: 1 
Halfverse: a    keśy àgníṃ keśī́ viṣáṃ keśī́ bibʰarti ródasī /
   
keśy àgníṃ keśī́ viṣáṃ
   
keśī́ agním keśī́ viṣám
   
keśī́ agníṃ keśī́ viṣáṃ

Halfverse: b    
keśī́ bibʰarti ródasī /
   
keśī́ bibʰarti ródasī /
   
keśī́ bibʰarti ródasī /

Halfverse: c    
keśī́ víśvaṃ svàr dr̥śé keśī́dáṃ jyótir ucyate //
   
keśī́ víśvaṃ svàr dr̥śé
   
keśī́ víśvam svàr dr̥śé
   
keśī́ víśvaṃ súvar dr̥śé

Halfverse: d    
keśī́dáṃ jyótir ucyate //
   
keśī́ idám jyótiḥ ucyate //
   
keśī́dáṃ jyótir ucyate //


Verse: 2 
Halfverse: a    
múnayo vā́taraśanāḥ piśáṅgā vasate málā /
   
múnayo vā́taraśanāḥ
   
múnayaḥ vā́taraśanāḥ
   
múnayo vā́taraśanāḥ

Halfverse: b    
piśáṅgā vasate málā /
   
piśáṅgā vasate málā /
   
piśáṅgā vasate málā /

Halfverse: c    
vā́tasyā́nu dʰrā́jiṃ yanti yád devā́so ávikṣata //
   
vā́tasyā́nu dʰrā́jiṃ yanti
   
vā́tasya ánu dʰrā́jim yanti
   
vā́tasyā́nu dʰrā́jiṃ yanti

Halfverse: d    
yád devā́so ávikṣata //
   
yát devā́saḥ ávikṣata //
   
yád devā́so ávikṣata //


Verse: 3 
Halfverse: a    
únmaditā maúneyena vā́tām̐ ā́ tastʰimā vayám /
   
únmaditā maúneyena
   
únmaditāḥ maúneyena
   
únmaditā maúneyena

Halfverse: b    
vā́tām̐ ā́ tastʰimā vayám /
   
vā́tān ā́ tastʰima+ vayám /
   
vā́tām̐ ā́ tastʰimā vayám /

Halfverse: c    
śárīréd asmā́kaṃ yūyám mártāso abʰí paśyatʰa //
   
śárīréd asmā́kaṃ yūyám
   
śárīrā ít asmā́kam yūyám
   
śárīréd asmā́kaṃ yūyám

Halfverse: d    
mártāso abʰí paśyatʰa //
   
mártāsaḥ abʰí paśyatʰa //
   
mártāso abʰí paśyatʰa //


Verse: 4 
Halfverse: a    
antárikṣeṇa patati víśvā rūpā́vacā́kaśat /
   
antárikṣeṇa patati
   
antárikṣeṇa patati
   
antárikṣeṇa patati

Halfverse: b    
víśvā rūpā́vacā́kaśat /
   
víśvā rūpā́ avacā́kaśat /
   
víśvā rūpā́vacā́kaśat /

Halfverse: c    
múnir devásya-devasya saúkr̥tyāya sákʰā hitáḥ //
   
múnir devásya-devasya
   
múniḥ devásya-devasya
   
múnir devásya-devasya

Halfverse: d    
saúkr̥tyāya sákʰā hitáḥ //
   
saúkr̥tyāya sákʰā hitáḥ //
   
saúkr̥tyāya sákʰā hitáḥ //


Verse: 5 
Halfverse: a    
vā́tasyā́śvo vāyóḥ sákʰā́tʰo devéṣito múniḥ /
   
vā́tasyā́śvo vāyóḥ sákʰā_
   
vā́tasya áśvaḥ vāyóḥ sákʰā
   
vā́tasyā́śvo vāyóḥ sákʰā

Halfverse: b    
_átʰo devéṣito múniḥ /
   
átʰa u devéṣitaḥ múniḥ /
   
átʰo devéṣito múniḥ /

Halfverse: c    
ubʰaú samudrā́v ā́ kṣeti yáś ca pū́rva utā́paraḥ //
   
ubʰaú samudrā́v ā́ kṣeti
   
ubʰaú samudraú ā́ kṣeti
   
ubʰaú samudrā́v ā́ kṣeti

Halfverse: d    
yáś ca pū́rva utā́paraḥ //
   
yáḥ ca pū́rvaḥ utá áparaḥ //
   
yáś ca pū́rva utā́paraḥ //


Verse: 6 
Halfverse: a    
apsarásāṃ gandʰarvā́ṇām mr̥gā́ṇāṃ cáraṇe cáran /
   
apsarásāṃ gandʰarvā́ṇām
   
apsarásām gandʰarvā́ṇām
   
apsarásāṃ gandʰarvā́ṇām

Halfverse: b    
mr̥gā́ṇāṃ cáraṇe cáran /
   
mr̥gā́ṇām cáraṇe cáran /
   
mr̥gā́ṇāṃ cáraṇe cáran /

Halfverse: c    
keśī́ kétasya vidvā́n sákʰā svādúr madíntamaḥ //
   
keśī́ kétasya vidvā́n
   
keśī́ kétasya vidvā́n
   
keśī́ kétasya vidvā́n

Halfverse: d    
sákʰā svādúr madíntamaḥ //
   
sákʰā svādúḥ madíntamaḥ //
   
sákʰā svādúr madíntamaḥ //


Verse: 7 
Halfverse: a    
vāyúr asmā úpāmantʰat pináṣṭi smā kunannamā́ /
   
vāyúr asmā úpāmantʰat
   
vāyúḥ asmai úpa amantʰat
   
vāyúr asmā úpāmantʰat

Halfverse: b    
pináṣṭi smā kunannamā́ /
   
pináṣṭi sma+ kunannamā́ /
   
pináṣṭi smā kunannamā́ /

Halfverse: c    
keśī́ viṣásya pā́treṇa yád rudréṇā́pibat sahá //
   
keśī́ viṣásya pā́treṇa
   
keśī́ viṣásya pā́treṇa
   
keśī́ viṣásya pā́treṇa

Halfverse: d    
yád rudréṇā́pibat sahá //
   
yát rudréṇa ápibat sahá //
   
yád rudréṇā́pibat sahá //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.