TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 973
Hymn: 136_(962)
Verse: 1
Halfverse: a
keśy
àgníṃ
keśī́
viṣáṃ
keśī́
bibʰarti
ródasī
/
keśy
àgníṃ
keśī́
viṣáṃ
keśī́
agním
keśī́
viṣám
keśī́
agníṃ
keśī́
viṣáṃ
Halfverse: b
keśī́
bibʰarti
ródasī
/
keśī́
bibʰarti
ródasī
/
keśī́
bibʰarti
ródasī
/
Halfverse: c
keśī́
víśvaṃ
svàr
dr̥śé
keśī́dáṃ
jyótir
ucyate
//
keśī́
víśvaṃ
svàr
dr̥śé
keśī́
víśvam
svàr
dr̥śé
keśī́
víśvaṃ
súvar
dr̥śé
Halfverse: d
keśī́dáṃ
jyótir
ucyate
//
keśī́
idám
jyótiḥ
ucyate
//
keśī́dáṃ
jyótir
ucyate
//
Verse: 2
Halfverse: a
múnayo
vā́taraśanāḥ
piśáṅgā
vasate
málā
/
múnayo
vā́taraśanāḥ
múnayaḥ
vā́taraśanāḥ
múnayo
vā́taraśanāḥ
Halfverse: b
piśáṅgā
vasate
málā
/
piśáṅgā
vasate
málā
/
piśáṅgā
vasate
málā
/
Halfverse: c
vā́tasyā́nu
dʰrā́jiṃ
yanti
yád
devā́so
ávikṣata
//
vā́tasyā́nu
dʰrā́jiṃ
yanti
vā́tasya
ánu
dʰrā́jim
yanti
vā́tasyā́nu
dʰrā́jiṃ
yanti
Halfverse: d
yád
devā́so
ávikṣata
//
yát
devā́saḥ
ávikṣata
//
yád
devā́so
ávikṣata
//
Verse: 3
Halfverse: a
únmaditā
maúneyena
vā́tām̐
ā́
tastʰimā
vayám
/
únmaditā
maúneyena
únmaditāḥ
maúneyena
únmaditā
maúneyena
Halfverse: b
vā́tām̐
ā́
tastʰimā
vayám
/
vā́tān
ā́
tastʰima+
vayám
/
vā́tām̐
ā́
tastʰimā
vayám
/
Halfverse: c
śárīréd
asmā́kaṃ
yūyám
mártāso
abʰí
paśyatʰa
//
śárīréd
asmā́kaṃ
yūyám
śárīrā
ít
asmā́kam
yūyám
śárīréd
asmā́kaṃ
yūyám
Halfverse: d
mártāso
abʰí
paśyatʰa
//
mártāsaḥ
abʰí
paśyatʰa
//
mártāso
abʰí
paśyatʰa
//
Verse: 4
Halfverse: a
antárikṣeṇa
patati
víśvā
rūpā́vacā́kaśat
/
antárikṣeṇa
patati
antárikṣeṇa
patati
antárikṣeṇa
patati
Halfverse: b
víśvā
rūpā́vacā́kaśat
/
víśvā
rūpā́
avacā́kaśat
/
víśvā
rūpā́vacā́kaśat
/
Halfverse: c
múnir
devásya-devasya
saúkr̥tyāya
sákʰā
hitáḥ
//
múnir
devásya-devasya
múniḥ
devásya-devasya
múnir
devásya-devasya
Halfverse: d
saúkr̥tyāya
sákʰā
hitáḥ
//
saúkr̥tyāya
sákʰā
hitáḥ
//
saúkr̥tyāya
sákʰā
hitáḥ
//
Verse: 5
Halfverse: a
vā́tasyā́śvo
vāyóḥ
sákʰā́tʰo
devéṣito
múniḥ
/
vā́tasyā́śvo
vāyóḥ
sákʰā
_
vā́tasya
áśvaḥ
vāyóḥ
sákʰā
vā́tasyā́śvo
vāyóḥ
sákʰā
Halfverse: b
_átʰo
devéṣito
múniḥ
/
átʰa
u
devéṣitaḥ
múniḥ
/
átʰo
devéṣito
múniḥ
/
Halfverse: c
ubʰaú
samudrā́v
ā́
kṣeti
yáś
ca
pū́rva
utā́paraḥ
//
ubʰaú
samudrā́v
ā́
kṣeti
ubʰaú
samudraú
ā́
kṣeti
ubʰaú
samudrā́v
ā́
kṣeti
Halfverse: d
yáś
ca
pū́rva
utā́paraḥ
//
yáḥ
ca
pū́rvaḥ
utá
áparaḥ
//
yáś
ca
pū́rva
utā́paraḥ
//
Verse: 6
Halfverse: a
apsarásāṃ
gandʰarvā́ṇām
mr̥gā́ṇāṃ
cáraṇe
cáran
/
apsarásāṃ
gandʰarvā́ṇām
apsarásām
gandʰarvā́ṇām
apsarásāṃ
gandʰarvā́ṇām
Halfverse: b
mr̥gā́ṇāṃ
cáraṇe
cáran
/
mr̥gā́ṇām
cáraṇe
cáran
/
mr̥gā́ṇāṃ
cáraṇe
cáran
/
Halfverse: c
keśī́
kétasya
vidvā́n
sákʰā
svādúr
madíntamaḥ
//
keśī́
kétasya
vidvā́n
keśī́
kétasya
vidvā́n
keśī́
kétasya
vidvā́n
Halfverse: d
sákʰā
svādúr
madíntamaḥ
//
sákʰā
svādúḥ
madíntamaḥ
//
sákʰā
svādúr
madíntamaḥ
//
Verse: 7
Halfverse: a
vāyúr
asmā
úpāmantʰat
pináṣṭi
smā
kunannamā́
/
vāyúr
asmā
úpāmantʰat
vāyúḥ
asmai
úpa
amantʰat
vāyúr
asmā
úpāmantʰat
Halfverse: b
pináṣṭi
smā
kunannamā́
/
pináṣṭi
sma+
kunannamā́
/
pináṣṭi
smā
kunannamā́
/
Halfverse: c
keśī́
viṣásya
pā́treṇa
yád
rudréṇā́pibat
sahá
//
keśī́
viṣásya
pā́treṇa
keśī́
viṣásya
pā́treṇa
keśī́
viṣásya
pā́treṇa
Halfverse: d
yád
rudréṇā́pibat
sahá
//
yát
rudréṇa
ápibat
sahá
//
yád
rudréṇā́pibat
sahá
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.