TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 974
Hymn: 137_(963)
Verse: 1
Halfverse: a
utá
devā
ávahitaṃ
dévā
ún
nayatʰā
púnaḥ
/
utá
devā
ávahitaṃ
utá
devāḥ
ávahitam
utá
devā
ávahitaṃ
Halfverse: b
dévā
ún
nayatʰā
púnaḥ
/
dévāḥ
út
nayatʰa+
púnar
/
dévā
ún
nayatʰā
púnaḥ
/
Halfverse: c
utā́gaś
cakrúṣaṃ
devā
dévā
jīváyatʰā
púnaḥ
//
utā́gaś
cakrúṣaṃ
devā
utá
ā́gaḥ
cakrúṣam
devāḥ
utā́gaś
cakrúṣaṃ
devā
Halfverse: d
dévā
jīváyatʰā
púnaḥ
//
dévāḥ
jīváyatʰa+
púnar
//
dévā
jīváyatʰā
púnaḥ
//
Verse: 2
Halfverse: a
dvā́v
imaú
vā́tau
vāta
ā́
síndʰor
ā́
parāvátaḥ
/
dvā́v
imaú
vā́tau
vāta
dvaú
imaú
vā́tau
vātaḥ
duvā́v
imaú
vā́tau
vāta
Halfverse: b
ā́
síndʰor
ā́
parāvátaḥ
/
ā́
síndʰoḥ
ā́
parāvátaḥ
/
ā́
síndʰor
ā́
parāvátaḥ
/
Halfverse: c
dákṣaṃ
te
anyá
ā́
vātu
párānyó
vātu
yád
rápaḥ
//
dákṣaṃ
te
anyá
ā́
vātu
dákṣam
te
anyáḥ
ā́
vātu
dákṣaṃ
te
anyá
ā́
vātu
Halfverse: d
párānyó
vātu
yád
rápaḥ
//
párā
anyáḥ
vātu
yát
rápaḥ
//
párānyó
vātu
yád
rápaḥ
//
Verse: 3
Halfverse: a
ā́
vāta
vāhi
bʰeṣajáṃ
ví
vāta
vāhi
yád
rápaḥ
/
ā́
vāta
vāhi
bʰeṣajáṃ
ā́
vāta
vāhi
bʰeṣajám
ā́
vāta
vāhi
bʰeṣajáṃ
Halfverse: b
ví
vāta
vāhi
yád
rápaḥ
/
ví
vāta
vāhi
yát
rápaḥ
/
ví
vāta
vāhi
yád
rápaḥ
/
Halfverse: c
tváṃ
hí
viśvábʰeṣajo
devā́nāṃ
dūtá
ī́yase
//
tváṃ
hí
viśvábʰeṣajo
tvám
hí
viśvábʰeṣajaḥ
tuváṃ
hí
viśvábʰeṣajo
Halfverse: d
devā́nāṃ
dūtá
ī́yase
//
devā́nām
dūtáḥ
ī́yase
//
devā́nāṃ
dūtá
ī́yase
//
Verse: 4
Halfverse: a
ā́
tvāgamaṃ
śáṃtātibʰir
átʰo
ariṣṭátātibʰiḥ
/
ā́
tvāgamaṃ
śáṃtātibʰir
ā́
tvā
agamam
śáṃtātibʰiḥ
ā́
tvāgamaṃ
śáṃtātibʰir
Halfverse: b
átʰo
ariṣṭátātibʰiḥ
/
átʰa
u
ariṣṭátātibʰiḥ
/
átʰo
ariṣṭátātibʰiḥ
/
Halfverse: c
dákṣaṃ
te
bʰadrám
ā́bʰārṣam
párā
yákṣmaṃ
suvāmi
te
//
dákṣaṃ
te
bʰadrám
ā́bʰārṣam
dákṣam
te
bʰadrám
ā́
abʰārṣam
dákṣaṃ
te
bʰadrám
ā́bʰārṣam
Halfverse: d
párā
yákṣmaṃ
suvāmi
te
//
párā
yákṣmam
suvāmi
te
//
párā
yákṣmaṃ
suvāmi
te
//
Verse: 5
Halfverse: a
trā́yantām
ihá
devā́s
trā́yatām
marútāṃ
gaṇáḥ
/
trā́yantām
ihá
devā́s
trā́yantām
ihá
devā́ḥ
trā́yantām
ihá
devā́s
Halfverse: b
trā́yatām
marútāṃ
gaṇáḥ
/
trā́yatām
marútām
gaṇáḥ
/
trā́yatām
marútāṃ
gaṇáḥ
/
Halfverse: c
trā́yantāṃ
víśvā
bʰūtā́ni
yátʰāyám
arapā́
ásat
//
trā́yantāṃ
víśvā
bʰūtā́ni
trā́yantām
víśvā
bʰūtā́ni
trā́yantāṃ
víśvā
bʰūtā́ni
Halfverse: d
yátʰāyám
arapā́
ásat
//
yátʰā
ayám
arapā́ḥ
ásat
//
yátʰāyám
arapā́
ásat
//
Verse: 6
Halfverse: a
ā́pa
íd
vā́
u
bʰeṣajī́r
ā́po
amīvacā́tanīḥ
/
ā́pa
íd
vā́
u
bʰeṣajī́r
ā́paḥ
ít
vaí
u
bʰeṣajī́ḥ
ā́pa
íd
vā́
u
bʰeṣajī́r
Halfverse: b
ā́po
amīvacā́tanīḥ
/
ā́paḥ
amīvacā́tanīḥ
/
ā́po
amīvacā́tanīḥ
/
Halfverse: c
ā́paḥ
sárvasya
bʰeṣajī́s
tā́s
te
kr̥ṇvantu
bʰeṣajám
//
ā́paḥ
sárvasya
bʰeṣajī́s
ā́paḥ
sárvasya
bʰeṣajī́ḥ
ā́paḥ
sárvasya
bʰeṣajī́s
Halfverse: d
tā́s
te
kr̥ṇvantu
bʰeṣajám
//
tā́ḥ
te
kr̥ṇvantu
bʰeṣajám
//
tā́s
te
kr̥ṇvantu
bʰeṣajám
//
Verse: 7
Halfverse: a
hástābʰyāṃ
dáśaśākʰābʰyāṃ
jihvā́
vācáḥ
purogavī́
/
hástābʰyāṃ
dáśaśākʰābʰyāṃ
hástābʰyām
dáśaśākʰābʰyām
hástābʰyāṃ
dáśaśākʰābʰyāṃ
Halfverse: b
jihvā́
vācáḥ
purogavī́
/
jihvā́
vācáḥ
purogavī́
/
jihvā́
vācáḥ
purogavī́
/
Halfverse: c
anāmayitnúbʰyāṃ
tvā
tā́bʰyāṃ
tvópa
spr̥śāmasi
//
anāmayitnúbʰyāṃ
tvā
anāmayitnúbʰyām
tvā
anāmayitnúbʰyāṃ
tuvā
Halfverse: d
tā́bʰyāṃ
tvópa
spr̥śāmasi
//
tā́bʰyām
tvā
úpa
spr̥śāmasi
//
tā́bʰyāṃ
tvópa
spr̥śāmasi
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.