TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 974
Previous part

Hymn: 137_(963) 
Verse: 1 
Halfverse: a    utá devā ávahitaṃ dévā ún nayatʰā púnaḥ /
   
utá devā ávahitaṃ
   
utá devāḥ ávahitam
   
utá devā ávahitaṃ

Halfverse: b    
dévā ún nayatʰā púnaḥ /
   
dévāḥ út nayatʰa+ púnar /
   
dévā ún nayatʰā púnaḥ /

Halfverse: c    
utā́gaś cakrúṣaṃ devā dévā jīváyatʰā púnaḥ //
   
utā́gaś cakrúṣaṃ devā
   
utá ā́gaḥ cakrúṣam devāḥ
   
utā́gaś cakrúṣaṃ devā

Halfverse: d    
dévā jīváyatʰā púnaḥ //
   
dévāḥ jīváyatʰa+ púnar //
   
dévā jīváyatʰā púnaḥ //


Verse: 2 
Halfverse: a    
dvā́v imaú vā́tau vāta ā́ síndʰor ā́ parāvátaḥ /
   
dvā́v imaú vā́tau vāta
   
dvaú imaú vā́tau vātaḥ
   
duvā́v imaú vā́tau vāta

Halfverse: b    
ā́ síndʰor ā́ parāvátaḥ /
   
ā́ síndʰoḥ ā́ parāvátaḥ /
   
ā́ síndʰor ā́ parāvátaḥ /

Halfverse: c    
dákṣaṃ te anyá ā́ vātu párānyó vātu yád rápaḥ //
   
dákṣaṃ te anyá ā́ vātu
   
dákṣam te anyáḥ ā́ vātu
   
dákṣaṃ te anyá ā́ vātu

Halfverse: d    
párānyó vātu yád rápaḥ //
   
párā anyáḥ vātu yát rápaḥ //
   
párānyó vātu yád rápaḥ //


Verse: 3 
Halfverse: a    
ā́ vāta vāhi bʰeṣajáṃ vāta vāhi yád rápaḥ /
   
ā́ vāta vāhi bʰeṣajáṃ
   
ā́ vāta vāhi bʰeṣajám
   
ā́ vāta vāhi bʰeṣajáṃ

Halfverse: b    
vāta vāhi yád rápaḥ /
   
vāta vāhi yát rápaḥ /
   
vāta vāhi yád rápaḥ /

Halfverse: c    
tváṃ viśvábʰeṣajo devā́nāṃ dūtá ī́yase //
   
tváṃ viśvábʰeṣajo
   
tvám viśvábʰeṣajaḥ
   
tuváṃ viśvábʰeṣajo

Halfverse: d    
devā́nāṃ dūtá ī́yase //
   
devā́nām dūtáḥ ī́yase //
   
devā́nāṃ dūtá ī́yase //


Verse: 4 
Halfverse: a    
ā́ tvāgamaṃ śáṃtātibʰir átʰo ariṣṭátātibʰiḥ /
   
ā́ tvāgamaṃ śáṃtātibʰir
   
ā́ tvā agamam śáṃtātibʰiḥ
   
ā́ tvāgamaṃ śáṃtātibʰir

Halfverse: b    
átʰo ariṣṭátātibʰiḥ /
   
átʰa u ariṣṭátātibʰiḥ /
   
átʰo ariṣṭátātibʰiḥ /

Halfverse: c    
dákṣaṃ te bʰadrám ā́bʰārṣam párā yákṣmaṃ suvāmi te //
   
dákṣaṃ te bʰadrám ā́bʰārṣam
   
dákṣam te bʰadrám ā́ abʰārṣam
   
dákṣaṃ te bʰadrám ā́bʰārṣam

Halfverse: d    
párā yákṣmaṃ suvāmi te //
   
párā yákṣmam suvāmi te //
   
párā yákṣmaṃ suvāmi te //


Verse: 5 
Halfverse: a    
trā́yantām ihá devā́s trā́yatām marútāṃ gaṇáḥ /
   
trā́yantām ihá devā́s
   
trā́yantām ihá devā́ḥ
   
trā́yantām ihá devā́s

Halfverse: b    
trā́yatām marútāṃ gaṇáḥ /
   
trā́yatām marútām gaṇáḥ /
   
trā́yatām marútāṃ gaṇáḥ /

Halfverse: c    
trā́yantāṃ víśvā bʰūtā́ni yátʰāyám arapā́ ásat //
   
trā́yantāṃ víśvā bʰūtā́ni
   
trā́yantām víśvā bʰūtā́ni
   
trā́yantāṃ víśvā bʰūtā́ni

Halfverse: d    
yátʰāyám arapā́ ásat //
   
yátʰā ayám arapā́ḥ ásat //
   
yátʰāyám arapā́ ásat //


Verse: 6 
Halfverse: a    
ā́pa íd vā́ u bʰeṣajī́r ā́po amīvacā́tanīḥ /
   
ā́pa íd vā́ u bʰeṣajī́r
   
ā́paḥ ít vaí u bʰeṣajī́ḥ
   
ā́pa íd vā́ u bʰeṣajī́r

Halfverse: b    
ā́po amīvacā́tanīḥ /
   
ā́paḥ amīvacā́tanīḥ /
   
ā́po amīvacā́tanīḥ /

Halfverse: c    
ā́paḥ sárvasya bʰeṣajī́s tā́s te kr̥ṇvantu bʰeṣajám //
   
ā́paḥ sárvasya bʰeṣajī́s
   
ā́paḥ sárvasya bʰeṣajī́ḥ
   
ā́paḥ sárvasya bʰeṣajī́s

Halfverse: d    
tā́s te kr̥ṇvantu bʰeṣajám //
   
tā́ḥ te kr̥ṇvantu bʰeṣajám //
   
tā́s te kr̥ṇvantu bʰeṣajám //


Verse: 7 
Halfverse: a    
hástābʰyāṃ dáśaśākʰābʰyāṃ jihvā́ vācáḥ purogavī́ /
   
hástābʰyāṃ dáśaśākʰābʰyāṃ
   
hástābʰyām dáśaśākʰābʰyām
   
hástābʰyāṃ dáśaśākʰābʰyāṃ

Halfverse: b    
jihvā́ vācáḥ purogavī́ /
   
jihvā́ vācáḥ purogavī́ /
   
jihvā́ vācáḥ purogavī́ /

Halfverse: c    
anāmayitnúbʰyāṃ tvā tā́bʰyāṃ tvópa spr̥śāmasi //
   
anāmayitnúbʰyāṃ tvā
   
anāmayitnúbʰyām tvā
   
anāmayitnúbʰyāṃ tuvā

Halfverse: d    
tā́bʰyāṃ tvópa spr̥śāmasi //
   
tā́bʰyām tvā úpa spr̥śāmasi //
   
tā́bʰyāṃ tvópa spr̥śāmasi //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.