TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 975
Hymn: 138_(964)
Verse: 1
Halfverse: a
táva
tyá
indra
sakʰyéṣu
váhnaya
r̥tám
manvānā́
vy
àdardirur
valám
/
táva
tyá
indra
sakʰyéṣu
váhnaya
táva
tyé
indra
sakʰyéṣu
váhnayaḥ
táva
tyá
indra
sakʰiyéṣu
váhnaya
Halfverse: b
r̥tám
manvānā́
vy
àdardirur
valám
/
r̥tám
manvānā́ḥ
ví
adardiruḥ
valám
/
r̥tám
manvānā́
ví
adardirur
valám
/
Halfverse: c
yátrā
daśasyánn
uṣáso
riṇánn
apáḥ
kútsāya
mánmann
ahyàś
ca
daṃsáyaḥ
//
yátrā
daśasyánn
uṣáso
riṇánn
apáḥ
yátra+
daśasyán
uṣásaḥ
riṇán
apáḥ
yátrā
daśasyánn
uṣáso
riṇánn
apáḥ
Halfverse: d
kútsāya
mánmann
ahyàś
ca
daṃsáyaḥ
//
kútsāya
mánman
ahyàḥ
ca
daṃsáyaḥ
//
kútsāya
mánmann
ahíyaś
ca
daṃsáyaḥ
//
Verse: 2
Halfverse: a
ávāsr̥jaḥ
prasvàḥ
śvañcáyo
girī́n
úd
āja
usrā́
ápibo
mádʰu
priyám
/
ávāsr̥jaḥ
prasvàḥ
śvañcáyo
girī́n
áva
asr̥jaḥ
prasvàḥ
śvañcáyaḥ
girī́n
ávāsr̥jaḥ
prasúvaḥ
śvañcáyo
girī́n
Halfverse: b
úd
āja
usrā́
ápibo
mádʰu
priyám
/
út
ājaḥ
usrā́ḥ
ápibaḥ
mádʰu
priyám
/
úd
āja
usrā́
ápibo
mádʰu
priyám
/
Halfverse: c
ávardʰayo
vaníno
asya
dáṃsasā
śuśóca
sū́rya
r̥tájātayā
girā́
//
ávardʰayo
vaníno
asya
dáṃsasā
ávardʰayaḥ
vanínaḥ
asya
dáṃsasā
ávardʰayo
vaníno
asya
dáṃsasā
Halfverse: d
śuśóca
sū́rya
r̥tájātayā
girā́
//
śuśóca
sū́ryaḥ
r̥tájātayā
girā́
//
śuśóca
sū́rya
r̥tájātayā
girā́
//
Verse: 3
Halfverse: a
ví
sū́ryo
mádʰye
amucad
rátʰaṃ
divó
vidád
dāsā́ya
pratimā́nam
ā́ryaḥ
/
ví
sū́ryo
mádʰye
amucad
rátʰaṃ
divó
ví
sū́ryaḥ
mádʰye
amucat
rátʰam
diváḥ
ví
sū́ryo
mádʰye
amucad
rátʰaṃ
divó
Halfverse: b
vidád
dāsā́ya
pratimā́nam
ā́ryaḥ
/
vidát
dāsā́ya
pratimā́nam
ā́ryaḥ
/
vidád
dāsā́ya
pratimā́nam
ā́riyaḥ
/
Halfverse: c
dr̥ḷʰā́ni
pípror
ásurasya
māyína
índro
vy
ā̀syac
cakr̥vā́m̐
r̥jíśvanā
//
dr̥ḷʰā́ni
pípror
ásurasya
māyína
dr̥ḷʰā́ni
píproḥ
ásurasya
māyínaḥ
dr̥ḷʰā́ni
pípror
ásurasya
māyína
Halfverse: d
índro
vy
ā̀syac
cakr̥vā́m̐
r̥jíśvanā
//
índraḥ
ví
āsyat
cakr̥vā́n
r̥jíśvanā
//
índro
ví
āsyac
cakr̥vā́m̐
r̥jíśvanā
//
Verse: 4
Halfverse: a
ánādʰr̥ṣṭāni
dʰr̥ṣitó
vy
ā̀syan
nidʰī́m̐r
ádevām̐
amr̥ṇad
ayā́syaḥ
/
ánādʰr̥ṣṭāni
dʰr̥ṣitó
vy
ā̀syan
ánādʰr̥ṣṭāni
dʰr̥ṣitáḥ
ví
āsyat
ánādʰr̥ṣṭāni
dʰr̥ṣitó
ví
āsiyan
Halfverse: b
nidʰī́m̐r
ádevām̐
amr̥ṇad
ayā́syaḥ
/
nidʰī́n
ádevān
amr̥ṇat
ayā́syaḥ
/
nidʰī́m̐r
ádevām̐
amr̥ṇad
ayā́siyaḥ
/
Halfverse: c
māséva
sū́ryo
vásu
púryam
ā́
dade
gr̥ṇānáḥ
śátrūm̐r
aśr̥ṇād
virúkmatā
//
māséva
sū́ryo
vásu
púryam
ā́
dade
māsā́
iva
sū́ryaḥ
vásu
púryam
ā́
dade
māséva
sū́ryo
vásu
púryam
ā́
dade
Halfverse: d
gr̥ṇānáḥ
śátrūm̐r
aśr̥ṇād
virúkmatā
//
gr̥ṇānáḥ
śátrūn
aśr̥ṇāt
virúkmatā
//
gr̥ṇānáḥ
śátrūm̐r
aśr̥ṇād
virúkmatā
//
Verse: 5
Halfverse: a
áyuddʰaseno
vibʰvā̀
vibʰindatā́
dā́śad
vr̥trahā́
tújyāni
tejate
/
áyuddʰaseno
vibʰvā̀
vibʰindatā́
áyuddʰasenaḥ
vibʰvā̀
vibʰindatā́
áyuddʰaseno
vibʰúvā
vibʰindatā́
Halfverse: b
dā́śad
vr̥trahā́
tújyāni
tejate
/
dā́śat
vr̥trahā́
tújyāni
tejate
/
dā́śad
vr̥trahā́
tújiyāni
tejate
/
Halfverse: c
índrasya
vájrād
abibʰed
abʰiśnátʰaḥ
prā́krāmac
cʰundʰyū́r
ájahād
uṣā́
ánaḥ
//
índrasya
vájrād
abibʰed
abʰiśnátʰaḥ
índrasya
vájrāt
abibʰet
abʰiśnátʰaḥ
índrasya
vájrād
abibʰed
abʰiśnátʰaḥ
Halfverse: d
prā́krāmac
cʰundʰyū́r
ájahād
uṣā́
ánaḥ
//
prá
akrāmat
śundʰyúḥ
ájahāt
uṣā́ḥ
ánaḥ
//
prā́krāmac
cʰundʰyū́r
ájahād
uṣā́
ánaḥ
//
Verse: 6
Halfverse: a
etā́
tyā́
te
śrútyāni
kévalā
yád
éka
ékam
ákr̥ṇor
ayajñám
/
etā́
tyā́
te
śrútyāni
kévalā
etā́
tyā́
te
śrútyāni
kévalā
etā́
tiyā́
te
śrútiyāni
kévalā
Halfverse: b
yád
éka
ékam
ákr̥ṇor
ayajñám
/
yát
ékaḥ
ékam
ákr̥ṇoḥ
ayajñám
/
yád
éka
ékam
ákr̥ṇor
ayajñám
/
Halfverse: c
māsā́ṃ
vidʰā́nam
adadʰā
ádʰi
dyávi
tváyā
víbʰinnam
bʰarati
pradʰím
pitā́
//
māsā́ṃ
vidʰā́nam
adadʰā
ádʰi
dyávi
māsā́m
vidʰā́nam
adadʰāḥ
ádʰi
dyávi
māsā́ṃ
vidʰā́nam
adadʰā
ádʰi
dyávi
Halfverse: d
tváyā
víbʰinnam
bʰarati
pradʰím
pitā́
//
tváyā
víbʰinnam
bʰarati
pradʰím
pitā́
//
tváyā
víbʰinnam
bʰarati
pradʰím
pitā́
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.