TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 975
Previous part

Hymn: 138_(964) 
Verse: 1 
Halfverse: a    táva tyá indra sakʰyéṣu váhnaya r̥tám manvānā́ vy àdardirur valám /
   
táva tyá indra sakʰyéṣu váhnaya
   
táva tyé indra sakʰyéṣu váhnayaḥ
   
táva tyá indra sakʰiyéṣu váhnaya

Halfverse: b    
r̥tám manvānā́ vy àdardirur valám /
   
r̥tám manvānā́ḥ adardiruḥ valám /
   
r̥tám manvānā́ adardirur valám /

Halfverse: c    
yátrā daśasyánn uṣáso riṇánn apáḥ kútsāya mánmann ahyàś ca daṃsáyaḥ //
   
yátrā daśasyánn uṣáso riṇánn apáḥ
   
yátra+ daśasyán uṣásaḥ riṇán apáḥ
   
yátrā daśasyánn uṣáso riṇánn apáḥ

Halfverse: d    
kútsāya mánmann ahyàś ca daṃsáyaḥ //
   
kútsāya mánman ahyàḥ ca daṃsáyaḥ //
   
kútsāya mánmann ahíyaś ca daṃsáyaḥ //


Verse: 2 
Halfverse: a    
ávāsr̥jaḥ prasvàḥ śvañcáyo girī́n úd āja usrā́ ápibo mádʰu priyám /
   
ávāsr̥jaḥ prasvàḥ śvañcáyo girī́n
   
áva asr̥jaḥ prasvàḥ śvañcáyaḥ girī́n
   
ávāsr̥jaḥ prasúvaḥ śvañcáyo girī́n

Halfverse: b    
úd āja usrā́ ápibo mádʰu priyám /
   
út ājaḥ usrā́ḥ ápibaḥ mádʰu priyám /
   
úd āja usrā́ ápibo mádʰu priyám /

Halfverse: c    
ávardʰayo vaníno asya dáṃsasā śuśóca sū́rya r̥tájātayā girā́ //
   
ávardʰayo vaníno asya dáṃsasā
   
ávardʰayaḥ vanínaḥ asya dáṃsasā
   
ávardʰayo vaníno asya dáṃsasā

Halfverse: d    
śuśóca sū́rya r̥tájātayā girā́ //
   
śuśóca sū́ryaḥ r̥tájātayā girā́ //
   
śuśóca sū́rya r̥tájātayā girā́ //


Verse: 3 
Halfverse: a    
sū́ryo mádʰye amucad rátʰaṃ divó vidád dāsā́ya pratimā́nam ā́ryaḥ /
   
sū́ryo mádʰye amucad rátʰaṃ divó
   
sū́ryaḥ mádʰye amucat rátʰam diváḥ
   
sū́ryo mádʰye amucad rátʰaṃ divó

Halfverse: b    
vidád dāsā́ya pratimā́nam ā́ryaḥ /
   
vidát dāsā́ya pratimā́nam ā́ryaḥ /
   
vidád dāsā́ya pratimā́nam ā́riyaḥ /

Halfverse: c    
dr̥ḷʰā́ni pípror ásurasya māyína índro vy ā̀syac cakr̥vā́m̐ r̥jíśvanā //
   
dr̥ḷʰā́ni pípror ásurasya māyína
   
dr̥ḷʰā́ni píproḥ ásurasya māyínaḥ
   
dr̥ḷʰā́ni pípror ásurasya māyína

Halfverse: d    
índro vy ā̀syac cakr̥vā́m̐ r̥jíśvanā //
   
índraḥ āsyat cakr̥vā́n r̥jíśvanā //
   
índro āsyac cakr̥vā́m̐ r̥jíśvanā //


Verse: 4 
Halfverse: a    
ánādʰr̥ṣṭāni dʰr̥ṣitó vy ā̀syan nidʰī́m̐r ádevām̐ amr̥ṇad ayā́syaḥ /
   
ánādʰr̥ṣṭāni dʰr̥ṣitó vy ā̀syan
   
ánādʰr̥ṣṭāni dʰr̥ṣitáḥ āsyat
   
ánādʰr̥ṣṭāni dʰr̥ṣitó āsiyan

Halfverse: b    
nidʰī́m̐r ádevām̐ amr̥ṇad ayā́syaḥ /
   
nidʰī́n ádevān amr̥ṇat ayā́syaḥ /
   
nidʰī́m̐r ádevām̐ amr̥ṇad ayā́siyaḥ /

Halfverse: c    
māséva sū́ryo vásu púryam ā́ dade gr̥ṇānáḥ śátrūm̐r aśr̥ṇād virúkmatā //
   
māséva sū́ryo vásu púryam ā́ dade
   
māsā́ iva sū́ryaḥ vásu púryam ā́ dade
   
māséva sū́ryo vásu púryam ā́ dade

Halfverse: d    
gr̥ṇānáḥ śátrūm̐r aśr̥ṇād virúkmatā //
   
gr̥ṇānáḥ śátrūn aśr̥ṇāt virúkmatā //
   
gr̥ṇānáḥ śátrūm̐r aśr̥ṇād virúkmatā //


Verse: 5 
Halfverse: a    
áyuddʰaseno vibʰvā̀ vibʰindatā́ dā́śad vr̥trahā́ tújyāni tejate /
   
áyuddʰaseno vibʰvā̀ vibʰindatā́
   
áyuddʰasenaḥ vibʰvā̀ vibʰindatā́
   
áyuddʰaseno vibʰúvā vibʰindatā́

Halfverse: b    
dā́śad vr̥trahā́ tújyāni tejate /
   
dā́śat vr̥trahā́ tújyāni tejate /
   
dā́śad vr̥trahā́ tújiyāni tejate /

Halfverse: c    
índrasya vájrād abibʰed abʰiśnátʰaḥ prā́krāmac cʰundʰyū́r ájahād uṣā́ ánaḥ //
   
índrasya vájrād abibʰed abʰiśnátʰaḥ
   
índrasya vájrāt abibʰet abʰiśnátʰaḥ
   
índrasya vájrād abibʰed abʰiśnátʰaḥ

Halfverse: d    
prā́krāmac cʰundʰyū́r ájahād uṣā́ ánaḥ //
   
prá akrāmat śundʰyúḥ ájahāt uṣā́ḥ ánaḥ //
   
prā́krāmac cʰundʰyū́r ájahād uṣā́ ánaḥ //


Verse: 6 
Halfverse: a    
etā́ tyā́ te śrútyāni kévalā yád éka ékam ákr̥ṇor ayajñám /
   
etā́ tyā́ te śrútyāni kévalā
   
etā́ tyā́ te śrútyāni kévalā
   
etā́ tiyā́ te śrútiyāni kévalā

Halfverse: b    
yád éka ékam ákr̥ṇor ayajñám /
   
yát ékaḥ ékam ákr̥ṇoḥ ayajñám /
   
yád éka ékam ákr̥ṇor ayajñám /

Halfverse: c    
māsā́ṃ vidʰā́nam adadʰā ádʰi dyávi tváyā víbʰinnam bʰarati pradʰím pitā́ //
   
māsā́ṃ vidʰā́nam adadʰā ádʰi dyávi
   
māsā́m vidʰā́nam adadʰāḥ ádʰi dyávi
   
māsā́ṃ vidʰā́nam adadʰā ádʰi dyávi

Halfverse: d    
tváyā víbʰinnam bʰarati pradʰím pitā́ //
   
tváyā víbʰinnam bʰarati pradʰím pitā́ //
   
tváyā víbʰinnam bʰarati pradʰím pitā́ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.