TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 976
Hymn: 139_(965)
Verse: 1
Halfverse: a
sū́ryaraśmir
hárikeśaḥ
purástāt
savitā́
jyótir
úd
ayām̐
ájasram
/
sū́ryaraśmir
hárikeśaḥ
purástāt
sū́ryaraśmiḥ
hárikeśaḥ
purástāt
sū́ryaraśmir
hárikeśaḥ
purástāt
Halfverse: b
savitā́
jyótir
úd
ayām̐
ájasram
/
savitā́
jyótiḥ
út
ayān
ájasram
/
savitā́
jyótir
úd
ayām̐
ájasram
/
Halfverse: c
tásya
pūṣā́
prasavé
yāti
vidvā́n
sampáśyan
víśvā
bʰúvanāni
gopā́ḥ
//
tásya
pūṣā́
prasavé
yāti
vidvā́n
tásya
pūṣā́
prasavé
yāti
vidvā́n
tásya
pūṣā́
prasavé
yāti
vidvā́n
Halfverse: d
sampáśyan
víśvā
bʰúvanāni
gopā́ḥ
//
sampáśyan
víśvā
bʰúvanāni
gopā́ḥ
//
sampáśyan
víśvā
bʰúvanāni
gopā́ḥ
//
Verse: 2
Halfverse: a
nr̥cákṣā
eṣá
divó
mádʰya
āsta
āpaprivā́n
ródasī
antárikṣam
/
nr̥cákṣā
eṣá
divó
mádʰya
āsta
nr̥cákṣāḥ
eṣá
diváḥ
mádʰye
āste
nr̥cákṣā
eṣá
divó
mádʰya
āsta
Halfverse: b
āpaprivā́n
ródasī
antárikṣam
/
āpaprivā́n
ródasī
antárikṣam
/
āpaprivā́n
ródasī
antárikṣam
/
Halfverse: c
sá
viśvā́cīr
abʰí
caṣṭe
gʰr̥tā́cīr
antarā́
pū́rvam
áparaṃ
ca
ketúm
//
sá
viśvā́cīr
abʰí
caṣṭe
gʰr̥tā́cīr
sá
viśvā́cīḥ
abʰí
caṣṭe
gʰr̥tā́cīḥ
sá
viśvā́cīr
abʰí
caṣṭe
gʰr̥tā́cīr
Halfverse: d
antarā́
pū́rvam
áparaṃ
ca
ketúm
//
antarā́
pū́rvam
áparam
ca
ketúm
//
antarā́
pū́rvam
áparaṃ
ca
ketúm
//
Verse: 3
Halfverse: a
rāyó
budʰnáḥ
saṃgámano
vásūnāṃ
víśvā
rūpā́bʰí
caṣṭe
śácībʰiḥ
/
rāyó
budʰnáḥ
saṃgámano
vásūnāṃ
rāyáḥ
budʰnáḥ
saṃgámanaḥ
vásūnām
rāyó
budʰnáḥ
saṃgámano
vásūnāṃ
Halfverse: b
víśvā
rūpā́bʰí
caṣṭe
śácībʰiḥ
/
víśvā
rūpā́
abʰí
caṣṭe
śácībʰiḥ
/
víśvā
rūpā́
abʰí
caṣṭe
śácībʰiḥ
/
Halfverse: c
devá
iva
savitā́
satyádʰarméndro
ná
tastʰau
samaré
dʰánānām
//
devá
iva
savitā́
satyádʰarmā
_
deváḥ
iva
savitā́
satyádʰarmā
devá
iva
savitā́
satyádʰarmā
Halfverse: d
_índro
ná
tastʰau
samaré
dʰánānām
//
índraḥ
ná
tastʰau
samaré
dʰánānām
//
índro
ná
tastʰau
samaré
dʰánānām
//
Verse: 4
Halfverse: a
viśvā́vasuṃ
soma
gandʰarvám
ā́po
dadr̥śúṣīs
tád
r̥ténā
vy
ā̀yan
/
viśvā́vasuṃ
soma
gandʰarvám
ā́po
viśvā́vasum
soma
gandʰarvám
ā́paḥ
viśvā́vasuṃ
soma
gandʰarvám
ā́po
Halfverse: b
dadr̥śúṣīs
tád
r̥ténā
vy
ā̀yan
/
dadr̥śúṣīḥ
tát
r̥téna+
ví
āyan
/
dadr̥śúṣīs
tád
r̥ténā
ví
āyan
/
Halfverse: c
tád
anvávaid
índro
rārahāṇá
āsām
pári
sū́ryasya
paridʰī́m̐r
apaśyat
//
tád
anvávaid
índro
rārahāṇá
āsām
tát
anvávait
índraḥ
rārahāṇáḥ
āsām
tád
anvávaid
índro
rārahāṇá
āsām
Halfverse: d
pári
sū́ryasya
paridʰī́m̐r
apaśyat
//
pári
sū́ryasya
paridʰī́n
apaśyat
//
pári
sū́ryasya
paridʰī́m̐r
apaśyat
//
Verse: 5
Halfverse: a
viśvā́vasur
abʰí
tán
no
gr̥ṇātu
divyó
gandʰarvó
rájaso
vimā́naḥ
/
viśvā́vasur
abʰí
tán
no
gr̥ṇātu
viśvā́vasuḥ
abʰí
tát
naḥ
gr̥ṇātu
viśvā́vasur
abʰí
tán
no
gr̥ṇātu
Halfverse: b
divyó
gandʰarvó
rájaso
vimā́naḥ
/
divyáḥ
gandʰarváḥ
rájasaḥ
vimā́naḥ
/
divyó
gandʰarvó
rájaso
vimā́naḥ
/
Halfverse: c
yád
vā
gʰā
satyám
utá
yán
ná
vidmá
dʰíyo
hinvānó
dʰíya
ín
no
avyāḥ
//
yád
vā
gʰā
satyám
utá
yán
ná
vidmá
yát
vā
gʰa+
satyám
utá
yát
ná
vidmá
yád
vā
gʰā
satyám
utá
yán
ná
vidmá
Halfverse: d
dʰíyo
hinvānó
dʰíya
ín
no
avyāḥ
//
dʰíyaḥ
hinvānáḥ
dʰíyaḥ
ít
naḥ
avyāḥ
//
dʰíyo
hinvānó
dʰíya
ín
no
avyāḥ
//
Verse: 6
Halfverse: a
sásnim
avindac
cáraṇe
nadī́nām
ápāvr̥ṇod
dúro
áśmavrajānām
/
sásnim
avindac
cáraṇe
nadī́nām
sásnim
avindat
cáraṇe
nadī́nām
sásnim
avindac
cáraṇe
nadī́nām
Halfverse: b
ápāvr̥ṇod
dúro
áśmavrajānām
/
ápa
avr̥ṇot
dúraḥ
áśmavrajānām
/
ápāvr̥ṇod
dúro
áśmavrajānām
/
Halfverse: c
prā́sāṃ
gandʰarvó
amŕ̥tāni
vocad
índro
dákṣam
pári
jānād
ahī́nām
//
prā́sāṃ
gandʰarvó
amŕ̥tāni
vocad
prá
āsām
gandʰarváḥ
amŕ̥tāni
vocat
prā́sāṃ
gandʰarvó
amŕ̥tāni
vocad
Halfverse: d
índro
dákṣam
pári
jānād
ahī́nām
//
índraḥ
dákṣam
pári
jānāt
ahī́nām
//
índro
dákṣam
pári
jānād
ahī́nām
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.