TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 976
Previous part

Hymn: 139_(965) 
Verse: 1 
Halfverse: a    sū́ryaraśmir hárikeśaḥ purástāt savitā́ jyótir úd ayām̐ ájasram /
   
sū́ryaraśmir hárikeśaḥ purástāt
   
sū́ryaraśmiḥ hárikeśaḥ purástāt
   
sū́ryaraśmir hárikeśaḥ purástāt

Halfverse: b    
savitā́ jyótir úd ayām̐ ájasram /
   
savitā́ jyótiḥ út ayān ájasram /
   
savitā́ jyótir úd ayām̐ ájasram /

Halfverse: c    
tásya pūṣā́ prasavé yāti vidvā́n sampáśyan víśvā bʰúvanāni gopā́ḥ //
   
tásya pūṣā́ prasavé yāti vidvā́n
   
tásya pūṣā́ prasavé yāti vidvā́n
   
tásya pūṣā́ prasavé yāti vidvā́n

Halfverse: d    
sampáśyan víśvā bʰúvanāni gopā́ḥ //
   
sampáśyan víśvā bʰúvanāni gopā́ḥ //
   
sampáśyan víśvā bʰúvanāni gopā́ḥ //


Verse: 2 
Halfverse: a    
nr̥cákṣā eṣá divó mádʰya āsta āpaprivā́n ródasī antárikṣam /
   
nr̥cákṣā eṣá divó mádʰya āsta
   
nr̥cákṣāḥ eṣá diváḥ mádʰye āste
   
nr̥cákṣā eṣá divó mádʰya āsta

Halfverse: b    
āpaprivā́n ródasī antárikṣam /
   
āpaprivā́n ródasī antárikṣam /
   
āpaprivā́n ródasī antárikṣam /

Halfverse: c    
viśvā́cīr abʰí caṣṭe gʰr̥tā́cīr antarā́ pū́rvam áparaṃ ca ketúm //
   
viśvā́cīr abʰí caṣṭe gʰr̥tā́cīr
   
viśvā́cīḥ abʰí caṣṭe gʰr̥tā́cīḥ
   
viśvā́cīr abʰí caṣṭe gʰr̥tā́cīr

Halfverse: d    
antarā́ pū́rvam áparaṃ ca ketúm //
   
antarā́ pū́rvam áparam ca ketúm //
   
antarā́ pū́rvam áparaṃ ca ketúm //


Verse: 3 
Halfverse: a    
rāyó budʰnáḥ saṃgámano vásūnāṃ víśvā rūpā́bʰí caṣṭe śácībʰiḥ /
   
rāyó budʰnáḥ saṃgámano vásūnāṃ
   
rāyáḥ budʰnáḥ saṃgámanaḥ vásūnām
   
rāyó budʰnáḥ saṃgámano vásūnāṃ

Halfverse: b    
víśvā rūpā́bʰí caṣṭe śácībʰiḥ /
   
víśvā rūpā́ abʰí caṣṭe śácībʰiḥ /
   
víśvā rūpā́ abʰí caṣṭe śácībʰiḥ /

Halfverse: c    
devá iva savitā́ satyádʰarméndro tastʰau samaré dʰánānām //
   
devá iva savitā́ satyádʰarmā_
   
deváḥ iva savitā́ satyádʰarmā
   
devá iva savitā́ satyádʰarmā

Halfverse: d    
_índro tastʰau samaré dʰánānām //
   
índraḥ tastʰau samaré dʰánānām //
   
índro tastʰau samaré dʰánānām //


Verse: 4 
Halfverse: a    
viśvā́vasuṃ soma gandʰarvám ā́po dadr̥śúṣīs tád r̥ténā vy ā̀yan /
   
viśvā́vasuṃ soma gandʰarvám ā́po
   
viśvā́vasum soma gandʰarvám ā́paḥ
   
viśvā́vasuṃ soma gandʰarvám ā́po

Halfverse: b    
dadr̥śúṣīs tád r̥ténā vy ā̀yan /
   
dadr̥śúṣīḥ tát r̥téna+ āyan /
   
dadr̥śúṣīs tád r̥ténā āyan /

Halfverse: c    
tád anvávaid índro rārahāṇá āsām pári sū́ryasya paridʰī́m̐r apaśyat //
   
tád anvávaid índro rārahāṇá āsām
   
tát anvávait índraḥ rārahāṇáḥ āsām
   
tád anvávaid índro rārahāṇá āsām

Halfverse: d    
pári sū́ryasya paridʰī́m̐r apaśyat //
   
pári sū́ryasya paridʰī́n apaśyat //
   
pári sū́ryasya paridʰī́m̐r apaśyat //


Verse: 5 
Halfverse: a    
viśvā́vasur abʰí tán no gr̥ṇātu divyó gandʰarvó rájaso vimā́naḥ /
   
viśvā́vasur abʰí tán no gr̥ṇātu
   
viśvā́vasuḥ abʰí tát naḥ gr̥ṇātu
   
viśvā́vasur abʰí tán no gr̥ṇātu

Halfverse: b    
divyó gandʰarvó rájaso vimā́naḥ /
   
divyáḥ gandʰarváḥ rájasaḥ vimā́naḥ /
   
divyó gandʰarvó rájaso vimā́naḥ /

Halfverse: c    
yád gʰā satyám utá yán vidmá dʰíyo hinvānó dʰíya ín no avyāḥ //
   
yád gʰā satyám utá yán vidmá
   
yát gʰa+ satyám utá yát vidmá
   
yád gʰā satyám utá yán vidmá

Halfverse: d    
dʰíyo hinvānó dʰíya ín no avyāḥ //
   
dʰíyaḥ hinvānáḥ dʰíyaḥ ít naḥ avyāḥ //
   
dʰíyo hinvānó dʰíya ín no avyāḥ //


Verse: 6 
Halfverse: a    
sásnim avindac cáraṇe nadī́nām ápāvr̥ṇod dúro áśmavrajānām /
   
sásnim avindac cáraṇe nadī́nām
   
sásnim avindat cáraṇe nadī́nām
   
sásnim avindac cáraṇe nadī́nām

Halfverse: b    
ápāvr̥ṇod dúro áśmavrajānām /
   
ápa avr̥ṇot dúraḥ áśmavrajānām /
   
ápāvr̥ṇod dúro áśmavrajānām /

Halfverse: c    
prā́sāṃ gandʰarvó amŕ̥tāni vocad índro dákṣam pári jānād ahī́nām //
   
prā́sāṃ gandʰarvó amŕ̥tāni vocad
   
prá āsām gandʰarváḥ amŕ̥tāni vocat
   
prā́sāṃ gandʰarvó amŕ̥tāni vocad

Halfverse: d    
índro dákṣam pári jānād ahī́nām //
   
índraḥ dákṣam pári jānāt ahī́nām //
   
índro dákṣam pári jānād ahī́nām //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.