TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 977
Previous part

Hymn: 140_(966) 
Verse: 1 
Halfverse: a    ágne táva śrávo váyo máhi bʰrājante arcáyo vibʰāvaso /
   
ágne táva śrávo váyo
   
ágne táva śrávaḥ váyaḥ
   
ágne táva śrávo váyo

Halfverse: b    
máhi bʰrājante arcáyo vibʰāvaso /
   
máhi bʰrājante arcáyaḥ vibʰāvaso /
   
máhi bʰrājante arcáyo vibʰāvaso /

Halfverse: c    
bŕ̥hadbʰāno śávasā vā́jam uktʰyàṃ dádʰāsi dāśúṣe kave //
   
bŕ̥hadbʰāno śávasā vā́jam uktʰyàṃ
   
bŕ̥hadbʰāno śávasā vā́jam uktʰyàm
   
bŕ̥hadbʰāno śávasā vā́jam uktʰíyaṃ

Halfverse: d    
dádʰāsi dāśúṣe kave //
   
dádʰāsi dāśúṣe kave //
   
dádʰāsi dāśúṣe kave //


Verse: 2 
Halfverse: a    
pāvakávarcāḥ śukrávarcā ánūnavarcā úd iyarṣi bʰānúnā /
   
pāvakávarcāḥ śukrávarcā
   
pāvakávarcāḥ śukrávarcāḥ
   
pavākávarcāḥ śukrávarcā

Halfverse: b    
ánūnavarcā úd iyarṣi bʰānúnā /
   
ánūnavarcāḥ út iyarṣi bʰānúnā /
   
ánūnavarcā úd iyarṣi bʰānúnā /

Halfverse: c    
putró mātárā vicárann úpāvasi pr̥ṇákṣi ródasī ubʰé //
   
putró mātárā vicárann úpāvasi
   
putráḥ mātárā vicáran úpa avasi
   
putró mātárā vicárann úpāvasi

Halfverse: d    
pr̥ṇákṣi ródasī ubʰé //
   
pr̥ṇákṣi ródasī ubʰé //
   
pr̥ṇákṣi ródasī ubʰé //


Verse: 3 
Halfverse: a    
ū́rjo napāj jātavedaḥ suśastíbʰir mándasva dʰītíbʰir hitáḥ /
   
ū́rjo napāj jātavedaḥ suśastíbʰir
   
ū́rjaḥ napāt jātavedaḥ suśastíbʰiḥ
   
ū́rjo napāj jātavedaḥ suśastíbʰir

Halfverse: b    
mándasva dʰītíbʰir hitáḥ /
   
mándasva dʰītíbʰiḥ hitáḥ /
   
mándasva dʰītíbʰir hitáḥ /

Halfverse: c    
tvé íṣaḥ sáṃ dadʰur bʰū́rivarpasaś citrótayo vāmájātāḥ //
   
tvé íṣaḥ sáṃ dadʰur bʰū́rivarpasaś
   
tvé íṣaḥ sám dadʰuḥ bʰū́rivarpasaḥ
   
tuvé íṣaḥ sáṃ dadʰur bʰū́rivarpasaś

Halfverse: d    
citrótayo vāmájātāḥ //
   
citrótayaḥ vāmájātāḥ //
   
citrótayo vāmájātāḥ //


Verse: 4 
Halfverse: a    
irajyánn agne pratʰayasva jantúbʰir asmé rā́yo amartya /
   
irajyánn agne pratʰayasva jantúbʰir
   
irajyán agne pratʰayasva jantúbʰiḥ
   
irajyánn agne pratʰayasva jantúbʰir

Halfverse: b    
asmé rā́yo amartya /
   
asmé rā́yaḥ amartya /
   
asmé rā́yo amartiya /

Halfverse: c    
darśatásya vápuṣo rājasi pr̥ṇákṣi sānasíṃ krátum //
   
darśatásya vápuṣo rājasi
   
darśatásya vápuṣaḥ rājasi
   
darśatásya vápuṣo rājasi

Halfverse: d    
pr̥ṇákṣi sānasíṃ krátum //
   
pr̥ṇákṣi sānasím krátum //
   
pr̥ṇákṣi sānasíṃ krátum //


Verse: 5 
Halfverse: a    
iṣkartā́ram adʰvarásya prácetasaṃ kṣáyantaṃ rā́dʰaso maháḥ /
   
iṣkartā́ram adʰvarásya prácetasaṃ
   
iṣkartā́ram adʰvarásya prácetasam
   
iṣkartā́ram adʰvarásya prácetasaṃ

Halfverse: b    
kṣáyantaṃ rā́dʰaso maháḥ /
   
kṣáyantam rā́dʰasaḥ maháḥ /
   
kṣáyantaṃ rā́dʰaso maháḥ /

Halfverse: c    
rātíṃ vāmásya subʰágām mahī́m íṣaṃ dádʰāsi sānasíṃ rayím //
   
rātíṃ vāmásya subʰágām mahī́m íṣaṃ
   
rātím vāmásya subʰágām mahī́m íṣam
   
rātíṃ vāmásya subʰágām mahī́m íṣaṃ

Halfverse: d    
dádʰāsi sānasíṃ rayím //
   
dádʰāsi sānasím rayím //
   
dádʰāsi sānasíṃ rayím //


Verse: 6 
Halfverse: a    
r̥tā́vānam mahiṣáṃ viśvádarśatam agníṃ sumnā́ya dadʰire puró jánāḥ /
   
r̥tā́vānam mahiṣáṃ viśvádarśatam
   
r̥tā́vānam mahiṣám viśvádarśatam
   
r̥tā́vānam mahiṣáṃ viśvádarśatam

Halfverse: b    
agníṃ sumnā́ya dadʰire puró jánāḥ /
   
agním sumnā́ya dadʰire puráḥ jánāḥ /
   
agníṃ sumnā́ya dadʰire puró jánāḥ /

Halfverse: c    
śrútkarṇaṃ saprátʰastamaṃ tvā girā́ daívyam mā́nuṣā yugā́ //
   
śrútkarṇaṃ saprátʰastamaṃ tvā girā́
   
śrútkarṇam saprátʰastamam tvā girā́
   
śrútkarṇaṃ saprátʰastamaṃ tuvā girā́

Halfverse: d    
daívyam mā́nuṣā yugā́ //
   
daívyam mā́nuṣā yugā́ //
   
daíviyam mā́nuṣā yugā́ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.