TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 977
Hymn: 140_(966)
Verse: 1
Halfverse: a
ágne
táva
śrávo
váyo
máhi
bʰrājante
arcáyo
vibʰāvaso
/
ágne
táva
śrávo
váyo
ágne
táva
śrávaḥ
váyaḥ
ágne
táva
śrávo
váyo
Halfverse: b
máhi
bʰrājante
arcáyo
vibʰāvaso
/
máhi
bʰrājante
arcáyaḥ
vibʰāvaso
/
máhi
bʰrājante
arcáyo
vibʰāvaso
/
Halfverse: c
bŕ̥hadbʰāno
śávasā
vā́jam
uktʰyàṃ
dádʰāsi
dāśúṣe
kave
//
bŕ̥hadbʰāno
śávasā
vā́jam
uktʰyàṃ
bŕ̥hadbʰāno
śávasā
vā́jam
uktʰyàm
bŕ̥hadbʰāno
śávasā
vā́jam
uktʰíyaṃ
Halfverse: d
dádʰāsi
dāśúṣe
kave
//
dádʰāsi
dāśúṣe
kave
//
dádʰāsi
dāśúṣe
kave
//
Verse: 2
Halfverse: a
pāvakávarcāḥ
śukrávarcā
ánūnavarcā
úd
iyarṣi
bʰānúnā
/
pāvakávarcāḥ
śukrávarcā
pāvakávarcāḥ
śukrávarcāḥ
pavākávarcāḥ
śukrávarcā
Halfverse: b
ánūnavarcā
úd
iyarṣi
bʰānúnā
/
ánūnavarcāḥ
út
iyarṣi
bʰānúnā
/
ánūnavarcā
úd
iyarṣi
bʰānúnā
/
Halfverse: c
putró
mātárā
vicárann
úpāvasi
pr̥ṇákṣi
ródasī
ubʰé
//
putró
mātárā
vicárann
úpāvasi
putráḥ
mātárā
vicáran
úpa
avasi
putró
mātárā
vicárann
úpāvasi
Halfverse: d
pr̥ṇákṣi
ródasī
ubʰé
//
pr̥ṇákṣi
ródasī
ubʰé
//
pr̥ṇákṣi
ródasī
ubʰé
//
Verse: 3
Halfverse: a
ū́rjo
napāj
jātavedaḥ
suśastíbʰir
mándasva
dʰītíbʰir
hitáḥ
/
ū́rjo
napāj
jātavedaḥ
suśastíbʰir
ū́rjaḥ
napāt
jātavedaḥ
suśastíbʰiḥ
ū́rjo
napāj
jātavedaḥ
suśastíbʰir
Halfverse: b
mándasva
dʰītíbʰir
hitáḥ
/
mándasva
dʰītíbʰiḥ
hitáḥ
/
mándasva
dʰītíbʰir
hitáḥ
/
Halfverse: c
tvé
íṣaḥ
sáṃ
dadʰur
bʰū́rivarpasaś
citrótayo
vāmájātāḥ
//
tvé
íṣaḥ
sáṃ
dadʰur
bʰū́rivarpasaś
tvé
íṣaḥ
sám
dadʰuḥ
bʰū́rivarpasaḥ
tuvé
íṣaḥ
sáṃ
dadʰur
bʰū́rivarpasaś
Halfverse: d
citrótayo
vāmájātāḥ
//
citrótayaḥ
vāmájātāḥ
//
citrótayo
vāmájātāḥ
//
Verse: 4
Halfverse: a
irajyánn
agne
pratʰayasva
jantúbʰir
asmé
rā́yo
amartya
/
irajyánn
agne
pratʰayasva
jantúbʰir
irajyán
agne
pratʰayasva
jantúbʰiḥ
irajyánn
agne
pratʰayasva
jantúbʰir
Halfverse: b
asmé
rā́yo
amartya
/
asmé
rā́yaḥ
amartya
/
asmé
rā́yo
amartiya
/
Halfverse: c
sá
darśatásya
vápuṣo
ví
rājasi
pr̥ṇákṣi
sānasíṃ
krátum
//
sá
darśatásya
vápuṣo
ví
rājasi
sá
darśatásya
vápuṣaḥ
ví
rājasi
sá
darśatásya
vápuṣo
ví
rājasi
Halfverse: d
pr̥ṇákṣi
sānasíṃ
krátum
//
pr̥ṇákṣi
sānasím
krátum
//
pr̥ṇákṣi
sānasíṃ
krátum
//
Verse: 5
Halfverse: a
iṣkartā́ram
adʰvarásya
prácetasaṃ
kṣáyantaṃ
rā́dʰaso
maháḥ
/
iṣkartā́ram
adʰvarásya
prácetasaṃ
iṣkartā́ram
adʰvarásya
prácetasam
iṣkartā́ram
adʰvarásya
prácetasaṃ
Halfverse: b
kṣáyantaṃ
rā́dʰaso
maháḥ
/
kṣáyantam
rā́dʰasaḥ
maháḥ
/
kṣáyantaṃ
rā́dʰaso
maháḥ
/
Halfverse: c
rātíṃ
vāmásya
subʰágām
mahī́m
íṣaṃ
dádʰāsi
sānasíṃ
rayím
//
rātíṃ
vāmásya
subʰágām
mahī́m
íṣaṃ
rātím
vāmásya
subʰágām
mahī́m
íṣam
rātíṃ
vāmásya
subʰágām
mahī́m
íṣaṃ
Halfverse: d
dádʰāsi
sānasíṃ
rayím
//
dádʰāsi
sānasím
rayím
//
dádʰāsi
sānasíṃ
rayím
//
Verse: 6
Halfverse: a
r̥tā́vānam
mahiṣáṃ
viśvádarśatam
agníṃ
sumnā́ya
dadʰire
puró
jánāḥ
/
r̥tā́vānam
mahiṣáṃ
viśvádarśatam
r̥tā́vānam
mahiṣám
viśvádarśatam
r̥tā́vānam
mahiṣáṃ
viśvádarśatam
Halfverse: b
agníṃ
sumnā́ya
dadʰire
puró
jánāḥ
/
agním
sumnā́ya
dadʰire
puráḥ
jánāḥ
/
agníṃ
sumnā́ya
dadʰire
puró
jánāḥ
/
Halfverse: c
śrútkarṇaṃ
saprátʰastamaṃ
tvā
girā́
daívyam
mā́nuṣā
yugā́
//
śrútkarṇaṃ
saprátʰastamaṃ
tvā
girā́
śrútkarṇam
saprátʰastamam
tvā
girā́
śrútkarṇaṃ
saprátʰastamaṃ
tuvā
girā́
Halfverse: d
daívyam
mā́nuṣā
yugā́
//
daívyam
mā́nuṣā
yugā́
//
daíviyam
mā́nuṣā
yugā́
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.