TITUS
Rg-Veda: Sankhayana-Grhyasutra
Part No. 70
Chapter: 10
Paragraph: 1
Sentence: a
atʰa
prācīnāvītī
atʰa
prācīna-ā=vītī
Paragraph: 2
Sentence: a
pitryāṃ
diśam
īkṣamāṇaḥ
pitryām
diśam
īkṣamāṇas
Paragraph: 3
Sentence: a
śatarcinaḥ
^
mādʰyamāḥ
^
gr̥tsamadaḥ
^
viśvāmitraḥ
^
jamadagniḥ
^
śata-r̥cinas
mādʰyamās
gr̥tsa-madas
viśvā-mitras
jamat-agniṣ
Sentence: b
vāmadevaḥ
^
atriḥ
^
bʰaradvājaḥ
^
vasiṣṭʰaḥ
pragātʰāḥ
vāma-devas
atriṣ
bʰarat-vājas
vasiṣṭʰas
pra-gātʰās
Sentence: c
pāvamānāḥ
kṣudrasūktamahāsūktāḥ
sumantuḥ
^
pāvamānās
kṣudra=sūkta-mahā=sūktās
sumantuṣ
Sentence: d
jaiminivaiśampāyanapailasūtrabʰāṣyāgārgya
-
jaimini-vaiśampāyana-paila-sūtra-bʰāṣyā-gārgya
-
Sentence: e
-babʰrubābʰravyamaṇḍumāṇḍavyāḥ
^
-babʰru-bābʰravya-maṇḍu-māṇḍavyās
Sentence: f
gārgī
vācaknavī
vaḍavā
prātitʰeyī
sulabʰā
maitreyī
gārgī
vācaknavī
vaḍavā
prātitʰeyī
sulabʰā
maitreyī
Sentence: g
kaholaṃ
kauṣītakiṃ
mahākauṣītakiṃ
suyajñaṃ
kaholam
kauṣītakim
mahā-kauṣītakim
suyajñam
Sentence: h
śāṅkʰāyanam
āśvalāyanam
aitareyaṃ
mahaitareyaṃ
śāṅkʰāyanam
āśvalāyanam
aitareyam
mahā-aitareyam
Sentence: i
bʰāradvājaṃ
jātūkarṇyaṃ
paiṅgyaṃ
mahāpaiṅgyaṃ
bāṣkalaṃ
bʰārat-vājam
jātū-karṇyam
paiṅgyam
mahā-paiṅgyam
bāṣkalam
Sentence: j
gārgyaṃ
śākalyaṃ
māṇḍūkeyaṃ
mahādamatram
{śākalyaṃ
Sehgal
;
śakalyaṃ
Oldenberg}
gārgyam
śākalyam
māṇḍūkeyam
mahādamatram
Sentence: k
audavāhiṃ
mahaudavāhiṃ
sauyāmiṃ
śaunakiṃ
audavāhim
mahā-audavāhim
sauyāmim
śaunakim
Sentence: l
śākapūṇiṃ
gautamiṃ
ye
cānya
ācāryās
te
sarve
tr̥pyantv
iti
{cānya
Konjektur
;
cānye
Edd.
}
śākapūṇim
gautamim
ye
ca
anye
ācāryās
te
sarve
tr̥pyantu
iti
Paragraph: 4
Sentence: a
pratipuruṣaṃ
pitaraḥ
prati-puruṣam
pitaras
Paragraph: 5
Sentence: a
pitr̥vam̐śas
tr̥pyatu
pitr̥-vam̐śas
tr̥pyatu
Paragraph: 6
Sentence: a
mātr̥vam̐śas
tr̥pyatu
mātr̥-vam̐śas
tr̥pyatu
This text is part of the
TITUS
edition of
Rg-Veda: Sankhayana-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.