TITUS
Rg-Veda: Sankhayana-Grhyasutra
Part No. 70
Previous part

Chapter: 10 
Paragraph: 1 
Sentence: a    atʰa prācīnāvītī
   
atʰa prācīna-ā=vītī

Paragraph: 2 
Sentence: a    
pitryāṃ diśam īkṣamāṇaḥ
   
pitryām diśam īkṣamāṇas

Paragraph: 3 
Sentence: a    
śatarcinaḥ ^ mādʰyamāḥ ^ gr̥tsamadaḥ ^ viśvāmitraḥ ^ jamadagniḥ ^
   
śata-r̥cinas mādʰyamās gr̥tsa-madas viśvā-mitras jamat-agniṣ

Sentence: b    
vāmadevaḥ ^ atriḥ ^ bʰaradvājaḥ ^ vasiṣṭʰaḥ pragātʰāḥ
   
vāma-devas atriṣ bʰarat-vājas vasiṣṭʰas pra-gātʰās

Sentence: c    
pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ ^
   
pāvamānās kṣudra=sūkta-mahā=sūktās sumantuṣ

Sentence: d    
jaiminivaiśampāyanapailasūtrabʰāṣyāgārgya-
   
jaimini-vaiśampāyana-paila-sūtra-bʰāṣyā-gārgya-

Sentence: e    
-babʰrubābʰravyamaṇḍumāṇḍavyāḥ ^
   
-babʰru-bābʰravya-maṇḍu-māṇḍavyās

Sentence: f    
gārgī vācaknavī vaḍavā prātitʰeyī sulabʰā maitreyī
   
gārgī vācaknavī vaḍavā prātitʰeyī sulabʰā maitreyī

Sentence: g    
kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ
   
kaholam kauṣītakim mahā-kauṣītakim suyajñam

Sentence: h    
śāṅkʰāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ
   
śāṅkʰāyanam āśvalāyanam aitareyam mahā-aitareyam

Sentence: i    
bʰāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ
   
bʰārat-vājam jātū-karṇyam paiṅgyam mahā-paiṅgyam bāṣkalam

Sentence: j    
gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram
   
{śākalyaṃ Sehgal; śakalyaṃ Oldenberg}
   
gārgyam śākalyam māṇḍūkeyam mahādamatram

Sentence: k    
audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ
   
audavāhim mahā-audavāhim sauyāmim śaunakim

Sentence: l    
śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tr̥pyantv iti
   
{cānya Konjektur; cānye Edd.}
   
śākapūṇim gautamim ye ca anye ācāryās te sarve tr̥pyantu iti

Paragraph: 4 
Sentence: a    
pratipuruṣaṃ pitaraḥ
   
prati-puruṣam pitaras

Paragraph: 5 
Sentence: a    
pitr̥vam̐śas tr̥pyatu
   
pitr̥-vam̐śas tr̥pyatu

Paragraph: 6 
Sentence: a    
mātr̥vam̐śas tr̥pyatu
   
mātr̥-vam̐śas tr̥pyatu


Next part



This text is part of the TITUS edition of Rg-Veda: Sankhayana-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.