TITUS
Rg-Veda: Sankhayana-Grhyasutra
Part No. 71
Chapter: 11
Paragraph: 1
Sentence: a
na
nagnāṃ
striyam
īkṣetānyatra
maitʰunān
na
nagnām
striyam
īkṣeta
anyatra
maitʰunāt
Paragraph: 2
Sentence: a
nādityaṃ
saṃdʰivelayor
na
ādityam
sam=dʰi-velayoṣ
Paragraph: 3
Sentence: a
anāptam
an-āptam
Paragraph: 4
Sentence: a
akāryakāriṇaṃ
a=kārya-kāriṇam
Paragraph: 5
Sentence: a
pretasparśinaṃ
pra=ita-sparśinam
Paragraph: 6
Sentence: a
sūtikodakyābʰyāṃ
na
saṃvaded
sūtikā-udakyābʰyām
na
sam-vadet
Paragraph: 7
Sentence: a
etaiś
co
-
etaiṣ
ca
Paragraph: 8
Sentence: a
-ddʰr̥tatejām̐si
na
bʰuñjīta
ut=hr̥ta-tejām̐si
na
bʰuñjīta
Paragraph: 9
Sentence: a
na
yātayāmaiḥ
kāryaṃ
kuryān
na
yāta-yāmaiṣ
kāryam
kuryāt
Paragraph: 10
Sentence: a
na
saha
bʰuñjīta
na
saha
bʰuñjīta
Paragraph: 11
Sentence: a
na
śeṣaṃ
na
śeṣam
Paragraph: 12
Sentence: a
pitr̥devatātitʰibʰr̥tyānāṃ
śeṣaṃ
bʰuñjīto
-
pitr̥-devatā-titʰi-bʰr̥tyānām
śeṣam
bʰuñjīta
Paragraph: 13
Sentence: a
-ñcʰaśilam
ayācitapratigrahaḥ
sādʰubʰyo
yācito
vā
yājanaṃ
vr̥ttiḥ
uñcʰa-śilam
a=yācita-prati=grahas
sādʰubʰyas
yācitas
vā
yājanam
vr̥ttiṣ
Paragraph: 14
Sentence: a
pūrvaṃpūrvaṃ
garīyo
pūrvam-pūrvam
garīyas
Paragraph: 15
Sentence: a
'saṃsidʰyamānāyāṃ
vaiśyavr̥ttir
vā
-
a-sam=sidʰyamānāyām
vaiśya-vr̥ttiṣ
vā
Paragraph: 16
Sentence: a
-pramattaḥ
pitr̥daivatakāryeṣv
a-pra=mattas
pitr̥=daivata-kāryeṣu
Paragraph: 17
Sentence: a
r̥tau
svadāragāmī
r̥tau
sva=dāra-gāmī
Paragraph: 18
Sentence: a
na
divā
śayīta
na
divā
śayīta
Paragraph: 19
Sentence: a
na
pūrvāpararātrau
na
pūrva-apara=rātrau
Paragraph: 20
Sentence: a
na
bʰūmāv
anantarhitāyām
āsīta
na
bʰūmau
an-antar=hitāyām
āsīta
Paragraph: 21
Sentence: a
nityodakī
nitya-udakī
Paragraph: 22
Sentence: a
yajñopavītī
yajña-upa=vītī
Paragraph: 23
Sentence: a
na
virahayed
ācāryam
na
vi-rahayet
ācāryam
Paragraph: 24
Sentence: a
anyatra
niyogād
anyatra
ni-yogāt
Paragraph: 25
Sentence: a
anujñāto
vā
anu-jñātas
vā
This text is part of the
TITUS
edition of
Rg-Veda: Sankhayana-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.