TITUS
Rg-Veda: Sankhayana-Grhyasutra
Part No. 71
Previous part

Chapter: 11 
Paragraph: 1 
Sentence: a    na nagnāṃ striyam īkṣetānyatra maitʰunān
   
na nagnām striyam īkṣeta anyatra maitʰunāt

Paragraph: 2 
Sentence: a    
nādityaṃ saṃdʰivelayor
   
na ādityam sam=dʰi-velayoṣ

Paragraph: 3 
Sentence: a    
anāptam
   
an-āptam

Paragraph: 4 
Sentence: a    
akāryakāriṇaṃ
   
a=kārya-kāriṇam

Paragraph: 5 
Sentence: a    
pretasparśinaṃ
   
pra=ita-sparśinam

Paragraph: 6 
Sentence: a    
sūtikodakyābʰyāṃ na saṃvaded
   
sūtikā-udakyābʰyām na sam-vadet

Paragraph: 7 
Sentence: a    
etaiś co-
   
etaiṣ ca

Paragraph: 8 
Sentence: a    
-ddʰr̥tatejām̐si na bʰuñjīta
   
ut=hr̥ta-tejām̐si na bʰuñjīta

Paragraph: 9 
Sentence: a    
na yātayāmaiḥ kāryaṃ kuryān
   
na yāta-yāmaiṣ kāryam kuryāt

Paragraph: 10 
Sentence: a    
na saha bʰuñjīta
   
na saha bʰuñjīta

Paragraph: 11 
Sentence: a    
na śeṣaṃ
   
na śeṣam

Paragraph: 12 
Sentence: a    
pitr̥devatātitʰibʰr̥tyānāṃ śeṣaṃ bʰuñjīto-
   
pitr̥-devatā-titʰi-bʰr̥tyānām śeṣam bʰuñjīta

Paragraph: 13 
Sentence: a    
-ñcʰaśilam ayācitapratigrahaḥ sādʰubʰyo yācito yājanaṃ vr̥ttiḥ
   
uñcʰa-śilam a=yācita-prati=grahas sādʰubʰyas yācitas yājanam vr̥ttiṣ

Paragraph: 14 
Sentence: a    
pūrvaṃpūrvaṃ garīyo
   
pūrvam-pūrvam garīyas

Paragraph: 15 
Sentence: a    
'saṃsidʰyamānāyāṃ vaiśyavr̥ttir -
   
a-sam=sidʰyamānāyām vaiśya-vr̥ttiṣ

Paragraph: 16 
Sentence: a    
-pramattaḥ pitr̥daivatakāryeṣv
   
a-pra=mattas pitr̥=daivata-kāryeṣu

Paragraph: 17 
Sentence: a    
r̥tau svadāragāmī
   
r̥tau sva=dāra-gāmī

Paragraph: 18 
Sentence: a    
na divā śayīta
   
na divā śayīta

Paragraph: 19 
Sentence: a    
na pūrvāpararātrau
   
na pūrva-apara=rātrau

Paragraph: 20 
Sentence: a    
na bʰūmāv anantarhitāyām āsīta
   
na bʰūmau an-antar=hitāyām āsīta

Paragraph: 21 
Sentence: a    
nityodakī
   
nitya-udakī

Paragraph: 22 
Sentence: a    
yajñopavītī
   
yajña-upa=vītī

Paragraph: 23 
Sentence: a    
na virahayed ācāryam
   
na vi-rahayet ācāryam

Paragraph: 24 
Sentence: a    
anyatra niyogād
   
anyatra ni-yogāt

Paragraph: 25 
Sentence: a    
anujñāto
   
anu-jñātas


Next part



This text is part of the TITUS edition of Rg-Veda: Sankhayana-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.