TITUS
Rg-Veda: Sankhayana-Grhyasutra
Part No. 72
Previous part

Chapter: 12 
Paragraph: 1 
Sentence: a    aharahar ācāryāyābʰivādayeta
   
ahar-ahar ācāryāya abʰi-vādayeta

Paragraph: 2 
Sentence: a    
gurubʰyaś ca
   
gurubʰyas ca

Paragraph: 3 
Sentence: a    
sametya śrotriyasya
   
sam-ā=itya śrotriyasya

Paragraph: 4 
Sentence: a    
proṣya pratyetyāśrotriyasyā-
   
pra-uṣya prati-ā=itya a-śrotriyasya

Paragraph: 5 
Sentence: a    
-sāv ahaṃ bʰo 3 ity ātmano nāmādiśya vyatyasya pāṇī
   
asau aham bʰoṣ 3 iti ātmanas nāma ā-diśya vi-ati=asya pāṇī

Paragraph: 6 
Sentence: a    
asau ^ ity asya pāṇī saṃgr̥hyāśiṣam āśāste
   
asau iti asya pāṇī sam-gr̥hya ā-śiṣam ā-śāste

Paragraph: 7 
Sentence: a    
nāvr̥to yajñaṃ gaccʰed
   
na a-vr̥tas yajñam gaccʰet

Paragraph: 8 
Sentence: a    
adʰarmāc ca jugupseta
   
a-dʰarmāt ca jugupseta

Paragraph: 9 
Sentence: a    
na janasamavāyaṃ gaccʰen
   
na jana-sam=ava_āyam gaccʰet

Paragraph: 10 
Sentence: a    
nopary uddiśet sametyā-
   
na upari ut-diśet sam-ā=itya

Paragraph: 11 
Sentence: a    
-nākrośako 'piśunaḥ kulaṃkulo netihetiḥ syān
   
an-ā=krośakas a-piśunas kulam-kulas na iti-hetiṣ syāt

Paragraph: 12 
Sentence: a    
naikaś caren
   
na ekas caret

Paragraph: 13 
Sentence: a    
na nagno
   
na nagnas

Paragraph: 14 
Sentence: a    
nāpihitapāṇir
   
na api=hita-pāṇiṣ

Paragraph: 15 
Sentence: a    
devāyatanāni pradakṣiṇaṃ
   
deva-ā=yatanāni pra-dakṣiṇam

Paragraph: 16 
Sentence: a    
na dʰāven
   
na dʰāvet

Paragraph: 17 
Sentence: a    
na niṣṭʰīven
   
na ni-ṣṭʰīvet

Paragraph: 18 
Sentence: a    
na kaṇḍūyen
   
na kaṇḍūyet

Paragraph: 19 
Sentence: a    
mūtrapurīṣe nāvekṣetā-
   
mūtra-purīṣe na ava-īkṣeta

Paragraph: 20 
Sentence: a    
-vaguṇṭʰyāsīta
   
ava-guṇṭʰya āsīta

Paragraph: 21 
Sentence: a    
nānantarhitāyāṃ
   
na an-antar=hitāyām

Paragraph: 22 
Sentence: a    
yady ekavastro yajñopavītaṃ karṇe kr̥tvā
   
yadi eka-vastras yajña-upa=vītam karṇe kr̥tvā

Paragraph: 23 
Sentence: a    
nādityam abʰimukʰo
   
na ādityam abʰi-mukʰas

Paragraph: 24 
Sentence: a    
na jagʰanenā-
   
na jagʰanena

Paragraph: 25 
Sentence: a    
-har udaṅmukʰo naktaṃ dakṣiṇāmukʰo
   
ahar udaṅ-mukʰas naktam dakṣiṇā-mukʰas

Paragraph: 26 
Sentence: a    
na cāpsu śleṣma na ca samīpe
   
na ca apsu śleṣma na ca samīpe

Paragraph: 27 
Sentence: a    
na vr̥kṣam ārohen
   
na vr̥kṣam ā-rohet

Paragraph: 28 
Sentence: a    
na kūpam avekṣeta
   
na kūpam ava-īkṣeta

Paragraph: 29 
Sentence: a    
na dʰuvanaṃ gaccʰen
   
na dʰuvanam gaccʰet

Paragraph: 30 
Sentence: a    
na tv eva tu śmaśānaṃ
   
na tu eva tu śmaśānam

Paragraph: 31 
Sentence: a    
savastro 'harahar āplaved
   
sa-vastras ahar-ahar ā-plavet

Paragraph: 32 
Sentence: a    
āplutyāvyudako 'nyad vastram āccʰādayet
   
ā-plutya a-vi=udakas anyat vastram ā-cʰādayet


Next part



This text is part of the TITUS edition of Rg-Veda: Sankhayana-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.