TITUS
Rg-Veda: Sankhayana-Grhyasutra
Part No. 72
Chapter: 12
Paragraph: 1
Sentence: a
aharahar
ācāryāyābʰivādayeta
ahar-ahar
ācāryāya
abʰi-vādayeta
Paragraph: 2
Sentence: a
gurubʰyaś
ca
gurubʰyas
ca
Paragraph: 3
Sentence: a
sametya
śrotriyasya
sam-ā=itya
śrotriyasya
Paragraph: 4
Sentence: a
proṣya
pratyetyāśrotriyasyā
-
pra-uṣya
prati-ā=itya
a-śrotriyasya
Paragraph: 5
Sentence: a
-sāv
ahaṃ
bʰo
3
ity
ātmano
nāmādiśya
vyatyasya
pāṇī
asau
aham
bʰoṣ
3
iti
ātmanas
nāma
ā-diśya
vi-ati=asya
pāṇī
Paragraph: 6
Sentence: a
asau
^
ity
asya
pāṇī
saṃgr̥hyāśiṣam
āśāste
asau
iti
asya
pāṇī
sam-gr̥hya
ā-śiṣam
ā-śāste
Paragraph: 7
Sentence: a
nāvr̥to
yajñaṃ
gaccʰed
na
a-vr̥tas
yajñam
gaccʰet
Paragraph: 8
Sentence: a
adʰarmāc
ca
jugupseta
a-dʰarmāt
ca
jugupseta
Paragraph: 9
Sentence: a
na
janasamavāyaṃ
gaccʰen
na
jana-sam=ava
_āyam
gaccʰet
Paragraph: 10
Sentence: a
nopary
uddiśet
sametyā
-
na
upari
ut-diśet
sam-ā=itya
Paragraph: 11
Sentence: a
-nākrośako
'piśunaḥ
kulaṃkulo
netihetiḥ
syān
an-ā=krośakas
a-piśunas
kulam-kulas
na
iti-hetiṣ
syāt
Paragraph: 12
Sentence: a
naikaś
caren
na
ekas
caret
Paragraph: 13
Sentence: a
na
nagno
na
nagnas
Paragraph: 14
Sentence: a
nāpihitapāṇir
na
api=hita-pāṇiṣ
Paragraph: 15
Sentence: a
devāyatanāni
pradakṣiṇaṃ
deva-ā=yatanāni
pra-dakṣiṇam
Paragraph: 16
Sentence: a
na
dʰāven
na
dʰāvet
Paragraph: 17
Sentence: a
na
niṣṭʰīven
na
ni-ṣṭʰīvet
Paragraph: 18
Sentence: a
na
kaṇḍūyen
na
kaṇḍūyet
Paragraph: 19
Sentence: a
mūtrapurīṣe
nāvekṣetā
-
mūtra-purīṣe
na
ava-īkṣeta
Paragraph: 20
Sentence: a
-vaguṇṭʰyāsīta
ava-guṇṭʰya
āsīta
Paragraph: 21
Sentence: a
nānantarhitāyāṃ
na
an-antar=hitāyām
Paragraph: 22
Sentence: a
yady
ekavastro
yajñopavītaṃ
karṇe
kr̥tvā
yadi
eka-vastras
yajña-upa=vītam
karṇe
kr̥tvā
Paragraph: 23
Sentence: a
nādityam
abʰimukʰo
na
ādityam
abʰi-mukʰas
Paragraph: 24
Sentence: a
na
jagʰanenā
-
na
jagʰanena
Paragraph: 25
Sentence: a
-har
udaṅmukʰo
naktaṃ
dakṣiṇāmukʰo
ahar
udaṅ-mukʰas
naktam
dakṣiṇā-mukʰas
Paragraph: 26
Sentence: a
na
cāpsu
śleṣma
na
ca
samīpe
na
ca
apsu
śleṣma
na
ca
samīpe
Paragraph: 27
Sentence: a
na
vr̥kṣam
ārohen
na
vr̥kṣam
ā-rohet
Paragraph: 28
Sentence: a
na
kūpam
avekṣeta
na
kūpam
ava-īkṣeta
Paragraph: 29
Sentence: a
na
dʰuvanaṃ
gaccʰen
na
dʰuvanam
gaccʰet
Paragraph: 30
Sentence: a
na
tv
eva
tu
śmaśānaṃ
na
tu
eva
tu
śmaśānam
Paragraph: 31
Sentence: a
savastro
'harahar
āplaved
sa-vastras
ahar-ahar
ā-plavet
Paragraph: 32
Sentence: a
āplutyāvyudako
'nyad
vastram
āccʰādayet
ā-plutya
a-vi=udakas
anyat
vastram
ā-cʰādayet
This text is part of the
TITUS
edition of
Rg-Veda: Sankhayana-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.