TITUS
Sama-Veda: Mantra-Brahmana
Part No. 6
Previous part

Paragraph: 6 


1.6.1-8: Haarschneiden.


Verse: 1 
Sentence: a    āyam agāt savitā kṣureṇa //
   
ā ayam agāt savitā kṣureṇa //

Verse: 2 
Sentence: a    
uṣṇena vāya udakenaidʰi //
   
uṣṇena vāyo udakena edʰi //

Verse: 3 
Sentence: a    
āpa undantu jīvase //
   
āpas undantu jīvase //

Verse: 4 
Sentence: a    
viṣṇor dam̐ṣṭro 'si //
   
viṣṇoṣ dam̐ṣṭras asi //

Verse: 5 
Sentence: a    
oṣadʰe trāyasvainam //
   
oṣadʰe trāyasva enam //

Verse: 6 
Sentence: a    
svadʰite mainam̐ him̐sīḥ //
   
svadʰite enam him̐sīṣ //

Verse: 7 
Sentence: a    
yena pūṣā br̥haspater
   
yena pūṣā br̥has-pateṣ

Sentence: b    
vāyor indrasya cāvapat /
   
vāyoṣ indrasya ca avapat /

Sentence: c    
tena te vapāmi brahmaṇā
   
tena te vapāmi brahmaṇā

Sentence: d    
jīvātave jīvanāya dīrgʰāyuṣṭvāya varcase //
   
jīvātave jīvanāya dīrgʰa-āyuṣṭvāya varcase //

Verse: 8 
Sentence: a    
tryāyuṣaṃ jamadagneḥ
   
tri-āyuṣam jamat-agneṣ

Sentence: b    
kaśyapasya tryāyuṣam
   
kaśyapasya tri-āyuṣam

Sentence: c    
agastyasya tryāyuṣam̐
   
agastyasya tri-āyuṣam

Sentence: d    
yad devānāṃ tryāyuṣaṃ
   
yat devānām tri-āyuṣam

Sentence: e    
tat te astu tryāyuṣam //
   
tat te astu tri-āyuṣam //


1.6.9-32: Einführung des Schülers.


Verse: 9 
Sentence: a    
agne vratapate vrataṃ cariṣyāmi
   
agne vrata-pate vratam cariṣyāmi

Sentence: b    
tat te prabravīmi
   
tat te pra-bravīmi

Sentence: c    
tac cʰakeyaṃ tena rdʰyāsam /
   
tat śakeyam tena r̥dʰyāsam /

Sentence: d    
idam aham anr̥tāt satyam upaimi // svāhā //
   
idam aham an-r̥tāt satyam upa-emi // svāhā //

Verse: 10 
Sentence: a    
vāyo vratapate vrataṃ cariṣyāmi
   
vāyo vrata-pate vratam cariṣyāmi

Sentence: b    
tat te prabravīmi
   
tat te pra-bravīmi

Sentence: c    
tac cʰakeyaṃ tena rdʰyāsam /
   
tat śakeyam tena r̥dʰyāsam /

Sentence: d    
idam aham anr̥tāt satyam upaimi // svāhā //
   
idam aham an-r̥tāt satyam upa-emi // svāhā //

Verse: 11 
Sentence: a    
sūrya vratapate vrataṃ cariṣyāmi
   
sūrya vrata-pate vratam cariṣyāmi

Sentence: b    
tat te prabravīmi
   
tat te pra-bravīmi

Sentence: c    
tac cʰakeyaṃ tena rdʰyāsam /
   
tat śakeyam tena r̥dʰyāsam /

Sentence: d    
idam aham anr̥tāt satyam upaimi // svāhā //
   
idam aham an-r̥tāt satyam upa-emi // svāhā //

Verse: 12 
Sentence: a    
candra vratapate vrataṃ cariṣyāmi
   
candra vrata-pate vratam cariṣyāmi

Sentence: b    
tat te prabravīmi
   
tat te pra-bravīmi

Sentence: c    
tac cʰakeyaṃ tena rdʰyāsam /
   
tat śakeyam tena r̥dʰyāsam /

Sentence: d    
idam aham anr̥tāt satyam upaimi // svāhā //
   
idam aham an-r̥tāt satyam upa-emi // svāhā //

Verse: 13 
Sentence: a    
vratānām̐ vratapate vrataṃ cariṣyāmi
   
vratānām vrata-pate vratam cariṣyāmi

Sentence: b    
tat te prabravīmi
   
tat te pra-bravīmi

Sentence: c    
tac cʰakeyaṃ tena rdʰyāsam /
   
tat śakeyam tena r̥dʰyāsam /

Sentence: d    
idam aham anr̥tāt satyam upaimi // svāhā //
   
idam aham an-r̥tāt satyam upa-emi // svāhā //

Verse: 14 
Sentence: a    
āgantrā samaganmahi
   
ā-gantrā sam-aganmahi

Sentence: b    
pra sumartyam̐ yuyotana /
   
pra su-martyam yuyotana /

Sentence: c    
ariṣṭāḥ saṃcaremahi
   
a-riṣṭās sam-caremahi

Sentence: d    
svasti caratād ayam //
   
svasti caratāt ayam //

Verse: 15 
Sentence: a    
agniṣ ṭe hastam agrahīt
   
agniṣ te hastam agrahīt

Sentence: b    
savitā hastam agrahīd
   
savitā hastam agrahīt

Sentence: c    
aryamā hastam agrahīn
   
aryamā hastam agrahīt

Sentence: d    
mitras tvam asi karmaṇā-
   
mitras tvam asi karmaṇā

Sentence: e    
-gnir ācāryas tava //
   
agniṣ ācāryas tava //

Verse: 16 
Sentence: a    
brahmacaryam āgām upa nayasva //
   
brahma-caryam ā-agām upa nayasva //

Verse: 17 
Sentence: a    
ko nāmāsy asau nāmāsmi //
   
kas nāma asi asau nāma asmi //

Verse: 18 
Sentence: a    
devasya te savituḥ prasave
   
devasya te savituṣ pra-save

Sentence: b    
'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām̐
   
aśvinoṣ bāhubʰyām pūṣṇas hastābʰyām

Sentence: c    
hastaṃ gr̥hṇāmy asau //
   
hastam gr̥hṇāmi asau //

Verse: 19 
Sentence: a    
sūryasyāvr̥tam anvāvartasvāsau //
   
sūryasya ā-vr̥tam anu-ā=vartasva asau //

Verse: 20 
Sentence: a    
prāṇānāṃ grantʰir asi visraso
   
prāṇānām grantʰiṣ asi vi-srasas

Sentence: b    
'ntaka ^ idaṃ te paridadāmy amum //
   
antaka idam te pari-dadāmi amum //

Verse: 21 
Sentence: a    
ahura ^ idaṃ te paridadāmy amum //
   
ahura idam te pari-dadāmi amum //

Verse: 22 
Sentence: a    
kr̥śana ^ idaṃ te paridadāmy amum //
   
kr̥śana idam te pari-dadāmi amum //

Verse: 23 
Sentence: a    
prajāpate tvā paridadāmy asau //
   
prajā-pate tvā pari-dadāmi asau //

Verse: 24 
Sentence: a    
devāya tvā savitre paridadāmy asau //
   
devāya tvā savitre pari-dadāmi asau //

Verse: 25 
Sentence: a    
brahmacāry asy asau //
   
brahma-cārī asi asau //

Verse: 26 
Sentence: a    
samidʰam ādʰehy apo 'śāna
   
sam-idʰam ā-dʰehi apas aśāna

Sentence: b    
karma kuru divā svāpsīḥ //
   
karma kuru divā svāpsīṣ //

Verse: 27 
Sentence: a    
iyaṃ duruktāt paribādʰamānā
   
iyam duṣ-uktāt pari-bādʰamānā

Sentence: b    
varṇaṃ pavitraṃ punatī ma āgāt /
   
varṇam pavitram punatī me ā-agāt /

Sentence: c    
prāṇāpānābʰyāṃ balaṃ āharantī
   
prāṇa-apānābʰyām balam ā-harantī

Sentence: d    
svasā devī subʰagā mekʰaleyam //
   
svasā devī su-bʰagā mekʰalā iyam //

Verse: 28 
Sentence: a    
r̥tasya goptrī tapasaḥ paraspī
   
{paraspī Korrektur nach ĀpMp. 2.2.10, vgl. Stönner, S. XXX; parasvī Ed.}
   
r̥tasya goptrī tapasas paraspī

Sentence: b    
gʰnatī rakṣaḥ sahamānā arātīḥ /
   
gʰnatī rakṣas sahamānā a-rātīṣ /

Sentence: c    
samantam abʰiparyehi bʰadre
   
samantam abʰi-pari=ā=-ihi bʰadre

Sentence: d    
dʰartāras te mekʰale riṣāma //
   
dʰartāras te mekʰale riṣāma //

Verse: 29 
Sentence: a    
tat savitur vareṇyaṃ
   
tat savituṣ vareṇyam

Sentence: b    
bʰargo devasya dʰīmahi /
   
bʰargas devasya dʰīmahi /

Sentence: c    
dʰiyo yo naḥ pracodayāt //
   
dʰiyas yas nas pra-codayāt //

Verse: 30 
Sentence: a    
bʰūr bʰuvaḥ svar om̐ //
   
bʰūṣ bʰuvas svar om //

Verse: 31 
Sentence: a    
suśravaḥ suśravasaṃ kuru
   
su-śravas su-śravasam kuru

Sentence: b    
yatʰā tvam̐ suśravaḥ suśravā deveṣv
   
yatʰā tvam su-śravas su-śravās deveṣu

Sentence: c    
evam aham̐ suśravaḥ suśravā brāhmaṇeṣu bʰūyāsam //
   
evam aham su-śravas su-śravās brāhmaṇeṣu bʰūyāsam //

Verse: 32 
Sentence: a    
agnaye samidʰam āhārṣaṃ
   
agnaye sam-idʰam ā-ahārṣam

Sentence: b    
br̥hate jātavedase /
   
br̥hate jāta-vedase /

Sentence: c    
yatʰā tvam agne samidʰā samidʰyasa
   
{samidʰyasa [-se] var. lect., ĀpMp. 2.6.2, HirGS 1.7.2; samidʰyasy Ed.}
   
yatʰā tvam agne sam-idʰā sam-idʰyase

Sentence: d    
evam aham āyuṣā medʰayā varcasā prajayā paśubʰir
   
evam aham āyuṣā medʰayā varcasā prajayā paśubʰiṣ

Sentence: e    
brahmavarcasena dʰanenānnādyena samedʰiṣīya // svāhā //
   
brahma-varcasena dʰanena anna-adyena sam-edʰiṣīya // svāhā //


1.6.33-34: Üble Vorbedeutung.


Verse: 33 
Sentence: a    
punar mām aitv indriyaṃ
   
punar mām ā-etu indriyam

Sentence: b    
punar āyuḥ punar bʰagaḥ /
   
punar āyuṣ punar bʰagas /

Sentence: c    
punar draviṇam aitu
   
punar draviṇam āûetu

Sentence: d    
punar brāhmaṇam aitu //
   
punar brāhmaṇam ā-etu //

Verse: 34 
Sentence: a    
punar manaḥ punar ātmā ma āgāt
   
punar manas punar ātmā me ā-agāt

Sentence: b    
punaś cakṣuḥ punaḥ śrotraṃ ma āgāt /
   
punar cakṣuṣ punar śrotram me ā-agāt /

Sentence: c    
vaiśvānaro adabdʰas tanūpā
   
vaiśvānaras a-dabdʰas tanū-pās

Sentence: d    
antas tiṣṭʰatu me mano 'mr̥tasya ketuḥ // svāhā //
   
antar tiṣṭʰatu me manas a-mr̥tasya ketuṣ // svāhā //

Next part



This text is part of the TITUS edition of Sama-Veda: Mantra-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.