TITUS
Sama-Veda: Mantra-Brahmana
Part No. 6
Paragraph: 6
1.6.1-8:
Haarschneiden
.
Verse: 1
Sentence: a
āyam
agāt
savitā
kṣureṇa
//
ā
ayam
agāt
savitā
kṣureṇa
//
Verse: 2
Sentence: a
uṣṇena
vāya
udakenaidʰi
//
uṣṇena
vāyo
udakena
edʰi
//
Verse: 3
Sentence: a
āpa
undantu
jīvase
//
āpas
undantu
jīvase
//
Verse: 4
Sentence: a
viṣṇor
dam̐ṣṭro
'si
//
viṣṇoṣ
dam̐ṣṭras
asi
//
Verse: 5
Sentence: a
oṣadʰe
trāyasvainam
//
oṣadʰe
trāyasva
enam
//
Verse: 6
Sentence: a
svadʰite
mainam̐
him̐sīḥ
//
svadʰite
mā
enam
him̐sīṣ
//
Verse: 7
Sentence: a
yena
pūṣā
br̥haspater
yena
pūṣā
br̥has-pateṣ
Sentence: b
vāyor
indrasya
cāvapat
/
vāyoṣ
indrasya
ca
avapat
/
Sentence: c
tena
te
vapāmi
brahmaṇā
tena
te
vapāmi
brahmaṇā
Sentence: d
jīvātave
jīvanāya
dīrgʰāyuṣṭvāya
varcase
//
jīvātave
jīvanāya
dīrgʰa-āyuṣṭvāya
varcase
//
Verse: 8
Sentence: a
tryāyuṣaṃ
jamadagneḥ
tri-āyuṣam
jamat-agneṣ
Sentence: b
kaśyapasya
tryāyuṣam
kaśyapasya
tri-āyuṣam
Sentence: c
agastyasya
tryāyuṣam̐
agastyasya
tri-āyuṣam
Sentence: d
yad
devānāṃ
tryāyuṣaṃ
yat
devānām
tri-āyuṣam
Sentence: e
tat
te
astu
tryāyuṣam
//
tat
te
astu
tri-āyuṣam
//
1.6.9-32:
Einführung
des
Schülers
.
Verse: 9
Sentence: a
agne
vratapate
vrataṃ
cariṣyāmi
agne
vrata-pate
vratam
cariṣyāmi
Sentence: b
tat
te
prabravīmi
tat
te
pra-bravīmi
Sentence: c
tac
cʰakeyaṃ
tena
rdʰyāsam
/
tat
śakeyam
tena
r̥dʰyāsam
/
Sentence: d
idam
aham
anr̥tāt
satyam
upaimi
//
svāhā
//
idam
aham
an-r̥tāt
satyam
upa-emi
//
svāhā
//
Verse: 10
Sentence: a
vāyo
vratapate
vrataṃ
cariṣyāmi
vāyo
vrata-pate
vratam
cariṣyāmi
Sentence: b
tat
te
prabravīmi
tat
te
pra-bravīmi
Sentence: c
tac
cʰakeyaṃ
tena
rdʰyāsam
/
tat
śakeyam
tena
r̥dʰyāsam
/
Sentence: d
idam
aham
anr̥tāt
satyam
upaimi
//
svāhā
//
idam
aham
an-r̥tāt
satyam
upa-emi
//
svāhā
//
Verse: 11
Sentence: a
sūrya
vratapate
vrataṃ
cariṣyāmi
sūrya
vrata-pate
vratam
cariṣyāmi
Sentence: b
tat
te
prabravīmi
tat
te
pra-bravīmi
Sentence: c
tac
cʰakeyaṃ
tena
rdʰyāsam
/
tat
śakeyam
tena
r̥dʰyāsam
/
Sentence: d
idam
aham
anr̥tāt
satyam
upaimi
//
svāhā
//
idam
aham
an-r̥tāt
satyam
upa-emi
//
svāhā
//
Verse: 12
Sentence: a
candra
vratapate
vrataṃ
cariṣyāmi
candra
vrata-pate
vratam
cariṣyāmi
Sentence: b
tat
te
prabravīmi
tat
te
pra-bravīmi
Sentence: c
tac
cʰakeyaṃ
tena
rdʰyāsam
/
tat
śakeyam
tena
r̥dʰyāsam
/
Sentence: d
idam
aham
anr̥tāt
satyam
upaimi
//
svāhā
//
idam
aham
an-r̥tāt
satyam
upa-emi
//
svāhā
//
Verse: 13
Sentence: a
vratānām̐
vratapate
vrataṃ
cariṣyāmi
vratānām
vrata-pate
vratam
cariṣyāmi
Sentence: b
tat
te
prabravīmi
tat
te
pra-bravīmi
Sentence: c
tac
cʰakeyaṃ
tena
rdʰyāsam
/
tat
śakeyam
tena
r̥dʰyāsam
/
Sentence: d
idam
aham
anr̥tāt
satyam
upaimi
//
svāhā
//
idam
aham
an-r̥tāt
satyam
upa-emi
//
svāhā
//
Verse: 14
Sentence: a
āgantrā
samaganmahi
ā-gantrā
sam-aganmahi
Sentence: b
pra
sumartyam̐
yuyotana
/
pra
su-martyam
yuyotana
/
Sentence: c
ariṣṭāḥ
saṃcaremahi
a-riṣṭās
sam-caremahi
Sentence: d
svasti
caratād
ayam
//
svasti
caratāt
ayam
//
Verse: 15
Sentence: a
agniṣ
ṭe
hastam
agrahīt
agniṣ
te
hastam
agrahīt
Sentence: b
savitā
hastam
agrahīd
savitā
hastam
agrahīt
Sentence: c
aryamā
hastam
agrahīn
aryamā
hastam
agrahīt
Sentence: d
mitras
tvam
asi
karmaṇā
-
mitras
tvam
asi
karmaṇā
Sentence: e
-gnir
ācāryas
tava
//
agniṣ
ācāryas
tava
//
Verse: 16
Sentence: a
brahmacaryam
āgām
upa
mā
nayasva
//
brahma-caryam
ā-agām
upa
mā
nayasva
//
Verse: 17
Sentence: a
ko
nāmāsy
asau
nāmāsmi
//
kas
nāma
asi
asau
nāma
asmi
//
Verse: 18
Sentence: a
devasya
te
savituḥ
prasave
devasya
te
savituṣ
pra-save
Sentence: b
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām̐
aśvinoṣ
bāhubʰyām
pūṣṇas
hastābʰyām
Sentence: c
hastaṃ
gr̥hṇāmy
asau
//
hastam
gr̥hṇāmi
asau
//
Verse: 19
Sentence: a
sūryasyāvr̥tam
anvāvartasvāsau
//
sūryasya
ā-vr̥tam
anu-ā=vartasva
asau
//
Verse: 20
Sentence: a
prāṇānāṃ
grantʰir
asi
mā
visraso
prāṇānām
grantʰiṣ
asi
mā
vi-srasas
Sentence: b
'ntaka
^
idaṃ
te
paridadāmy
amum
//
antaka
idam
te
pari-dadāmi
amum
//
Verse: 21
Sentence: a
ahura
^
idaṃ
te
paridadāmy
amum
//
ahura
idam
te
pari-dadāmi
amum
//
Verse: 22
Sentence: a
kr̥śana
^
idaṃ
te
paridadāmy
amum
//
kr̥śana
idam
te
pari-dadāmi
amum
//
Verse: 23
Sentence: a
prajāpate
tvā
paridadāmy
asau
//
prajā-pate
tvā
pari-dadāmi
asau
//
Verse: 24
Sentence: a
devāya
tvā
savitre
paridadāmy
asau
//
devāya
tvā
savitre
pari-dadāmi
asau
//
Verse: 25
Sentence: a
brahmacāry
asy
asau
//
brahma-cārī
asi
asau
//
Verse: 26
Sentence: a
samidʰam
ādʰehy
apo
'śāna
sam-idʰam
ā-dʰehi
apas
aśāna
Sentence: b
karma
kuru
mā
divā
svāpsīḥ
//
karma
kuru
mā
divā
svāpsīṣ
//
Verse: 27
Sentence: a
iyaṃ
duruktāt
paribādʰamānā
iyam
duṣ-uktāt
pari-bādʰamānā
Sentence: b
varṇaṃ
pavitraṃ
punatī
ma
āgāt
/
varṇam
pavitram
punatī
me
ā-agāt
/
Sentence: c
prāṇāpānābʰyāṃ
balaṃ
āharantī
prāṇa-apānābʰyām
balam
ā-harantī
Sentence: d
svasā
devī
subʰagā
mekʰaleyam
//
svasā
devī
su-bʰagā
mekʰalā
iyam
//
Verse: 28
Sentence: a
r̥tasya
goptrī
tapasaḥ
paraspī
{paraspī
Korrektur
nach
ĀpMp
. 2.2.10,
vgl
.
Stönner
,
S
.
XXX
;
parasvī
Ed.
}
r̥tasya
goptrī
tapasas
paraspī
Sentence: b
gʰnatī
rakṣaḥ
sahamānā
arātīḥ
/
gʰnatī
rakṣas
sahamānā
a-rātīṣ
/
Sentence: c
sā
mā
samantam
abʰiparyehi
bʰadre
sā
mā
samantam
abʰi-pari=ā=-ihi
bʰadre
Sentence: d
dʰartāras
te
mekʰale
mā
riṣāma
//
dʰartāras
te
mekʰale
mā
riṣāma
//
Verse: 29
Sentence: a
tat
savitur
vareṇyaṃ
tat
savituṣ
vareṇyam
Sentence: b
bʰargo
devasya
dʰīmahi
/
bʰargas
devasya
dʰīmahi
/
Sentence: c
dʰiyo
yo
naḥ
pracodayāt
//
dʰiyas
yas
nas
pra-codayāt
//
Verse: 30
Sentence: a
bʰūr
bʰuvaḥ
svar
om̐
//
bʰūṣ
bʰuvas
svar
om
//
Verse: 31
Sentence: a
suśravaḥ
suśravasaṃ
mā
kuru
su-śravas
su-śravasam
mā
kuru
Sentence: b
yatʰā
tvam̐
suśravaḥ
suśravā
deveṣv
yatʰā
tvam
su-śravas
su-śravās
deveṣu
Sentence: c
evam
aham̐
suśravaḥ
suśravā
brāhmaṇeṣu
bʰūyāsam
//
evam
aham
su-śravas
su-śravās
brāhmaṇeṣu
bʰūyāsam
//
Verse: 32
Sentence: a
agnaye
samidʰam
āhārṣaṃ
agnaye
sam-idʰam
ā-ahārṣam
Sentence: b
br̥hate
jātavedase
/
br̥hate
jāta-vedase
/
Sentence: c
yatʰā
tvam
agne
samidʰā
samidʰyasa
{samidʰyasa
[-se]
var
.
lect
.,
ĀpMp
. 2.6.2,
HirGS
1.7.2;
samidʰyasy
Ed.
}
yatʰā
tvam
agne
sam-idʰā
sam-idʰyase
Sentence: d
evam
aham
āyuṣā
medʰayā
varcasā
prajayā
paśubʰir
evam
aham
āyuṣā
medʰayā
varcasā
prajayā
paśubʰiṣ
Sentence: e
brahmavarcasena
dʰanenānnādyena
samedʰiṣīya
//
svāhā
//
brahma-varcasena
dʰanena
anna-adyena
sam-edʰiṣīya
//
svāhā
//
1.6.33-34:
Üble
Vorbedeutung
.
Verse: 33
Sentence: a
punar
mām
aitv
indriyaṃ
punar
mām
ā-etu
indriyam
Sentence: b
punar
āyuḥ
punar
bʰagaḥ
/
punar
āyuṣ
punar
bʰagas
/
Sentence: c
punar
draviṇam
aitu
mā
punar
draviṇam
āûetu
mā
Sentence: d
punar
brāhmaṇam
aitu
mā
//
punar
brāhmaṇam
ā-etu
mā
//
Verse: 34
Sentence: a
punar
manaḥ
punar
ātmā
ma
āgāt
punar
manas
punar
ātmā
me
ā-agāt
Sentence: b
punaś
cakṣuḥ
punaḥ
śrotraṃ
ma
āgāt
/
punar
cakṣuṣ
punar
śrotram
me
ā-agāt
/
Sentence: c
vaiśvānaro
adabdʰas
tanūpā
vaiśvānaras
a-dabdʰas
tanū-pās
Sentence: d
antas
tiṣṭʰatu
me
mano
'mr̥tasya
ketuḥ
//
svāhā
//
antar
tiṣṭʰatu
me
manas
a-mr̥tasya
ketuṣ
//
svāhā
//
This text is part of the
TITUS
edition of
Sama-Veda: Mantra-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.