TITUS
Sama-Veda: Mantra-Brahmana
Part No. 12
Paragraph: 4
Verse: 1
Sentence: a
idaṃ
bʰūmer
bʰajāmaha
idam
bʰūmeṣ
bʰajāmahe
Sentence: b
idaṃ
bʰadram̐
sumaṅgalam
/
idam
bʰadram
su-maṅgalam
/
Sentence: c
parā
sapatnān
bādʰasvā
-
parā
sapatnān
bādʰasva
Sentence: d
-nyeṣām̐
vindate
dʰanam
anyeṣām
vindate
dʰanam
Sentence: e
anyeṣām̐
vindate
vasu
//
anyeṣām
vindate
vasu
//
Verse: 2
Sentence: a
imam̐
stomam
arhate
jātavedase
imam
stomam
arhate
jāta-vedase
Sentence: b
ratʰam
iva
saṃmahemā
manīṣayā
/
ratʰam
iva
sam-mahemā
manīṣayā
/
Sentence: c
bʰadrā
hi
naḥ
pramatir
asya
sam̐sady
bʰadrā
hi
nas
pra-matiṣ
asya
sam-sadi
Sentence: d
agne
sakʰye
mā
riṣāmā
vayaṃ
tava
//
agne
sakʰye
mā
riṣāmā
vayam
tava
//
Verse: 3
Sentence: a
bʰarāmedʰmaṃ
kr̥ṇavāmā
havīm̐ṣi
te
bʰarāma
idʰmam
kr̥ṇavāmā
havīm̐ṣi
te
Sentence: b
citayantaḥ
parvaṇāparvaṇā
vayam
/
citayantas
parvaṇā-parvaṇā
vayam
/
Sentence: c
jīvātave
pratarām̐
sādʰayā
dʰiyo
jīvātave
pratarām
sādʰayā
dʰiyas
Sentence: d
'gne
sakʰye
mā
riṣāmā
vayaṃ
tava
//
agne
sakʰye
mā
riṣāmā
vayam
tava
//
Verse: 4
Sentence: a
śakema
tvā
samidʰam̐
sādʰayā
dʰiyas
śakema
tvā
sam-idʰam
sādʰayā
dʰiyas
Sentence: b
tve
devā
havir
adanty
āhutam
/
tve
devās
haviṣ
adanti
ā-hutam
/
Sentence: c
tvam
ādityām̐
āvaha
tām̐
hy
uśmasy
tvam
ādityān
ā-vaha
tān
hi
uśmasi
Sentence: d
agne
sakʰye
mā
riṣāmā
vayaṃ
tava
//
agne
sakʰye
mā
riṣāmā
vayam
tava
//
Verse: 5
Sentence: a
tapaś
ca
tejaś
ca
śraddʰā
ca
hrīś
ca
satyaṃ
cā
-
tapas
ca
tejas
ca
śraddʰā
ca
hrīṣ
ca
satyam
ca
Sentence: b
-krodʰaś
ca
tyāgaś
ca
dʰr̥tiś
ca
dʰarmaś
ca
a-krodʰas
ca
tyāgas
ca
dʰr̥tiṣ
ca
dʰarmas
ca
Sentence: c
satvaṃ
ca
vāk
ca
manaś
cātmā
ca
brahma
ca
satvam
ca
vāk
ca
manas
ca
ātmā
ca
brahma
ca
Sentence: d
tāni
prapadye
tani
mām
avantu
/
tāni
pra-padye
tani
mām
avantu
/
Sentence: e
bʰūr
bʰuvaḥ
svar
oṃ
bʰūṣ
bʰuvas
svar
om
Sentence: f
mahāntam
ātmānaṃ
prapadye
//
mahāntam
ātmānam
pra-padye
//
Verse: 6
Sentence: a
virūpākṣo
'si
dantāñjiḥ
/
vi=rūpa-akṣas
asi
danta-añjiṣ
/
Sentence: b
tasya
te
śayyā
parṇe
gr̥hā
antarikṣe
vimitam̐
hiraṇmayam
/
tasya
te
śayyā
parṇe
gr̥hās
antarikṣe
vi-mitam
hiraṇmayam
/
Sentence: c
tad
devānām̐
hr̥dayāny
ayasmaye
kumbʰe
'ntaḥ
saṃnihitāni
/
tat
devānām
hr̥dayāni
ayasmaye
kumbʰe
antar
sam-ni=hitāni
/
Sentence: d
tāni
balabʰr̥c
ca
balasāc
ca
rakṣato
'pramaṇī
animiṣataḥ
satyam
/
tāni
bala-bʰr̥t
ca
bala-sāt
ca
rakṣatas
a-pra=maṇī
a-ni=miṣatas
satyam
/
Sentence: e
yat
te
dvādaśa
putrās
yat
te
dvā-daśa
putrās
Sentence: f
te
tvā
sam̐vatsaresam̐vatsare
kāmapreṇa
yajñena
yājayitvā
te
tvā
saṃvatsare-saṃvatsare
kāma-preṇa
yajñena
yājayitvā
Sentence: g
punar
brahmacaryam
upayanti
/
punar
brahm-acaryam
upa-yanti
/
Sentence: h
tvaṃ
deveṣu
brāhmaṇo
'sy
ahaṃ
manuṣyeṣu
tvam
deveṣu
brāhmaṇas
asi
aham
manuṣyeṣu
Sentence: i
brāhmaṇo
vai
brāhmaṇam
upadʰāvaty
upa
tvā
dʰāvāmi
/
brāhmaṇas
vai
brāhmaṇam
upa-dʰāvati
upa
tvā
dʰāvāmi
/
Sentence: j
japantaṃ
mā
mā
pratijāpīr
juhvantaṃ
mā
mā
pratihauṣīḥ
japantam
mā
mā
prati-jāpīṣ
juhvantam
mā
mā
prati-hauṣīṣ
Sentence: k
kurvantaṃ
mā
mā
pratikārṣīḥ
/
kurvantam
mā
mā
prati-kārṣīṣ
/
Sentence: l
tvāṃ
prapadye
tvayā
prasūta
idaṃ
karma
kariṣyāmi
tvām
pra-padye
tvayā
pra-sūtas
idam
karma
kariṣyāmi
Sentence: m
tan
me
rādʰyatāṃ
tan
me
samr̥dʰyatāṃ
tan
ma
upapadyatām
/
tat
me
rādʰyatām
tat
me
sam-r̥dʰyatām
tat
me
upa-padyatām
/
Sentence: n
samudro
mā
viśvavyacā
brahmānujānātu
samudras
mā
viśva-vyacās
brahmā
anu-jānātu
Sentence: o
tutʰo
mā
viśvavedā
brahmaṇaḥ
putro
'nujānātu
tutʰas
mā
viśva-vedās
brahmaṇas
putras
anu-jānātu
Sentence: p
śvātro
mā
pracetā
maitrāvaruṇo
'nujānātu
/
śvātras
mā
pra-cetās
maitrā-varuṇas
anu-jānātu
/
Sentence: q
tasmai
virūpākṣāya
dantāñjaye
samudrāya
viśvavyacase
tasmai
vi=rūpa-akṣāya
danta-añjaye
samudrāya
viśva-vyacase
Sentence: r
tutʰāya
viśvavedase
śvātrāya
pracetase
tutʰāya
viśva-vedase
śvātrāya
pra-cetase
Sentence: s
sahasrākṣāya
brahmaṇaḥ
putrāya
namaḥ
//
sahasra-akṣāya
brahmaṇas
putrāya
namas
//
Verse: 7
Sentence: a
sahasrabāhur
gaupatyaḥ
sahasra-bāhuṣ
gau-patyas
Sentence: b
sa
paśūn
abʰirakṣatu
/
sa
paśūn
abʰi-rakṣatu
/
Sentence: c
mayi
puṣṭiṃ
puṣṭipatir
dadʰātu
mayi
puṣṭim
puṣṭi-patiṣ
dadʰātu
Sentence: d
mayi
prajāṃ
prajāpatiḥ
//
svāhā
//
mayi
prajām
prajā-patiṣ
//
svāhā
//
Verse: 8
Sentence: a
kautomatam̐
sam̐vananam̐
kautomatam
sam-vananam
Sentence: b
subʰāgaṃkaraṇaṃ
mama
/
su=bʰāgam-karaṇam
mama
/
Sentence: c
nākulī
nāma
te
mātā
-
nākulī
nāma
te
mātā
Sentence: d
-tʰāhaṃ
puruṣāmayaḥ
/
atʰa
aham
puruṣāmayas
/
Sentence: e
yan
nau
kāmasya
viccʰinnaṃ
yat
nau
kāmasya
vi-cʰinnam
Sentence: f
tan
nau
saṃdʰehy
oṣadʰe
//
tat
nau
sam-dʰehi
oṣadʰe
//
Verse: 9
Sentence: a
vr̥kṣa
iva
pakvas
tiṣṭʰasi
vr̥kṣas
iva
pakvas
tiṣṭʰasi
Sentence: b
sarvān
kāmān
bʰuvaspate
/
sarvān
kāmān
bʰuvas-pate
/
Sentence: c
yas
tvainam̐
veda
tasmai
me
yas
tvā
enam
veda
tasmai
me
Sentence: d
bʰogān
dʰukṣvākṣatān
br̥han
//
bʰogān
dʰukṣva
a-kṣatān
br̥han
//
Verse: 10
Sentence: a
r̥tam̐
satye
pratiṣṭʰitaṃ
r̥tam
satye
prati-stʰitam
Sentence: b
bʰūtaṃ
bʰaviṣyatā
saha
/
bʰūtam
bʰaviṣyatā
saha
/
Sentence: c
ākāśa
upanirajjatu
ā-kāśas
upa-ni=rajjatu
Sentence: d
mahyam
annam
atʰo
śriyam
//
mahyam
annam
atʰo
śriyam
//
Verse: 11
Sentence: a
abʰibʰāgo
'si
sarvasmim̐s
abʰi-bʰāgas
asi
sarvasmin
Sentence: b
tad
u
sarvaṃ
tvayi
śritam
/
tat
u
sarvam
tvayi
śritam
/
Sentence: c
tena
sarveṇa
sarvo
mā
tena
sarveṇa
sarvas
mā
Sentence: d
vivāsana
vivāsaya
//
vi-vāsana
vi-vāsaya
//
Verse: 12
Sentence: a
kośa
iva
pūrṇo
vasunā
kośas
iva
pūrṇas
vasunā
Sentence: b
tvaṃ
prīto
dadase
dʰanam
/
{dadase
Bloomfield
,
Vedic
Concordance
,
461a
;
dadʰase
Ed.
}
tvam
prītas
dadase
dʰanam
/
Sentence: c
adr̥ṣṭo
dr̥ṣṭam
ābʰara
a-dr̥ṣṭas
dr̥ṣṭam
ā-bʰara
Sentence: d
sarvān
kāmān
prayaccʰa
me
//
sarvān
kāmān
pra-yaccʰa
me
//
Verse: 13
Sentence: a
ākāśasyaiṣa
ākāśo
ā-kāśasya
eṣa
ā-kāśas
Sentence: b
yad
etad
bʰāti
maṇḍalam
/
yat
etat
bʰāti
maṇḍalam
/
Sentence: c
evaṃ
tvā
deva
yo
vede
-
{deva
yo
Konjektur
Jörgensen
,
S
. 67;
veda
yo
Ed.
}
evam
tvā
deva
yas
veda
Sentence: d
-śāneśāṃ
prayaccʰa
me
//
{-eśāṃ
pra
-
Konjektur
Jörgensen
,
S
. 67;
-eśān
pra
-
Ed.
}
īśāna
īśām
pra-yaccʰa
me
//
Verse: 14
Sentence: a
bʰūr
bʰuvaḥ
svar
om̐
bʰūṣ
bʰuvas
svar
om
Sentence: b
sūrya
iva
dr̥śe
bʰūyāsam
sūryas
iva
dr̥śe
bʰūyāsam
Sentence: c
agnir
iva
tejasā
vāyur
iva
prāṇena
agniṣ
iva
tejasā
vāyuṣ
iva
prāṇena
Sentence: d
soma
iva
gandʰena
br̥haspatir
iva
buddʰyā
-
somas
iva
gandʰena
br̥has-patiṣ
iva
buddʰyā
Sentence: e
-śvināv
iva
rūpeṇendrāgnī
iva
balena
aśvinau
iva
rūpeṇa
indra-agnī
iva
balena
Sentence: f
brahmabʰāga
evāhaṃ
bʰūyāsaṃ
brahma-bʰāgas
eva
aham
bʰūyāsam
Sentence: g
pāpmabʰāgā
me
dviṣantaḥ
//
pāpma-bʰāgās
me
dviṣantas
//
This text is part of the
TITUS
edition of
Sama-Veda: Mantra-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.