TITUS
Sama-Veda: Mantra-Brahmana
Part No. 12
Previous part

Paragraph: 4 

Verse: 1 
Sentence: a    idaṃ bʰūmer bʰajāmaha
   
idam bʰūmeṣ bʰajāmahe

Sentence: b    
idaṃ bʰadram̐ sumaṅgalam /
   
idam bʰadram su-maṅgalam /

Sentence: c    
parā sapatnān bādʰasvā-
   
parā sapatnān bādʰasva

Sentence: d    
-nyeṣām̐ vindate dʰanam
   
anyeṣām vindate dʰanam

Sentence: e    
anyeṣām̐ vindate vasu //
   
anyeṣām vindate vasu //

Verse: 2 
Sentence: a    
imam̐ stomam arhate jātavedase
   
imam stomam arhate jāta-vedase

Sentence: b    
ratʰam iva saṃmahemā manīṣayā /
   
ratʰam iva sam-mahemā manīṣayā /

Sentence: c    
bʰadrā hi naḥ pramatir asya sam̐sady
   
bʰadrā hi nas pra-matiṣ asya sam-sadi

Sentence: d    
agne sakʰye riṣāmā vayaṃ tava //
   
agne sakʰye riṣāmā vayam tava //

Verse: 3 
Sentence: a    
bʰarāmedʰmaṃ kr̥ṇavāmā havīm̐ṣi te
   
bʰarāma idʰmam kr̥ṇavāmā havīm̐ṣi te

Sentence: b    
citayantaḥ parvaṇāparvaṇā vayam /
   
citayantas parvaṇā-parvaṇā vayam /

Sentence: c    
jīvātave pratarām̐ sādʰayā dʰiyo
   
jīvātave pratarām sādʰayā dʰiyas

Sentence: d    
'gne sakʰye riṣāmā vayaṃ tava //
   
agne sakʰye riṣāmā vayam tava //

Verse: 4 
Sentence: a    
śakema tvā samidʰam̐ sādʰayā dʰiyas
   
śakema tvā sam-idʰam sādʰayā dʰiyas

Sentence: b    
tve devā havir adanty āhutam /
   
tve devās haviṣ adanti ā-hutam /

Sentence: c    
tvam ādityām̐ āvaha tām̐ hy uśmasy
   
tvam ādityān ā-vaha tān hi uśmasi

Sentence: d    
agne sakʰye riṣāmā vayaṃ tava //
   
agne sakʰye riṣāmā vayam tava //

Verse: 5 
Sentence: a    
tapaś ca tejaś ca śraddʰā ca hrīś ca satyaṃ -
   
tapas ca tejas ca śraddʰā ca hrīṣ ca satyam ca

Sentence: b    
-krodʰaś ca tyāgaś ca dʰr̥tiś ca dʰarmaś ca
   
a-krodʰas ca tyāgas ca dʰr̥tiṣ ca dʰarmas ca

Sentence: c    
satvaṃ ca vāk ca manaś cātmā ca brahma ca
   
satvam ca vāk ca manas ca ātmā ca brahma ca

Sentence: d    
tāni prapadye tani mām avantu /
   
tāni pra-padye tani mām avantu /

Sentence: e    
bʰūr bʰuvaḥ svar oṃ
   
bʰūṣ bʰuvas svar om

Sentence: f    
mahāntam ātmānaṃ prapadye //
   
mahāntam ātmānam pra-padye //

Verse: 6 
Sentence: a    
virūpākṣo 'si dantāñjiḥ /
   
vi=rūpa-akṣas asi danta-añjiṣ /

Sentence: b    
tasya te śayyā parṇe gr̥hā antarikṣe vimitam̐ hiraṇmayam /
   
tasya te śayyā parṇe gr̥hās antarikṣe vi-mitam hiraṇmayam /

Sentence: c    
tad devānām̐ hr̥dayāny ayasmaye kumbʰe 'ntaḥ saṃnihitāni /
   
tat devānām hr̥dayāni ayasmaye kumbʰe antar sam-ni=hitāni /

Sentence: d    
tāni balabʰr̥c ca balasāc ca rakṣato 'pramaṇī animiṣataḥ satyam /
   
tāni bala-bʰr̥t ca bala-sāt ca rakṣatas a-pra=maṇī a-ni=miṣatas satyam /

Sentence: e    
yat te dvādaśa putrās
   
yat te dvā-daśa putrās

Sentence: f    
te tvā sam̐vatsaresam̐vatsare kāmapreṇa yajñena yājayitvā
   
te tvā saṃvatsare-saṃvatsare kāma-preṇa yajñena yājayitvā

Sentence: g    
punar brahmacaryam upayanti /
   
punar brahm-acaryam upa-yanti /

Sentence: h    
tvaṃ deveṣu brāhmaṇo 'sy ahaṃ manuṣyeṣu
   
tvam deveṣu brāhmaṇas asi aham manuṣyeṣu

Sentence: i    
brāhmaṇo vai brāhmaṇam upadʰāvaty upa tvā dʰāvāmi /
   
brāhmaṇas vai brāhmaṇam upa-dʰāvati upa tvā dʰāvāmi /

Sentence: j    
japantaṃ pratijāpīr juhvantaṃ pratihauṣīḥ
   
japantam prati-jāpīṣ juhvantam prati-hauṣīṣ

Sentence: k    
kurvantaṃ pratikārṣīḥ /
   
kurvantam prati-kārṣīṣ /

Sentence: l    
tvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi
   
tvām pra-padye tvayā pra-sūtas idam karma kariṣyāmi

Sentence: m    
tan me rādʰyatāṃ tan me samr̥dʰyatāṃ tan ma upapadyatām /
   
tat me rādʰyatām tat me sam-r̥dʰyatām tat me upa-padyatām /

Sentence: n    
samudro viśvavyacā brahmānujānātu
   
samudras viśva-vyacās brahmā anu-jānātu

Sentence: o    
tutʰo viśvavedā brahmaṇaḥ putro 'nujānātu
   
tutʰas viśva-vedās brahmaṇas putras anu-jānātu

Sentence: p    
śvātro pracetā maitrāvaruṇo 'nujānātu /
   
śvātras pra-cetās maitrā-varuṇas anu-jānātu /

Sentence: q    
tasmai virūpākṣāya dantāñjaye samudrāya viśvavyacase
   
tasmai vi=rūpa-akṣāya danta-añjaye samudrāya viśva-vyacase

Sentence: r    
tutʰāya viśvavedase śvātrāya pracetase
   
tutʰāya viśva-vedase śvātrāya pra-cetase

Sentence: s    
sahasrākṣāya brahmaṇaḥ putrāya namaḥ //
   
sahasra-akṣāya brahmaṇas putrāya namas //

Verse: 7 
Sentence: a    
sahasrabāhur gaupatyaḥ
   
sahasra-bāhuṣ gau-patyas

Sentence: b    
sa paśūn abʰirakṣatu /
   
sa paśūn abʰi-rakṣatu /

Sentence: c    
mayi puṣṭiṃ puṣṭipatir dadʰātu
   
mayi puṣṭim puṣṭi-patiṣ dadʰātu

Sentence: d    
mayi prajāṃ prajāpatiḥ // svāhā //
   
mayi prajām prajā-patiṣ // svāhā //

Verse: 8 
Sentence: a    
kautomatam̐ sam̐vananam̐
   
kautomatam sam-vananam

Sentence: b    
subʰāgaṃkaraṇaṃ mama /
   
su=bʰāgam-karaṇam mama /

Sentence: c    
nākulī nāma te mātā-
   
nākulī nāma te mātā

Sentence: d    
-tʰāhaṃ puruṣāmayaḥ /
   
atʰa aham puruṣāmayas /

Sentence: e    
yan nau kāmasya viccʰinnaṃ
   
yat nau kāmasya vi-cʰinnam

Sentence: f    
tan nau saṃdʰehy oṣadʰe //
   
tat nau sam-dʰehi oṣadʰe //

Verse: 9 
Sentence: a    
vr̥kṣa iva pakvas tiṣṭʰasi
   
vr̥kṣas iva pakvas tiṣṭʰasi

Sentence: b    
sarvān kāmān bʰuvaspate /
   
sarvān kāmān bʰuvas-pate /

Sentence: c    
yas tvainam̐ veda tasmai me
   
yas tvā enam veda tasmai me

Sentence: d    
bʰogān dʰukṣvākṣatān br̥han //
   
bʰogān dʰukṣva a-kṣatān br̥han //

Verse: 10 
Sentence: a    
r̥tam̐ satye pratiṣṭʰitaṃ
   
r̥tam satye prati-stʰitam

Sentence: b    
bʰūtaṃ bʰaviṣyatā saha /
   
bʰūtam bʰaviṣyatā saha /

Sentence: c    
ākāśa upanirajjatu
   
ā-kāśas upa-ni=rajjatu

Sentence: d    
mahyam annam atʰo śriyam //
   
mahyam annam atʰo śriyam //

Verse: 11 
Sentence: a    
abʰibʰāgo 'si sarvasmim̐s
   
abʰi-bʰāgas asi sarvasmin

Sentence: b    
tad u sarvaṃ tvayi śritam /
   
tat u sarvam tvayi śritam /

Sentence: c    
tena sarveṇa sarvo
   
tena sarveṇa sarvas

Sentence: d    
vivāsana vivāsaya //
   
vi-vāsana vi-vāsaya //

Verse: 12 
Sentence: a    
kośa iva pūrṇo vasunā
   
kośas iva pūrṇas vasunā

Sentence: b    
tvaṃ prīto dadase dʰanam /
   
{dadase Bloomfield, Vedic Concordance, 461a; dadʰase Ed.}
   
tvam prītas dadase dʰanam /

Sentence: c    
adr̥ṣṭo dr̥ṣṭam ābʰara
   
a-dr̥ṣṭas dr̥ṣṭam ā-bʰara

Sentence: d    
sarvān kāmān prayaccʰa me //
   
sarvān kāmān pra-yaccʰa me //

Verse: 13 
Sentence: a    
ākāśasyaiṣa ākāśo
   
ā-kāśasya eṣa ā-kāśas

Sentence: b    
yad etad bʰāti maṇḍalam /
   
yat etat bʰāti maṇḍalam /

Sentence: c    
evaṃ tvā deva yo vede-
   
{deva yo Konjektur Jörgensen, S. 67; veda yo Ed.}
   
evam tvā deva yas veda

Sentence: d    
-śāneśāṃ prayaccʰa me //
   
{-eśāṃ pra- Konjektur Jörgensen, S. 67; -eśān pra- Ed.}
   
īśāna īśām pra-yaccʰa me //

Verse: 14 
Sentence: a    
bʰūr bʰuvaḥ svar om̐
   
bʰūṣ bʰuvas svar om

Sentence: b    
sūrya iva dr̥śe bʰūyāsam
   
sūryas iva dr̥śe bʰūyāsam

Sentence: c    
agnir iva tejasā vāyur iva prāṇena
   
agniṣ iva tejasā vāyuṣ iva prāṇena

Sentence: d    
soma iva gandʰena br̥haspatir iva buddʰyā-
   
somas iva gandʰena br̥has-patiṣ iva buddʰyā

Sentence: e    
-śvināv iva rūpeṇendrāgnī iva balena
   
aśvinau iva rūpeṇa indra-agnī iva balena

Sentence: f    
brahmabʰāga evāhaṃ bʰūyāsaṃ
   
brahma-bʰāgas eva aham bʰūyāsam

Sentence: g    
pāpmabʰāgā me dviṣantaḥ //
   
pāpma-bʰāgās me dviṣantas //

Next part



This text is part of the TITUS edition of Sama-Veda: Mantra-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.