TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 7
Previous part

Chapter: 7 
Paragraph: 1 
Verse: 1    ime vai lokā gāyatraṃ tryāvr̥d geyaṃ trayo hīme lokā yat tryāvr̥d gāyaty ebʰir evainaṃ lokaiḥ saṃmimīte
Verse: 2    
dvir avanarded dʰiṅ kuryāt tr̥tīyam
Verse: 3    
yat trir avanardaty ati tad gāyatraṁ recayati
Verse: 4    
yo vai gāyatreṇāpratihr̥tenodgāyaty apratiṣṭʰāno bʰavati hiṅkāro vai gāyatrasya pratihāraḥ
Verse: 5    
sa manasā dʰyeyaḥ pratihr̥tena gāyatreṇodgāyati pratitiṣṭʰati
Verse: 6    
yo ebʰyo lokebʰyo gāyatraṃ gāyati naibʰyo lokebʰya āvr̥ścyata ima enaṃ lokā ūrjjābʰisaṃvasate
Verse: 7    
mandram ivāgra ādadītātʰa tārataram atʰa tāratamaṃ tad ebʰyo lokebʰyo 'gāsīt
Verse: 8    
aniruktaṃ geyam etad vai gāyatrasya krūraṃ yan niruktaṃ yad aniruktaṃ gāyati krūram evāsya parivr̥ṇakti
Verse: 9    
prāṇo gāyatraṃ na vyavānyāt prāṇasyāviccʰedāya yadi vyavāniti pramāyuko bʰavati yadi na vyavāniti sarvam āyur eti
Verse: 10    
yadi vyavānyān madʰya r̥co vyavānyāt prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇam eva tan madʰyata ātman dadʰāti sa sarvam āyur eti
Verse: 11    
iḍāṃ paśukāmāya nidʰanaṃ kuryāt svaḥ svargakāmāya yaśo brahmavarcasakāmāyāyur āmayāvine haṁsīty abʰicarate
Verse: 12    
ete vai gāyatrasya dohāḥ
Verse: 13    
brahmavarcasasī paśumān bʰavati ya evaṁv veda

Paragraph: 2 
Verse: 1    
prajāpatir devebʰya ātmānaṃ yajñaṃ kr̥tvā prāyaccʰat te 'nyo 'nyasmā agrāya nātiṣṭʰanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṁs tad ājyānām ājyatvam
Verse: 2    
sa indro 'ved agnir idam agra ujjyeṣyatīti so 'bravīd yataro nāv idam agra ujjayat tan nau saheti so 'gnir agra udajayad atʰa mitrāvaruṇāv atʰendro 'tʰaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahī yan nau tad iti saiṣaindrāgny adʰyardʰam agne stotram adʰyardʰam indrasya
Verse: 3    
catvāri santi ṣaḍ devatyāni
Verse: 4    
ṣaḍdʰā vihito yajño yāvān yajñas tam evārabʰate
Verse: 5    
sarvāṇi svārāṇy ājyāni taj jāmi nānādevatyaiḥ stuvanty ajāmitāyai
Verse: 6    
grāmyebʰyo etat paśubʰyaḥ stuvanti yad ājyaiḥ punarabʰyāvartaṁ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti

Paragraph: 3 
Verse: 1    
etāvatā vāva mādʰyandinaṁ savanaṃ pupuve
Verse: 2    
tribʰiś ca ccʰandobʰiḥ pañcabʰiś ca sāmabʰiḥ
Verse: 3    
yan mādʰyandinena pavamānena stuvanti mādʰyandinam eva tat savanaṃ pāvayanti
Verse: 4    
etāvanti vāva sarvāṇi sāmāni yāvanti mādʰyandine pavamāne
Verse: 5    
gāyatraṃ nidʰanavad anidʰanam aiḍam
Verse: 6    
yan mādʰyandinena pavamānena stuvanti sarvair eva tat sāmabʰiḥ stuvanti
Verse: 7    
ātmā vai yajñasya pavamāno mukʰaṃ gāyatrī prāṇo gāyatraṃ yad gāyatryāṃ gāyatreṇa stuvanti mukʰata eva tat prāṇān dadʰati
Verse: 8    
prāṇāpānā etāni ccʰandāṁsi prāṇo gāyatrī vyāno br̥haty apānas triṣṭub yad etaiś cʰandobʰiḥ stuvanti prāṇāpānānām aviccʰedāya
Verse: 9    
ime vai lokā etāni ccʰandāṁsy ayam eva gāyatry ayaṃ madʰyamo br̥haty asāv uttamas triṣṭub yad etaś cʰandobʰiḥ saṁhitaiḥ stuvanty eṣāṁ lokānām aviccʰedāya
Verse: 10    
yad anyac cʰando 'ntarā vyaveyād imāṁl lokān viccʰindyāt
Verse: 11    
gāyatreṇa stutvā nidʰanavatā stuvantīyaṃ vai gāyatry asyām eva tad āyatanaṃ kriyate
Verse: 12    
yad anidʰanenāgre stuyur anāyatano yajamānaḥ syāt
Verse: 13    
nidʰanavatā stuvanti vīryaṃ vai gāyatrī vīryaṃ nidʰanaṃ vīryeṇaiva tad vīryaṁ samardʰayati
Verse: 14    
aiḍena br̥hatīm ārabʰante
Verse: 15    
paśavo iḍā paśavo br̥hatī paśuṣv eva tat paśūn dadʰāti
Verse: 16    
br̥hatyāṃ bʰūyiṣṭʰāni sāmāni bʰavanti
Verse: 17    
tatrāpi triṇidʰanam
Verse: 18    
abaliṣṭʰa iva ayaṃ madʰyami lokas tasyaiva tad āyatanaṃ kriyate
Verse: 19    
triṇidʰanaṃ bʰavati trīṇi savanānāṃ cʰidrāṇi tāni tenāpidʰīyante
Verse: 20    
triṇidʰanaṃ bʰavati traya ime lokā eṣv eva lokeṣu pratitiṣṭʰati
Verse: 21    
triṇidʰanaṃ bʰavaty etena vai mādʰyandinaṁ savanaṃ pratiṣṭʰitaṃ yat triṇidʰanaṃ yat triṇidʰanaṃ na syād apratiṣṭʰitaṃ mādʰyandinaṁ savanaṁ syāt
Verse: 22    
dvyakṣarāṇi nidʰanāni bʰavanti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣtʰāpayati
Verse: 23    
anidʰanam antato bʰavati svargasya lokasyānatipādāya
Verse: 24    
yan nidʰanavat syād yajamānaṁ svargāl lokān nirhanyāt
Verse: 25    
svāraṃ bʰavati
Verse: 26    
svareṇa vai devebʰyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebʰyo 'ntato 'nnādyaṃ prayaccʰati
Verse: 27    
gāyatraṃ purastād bʰavati svāram antataḥ
Verse: 28    
prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇān evatad ubʰayato dadʰāti tasmād ubʰayataḥ prāṇāḥ paśavaḥ
Verse: 29    
yad gāyatraṃ purastād bʰavati svāram antataḥ prāṇair eva praity apāne pratitiṣṭʰati

Paragraph: 4 
Verse: 1    
etad vai yajñasya svargyaṃ yan mādʰyandinaṁ savanaṃ mādʰyandinasya pavamānaḥ pavamānasya br̥hatī yad br̥hatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante
Verse: 2    
devā vai ccʰandāṁsy abruvan yuṣmābʰiḥ svargyaṃl lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṁs triṣṭubʰaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubʰaṃ prāyuñjata tayālpakādi na vyāpnuvaṁs ta āsāṃ diśāṁ rasān prabr̥hya catvāry akṣarāṇy upādadʰuḥ br̥haty abʰavat tayemāṁl lokān vyāpnuvan
Verse: 3    
br̥hatī maryā yayemāṁl lokān vyāpāmeti tad br̥hatyā br̥hattvam
Verse: 4    
paśūn asyāntān upādadʰuḥ paśavo vai br̥hatī yad br̥hatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante
Verse: 5    
yan nv ity āhur anyāni ccʰandāṁsi varṣīyāṁsi kasmād br̥haty ucyata eṣā hīmāṁl lokān vyāpnon nānyac cʰandaḥ kiṃ cana yāni sapta caturuttarāṇi ccʰandāṁsi tāni br̥hatīm abʰisaṃpadyante tasmād br̥haty ucyate
Verse: 6    
yan nv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubʰaṃ mādʰyandinaṁ savanaṃ jāgataṃ tr̥tīyasavanaṃ kasmād br̥hatyā madʰyandine stuvantīti
Verse: 7    
bahiṣpavamānena vai devā ādityaṁ svargaṃl lokam aharan sa nādʰriyata taṃ br̥hatyā madʰyandine 'stabʰnuvaṁs tasmād br̥hatyā madʰyandinaṁ stuvanty ādityaṁ hy eṣā madʰyandine dādʰāra
Verse: 8    
yair u kaiś ca ccʰandobʰir madʰyandine stuvanti tāni triṣṭubʰam abʰi saṃpadyante tasmāt triṣṭubʰo nayanti mādʰyandināt savanāt

Paragraph: 5 
Verse: 1    
prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭʰat sa etad āmahīyavam apaśyat tenemāḥ prajā asr̥jata tāḥ sr̥ṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam
Verse: 2    
asmāt sr̥ṣṭā apākrāmaṁs tāsāṃ divi sad bʰūmy ādada iti prāṇān ādatta enaṃ prāṇeṣv ātteṣu punar upāvartanta tābʰya ugraṁ śarma mahi śrava iti punaḥ prāṇān prāyaccʰat asmād ud evāyodʰaṁs tāsāṁ stauṣa iti manyūn avāśr̥ṇāt tato vai tasmai tāḥ śraiṣṭʰyāyātiṣṭʰanta
Verse: 3    
tiṣṭʰante 'smai samānāḥ śraiṣṭʰyāya ya evaṁv veda
Verse: 4    
prajānāṃ ca eṣā sr̥ṣṭiḥ pāpavasīyaś ca vidʰr̥tir yad āmahīyavam
Verse: 5    
vidʰr̥tiḥ pāpavasīyaso bʰavati ya evaṁv veda
Verse: 6    
devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makʰas te 'bruvsn yan no yaśa r̥ccʰāt tan naḥ sahāsad iti teṣā makʰaṃ yaśa ārccʰat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadʰanuḥ pratiṣṭʰābʰyātiṣṭʰat tasya dʰanurārtnir ūrdʰvā patitvā śiro 'ccʰinat sa pravargyo 'bʰavad yajño vai makʰo yat pravargyaṃ pravr̥ñjanti yajñasyaiva tac cʰiraḥ pratidadʰati
Verse: 7    
tad devā yaśo vyabʰajanta tasyāgnī rauravaṃ prābr̥hata
Verse: 8    
tad vai sa paśuvīryaṃ prābr̥hata paśavo vai rauravam
Verse: 9    
paśumān bʰavati ya evaṁv veda
Verse: 10    
agnir vai rūras tasyaitad rauravam
Verse: 11    
asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobʰāv apaśyat tābʰyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam
Verse: 12    
atʰendro yaudʰājayaṃ prābr̥hata tad vai sa vajraṃ prābr̥hata vajro vai yaudʰājayam
Verse: 13    
vajraṃ bʰrātr̥vyāya praharati ya evaṁv veda
Verse: 14    
indro vai yudʰājit tasyaitad yaudʰājayam
Verse: 15    
yudʰā maryā ajaiṣmeti tasmād yaudʰājayam
Verse: 16    
atʰa vāyur auśanaṃ prābr̥hata
Verse: 17    
tad vai sa prāṇvīryaṃ prābr̥hata prāṇā auśanam
Verse: 18    
sarvam āyur eti ya evaṁv veda
Verse: 19    
vāyur uśanaṁs tasyaitad auśanam
Verse: 20    
uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadugʰābʰir apāmantrayanta tasmā etāny auśanāni prāyaccʰan kāmadugʰā auśanāni
Verse: 21    
kāmadugʰā enam upatiṣṭʰante ya evaṁv veda

Paragraph: 6 
Verse: 1    
prajāpatir akāmayata bahu syāṃ prajāyeyeti sa tūṣṇīṃ manasādʰyāyat tasya yan manasy āsīt tad br̥hat samabʰavat
Verse: 2    
sa ādadʰīta garbʰo vai me 'yam antarhitas taṃv vācā prajanayā iti
Verse: 3    
sa vācaṃ vyasr̥jata vāg ratʰantaram anvapadyata
Verse: 4    
ratʰam aryāḥ kṣeplātārīd iti tad ratʰantarasya ratʰantaratvam
Verse: 5    
tato br̥had anu prājāyata br̥han maryā idaṁ sa jyog antarabʰūd iti tad br̥hato br̥hattvam
Verse: 6    
yatʰā vai putro jyeṣṭʰa evaṃ br̥hat prajāpateḥ
Verse: 7    
jyeṣṭʰabrāhmaṇaṃ etat
Verse: 8    
pra jyaiṣṭʰyam āpnoti ya evaṁv veda
Verse: 9    
yan nv ity āhur br̥hat pūrvaṃ prajāpatau samabʰavat kasmād ratʰantaraṃ pūrvaṃ yogam ānaśa iti
Verse: 10    
br̥had eva pūrvaṁ samabʰavad ratʰantaraṃ tu pūrvaṁ sr̥ṣṭyāsr̥jata tasmāt pūrvaṃ yogam ānaśe
Verse: 11    
tayoḥ samānaṃ nidʰanam āsīt tasmin nātiṣṭʰetāṃ ta ājim aitāṃ tayor has iti br̥hat prāṇam udajayad as iti ratʰantaram apānam abʰisamaveṣṭata
Verse: 12    
prāṇāpānau vai br̥hadratʰantare jyog āmayāvina ubʰe kuryād apakrāntau etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadʰāti
Verse: 13    
yan nv ity āhur ubʰe br̥hadratʰantare bahirṇidʰane kasmād br̥had bahirṇidʰanāni bʰajate 'ntarṇidʰanāni ratʰantaram iti
Verse: 14    
prāṇo br̥hat tasmād bahirṇidʰanāni bʰajate bahir hi prāṇo 'pāno ratʰantaraṃ tasmād antarṇidʰanāni bʰajate 'ntar hy apānaḥ
Verse: 15    
mahāvr̥kṣau vai br̥hadratʰantare nidʰanena samarpye
Verse: 16    
yad vai mahāvr̥kṣau samr̥ccʰete bahu tatra vibʰagnaṃ prabʰagnaṁ śete
Verse: 17    
airaṃ vai br̥had aiḍaṁ ratʰantaraṃ mano vai br̥had vāg ratʰantaraṁ sāma vai br̥had r̥g ratʰantaraṃ prāṇo vai br̥had apāno ratʰantaram asau vai loko br̥had ayaṁ ratʰantaram etāni manasānvīkṣyodgāyet kl̥ptābʰyām evābʰyām udgāyati

Paragraph: 7 
Verse: 1    
paśavo vai br̥hadratʰantare aṣṭākṣareṇa pratʰamāyā (?) r̥caḥ prastauty aṣṭāśapʰāṁs tat paśūn avarundʰe
Verse: 2    
dvyakṣareṇottarayor r̥coḥ prastauti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭʰāpayati
Verse: 3    
pañcākṣareṇa ratʰantarasya pratiharati pāṅktāṁs tat paśūn avarundʰe
Verse: 4    
caturakṣareṇa br̥hataḥ pratiharati catuṣpadas tat paśūn avarundʰe
Verse: 5    
na vai br̥han na ratʰantaram ekaṃ cʰando 'yaccʰat tataḥ kakubʰāv uttare upādadʰus tasmād br̥hatī pratʰamā kakubʰāv uttare tasmād br̥hadratʰantare ekarcena kurvanti na hi te ekaṃ cʰando 'yaccʰat
Verse: 6    
nava br̥hato rohān rohati nava prāṇāḥ prāṇān evāvarundʰe
Verse: 7    
trīn pratʰamāyāṁ rohati bʰūtaṃ bʰavad bʰaviṣyat tān evāvarundʰe trīn madʰyamāyāṁ rohaty ātmānaṃ prajāṃ paś+ūṁs tān evāvarundʰe trīn uttamāyāṁ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭʰati
Verse: 8    
sarvān kāmān avarundʰe ya evaṁv vidvān br̥hato rohān rohati
Verse: 9    
vajreṇa etat prastotodgātāram abʰipravartayati yad ratʰantaraṃ prastauti samudram antardʰāyodgāyed vāg ity ādeyaṃv vāg vai samudraḥ samudram evāntardadʰāty ahiṁsāyai
Verse: 10    
balavad geyaṃ vajram evaṃ pravr̥ttaṃ pratyudgr̥hṇāti
Verse: 11    
balvalā kurvatā geyam abʰilobʰayateva vajram evābʰilobʰayati
Verse: 12    
kṣipraṃ geyaṁ svargasya lokasya samaṣṭyai
Verse: 13    
devaratʰo vai ratʰantaram akṣareṇākṣareṇa pratiṣṭʰāpayatodgeyam areṇāreṇa hi ratʰaḥ pratitiṣṭʰati
Verse: 14    
yo vai devaratʰam ananvālabʰyātiṣṭʰaty avāsmāt padyata iyaṃ vai devaratʰa imām ālabʰyodgāyen nāsmād avapadyate
Verse: 15    
īśvaraṃ vai ratʰantaram udgātuś cakṣuḥ pramatʰitoḥ prastuyamāne saṃmīlet svardr̥śaṃ prativīkṣeta nainaṃ cakṣur jahāti
Verse: 16    
prajananaṃ vai ratʰantaraṃ yat tastʰuṣa ity āhāstʰāyukodgātur vāg bʰavaty api prajananaṁ hanty astʰuṣa iti vaktavyaṁ sustʰuṣa iti stʰāyukodgātur vāg bʰavati na prajananam api hanti
Verse: 17    
pr̥ṣṭʰāni asr̥jyanta tair devāḥ svargaṁl lokam āyaṁs teṣāṁ ratʰantaraṃ mahimnā nāśaknod utpatat
Verse: 18    
tasya vaśiṣṭʰo mahimno vinidʰāya tena stutvā svargaṁl lokam ait tān saṃbʰr̥tyodgāyet
Verse: 19    
yas te goṣu mahimā yas te apsu ratʰe te stanayitnau ya u te yas te agnau mahimā tena saṃbʰava ratʰantara draviṇavan na edʰi

Paragraph: 8 
Verse: 1    
apo r̥tvyam ārccʰat tāsāṃv vāyuḥ pr̥ṣṭʰe vyavartata tato vasu vāmaṁ samabʰavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃv vāmaṃ maryā idaṃ deveṣv ājānīti tasmād vāmadevyam
Verse: 2    
tat parigr̥hṇantāv abrūtām idam avidāvedaṃ nau mābʰyartiḍʰvam iti tat prajāpatir abravīn mad etad dʰy ajani mama etad iti tad agnir abravīn māṃ (?) etad annam ajani mama etad iti tad indro 'bravīc cʰreṣṭʰastʰā etad ahaṃ vaḥ śreṣṭʰo 'smi mama etad iti tad viśve devā abruvann asmaddevatyaṃ etad yad adbʰyo 'dʰi samabʰūd asmākaṃ etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pr̥ṣṭʰeṣu nyadadʰuḥ sarvadevatyaṃ vai vāmadevyam
Verse: 3    
yat kavatīṣu tena prājāpatyaṃ ko hi prajāpatir yad aniruktāsu tena prājāpatyam anirukto hi prajāpatiḥ
Verse: 4    
yad gāyatrīṣu tenāgneyaṃ gāyatraccʰandā hy agniḥ
Verse: 5    
yat pr̥ṣṭʰeṣu nyadadadʰus tenaindraṁ sarvāṇi hi pr̥ṣṭʰānīndrasya niṣkevalyāni
Verse: 6    
yan maitrāvaruṇo 'nuśaṁsati tena maitrāvaruṇam
Verse: 7    
yad bahudevatyam uttamaṃ padaṃ tena vaiśvadevaṁ sarveṣv eva rūpeṣu pratitiṣṭʰati
Verse: 8    
prajāpatir etāṃ gāyatrīṃ yonim apaśyat sa ādīdʰītāsmād yoneḥ pr̥ṣṭʰāni sr̥jā iti
Verse: 9    
sa ratʰantaram asr̥jata tad ratʰasya gʰoṣo 'nvasr̥jyata
Verse: 10    
sa br̥had asr̥jata tat stanayitnor gʰoṣo 'nvasr̥jyata sa vairūpam asr̥jata tad tasya gʰoṣo 'nvasr̥jyata
Verse: 11    
sa vairūpam asr̥jata tad agner gʰoṣo 'nvasr̥jyata
Verse: 12    
sa śakvarīr asr̥jata tad apāṃ gʰoṣo 'nvasr̥jyata
Verse: 13    
sa revatīr asr̥jata tad gavāṃ gʰoṣo 'nvasr̥jyata
Verse: 14    
etair etāni saha gʰoṣair asr̥jyanta
Verse: 15    
sarve 'smin gʰoṣāḥ sarvāḥ puṇyā vāco vadanti ya evaṁv veda

Paragraph: 9 
Verse: 1    
pitā vai vāmadevyaṃ putrāḥ pr̥ṣṭʰāni
Verse: 2    
etasmād etāni yoner asr̥jyanta
Verse: 3    
tasmāt pr̥ṣṭʰānāṁ stotraṃ vāmadevyenānuṣṭuvanti śāntyai
Verse: 4    
yad dʰi putro 'śāntaṃ carati pitā tac cʰamayati
Verse: 5    
ayaṃ vai loko madʰyamo vāmadevyam etasmād imau lokau viṣvañcāv asr̥jyetāṃ br̥hac ca ratantaraṃ ca
Verse: 6    
yad ratʰantareṇa stuvanti ye ratʰantarāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti yad br̥hatā stuvanti ye bārhatāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti te vāmadevyasya stotreṇāvaruddʰāḥ
Verse: 7    
dʰruva āsīno vāmadevyenodgāyet paśūnām upavr̥tyai
Verse: 8    
upainaṃ paśava āvartante ya evaṁv veda
Verse: 9    
antarikṣaṃ vai vāmadevyam adʰūnvatevodgeyam adʰūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṁsatevodgeyaṃ paśūnām ahiṁsāyai
Verse: 10    
katʰam iva vāmadevyaṃ geyam ity āhuḥ
Verse: 11    
yatʰāṅkulī putrān saṃdaśyāsaṃbʰindantī harati yatʰā vāto 'psu śanair vāti
Verse: 12    
svadʰūr vāmadevyaṃ geyam
Verse: 13    
yo vai svadʰūr vāmadevyaṃ gāyati svadʰūr bʰavati
Verse: 14    
yāty asyānyo niyānena nānyasya niyānena yāti
Verse: 15    
na br̥hato na ratʰantarasyānurūpaṃ geyaṁ svenaivāyatanena geyam āyatanavān bʰavati
Verse: 16    
devā vai paśūn vyabʰajanta te rudram antarāyaṁs tān vāmadevyasya stotra upekṣate
Verse: 17    
aniruktaṃ geyam
Verse: 18    
yan nirāha rudrāya paśūn apidadʰāti rudras tāṁ samāṃ paśūn dʰātuko bʰavati
Verse: 19    
revatīṣu vāmadevyena paśukāmaḥ stuvīta
Verse: 20    
āpo vai revatyaḥ paśavo vāmadevyam adbʰya evāsmai paśūn prajanayati
Verse: 21    
anavartiḥ paśuto bʰavati prajā svasya mīliteva bʰavati
Verse: 22    
kavatībʰyo hy eti prajāpateḥ

Paragraph: 10 
Verse: 1    
imau vai lokau sahāstāṃ tau viyantāv abrūtāṃv vivāhaṃv vivahāvahai saha nāv astv iti
Verse: 2    
tayor ayam amuṣmai śyaitaṃ prāyaccʰan naudʰasam asāv asmai
Verse: 3    
tata enayor nidʰane viparyakrāmatāṃ devavivāho vai śyaitanaudʰase
Verse: 4    
pravasīyāṁsaṃ vivāham āpnoti ya evaṁv veda
Verse: 5    
ito ime lokā ūrdʰvāḥ kalpamānā yanty amuto 'rvāñcaḥ kalpamānā āyanti
Verse: 6    
yad ratʰantareṇa stuvantīmaṁl lokaṃ tena yunakty antarikṣaṃv vāmadevyena naudʰasenāmuṃ yad br̥hatā stuvanty amuṁl lokaṃ tena yanakty antarikṣaṃv vāmadevyena śyaitenemam
Verse: 7    
kl̥ptān imāl lokān upāste ya evaṁv veda
Verse: 8    
br̥hadratʰantare vai śaitanaudʰase yad ratʰantarāya naudʰasaṃ prati prayuñjanti br̥had evāsmai tat prati prayuñjanti br̥had dʰy etat paro'kṣaṃ yan naudʰasaṃ yad br̥hate śyaitaṃ prati prayuñjanti ratʰantaram evāsmai tat prati prayuñjanti ratʰantaraṁ hy etat paro'kṣaṃ yac cʰyaitam
Verse: 9    
ubʰabʰyāṃ br̥hadratʰantarābʰyāṁ stute ya evaṁv veda
Verse: 10    
devā vai brahma vyabʰajanta tāṃ nodʰāḥ kākṣīvata āgaccʰat te 'bruvann r̥ṣir na āgaṁs tasmai brahma dadāmeti tasmā etat sāma prāyaccʰaṁs tasmān naudʰasaṃ brahma vai naudʰasam
Verse: 11    
brahmavarcasakāma etena stuvīta brahmavarcasī bʰavati
Verse: 12    
atʰaitac cʰyaitam
Verse: 13    
prajāpatiḥ paśūn asr̥jata te 'smāt sr̥ṣṭā apākrāmaṁs tān etena sāmnābʰivyāharat te 'smā atiṣṭʰanta te śetyā abʰavan yac cʰetyā abʰavaṁs tasmāc cʰyaitaṃ paśavo vai śyaitam
Verse: 14    
paśukāma etena stuvīta paśumān bʰavati
Verse: 15    
prajāpatiḥ prajā asr̥jata tāḥ sr̥ṣṭā aśocaṁs tāḥ śyaitena huṃmā ity abʰyajigʰrat tato vai tāḥ samaidʰanta samedʰante tāṁ samāṃ prajā yatraivaṃ vidvāñ cʰyaitenodgāyati
Verse: 16    
eṣa vai yajamānasya prajāpatir yad udgātā yac cʰyaitena hiṅ karoti prajāpatir eva bʰūtvā prajā abʰijihgrati
Verse: 17    
vasunidʰanaṃ bʰavati paśavo vai vasu paśuṣv eva pratitiṣṭʰati

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.