TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 7
Chapter: 7
Paragraph: 1
Verse: 1
ime
vai
lokā
gāyatraṃ
tryāvr̥d
geyaṃ
trayo
hīme
lokā
yat
tryāvr̥d
gāyaty
ebʰir
evainaṃ
lokaiḥ
saṃmimīte
Verse: 2
dvir
avanarded
dʰiṅ
kuryāt
tr̥tīyam
Verse: 3
yat
trir
avanardaty
ati
tad
gāyatraṁ
recayati
Verse: 4
yo
vai
gāyatreṇāpratihr̥tenodgāyaty
apratiṣṭʰāno
bʰavati
hiṅkāro
vai
gāyatrasya
pratihāraḥ
Verse: 5
sa
manasā
dʰyeyaḥ
pratihr̥tena
gāyatreṇodgāyati
pratitiṣṭʰati
Verse: 6
yo
vā
ebʰyo
lokebʰyo
gāyatraṃ
gāyati
naibʰyo
lokebʰya
āvr̥ścyata
ima
enaṃ
lokā
ūrjjābʰisaṃvasate
Verse: 7
mandram
ivāgra
ādadītātʰa
tārataram
atʰa
tāratamaṃ
tad
ebʰyo
lokebʰyo
'gāsīt
Verse: 8
aniruktaṃ
geyam
etad
vai
gāyatrasya
krūraṃ
yan
niruktaṃ
yad
aniruktaṃ
gāyati
krūram
evāsya
parivr̥ṇakti
Verse: 9
prāṇo
gāyatraṃ
na
vyavānyāt
prāṇasyāviccʰedāya
yadi
vyavāniti
pramāyuko
bʰavati
yadi
na
vyavāniti
sarvam
āyur
eti
Verse: 10
yadi
vyavānyān
madʰya
r̥co
vyavānyāt
prāṇo
vai
gāyatraṃ
prāṇaḥ
svaraḥ
prāṇam
eva
tan
madʰyata
ātman
dadʰāti
sa
sarvam
āyur
eti
Verse: 11
iḍāṃ
paśukāmāya
nidʰanaṃ
kuryāt
svaḥ
svargakāmāya
yaśo
brahmavarcasakāmāyāyur
āmayāvine
haṁsīty
abʰicarate
Verse: 12
ete
vai
gāyatrasya
dohāḥ
Verse: 13
brahmavarcasasī
paśumān
bʰavati
ya
evaṁv
veda
Paragraph: 2
Verse: 1
prajāpatir
devebʰya
ātmānaṃ
yajñaṃ
kr̥tvā
prāyaccʰat
te
'nyo
'nyasmā
agrāya
nātiṣṭʰanta
tān
abravīd
ājim
asminn
iteti
ta
ājim
āyan
yad
ājim
āyaṁs
tad
ājyānām
ājyatvam
Verse: 2
sa
indro
'ved
agnir
vā
idam
agra
ujjyeṣyatīti
so
'bravīd
yataro
nāv
idam
agra
ujjayat
tan
nau
saheti
so
'gnir
agra
udajayad
atʰa
mitrāvaruṇāv
atʰendro
'tʰaiṣaikā
hotrānujjitāsīt
sa
indro
'gnim
abravīd
yat
sahāvocāvahī
yan
nau
tad
iti
saiṣaindrāgny
adʰyardʰam
agne
stotram
adʰyardʰam
indrasya
Verse: 3
catvāri
santi
ṣaḍ
devatyāni
Verse: 4
ṣaḍdʰā
vihito
yajño
yāvān
yajñas
tam
evārabʰate
Verse: 5
sarvāṇi
svārāṇy
ājyāni
taj
jāmi
nānādevatyaiḥ
stuvanty
ajāmitāyai
Verse: 6
grāmyebʰyo
vā
etat
paśubʰyaḥ
stuvanti
yad
ājyaiḥ
punarabʰyāvartaṁ
stuvanti
tasmāt
parāñcaḥ
prājyante
pratyañcaḥ
prajāyante
tasmād
u
pretya
punar
āyanti
Paragraph: 3
Verse: 1
etāvatā
vāva
mādʰyandinaṁ
savanaṃ
pupuve
Verse: 2
tribʰiś
ca
ccʰandobʰiḥ
pañcabʰiś
ca
sāmabʰiḥ
Verse: 3
yan
mādʰyandinena
pavamānena
stuvanti
mādʰyandinam
eva
tat
savanaṃ
pāvayanti
Verse: 4
etāvanti
vāva
sarvāṇi
sāmāni
yāvanti
mādʰyandine
pavamāne
Verse: 5
gāyatraṃ
nidʰanavad
anidʰanam
aiḍam
Verse: 6
yan
mādʰyandinena
pavamānena
stuvanti
sarvair
eva
tat
sāmabʰiḥ
stuvanti
Verse: 7
ātmā
vai
yajñasya
pavamāno
mukʰaṃ
gāyatrī
prāṇo
gāyatraṃ
yad
gāyatryāṃ
gāyatreṇa
stuvanti
mukʰata
eva
tat
prāṇān
dadʰati
Verse: 8
prāṇāpānā
vā
etāni
ccʰandāṁsi
prāṇo
gāyatrī
vyāno
br̥haty
apānas
triṣṭub
yad
etaiś
cʰandobʰiḥ
stuvanti
prāṇāpānānām
aviccʰedāya
Verse: 9
ime
vai
lokā
etāni
ccʰandāṁsy
ayam
eva
gāyatry
ayaṃ
madʰyamo
br̥haty
asāv
uttamas
triṣṭub
yad
etaś
cʰandobʰiḥ
saṁhitaiḥ
stuvanty
eṣāṁ
lokānām
aviccʰedāya
Verse: 10
yad
anyac
cʰando
'ntarā
vyaveyād
imāṁl
lokān
viccʰindyāt
Verse: 11
gāyatreṇa
stutvā
nidʰanavatā
stuvantīyaṃ
vai
gāyatry
asyām
eva
tad
āyatanaṃ
kriyate
Verse: 12
yad
anidʰanenāgre
stuyur
anāyatano
yajamānaḥ
syāt
Verse: 13
nidʰanavatā
stuvanti
vīryaṃ
vai
gāyatrī
vīryaṃ
nidʰanaṃ
vīryeṇaiva
tad
vīryaṁ
samardʰayati
Verse: 14
aiḍena
br̥hatīm
ārabʰante
Verse: 15
paśavo
vā
iḍā
paśavo
br̥hatī
paśuṣv
eva
tat
paśūn
dadʰāti
Verse: 16
br̥hatyāṃ
bʰūyiṣṭʰāni
sāmāni
bʰavanti
Verse: 17
tatrāpi
triṇidʰanam
Verse: 18
abaliṣṭʰa
iva
vā
ayaṃ
madʰyami
lokas
tasyaiva
tad
āyatanaṃ
kriyate
Verse: 19
triṇidʰanaṃ
bʰavati
trīṇi
savanānāṃ
cʰidrāṇi
tāni
tenāpidʰīyante
Verse: 20
triṇidʰanaṃ
bʰavati
traya
ime
lokā
eṣv
eva
lokeṣu
pratitiṣṭʰati
Verse: 21
triṇidʰanaṃ
bʰavaty
etena
vai
mādʰyandinaṁ
savanaṃ
pratiṣṭʰitaṃ
yat
triṇidʰanaṃ
yat
triṇidʰanaṃ
na
syād
apratiṣṭʰitaṃ
mādʰyandinaṁ
savanaṁ
syāt
Verse: 22
dvyakṣarāṇi
nidʰanāni
bʰavanti
dvipād
yajamāno
yajamānam
eva
yajñe
paśuṣu
pratiṣtʰāpayati
Verse: 23
anidʰanam
antato
bʰavati
svargasya
lokasyānatipādāya
Verse: 24
yan
nidʰanavat
syād
yajamānaṁ
svargāl
lokān
nirhanyāt
Verse: 25
svāraṃ
bʰavati
Verse: 26
svareṇa
vai
devebʰyo
'ntato
'nnādyaṃ
pradīyate
svareṇaiva
tad
devebʰyo
'ntato
'nnādyaṃ
prayaccʰati
Verse: 27
gāyatraṃ
purastād
bʰavati
svāram
antataḥ
Verse: 28
prāṇo
vai
gāyatraṃ
prāṇaḥ
svaraḥ
prāṇān
evatad
ubʰayato
dadʰāti
tasmād
ubʰayataḥ
prāṇāḥ
paśavaḥ
Verse: 29
yad
gāyatraṃ
purastād
bʰavati
svāram
antataḥ
prāṇair
eva
praity
apāne
pratitiṣṭʰati
Paragraph: 4
Verse: 1
etad
vai
yajñasya
svargyaṃ
yan
mādʰyandinaṁ
savanaṃ
mādʰyandinasya
pavamānaḥ
pavamānasya
br̥hatī
yad
br̥hatyāḥ
stotre
dakṣiṇā
dīyante
svargasyaiva
tal
lokasyāyatane
dīyante
Verse: 2
devā
vai
ccʰandāṁsy
abruvan
yuṣmābʰiḥ
svargyaṃl
lokam
ayāmeti
te
gāyatrīṃ
prāyuñjata
tayā
na
vyāpnuvaṁs
triṣṭubʰaṃ
prāyuñjata
tayā
na
vyāpnuvañ
jagatīṃ
prāyuñjata
tayā
na
vyāpnuvann
anuṣṭubʰaṃ
prāyuñjata
tayālpakādi
na
vyāpnuvaṁs
ta
āsāṃ
diśāṁ
rasān
prabr̥hya
catvāry
akṣarāṇy
upādadʰuḥ
sā
br̥haty
abʰavat
tayemāṁl
lokān
vyāpnuvan
Verse: 3
br̥hatī
maryā
yayemāṁl
lokān
vyāpāmeti
tad
br̥hatyā
br̥hattvam
Verse: 4
paśūn
vā
asyāntān
upādadʰuḥ
paśavo
vai
br̥hatī
yad
br̥hatyāḥ
stotre
dakṣiṇā
dīyante
sva
eva
tad
āyatane
dīyante
Verse: 5
yan
nv
ity
āhur
anyāni
ccʰandāṁsi
varṣīyāṁsi
kasmād
br̥haty
ucyata
eṣā
hīmāṁl
lokān
vyāpnon
nānyac
cʰandaḥ
kiṃ
cana
yāni
sapta
caturuttarāṇi
ccʰandāṁsi
tāni
br̥hatīm
abʰisaṃpadyante
tasmād
br̥haty
ucyate
Verse: 6
yan
nv
ity
āhur
gāyatraṃ
prātaḥsavanaṃ
traiṣṭubʰaṃ
mādʰyandinaṁ
savanaṃ
jāgataṃ
tr̥tīyasavanaṃ
kasmād
br̥hatyā
madʰyandine
stuvantīti
Verse: 7
bahiṣpavamānena
vai
devā
ādityaṁ
svargaṃl
lokam
aharan
sa
nādʰriyata
taṃ
br̥hatyā
madʰyandine
'stabʰnuvaṁs
tasmād
br̥hatyā
madʰyandinaṁ
stuvanty
ādityaṁ
hy
eṣā
madʰyandine
dādʰāra
Verse: 8
yair
u
kaiś
ca
ccʰandobʰir
madʰyandine
stuvanti
tāni
triṣṭubʰam
abʰi
saṃpadyante
tasmāt
triṣṭubʰo
nayanti
mādʰyandināt
savanāt
Paragraph: 5
Verse: 1
prajāpatir
akāmayata
bahu
syāṃ
prajāyeyeti
sa
śocann
amahīyamāno
'tiṣṭʰat
sa
etad
āmahīyavam
apaśyat
tenemāḥ
prajā
asr̥jata
tāḥ
sr̥ṣṭā
amahīyanta
yad
amahīyanta
tasmād
āmahīyavam
Verse: 2
tā
asmāt
sr̥ṣṭā
apākrāmaṁs
tāsāṃ
divi
sad
bʰūmy
ādada
iti
prāṇān
ādatta
tā
enaṃ
prāṇeṣv
ātteṣu
punar
upāvartanta
tābʰya
ugraṁ
śarma
mahi
śrava
iti
punaḥ
prāṇān
prāyaccʰat
tā
asmād
ud
evāyodʰaṁs
tāsāṁ
stauṣa
iti
manyūn
avāśr̥ṇāt
tato
vai
tasmai
tāḥ
śraiṣṭʰyāyātiṣṭʰanta
Verse: 3
tiṣṭʰante
'smai
samānāḥ
śraiṣṭʰyāya
ya
evaṁv
veda
Verse: 4
prajānāṃ
ca
vā
eṣā
sr̥ṣṭiḥ
pāpavasīyaś
ca
vidʰr̥tir
yad
āmahīyavam
Verse: 5
vidʰr̥tiḥ
pāpavasīyaso
bʰavati
ya
evaṁv
veda
Verse: 6
devā
vai
yaśaskāmāḥ
sattram
āsatāgnir
indro
vāyur
makʰas
te
'bruvsn
yan
no
yaśa
r̥ccʰāt
tan
naḥ
sahāsad
iti
teṣā
makʰaṃ
yaśa
ārccʰat
tad
ādāyāpākrāmat
tad
asya
prāsahāditsanta
taṃ
paryayatanta
svadʰanuḥ
pratiṣṭʰābʰyātiṣṭʰat
tasya
dʰanurārtnir
ūrdʰvā
patitvā
śiro
'ccʰinat
sa
pravargyo
'bʰavad
yajño
vai
makʰo
yat
pravargyaṃ
pravr̥ñjanti
yajñasyaiva
tac
cʰiraḥ
pratidadʰati
Verse: 7
tad
devā
yaśo
vyabʰajanta
tasyāgnī
rauravaṃ
prābr̥hata
Verse: 8
tad
vai
sa
paśuvīryaṃ
prābr̥hata
paśavo
vai
rauravam
Verse: 9
paśumān
bʰavati
ya
evaṁv
veda
Verse: 10
agnir
vai
rūras
tasyaitad
rauravam
Verse: 11
asurā
vai
devān
paryayatanta
tata
etāv
agnī
rūrau
viṣvañcau
stobʰāv
apaśyat
tābʰyām
enān
pratyauṣat
te
pratyuṣyamāṇā
aravanta
yad
aravanta
tasmād
rauravam
Verse: 12
atʰendro
yaudʰājayaṃ
prābr̥hata
tad
vai
sa
vajraṃ
prābr̥hata
vajro
vai
yaudʰājayam
Verse: 13
vajraṃ
bʰrātr̥vyāya
praharati
ya
evaṁv
veda
Verse: 14
indro
vai
yudʰājit
tasyaitad
yaudʰājayam
Verse: 15
yudʰā
maryā
ajaiṣmeti
tasmād
yaudʰājayam
Verse: 16
atʰa
vāyur
auśanaṃ
prābr̥hata
Verse: 17
tad
vai
sa
prāṇvīryaṃ
prābr̥hata
prāṇā
vā
auśanam
Verse: 18
sarvam
āyur
eti
ya
evaṁv
veda
Verse: 19
vāyur
vā
uśanaṁs
tasyaitad
auśanam
Verse: 20
uśanā
vai
kāvyo
'surāṇāṃ
purohita
āsīt
taṃ
devāḥ
kāmadugʰābʰir
apāmantrayanta
tasmā
etāny
auśanāni
prāyaccʰan
kāmadugʰā
vā
auśanāni
Verse: 21
kāmadugʰā
enam
upatiṣṭʰante
ya
evaṁv
veda
Paragraph: 6
Verse: 1
prajāpatir
akāmayata
bahu
syāṃ
prajāyeyeti
sa
tūṣṇīṃ
manasādʰyāyat
tasya
yan
manasy
āsīt
tad
br̥hat
samabʰavat
Verse: 2
sa
ādadʰīta
garbʰo
vai
me
'yam
antarhitas
taṃv
vācā
prajanayā
iti
Verse: 3
sa
vācaṃ
vyasr̥jata
sā
vāg
ratʰantaram
anvapadyata
Verse: 4
ratʰam
aryāḥ
kṣeplātārīd
iti
tad
ratʰantarasya
ratʰantaratvam
Verse: 5
tato
br̥had
anu
prājāyata
br̥han
maryā
idaṁ
sa
jyog
antarabʰūd
iti
tad
br̥hato
br̥hattvam
Verse: 6
yatʰā
vai
putro
jyeṣṭʰa
evaṃ
br̥hat
prajāpateḥ
Verse: 7
jyeṣṭʰabrāhmaṇaṃ
vā
etat
Verse: 8
pra
jyaiṣṭʰyam
āpnoti
ya
evaṁv
veda
Verse: 9
yan
nv
ity
āhur
br̥hat
pūrvaṃ
prajāpatau
samabʰavat
kasmād
ratʰantaraṃ
pūrvaṃ
yogam
ānaśa
iti
Verse: 10
br̥had
eva
pūrvaṁ
samabʰavad
ratʰantaraṃ
tu
pūrvaṁ
sr̥ṣṭyāsr̥jata
tasmāt
pūrvaṃ
yogam
ānaśe
Verse: 11
tayoḥ
samānaṃ
nidʰanam
āsīt
tasmin
nātiṣṭʰetāṃ
ta
ājim
aitāṃ
tayor
has
iti
br̥hat
prāṇam
udajayad
as
iti
ratʰantaram
apānam
abʰisamaveṣṭata
Verse: 12
prāṇāpānau
vai
br̥hadratʰantare
jyog
āmayāvina
ubʰe
kuryād
apakrāntau
vā
etasya
prāṇāpānau
yasya
jyog
āmayati
prāṇāpānāv
evāsmin
dadʰāti
Verse: 13
yan
nv
ity
āhur
ubʰe
br̥hadratʰantare
bahirṇidʰane
kasmād
br̥had
bahirṇidʰanāni
bʰajate
'ntarṇidʰanāni
ratʰantaram
iti
Verse: 14
prāṇo
br̥hat
tasmād
bahirṇidʰanāni
bʰajate
bahir
hi
prāṇo
'pāno
ratʰantaraṃ
tasmād
antarṇidʰanāni
bʰajate
'ntar
hy
apānaḥ
Verse: 15
mahāvr̥kṣau
vai
br̥hadratʰantare
nidʰanena
samarpye
Verse: 16
yad
vai
mahāvr̥kṣau
samr̥ccʰete
bahu
tatra
vibʰagnaṃ
prabʰagnaṁ
śete
Verse: 17
airaṃ
vai
br̥had
aiḍaṁ
ratʰantaraṃ
mano
vai
br̥had
vāg
ratʰantaraṁ
sāma
vai
br̥had
r̥g
ratʰantaraṃ
prāṇo
vai
br̥had
apāno
ratʰantaram
asau
vai
loko
br̥had
ayaṁ
ratʰantaram
etāni
manasānvīkṣyodgāyet
kl̥ptābʰyām
evābʰyām
udgāyati
Paragraph: 7
Verse: 1
paśavo
vai
br̥hadratʰantare
aṣṭākṣareṇa
pratʰamāyā
(?)
r̥caḥ
prastauty
aṣṭāśapʰāṁs
tat
paśūn
avarundʰe
Verse: 2
dvyakṣareṇottarayor
r̥coḥ
prastauti
dvipād
yajamāno
yajamānam
eva
yajñe
paśuṣu
pratiṣṭʰāpayati
Verse: 3
pañcākṣareṇa
ratʰantarasya
pratiharati
pāṅktāṁs
tat
paśūn
avarundʰe
Verse: 4
caturakṣareṇa
br̥hataḥ
pratiharati
catuṣpadas
tat
paśūn
avarundʰe
Verse: 5
na
vai
br̥han
na
ratʰantaram
ekaṃ
cʰando
'yaccʰat
tataḥ
kakubʰāv
uttare
upādadʰus
tasmād
br̥hatī
pratʰamā
kakubʰāv
uttare
tasmād
br̥hadratʰantare
ekarcena
kurvanti
na
hi
te
ekaṃ
cʰando
'yaccʰat
Verse: 6
nava
br̥hato
rohān
rohati
nava
prāṇāḥ
prāṇān
evāvarundʰe
Verse: 7
trīn
pratʰamāyāṁ
rohati
bʰūtaṃ
bʰavad
bʰaviṣyat
tān
evāvarundʰe
trīn
madʰyamāyāṁ
rohaty
ātmānaṃ
prajāṃ
paś+ūṁs
tān
evāvarundʰe
trīn
uttamāyāṁ
rohati
traya
ime
lokā
eṣv
eva
lokeṣu
pratitiṣṭʰati
Verse: 8
sarvān
kāmān
avarundʰe
ya
evaṁv
vidvān
br̥hato
rohān
rohati
Verse: 9
vajreṇa
vā
etat
prastotodgātāram
abʰipravartayati
yad
ratʰantaraṃ
prastauti
samudram
antardʰāyodgāyed
vāg
ity
ādeyaṃv
vāg
vai
samudraḥ
samudram
evāntardadʰāty
ahiṁsāyai
Verse: 10
balavad
geyaṃ
vajram
evaṃ
pravr̥ttaṃ
pratyudgr̥hṇāti
Verse: 11
balvalā
kurvatā
geyam
abʰilobʰayateva
vajram
evābʰilobʰayati
Verse: 12
kṣipraṃ
geyaṁ
svargasya
lokasya
samaṣṭyai
Verse: 13
devaratʰo
vai
ratʰantaram
akṣareṇākṣareṇa
pratiṣṭʰāpayatodgeyam
areṇāreṇa
hi
ratʰaḥ
pratitiṣṭʰati
Verse: 14
yo
vai
devaratʰam
ananvālabʰyātiṣṭʰaty
avāsmāt
padyata
iyaṃ
vai
devaratʰa
imām
ālabʰyodgāyen
nāsmād
avapadyate
Verse: 15
īśvaraṃ
vai
ratʰantaram
udgātuś
cakṣuḥ
pramatʰitoḥ
prastuyamāne
saṃmīlet
svardr̥śaṃ
prativīkṣeta
nainaṃ
cakṣur
jahāti
Verse: 16
prajananaṃ
vai
ratʰantaraṃ
yat
tastʰuṣa
ity
āhāstʰāyukodgātur
vāg
bʰavaty
api
prajananaṁ
hanty
astʰuṣa
iti
vaktavyaṁ
sustʰuṣa
iti
vā
stʰāyukodgātur
vāg
bʰavati
na
prajananam
api
hanti
Verse: 17
pr̥ṣṭʰāni
vā
asr̥jyanta
tair
devāḥ
svargaṁl
lokam
āyaṁs
teṣāṁ
ratʰantaraṃ
mahimnā
nāśaknod
utpatat
Verse: 18
tasya
vaśiṣṭʰo
mahimno
vinidʰāya
tena
stutvā
svargaṁl
lokam
ait
tān
saṃbʰr̥tyodgāyet
Verse: 19
yas
te
goṣu
mahimā
yas
te
apsu
ratʰe
vā
te
stanayitnau
ya
u
te
yas
te
agnau
mahimā
tena
saṃbʰava
ratʰantara
draviṇavan
na
edʰi
Paragraph: 8
Verse: 1
apo
vā
r̥tvyam
ārccʰat
tāsāṃv
vāyuḥ
pr̥ṣṭʰe
vyavartata
tato
vasu
vāmaṁ
samabʰavat
tasmin
mitrāvaruṇau
paryapaśyatāṃ
tāv
abrūtāṃv
vāmaṃ
maryā
idaṃ
deveṣv
ājānīti
tasmād
vāmadevyam
Verse: 2
tat
parigr̥hṇantāv
abrūtām
idam
avidāvedaṃ
nau
mābʰyartiḍʰvam
iti
tat
prajāpatir
abravīn
mad
vā
etad
dʰy
ajani
mama
vā
etad
iti
tad
agnir
abravīn
māṃ
(?)
vā
etad
annam
ajani
mama
vā
etad
iti
tad
indro
'bravīc
cʰreṣṭʰastʰā
vā
etad
ahaṃ
vaḥ
śreṣṭʰo
'smi
mama
vā
etad
iti
tad
viśve
devā
abruvann
asmaddevatyaṃ
vā
etad
yad
adbʰyo
'dʰi
samabʰūd
asmākaṃ
vā
etad
iti
tat
prajāpatir
abravīt
sarveṣāṃ
na
idam
astu
sarva
idam
upajīvāmeti
tat
pr̥ṣṭʰeṣu
nyadadʰuḥ
sarvadevatyaṃ
vai
vāmadevyam
Verse: 3
yat
kavatīṣu
tena
prājāpatyaṃ
ko
hi
prajāpatir
yad
aniruktāsu
tena
prājāpatyam
anirukto
hi
prajāpatiḥ
Verse: 4
yad
gāyatrīṣu
tenāgneyaṃ
gāyatraccʰandā
hy
agniḥ
Verse: 5
yat
pr̥ṣṭʰeṣu
nyadadadʰus
tenaindraṁ
sarvāṇi
hi
pr̥ṣṭʰānīndrasya
niṣkevalyāni
Verse: 6
yan
maitrāvaruṇo
'nuśaṁsati
tena
maitrāvaruṇam
Verse: 7
yad
bahudevatyam
uttamaṃ
padaṃ
tena
vaiśvadevaṁ
sarveṣv
eva
rūpeṣu
pratitiṣṭʰati
Verse: 8
prajāpatir
vā
etāṃ
gāyatrīṃ
yonim
apaśyat
sa
ādīdʰītāsmād
yoneḥ
pr̥ṣṭʰāni
sr̥jā
iti
Verse: 9
sa
ratʰantaram
asr̥jata
tad
ratʰasya
gʰoṣo
'nvasr̥jyata
Verse: 10
sa
br̥had
asr̥jata
tat
stanayitnor
gʰoṣo
'nvasr̥jyata
sa
vairūpam
asr̥jata
tad
vā
tasya
gʰoṣo
'nvasr̥jyata
Verse: 11
sa
vairūpam
asr̥jata
tad
agner
gʰoṣo
'nvasr̥jyata
Verse: 12
sa
śakvarīr
asr̥jata
tad
apāṃ
gʰoṣo
'nvasr̥jyata
Verse: 13
sa
revatīr
asr̥jata
tad
gavāṃ
gʰoṣo
'nvasr̥jyata
Verse: 14
etair
vā
etāni
saha
gʰoṣair
asr̥jyanta
Verse: 15
sarve
'smin
gʰoṣāḥ
sarvāḥ
puṇyā
vāco
vadanti
ya
evaṁv
veda
Paragraph: 9
Verse: 1
pitā
vai
vāmadevyaṃ
putrāḥ
pr̥ṣṭʰāni
Verse: 2
etasmād
vā
etāni
yoner
asr̥jyanta
Verse: 3
tasmāt
pr̥ṣṭʰānāṁ
stotraṃ
vāmadevyenānuṣṭuvanti
śāntyai
Verse: 4
yad
dʰi
putro
'śāntaṃ
carati
pitā
tac
cʰamayati
Verse: 5
ayaṃ
vai
loko
madʰyamo
vāmadevyam
etasmād
vā
imau
lokau
viṣvañcāv
asr̥jyetāṃ
br̥hac
ca
ratantaraṃ
ca
Verse: 6
yad
ratʰantareṇa
stuvanti
ye
ratʰantarāḥ
paśavo
'ntarīkṣaṃ
ta
upaśrayanti
yad
br̥hatā
stuvanti
ye
bārhatāḥ
paśavo
'ntarīkṣaṃ
ta
upaśrayanti
te
vāmadevyasya
stotreṇāvaruddʰāḥ
Verse: 7
dʰruva
āsīno
vāmadevyenodgāyet
paśūnām
upavr̥tyai
Verse: 8
upainaṃ
paśava
āvartante
ya
evaṁv
veda
Verse: 9
antarikṣaṃ
vai
vāmadevyam
adʰūnvatevodgeyam
adʰūtam
ivāntarikṣaṃ
paśavo
vai
vāmadevyam
ahiṁsatevodgeyaṃ
paśūnām
ahiṁsāyai
Verse: 10
katʰam
iva
vāmadevyaṃ
geyam
ity
āhuḥ
Verse: 11
yatʰāṅkulī
putrān
saṃdaśyāsaṃbʰindantī
harati
yatʰā
vāto
'psu
śanair
vāti
Verse: 12
svadʰūr
vāmadevyaṃ
geyam
Verse: 13
yo
vai
svadʰūr
vāmadevyaṃ
gāyati
svadʰūr
bʰavati
Verse: 14
yāty
asyānyo
niyānena
nānyasya
niyānena
yāti
Verse: 15
na
br̥hato
na
ratʰantarasyānurūpaṃ
geyaṁ
svenaivāyatanena
geyam
āyatanavān
bʰavati
Verse: 16
devā
vai
paśūn
vyabʰajanta
te
rudram
antarāyaṁs
tān
vāmadevyasya
stotra
upekṣate
Verse: 17
aniruktaṃ
geyam
Verse: 18
yan
nirāha
rudrāya
paśūn
apidadʰāti
rudras
tāṁ
samāṃ
paśūn
dʰātuko
bʰavati
Verse: 19
revatīṣu
vāmadevyena
paśukāmaḥ
stuvīta
Verse: 20
āpo
vai
revatyaḥ
paśavo
vāmadevyam
adbʰya
evāsmai
paśūn
prajanayati
Verse: 21
anavartiḥ
paśuto
bʰavati
prajā
svasya
mīliteva
bʰavati
Verse: 22
kavatībʰyo
hy
eti
prajāpateḥ
Paragraph: 10
Verse: 1
imau
vai
lokau
sahāstāṃ
tau
viyantāv
abrūtāṃv
vivāhaṃv
vivahāvahai
saha
nāv
astv
iti
Verse: 2
tayor
ayam
amuṣmai
śyaitaṃ
prāyaccʰan
naudʰasam
asāv
asmai
Verse: 3
tata
enayor
nidʰane
viparyakrāmatāṃ
devavivāho
vai
śyaitanaudʰase
Verse: 4
pravasīyāṁsaṃ
vivāham
āpnoti
ya
evaṁv
veda
Verse: 5
ito
vā
ime
lokā
ūrdʰvāḥ
kalpamānā
yanty
amuto
'rvāñcaḥ
kalpamānā
āyanti
Verse: 6
yad
ratʰantareṇa
stuvantīmaṁl
lokaṃ
tena
yunakty
antarikṣaṃv
vāmadevyena
naudʰasenāmuṃ
yad
br̥hatā
stuvanty
amuṁl
lokaṃ
tena
yanakty
antarikṣaṃv
vāmadevyena
śyaitenemam
Verse: 7
kl̥ptān
imāl
lokān
upāste
ya
evaṁv
veda
Verse: 8
br̥hadratʰantare
vai
śaitanaudʰase
yad
ratʰantarāya
naudʰasaṃ
prati
prayuñjanti
br̥had
evāsmai
tat
prati
prayuñjanti
br̥had
dʰy
etat
paro'kṣaṃ
yan
naudʰasaṃ
yad
br̥hate
śyaitaṃ
prati
prayuñjanti
ratʰantaram
evāsmai
tat
prati
prayuñjanti
ratʰantaraṁ
hy
etat
paro'kṣaṃ
yac
cʰyaitam
Verse: 9
ubʰabʰyāṃ
br̥hadratʰantarābʰyāṁ
stute
ya
evaṁv
veda
Verse: 10
devā
vai
brahma
vyabʰajanta
tāṃ
nodʰāḥ
kākṣīvata
āgaccʰat
te
'bruvann
r̥ṣir
na
āgaṁs
tasmai
brahma
dadāmeti
tasmā
etat
sāma
prāyaccʰaṁs
tasmān
naudʰasaṃ
brahma
vai
naudʰasam
Verse: 11
brahmavarcasakāma
etena
stuvīta
brahmavarcasī
bʰavati
Verse: 12
atʰaitac
cʰyaitam
Verse: 13
prajāpatiḥ
paśūn
asr̥jata
te
'smāt
sr̥ṣṭā
apākrāmaṁs
tān
etena
sāmnābʰivyāharat
te
'smā
atiṣṭʰanta
te
śetyā
abʰavan
yac
cʰetyā
abʰavaṁs
tasmāc
cʰyaitaṃ
paśavo
vai
śyaitam
Verse: 14
paśukāma
etena
stuvīta
paśumān
bʰavati
Verse: 15
prajāpatiḥ
prajā
asr̥jata
tāḥ
sr̥ṣṭā
aśocaṁs
tāḥ
śyaitena
huṃmā
ity
abʰyajigʰrat
tato
vai
tāḥ
samaidʰanta
samedʰante
tāṁ
samāṃ
prajā
yatraivaṃ
vidvāñ
cʰyaitenodgāyati
Verse: 16
eṣa
vai
yajamānasya
prajāpatir
yad
udgātā
yac
cʰyaitena
hiṅ
karoti
prajāpatir
eva
bʰūtvā
prajā
abʰijihgrati
Verse: 17
vasunidʰanaṃ
bʰavati
paśavo
vai
vasu
paśuṣv
eva
pratitiṣṭʰati
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.