TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 8
Chapter: 8
Paragraph: 1
Verse: 1
āṣkāraṇidʰanaṃ
kāṇvaṃv
vaṣaṭkāraṇidʰanam
abʰicaraṇīyasya
brahmasāma
kuryād
abʰinidʰanaṃ
mādʰyandine
pavamāne
Verse: 2
deveṣur
vā
eṣā
yad
vaṣatkāro
'bʰīti
vā
indro
vr̥trāya
vajraṃ
prāharad
abʰītyevāsmai
vajraṃ
prahr̥tya
deveṣv
ā
vaṣaṭkāreṇa
vidʰyati
Verse: 3
traikakubʰaṃ
paśukāmāya
brahmasāma
kuryāt
tvam
aṅga
praśaṁsiṣa
ity
etāsu
Verse: 4
indro
yatīn
sālāvr̥kebʰyaḥ
prāyaccʰat
teṣāṃ
traya
udaśiṣyanta
rāyovājo
br̥hadgiriḥ
pr̥tʰuraśmis
te
'bruvan
ko
naḥ
putrān
bʰariṣyantīty
aham
intīndro
'bravīt
tāṁs
trikakub
adʰinidʰāyācarat
sa
etat
sāmāpaśyad
yat
trikakub
apaśyat
tasmāt
traikakubʰam
Verse: 5
sa
ātmānam
eva
punar
upādʰāvat
tvam
aṅga
praśaṁsiṣo
devaḥ
śaviṣṭʰa
martyaṃ
na
tvad
anyo
magʰavann
asti
ca
marḍitendra
bravīmi
te
vaca
iti
sa
etena
ca
pragātʰenaitena
sāmnā
sahasraṃ
paśūn
asr̥jata
tān
ebʰyaḥ
prāyaccʰat
te
pratyatiṣṭʰan
Verse: 6
yaḥ
paśukāmaḥ
syād
yah
pratiṣṭʰākāma
etasmin
pragātʰa
etena
sāmnā
stuvīta
pra
sahasraṃ
paśūn
āpnoti
pratitiṣṭʰati
Verse: 7
trivīryaṃ
vā
etat
sāma
trīndriyam
aindrya
r̥ca
aindraṁ
sāmaindreti
nidʰanam
indriya
eva
vīrye
pratitiṣṭʰati
Verse: 8
traiśokaṃ
jyogāmayāvine
brahmasāma
kuryāt
Verse: 9
ime
vai
lokāḥ
sahāsaṁs
te
'śocantaṁs
teṣām
indra
etena
sāmnā
śucam
apāhan
yat
trayāṇāṁ
śocatām
apāhaṁs
tasmāt
traiśokam
Verse: 10
yāsmād
apāhan
sā
puṁścalīṃ
prāviśad
yām
antarikṣāt
sā
klībaṃ
yām
amuṣmāt
sainasvinam
Verse: 11
tasmāt
teṣāṃ
nāśaitavyā
ya
eṣām
āśāmeti
tasmā
eva
śuco
'pabʰajate
Verse: 12
śucā
vā
eṣa
viddʰo
yasya
jyog
āmayati
yat
traiśokaṃ
brahmasāma
bʰavati
śucam
evāsmād
apahanti
Verse: 13
diveti
nidʰanam
upayanti
vyuṣṭir
vai
divā
vy
evāsmai
vāsayati
Paragraph: 2
Verse: 1
āṣkāraṇidʰanaṃ
kāṇvaṃ
pratiṣṭʰākāmāya
brahmasāma
kuryāt
Verse: 2
kaṇvo
vā
etat
sāmarte
nidʰanam
apaśyat
sa
na
pratyatiṣṭʰat
sa
vr̥ṣadaṁśasyāṣiti
kṣuvata
upāśr̥ṇot
sa
tad
eva
nidʰanam
apaśyat
tato
vai
sa
pratyatiṣṭʰad
yad
etat
sāma
bʰavati
pratiṣṭʰityai
Verse: 3
vasiṣṭʰasya
janitraṃ
prajākāmāya
brahmasāma
kuryāt
Verse: 4
vasiṣṭʰo
vā
etat
putrahataḥ
sāmāpaśyat
sa
prajayā
paśubʰiḥ
prājāyata
yad
etat
sāma
bʰavati
prajātyai
Verse: 5
ātʰarvaṇaṃ
lokakāmāya
brahmasāma
kuryāt
Verse: 6
atʰarvāṇo
vā
etal
lokākāmāḥ
sāmāpaśyaṁs
tenāmartyaṁl
lokam
apaśyan
yad
etat
sāma
bʰavati
svargasya
lokasya
prajātyai
Verse: 7
abʰīvartaṃ
bʰrātr̥vyavate
brahmasāma
kuryāt
Verse: 8
abʰīvartena
vai
devā
asurān
abʰyavartanta
yad
abʰīvarto
brahmasāma
bʰavati
bʰrātr̥vyasyābʰivr̥tyai
Verse: 9
śrāyantīyaṃ
yajñavibʰraṣṭāya
brahmasāma
kuryāt
Verse: 10
prajāpatir
uṣasam
adʰyait
svāṃ
duhitaraṃ
tasya
retaḥ
parāpatat
tad
asyāṃ
nyaṣicyata
tad
aśrīṇād
idaṃ
me
mā
duṣad
iti
tat
sad
akarot
paśūn
eva
Verse: 11
yac
cʰrāyantīyaṃ
brahmasāma
bʰavati
śrīṇāti
caivenaṁ
sac
ca
karoti
Paragraph: 3
Verse: 1
devāś
ca
vā
asurāś
caiṣu
lokeṣv
aspardʰanta
te
devāḥ
prajāpatim
upādʰāvaṁs
tebʰya
etat
sāma
prāyaccʰad
etenainān
kālayiṣyaddʰam
iti
tenainān
ebʰyo
lokebʰyo
'kālayanta
yad
akālayanta
tasmāt
kāleyam
Verse: 2
ebʰyo
vai
lokebʰyo
bʰrātr̥vyaṃ
kālayate
ya
evaṁv
veda
Verse: 3
stomo
vai
deveṣu
taro
nāmāsīd
yajño
'sureṣu
vidadvasus
te
devās
tarobʰir
vo
vidadvasum
iti
stomena
yajñam
asurāṇām
āvr̥ñjata
Verse: 4
stomena
yajñaṃ
bʰrātr̥vyasya
vr̥ṅkte
ya
evaṁv
veda
Verse: 5
sāhdyā
vai
nāma
devā
āsaṁs
te
'vaccʰidya
tr̥tīyasavanaṃ
mādʰyandinena
savanena
saha
svargaṁl
lokam
āyaṁs
tad
devāḥ
lokeyena
samatanvan
yat
kāleyaṃ
bʰavati
tr̥tīyasavanasya
saṃtatyai
Verse: 6
vidadvasu
vai
tr̥tīyasavanaṃ
yat
tarobʰir
vo
vidadvasum
iti
prastauti
tr̥tīyasavanam
eva
tad
abʰyativadati
Verse: 7
sarvāṇi
vai
rūpāṇi
kāleyaṃ
yat
padaprastāvaṃ
tena
rātʰantaraṃ
yad
br̥hato
rohān
rohati
tena
bārhataṃ
yat
stobʰavān
pratihāras
tena
bārhataṃ
yad
dravadiḍaṃ
tena
rātʰantaraṁ
sarveṣv
eva
rūpeṣu
pratitiṣṭʰati
Paragraph: 4
Verse: 1
sādʰyā
vai
nāma
devā
āsaṁs
te
sarveṇa
yajñena
saha
svargaṁl
lokam
āyaṁs
te
devāśīcʰandāṁsy
abruvan
somam
āharateti
te
jagatīṃ
prāhiṇvan
sā
trīṇy
akṣarāṇi
hitvaikākṣarā
bʰūtvāgaccʰat
triṣṭubʰaṃ
prāhiṇvan
saikam
akṣaraṁ
hitvā
tryakṣarā
bʰūtvāgaccʰad
gāyatrīṃ
prāhiṇvaṁś
caturakṣarāṇi
vai
tarhi
ccʰandāṁsy
āsan
sā
tāni
cākṣarāṇi
haranty
āgaccʰad
aṣṭākṣarā
bʰūtvā
trīṇi
ca
savanāni
hastābʰyāṃ
dve
savane
dantair
daṁṣṭvā
tr̥tīyasavanaṃ
tasmād
dve
aṁśumatī
savane
dʰītaṃ
tr̥tīyasavanaṃ
dantair
hi
tad
daṁṣṭvā
dʰayanty
aharat
tasya
ye
hriyamāṇasyāṁśavaḥ
parāpataṁs
te
pūtīkā
abʰavan
yāni
puṣpāṇy
avāśīyanta
tāny
arjjunāni
yat
prāprotʰat
te
praprotʰās
tasmāt
tr̥tīyasavana
āśiram
avanayanti
yam
eva
taṃ
gāvaḥ
somam
adanti
tasya
taṁ
rasam
avanayanti
sasomatvāya
Verse: 2
te
triṣṭub
jagatyai
gāyatrīm
abrūtām
upa
tvāyāveti
sābravīt
kiṃ
me
tataḥ
syād
iti
yat
kāmayasa
ity
abrūtāṁ
sābvravīn
mama
sarvaṃ
prātaḥsavanam
aham
uttare
savane
praṇayānīti
tasmād
gāyatraṃ
prātaḥsavanaṃ
gāyatry
uttare
savane
praṇayati
Verse: 3
tān
triṣṭup
tribʰir
akṣarair
upait
saikādaśākṣarā
bʰūtvā
prājāyata
tāṃ
jagaty
ekenākṣareṇopait
sā
dvādaśākṣarā
bʰūtvā
prājāyata
Verse: 4
tasmād
āhur
gāyatrī
vāva
sarvāṇi
ccʰandāṁsi
gāyatrī
hy
etān
poṣān
puṣyanty
aid
iti
Verse: 5
indras
tr̥tīyasavanād
bībʰatsamāna
udakrāmat
tad
devāḥ
svādiṣṭʰayeti
asvadayan
madiṣṭʰayeti
madvad
akurvan
pavasva
soma
dʰārayety
apāvayann
indrāya
pātave
suta
iti
tato
vai
tad
indra
upāvartata
yat
svādiṣṭʰayā
madiṣṭʰayeti
prastauti
tr̥tīyasavanasya
sendratvāya
Verse: 6
svādiṣṭʰā
vai
deveṣu
paśava
āsan
madiṣṭʰā
asureṣu
te
devāḥ
svādiṣṭʰayā
madiṣṭʰayeti
paśūn
asurāṇām
avr̥ñjata
Verse: 7
paśūn
bʰrātr̥vyasya
vr̥ṅkte
ya
evaṁv
veda
Verse: 8
tāsu
saṁhitam
Verse: 9
sādʰyā
vai
nāmadevā
āsaṁs
te
'vaccʰidya
tr̥tīyasavanaṃ
mādʰyandinena
savanena
saha
svargaṁl
lokam
āyaṁs
tad
devāḥ
saṁhitena
samadadʰur
yat
samadadʰus
tasmāt
saṁhitam
Verse: 10
kāleyaṃ
purastād
bʰavati
saṁhitam
upariṣṭād
etābʰyāṁ
hi
tr̥tīyasavanaṁ
saṃtāyate
Verse: 11
sarvāṇi
vai
rūpāṇi
saṁhitaṃ
yat
padaprastāvaṃ
tena
rātʰantaraṃ
yad
br̥hato
rohān
rohati
tena
bārhataṃ
yad
padanidʰanaṃ
tena
rātʰantaraṁ
sarveṣv
eva
rūpeṣu
pratitiṣṭʰati
Paragraph: 5
Verse: 1
uṣṇikkakubʰāv
ete
bʰavataḥ
Verse: 2
uṣṇikkakubbʰyāṃ
vā
indro
vr̥trāya
vajraṃ
prāharat
kakubʰi
parākramatoṣṇihā
prāharat
tasmāt
kakubʰo
madʰyamaṃ
padaṃ
bʰūyiṣṭʰākṣaraṃ
parākramaṇaṁ
hi
tad
abʰi
samauhat
tasmād
uṣṇiha
uttamaṃ
padaṃ
bʰūyiṣṭʰākṣaraṃ
puro
gurur
iva
hi
vajraḥ
Verse: 3
vajraṃ
bʰrātr̥vyāya
praharati
ya
evaṁv
veda
Verse: 4
nāsike
vā
ete
yajñasya
yad
uṣṇikkakubʰau
tasmāt
samānaṃ
cʰandaḥ
satī
nānā
yajñaṃv
vahatas
tasmāt
samānāyā
nāsikāyāḥ
satyā
nānā
prāṇāv
uccarataḥ
Verse: 5
prāṇā
vā
uṣṇikkakubʰau
tasmāt
tābʰyāṃ
na
vaṣaṭ
kurvanti
yad
vaṣaṭ
kuryuḥ
prāṇān
agnau
pradadʰyuḥ
Verse: 6
tāsu
sapʰaṃ
vipʰam
iva
vai
tr̥tīyasavanaṃ
tr̥tīyasavanasya
sapʰatvāyātʰauṣkalam
etena
vai
prajāpatiḥ
puṣkalān
paśūn
asr̥jata
teṣu
rūpam
adadʰād
yad
etat
sāma
bʰavati
paśuṣv
eva
rūpaṃ
dadʰāti
Verse: 7
purojitī
vo
andʰasa
iti
padyā
cākṣaryā
ca
virājau
bʰavataḥ
padyayā
vai
devāḥ
svargaṁl
lokam
āyann
akṣaryayā
r̥ṣayo
nu
prājānān
yad
ete
padyā
cākṣaryā
ca
virājau
bʰavataḥ
svargasya
lokasya
prajñātyai
Verse: 8
tāsu
śyāvāśvam
Verse: 9
śyāvāśvam
ārvanānasaṁ
sattram
āsīnaṃ
dʰanvodavahan
sa
etat
sāmāpaśyat
tena
vr̥ṣṭim
asr̥jata
tato
vai
sa
pratyatiṣṭʰat
tato
gātum
avindata
gātuvid
vā
etat
sāma
Verse: 10
vindate
gātuṃ
pratitiṣṭʰaty
etena
tuṣṭuvānaḥ
Verse: 11
indras
tr̥tīyasavanād
bībʰatsamāna
udakrāmat
taṃ
devāḥ
śyāvāślvenaihāyi
ehiyety
anvāhvayan
sa
upāvartata
yad
etat
sāma
bʰavati
tr̥tīyasavanasya
sendratvāya
Verse: 12
atʰaitad
āndʰīgavam
andʰīgur
vā
etat
paśukāmaḥ
sāmāpaśyat
tena
sahasraṃ
paśūn
asr̥jata
yad
etat
sāma
bʰavati
paśūnāṃ
puṣṭyai
madʰye
nidʰanam
aiḍaṃ
bʰavaty
etena
vai
tr̥tīyasavanaṃ
pratiṣṭʰitaṃ
yan
madʰye
nidʰanam
aiḍaṃ
na
syād
apratiṣṭʰitaṃ
tr̥tīyasavanaṁ
syāt
Verse: 13
daśākṣaraṃ
madʰyato
nidʰanam
upayanti
daśākṣarā
virāḍ
virājy
eva
pratitiṣṭʰati
Verse: 14
abʰi
priyāṇi
pavata
iti
kāvaṃ
prājāpatyaṁ
sāma
Verse: 15
prajā
vai
priyāṇi
paśavaḥ
priyāṇi
prajāyām
eva
paśuṣu
pratitiṣtśuṣu
pratitiṣṭʰati
Verse: 16
raśmī
vā
etau
yajñasya
yad
auśanakāve
devakośo
vā
eṣa
yajñam
abʰisamubjito
yad
ete
antato
bʰavato
yajñasyāriṣṭyai
Paragraph: 6
Verse: 1
devā
vai
brahma
vyabʰajanta
tasya
yo
raso
'tyaricyata
tad
yajñāyajñīyam
abʰavat
Verse: 2
brahmaṇo
vā
eṣa
raso
yad
yajñāyajñīyaṃ
yad
yajñāyajñīyena
stuvanti
brahmaṇa
eva
rase
yajñaṃ
pratiṣṭʰāpayati
Verse: 3
yonir
vai
yajñāyajñīyam
etasmād
vai
yoneḥ
prajāpatir
yajñam
asr̥jata
tasmād
yajñāyajñīyam
Verse: 4
tasmād
vā
etena
purā
brāhmaṇā
bahiṣpavamānam
astoṣata
yoner
yajñaṃ
pratanavāmahā
iti
yajñaṃ
tataḥ
stuvanti
yonau
yajñaṃ
pratiṣṭʰāpayati
Verse: 5
asureṣu
vai
sarvo
yajña
āsīt
te
devā
yajñāyajñīyam
apaśyaṁs
teṣāṃ
yajñā-yajñā
vo
agnaya
ity
agnihotram
avr̥ñjata
girā-girā
ca
dakṣasa
iti
darśapūrṇamāsau
pra-pra
vayam
amr̥taṃ
jātavedasam
iti
cāturmāsyāni
priyaṃ
mitraṃ
na
śaṁsiṣam
iti
saumyam
adʰvaram
Verse: 6
yajñā
vo
agnaye
girā
ca
dakṣase
pra
vayam
amr̥taṃ
jātavedasaṃ
priyaṃ
mitraṃ
na
śaṁsiṣam
iti
vai
tarhi
ccʰandāṁsy
āsaṁs
te
devā
abʰyārambʰam
abʰinivartyaṃ
ccʰandobʰir
yajñam
asurāṇām
avr̥ñjata
Verse: 7
cʰandobʰir
yajñaṃ
bʰrātr̥vyasya
vr̥ṅkte
ya
evaṁv
veda
Verse: 8
etad
dʰa
sma
vā
āha
kūśāmbaḥ
svāyavo
brahmā
lātavyaḥ
kaṁ
svid
adya
śiśumārī
yajñapatʰe
'pyastā
gariṣyati
Verse: 9
eṣā
vai
śiśumārī
yajñapatʰe
'pyastā
yajñāyajñīyaṃ
yad
girā-girety
āhātmānaṃ
tad
udgātā
girati
Verse: 10
airaṃ
kr̥tvodgeyam
irāyāṃ
yajñaṃ
pratiṣṭʰāpayaty
apramāyuka
udgātā
bʰavati
Verse: 11
vaiśvānare
vā
etad
udgātātmānaṃ
pradadʰāti
yat
pra-pra
vayam
ity
āha
praprīṃ
vayam
iti
vaktavyaṃv
vaiśvānaram
eva
parikrāmati
Verse: 12
yo
vai
nihnuvānaṃ
ccʰanda
upaiti
pāpīyān
ujjagivān
bʰavaty
etad
vai
nihnuvānaṃ
ccʰando
yan
na
śaṁsiṣam
iti
nu
śaṁsiṣam
iti
vaktavyaṁ
suśaṁsiṣam
iti
vā
na
nihnuvānaṃ
cʰanda
upaiti
vasīyān
ujjagivān
bʰavati
Verse: 13
yasya
vai
yajñā
vāgantā
bʰavanti
vācaś
cʰidreṇa
sravanty
ete
vai
yajñā
vāgantā
ye
yajñāyajñīyāntā
etad
vācaś
cʰidraṃ
yad
anr̥taṃ
yad
agniṣṭomayājy
anr̥tam
āha
tad
anv
asya
yajñaḥ
sravaty
akṣareṇāntataḥ
pratiṣṭʰāpyam
akṣareṇaiva
yajñasya
ccʰidram
api
dadʰāti
Verse: 14
virājo
vā
etad
rūpaṃ
yad
akṣaraṃ
virājy
evāntataḥ
pratitiṣṭʰati
Paragraph: 7
Verse: 1
ito
vai
prātar
ūrdʰvāṇi
ccʰandāṁsi
yujyante
'muto
'vāñci
yajñāyajñīyasya
stotre
yujyante
yajñā
vo
agnaye
girā
ca
dakṣasa
iti
dvādaśākṣaraṃ
pra
vayam
amr̥taṃ
jātavedasam
ity
ekādaśākṣaraṃ
priyaṃ
mitraṃn
na
śaṁsiṣam
ity
aṣṭākṣaram
Verse: 2
anuṣṭubʰam
uttamāṁ
saṃpādayatīyaṃ
vā
anuṣṭub
asyām
eva
pratitiṣṭʰati
Verse: 3
vāg
vā
anuṣṭub
vācy
eva
pratitiṣṭʰati
jyaiṣṭʰyaṃ
vā
anuṣṭub
jaiṣṭʰya
eva
pratitiṣṭʰati
Verse: 4
katʰam
iva
yajñāyajñīyaṃ
geyam
ity
āhur
yatʰānaḍvān
prasrāvayamāṇa
ittʰam
iva
cettʰam
iva
ceti
Verse: 5
vaiśvānaraṃ
vā
etad
udgātānu
prasīdann
etīty
āhur
yad
yajñāyajñīyasyarcaṁ
saṃpratyāheti
parikrāmatevodgeyaṃv
vaiśvānaram
eva
parikrāmati
Verse: 6
vaiśvānare
vā
etad
adʰvaryuḥ
sadasyān
abʰisr̥jati
yad
yajñāyajñīyasya
stotram
upāvartayati
prāvr̥tenodgeyaṃv
vaiśvānareṇānabʰidāhāya
Verse: 7
na
ha
tu
vai
pitaraḥ
prāvr̥taṃ
jānanti
yajñāyajñīyasya
vai
stotre
pitaro
yatʰāyatʰaṃ
jijñāsanta
ākarṇābʰyāṃ
prāvr̥tyaṃ
tad
eva
prāvr̥taṃ
tad
aprāvr̥taṃ
jānanti
pitaro
na
vaiśvānaro
hinasti
Verse: 8
apaḥ
paścāt
patnya
upasr̥janti
vaiśvānaram
eva
tac
cʰamayanty
āpo
hi
śāntiḥ
Verse: 9
atʰo
reta
eva
tat
siñcanty
āpo
hi
retaḥ
Verse: 10
dakṣiṇān
ūrūn
abʰiṣiñcanti
dakṣiṇato
hi
retaḥ
sicyate
Verse: 11
mahad
iva
pratyūhyaṃ
mana
evāsya
taj
janayanti
Verse: 12
udgātrā
patnīḥ
saṃkʰyāpayanti
retodʰeyāya
Verse: 13
hiṅkāraṃ
prati
saṃkʰyāpayanti
hiṅkr̥tād
dʰi
reto
'dʰīyata
Verse: 14
ātr̥tīyāyāḥ
saṃkʰyāpayanti
trivad
dʰi
retaḥ
Paragraph: 8
Verse: 1
devā
vā
agniṣṭomam
abʰijityoktʰāni
nāśaknuvann
abʰijetuṃ
te
'gnim
abruvaṁs
tvayā
mukʰenedaṃ
cayāmeti
so
'bravīt
kiṃ
me
tataḥ
syād
iti
yat
kāmayasa
ity
abruvan
so
'bravīn
maddevatyāsūktʰāni
praṇayān
iti
Verse: 2
tasmād
āgneyīṣūktʰāni
praṇayanti
Verse: 3
tasmād
u
gāyatrīṣu
gāyatraccʰandā
hy
agniḥ
Verse: 4
te
'gniṃ
mukʰaṃ
kr̥tvā
sākam
aśvenābʰyakrāman
yat
sākam
aśvenābʰyakrāmaṁs
tasmāt
sākamaśvam
Verse: 5
tasmāt
sākamaśvenoktʰāni
praṇayanty
etena
hi
tāny
agre
'bʰyajayan
Verse: 6
sa
indro
'bravīt
kaś
cāhaṃ
cedam
anvavaiṣyāva
ity
ahaṃ
ceti
varuṇas
taṃv
varuṇo
'nvatiṣṭʰad
indra
āharat
tasmād
aindrāvaruṇam
anuśasyate
Verse: 7
sa
evābravīt
kaś
cāhaṃ
cedam
anvavaiṣyāva
ity
ahaṃ
ceti
br̥haspatis
taṃ
br̥haspatir
anvatiṣṭad
indra
āharat
tasmād
aindrābārhaspatyam
anuśasyate
sa
evābravīt
kaś
cāhaṃ
cedam
anvavaiṣyāva
ity
ahaṃ
ceti
viṣṇus
taṃ
viṣṇur
anvatiṣṭad
indra
āharat
tasmād
aindrāvaiṣṇavam
anuśasyate
Verse: 8
paśūn
vā
ebʰyas
tān
āharat
paśavo
vā
uktʰāni
paśukāma
uktʰena
stuvīta
paśumān
bʰavati
Verse: 9
br̥hatā
vā
indro
vr̥trāya
vajraṃ
prāharat
tasya
tejaḥ
parāpatat
tat
saubʰaram
abʰavat
Verse: 10
jāmi
vā
etad
yajñe
kriyata
ity
āhur
yad
ratʰantaraṃ
pr̥ṣṭʰaṁ
ratʰantaraṁ
saṃdʰir
nāntarā
br̥hatā
stuvantīti
yat
saubʰareṇa
stuvanti
br̥hataiva
tad
antarā
stuvanti
br̥hato
hy
etat
tejo
yat
saubʰaram
Verse: 11
yadi
br̥hat
sāmātirātraḥ
syāt
saubʰaram
uktʰānāṃ
brahma
sāma
kāryaṃ
br̥had
eva
tat
tejasā
samardʰayati
Verse: 12
yadi
ratʰantarasāmnā
saubʰaraṃ
kuryād
ajāmitāyai
Verse: 13
devānāṃ
vai
svargaṁl
lokaṃ
+yatāṃ
diśo
'vlīyanta
tāḥ
saubʰareṇo
ity
udastaṃbʰuvaṁs
tato
vai
tā
adr̥ṁhanta
tataḥ
pratyatiṣṭʰaṁs
tataḥ
svargaṁl
lokaṃ
prājānan
yaḥ
svargakāmaḥ
syād
yaḥ
pratiṣṭʰākāmaḥ
saubʰareṇa
stuvīta
pra
svargaṁl
lokaṃ
jānāti
pratitṣṭʰati
Verse: 14
prajāpatiḥ
prajā
asr̥jata
tāḥ
sr̥ṣṭā
āśanāyaṁs
tābʰyaḥ
saubʰareṇorg
ity
annaṃ
prāyaccʰat
tato
vai
tāḥ
samaidʰanta
Verse: 15
samedʰante
tāṁ
samāṃ
prajā
yatraivaṁv
vidvān
saubʰareṇodgāyati
Verse: 16
tā
abruvan
subʰr̥taṃ
no
'bʰārṣīr
iti
tasmāt
saubʰaram
Verse: 17
vr̥ṣṭiṃ
vā
abʰyastāṃ
prāyaccʰad
annam
eva
Verse: 18
yo
vr̥ṣṭikāmaḥ
syād
yo
'nnādyakāmo
yaḥ
svargakāmaḥ
saubʰareṇa
stuvīta
Verse: 19
hīṣiti
vr̥ṣṭikāmāya
nidʰanaṃ
kuryād
ūrg
ity
annādyakāmāyo
iti
svargakāmāya
Verse: 20
sarve
vai
kāmāḥ
saubʰaraṁ
sarveṣv
eva
kāmeṣu
pratitiṣṭʰati
Verse: 21
atʰaitan
nārmedʰam
Verse: 22
nr̥medʰasam
āṅgirasaṁ
sattram
āsīnaṁ
śvabʰir
abʰyāhvayan
so
'gnim
upādʰāvat
pāhi
no
agna
ekayeti
taṃv
vaiśvānaraḥ
paryudatiṣṭʰat
tato
vai
sa
pratyatiṣṭʰat
tato
gātum
avindata
Verse: 23
gātuvid
vā
etat
sāma
vindate
gātuṃ
pratitiṣṭʰaty
etena
tuṣṭuvānaḥ
Verse: 24
naiva
hy
etad
ahno
rūpaṃ
na
rātrer
yad
uktʰānām
Verse: 25
kakup
pratʰamātʰoṣṇig
atʰa
purauṣṇig
anuṣṭup
tenānuṣṭubʰo
nayanty
accʰāvākasāmnaḥ
Paragraph: 9
Verse: 1
hārivarṇaṃ
bʰavati
Verse: 2
asurā
vā
eṣu
lokeṣv
āsaṁs
tān
devā
hariśriyam
ity
asmāl
lokāt
prāṇudanta
virājasīty
antarikṣād
divo-diva
ity
amuṣmāt
Verse: 3
tad
ya
evaṁ
vedaibʰyo
lokebʰyo
bʰrātr̥vyaṃ
praṇudyemāṁl
lokān
abʰyārohati
Verse: 4
harivarṇo
vā
etat
paśukāmaḥ
sāmāpaśyat
tena
sahasraṃ
paśūn
asr̥jata
yad
etat
sāma
bʰavati
paśūnāṃ
puṣṭaiḥ
Verse: 5
aṅgirasaḥ
svargaṁl
lokaṃ
yato
rakṣāṁsy
anvasacanta
tāny
etena
harivarṇo
'pāhanta
yad
etat
sāma
bʰavati
rakṣasām
apahatyai
Verse: 6
pr̥ṣṭʰāni
vā
asr̥jyanta
teṣāṃ
yat
tejo
raso
'tyaricyata
tad
devāḥ
samabʰaraṁs
tad
udvaṁśīyam
abʰavat
Verse: 7
sarveṣāṃ
vā
etat
pr̥ṣṭʰānāṃ
tejo
yad
udvaṁśīyaṃ
tasmād
vā
etat
purā
sajātāya
nākran
pāpavasīyaso
vidʰr̥tyai
Verse: 8
eṣa
hy
eva
pr̥ṣṭʰais
tuṣṭuvāno
ya
udvaṁśīyena
stuvate
Verse: 9
sarvāṇi
vai
rūpāṇy
udvaṁśīyam
Verse: 10
gāyanti
tvā
gāyatriṇa
eti
ratʰantarasya
rūpam
eti
hi
ratʰantaram
Verse: 11
ādir
br̥hata
ūrdʰvam
iva
hi
br̥hat
Verse: 12
pariṣṭobʰo
vairūpasya
pariṣṭubʰaṁ
hi
vairūpam
Verse: 13
anutodo
vairājasyānutunnaṁ
hi
vairājam
Verse: 14
ardʰeḍā
śakvarīṇām
atisvāro
revatīnām
Verse: 15
ardʰeḍayā
vai
devā
asurān
avahatyātisvāreṇa
svargaṁl
lokam
ārohan
Verse: 16
tad
ya
evaṁv
vedārdʰeḍayaiva
bʰrātr̥vyam
avahatyātisvāreṇa
svargaṁl
lokam
ārohati
Verse: 17
ardʰeḍayā
vai
pūrvaṃ
yajñaṁ
saṁstʰāpayanty
atisvāreṇottram
ārabʰante
Verse: 18
upainam
uttaro
yajño
namati
ya
evaṁv
veda
Verse: 19
pāṅktaṃ
vā
etat
sāma
pāṅkto
yajñaḥ
pāṅktāḥ
paśavo
yajña
eva
paśuṣu
pratitiṣṭʰati
Verse: 20
āṣṭādaṁṣṭre
r̥ddʰikāmāya
kuryāt
Verse: 21
aṣṭādaṁṣṭro
vairūpo
'putro
'prajā
ajīryat
sa
imāṁl
lokān
viciccʰidvāṁ
amanyata
sa
ete
jarasi
sāmanī
apaśyat
tayor
aprayogād
abibʰet
so
'bravīd
r̥dʰnavad
yobʰe
sāmabʰyāṁ
stavatā
iti
Verse: 22
r̥ṣer
vā
etat
prāśodbʰūtaṃ
yad
aṣṭādaṁṣṭre
bʰavata
r̥dʰyā
eva
Paragraph: 10
Verse: 1
gāyatrīṣu
brahmavarcasakāmāyoktʰāni
praṇayeyur
gāyatryāṃ
brahmasāmānuṣṭubʰy
accʰāvākasāma
saiṣā
gāyatrī
saṃpadyate
Verse: 2
tejo
brahmavarcasaṃ
gāyatrī
teja
eva
brahmavarcasam
avarundʰe
Verse: 3
gāyatrīṣu
paśukāmāyoktʰāni
praṇayeyur
uṣṇihi
brahmasāmānuṣṭubʰy
accʰāvākasāma
saiṣoṣṇik
saṃpadyate
Verse: 4
paśavo
vā
uṣṇik
paśūn
evāvarundʰe
Verse: 5
gāyatrīṣu
puruṣakāmāyoktʰāni
praṇayeyuḥ
kakubʰi
brahmasāmānuṣṭubʰy
accʰāvākasāma
saiṣā
kakup
saṃpadyate
Verse: 6
puruṣo
vai
kakup
puruṣān
evāvarundʰe
Verse: 7
virāṭsv
annādyakāmāyoktʰāni
praṇayeyur
uṣṇihi
brahmasāmānuṣṭubʰy
accʰāvākasāma
saiṣā
virāṭ
saṃpadyate
Verse: 8
annaṃ
virāḍ
annādyam
evāvarundʰe
Verse: 9
akṣarapaṅktiṣu
jyaiṣṭʰyakāmāyoktʰāni
praṇayeyur
uṣṇihi
brahmasāmānuṣṭubʰy
accʰāvākasāma
saiṣānuṣṭup
saṃpadyate
Verse: 10
jyaiṣṭʰyaṃ
vā
anuṣṭub
jyaiṣṭʰyam
avāvarundʰe
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.