TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 8
Previous part

Chapter: 8 
Paragraph: 1 
Verse: 1    āṣkāraṇidʰanaṃ kāṇvaṃv vaṣaṭkāraṇidʰanam abʰicaraṇīyasya brahmasāma kuryād abʰinidʰanaṃ mādʰyandine pavamāne
Verse: 2    
deveṣur eṣā yad vaṣatkāro 'bʰīti indro vr̥trāya vajraṃ prāharad abʰītyevāsmai vajraṃ prahr̥tya deveṣv ā vaṣaṭkāreṇa vidʰyati
Verse: 3    
traikakubʰaṃ paśukāmāya brahmasāma kuryāt tvam aṅga praśaṁsiṣa ity etāsu
Verse: 4    
indro yatīn sālāvr̥kebʰyaḥ prāyaccʰat teṣāṃ traya udaśiṣyanta rāyovājo br̥hadgiriḥ pr̥tʰuraśmis te 'bruvan ko naḥ putrān bʰariṣyantīty aham intīndro 'bravīt tāṁs trikakub adʰinidʰāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubʰam
Verse: 5    
sa ātmānam eva punar upādʰāvat tvam aṅga praśaṁsiṣo devaḥ śaviṣṭʰa martyaṃ na tvad anyo magʰavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragātʰenaitena sāmnā sahasraṃ paśūn asr̥jata tān ebʰyaḥ prāyaccʰat te pratyatiṣṭʰan
Verse: 6    
yaḥ paśukāmaḥ syād yah pratiṣṭʰākāma etasmin pragātʰa etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭʰati
Verse: 7    
trivīryaṃ etat sāma trīndriyam aindrya r̥ca aindraṁ sāmaindreti nidʰanam indriya eva vīrye pratitiṣṭʰati
Verse: 8    
traiśokaṃ jyogāmayāvine brahmasāma kuryāt
Verse: 9    
ime vai lokāḥ sahāsaṁs te 'śocantaṁs teṣām indra etena sāmnā śucam apāhan yat trayāṇāṁ śocatām apāhaṁs tasmāt traiśokam
Verse: 10    
yāsmād apāhan puṁścalīṃ prāviśad yām antarikṣāt klībaṃ yām amuṣmāt sainasvinam
Verse: 11    
tasmāt teṣāṃ nāśaitavyā ya eṣām āśāmeti tasmā eva śuco 'pabʰajate
Verse: 12    
śucā eṣa viddʰo yasya jyog āmayati yat traiśokaṃ brahmasāma bʰavati śucam evāsmād apahanti
Verse: 13    
diveti nidʰanam upayanti vyuṣṭir vai divā vy evāsmai vāsayati

Paragraph: 2 
Verse: 1    
āṣkāraṇidʰanaṃ kāṇvaṃ pratiṣṭʰākāmāya brahmasāma kuryāt
Verse: 2    
kaṇvo etat sāmarte nidʰanam apaśyat sa na pratyatiṣṭʰat sa vr̥ṣadaṁśasyāṣiti kṣuvata upāśr̥ṇot sa tad eva nidʰanam apaśyat tato vai sa pratyatiṣṭʰad yad etat sāma bʰavati pratiṣṭʰityai
Verse: 3    
vasiṣṭʰasya janitraṃ prajākāmāya brahmasāma kuryāt
Verse: 4    
vasiṣṭʰo etat putrahataḥ sāmāpaśyat sa prajayā paśubʰiḥ prājāyata yad etat sāma bʰavati prajātyai
Verse: 5    
ātʰarvaṇaṃ lokakāmāya brahmasāma kuryāt
Verse: 6    
atʰarvāṇo etal lokākāmāḥ sāmāpaśyaṁs tenāmartyaṁl lokam apaśyan yad etat sāma bʰavati svargasya lokasya prajātyai
Verse: 7    
abʰīvartaṃ bʰrātr̥vyavate brahmasāma kuryāt
Verse: 8    
abʰīvartena vai devā asurān abʰyavartanta yad abʰīvarto brahmasāma bʰavati bʰrātr̥vyasyābʰivr̥tyai
Verse: 9    
śrāyantīyaṃ yajñavibʰraṣṭāya brahmasāma kuryāt
Verse: 10    
prajāpatir uṣasam adʰyait svāṃ duhitaraṃ tasya retaḥ parāpatat tad asyāṃ nyaṣicyata tad aśrīṇād idaṃ me duṣad iti tat sad akarot paśūn eva
Verse: 11    
yac cʰrāyantīyaṃ brahmasāma bʰavati śrīṇāti caivenaṁ sac ca karoti

Paragraph: 3 
Verse: 1    
devāś ca asurāś caiṣu lokeṣv aspardʰanta te devāḥ prajāpatim upādʰāvaṁs tebʰya etat sāma prāyaccʰad etenainān kālayiṣyaddʰam iti tenainān ebʰyo lokebʰyo 'kālayanta yad akālayanta tasmāt kāleyam
Verse: 2    
ebʰyo vai lokebʰyo bʰrātr̥vyaṃ kālayate ya evaṁv veda
Verse: 3    
stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobʰir vo vidadvasum iti stomena yajñam asurāṇām āvr̥ñjata
Verse: 4    
stomena yajñaṃ bʰrātr̥vyasya vr̥ṅkte ya evaṁv veda
Verse: 5    
sāhdyā vai nāma devā āsaṁs te 'vaccʰidya tr̥tīyasavanaṃ mādʰyandinena savanena saha svargaṁl lokam āyaṁs tad devāḥ lokeyena samatanvan yat kāleyaṃ bʰavati tr̥tīyasavanasya saṃtatyai
Verse: 6    
vidadvasu vai tr̥tīyasavanaṃ yat tarobʰir vo vidadvasum iti prastauti tr̥tīyasavanam eva tad abʰyativadati
Verse: 7    
sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rātʰantaraṃ yad br̥hato rohān rohati tena bārhataṃ yat stobʰavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rātʰantaraṁ sarveṣv eva rūpeṣu pratitiṣṭʰati

Paragraph: 4 
Verse: 1    
sādʰyā vai nāma devā āsaṁs te sarveṇa yajñena saha svargaṁl lokam āyaṁs te devāśīcʰandāṁsy abruvan somam āharateti te jagatīṃ prāhiṇvan trīṇy akṣarāṇi hitvaikākṣarā bʰūtvāgaccʰat triṣṭubʰaṃ prāhiṇvan saikam akṣaraṁ hitvā tryakṣarā bʰūtvāgaccʰad gāyatrīṃ prāhiṇvaṁś caturakṣarāṇi vai tarhi ccʰandāṁsy āsan tāni cākṣarāṇi haranty āgaccʰad aṣṭākṣarā bʰūtvā trīṇi ca savanāni hastābʰyāṃ dve savane dantair daṁṣṭvā tr̥tīyasavanaṃ tasmād dve aṁśumatī savane dʰītaṃ tr̥tīyasavanaṃ dantair hi tad daṁṣṭvā dʰayanty aharat tasya ye hriyamāṇasyāṁśavaḥ parāpataṁs te pūtīkā abʰavan yāni puṣpāṇy avāśīyanta tāny arjjunāni yat prāprotʰat te praprotʰās tasmāt tr̥tīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṁ rasam avanayanti sasomatvāya
Verse: 2    
te triṣṭub jagatyai gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṁ sābvravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati
Verse: 3    
tān triṣṭup tribʰir akṣarair upait saikādaśākṣarā bʰūtvā prājāyata tāṃ jagaty ekenākṣareṇopait dvādaśākṣarā bʰūtvā prājāyata
Verse: 4    
tasmād āhur gāyatrī vāva sarvāṇi ccʰandāṁsi gāyatrī hy etān poṣān puṣyanty aid iti
Verse: 5    
indras tr̥tīyasavanād bībʰatsamāna udakrāmat tad devāḥ svādiṣṭʰayeti asvadayan madiṣṭʰayeti madvad akurvan pavasva soma dʰārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭʰayā madiṣṭʰayeti prastauti tr̥tīyasavanasya sendratvāya
Verse: 6    
svādiṣṭʰā vai deveṣu paśava āsan madiṣṭʰā asureṣu te devāḥ svādiṣṭʰayā madiṣṭʰayeti paśūn asurāṇām avr̥ñjata
Verse: 7    
paśūn bʰrātr̥vyasya vr̥ṅkte ya evaṁv veda
Verse: 8    
tāsu saṁhitam
Verse: 9    
sādʰyā vai nāmadevā āsaṁs te 'vaccʰidya tr̥tīyasavanaṃ mādʰyandinena savanena saha svargaṁl lokam āyaṁs tad devāḥ saṁhitena samadadʰur yat samadadʰus tasmāt saṁhitam
Verse: 10    
kāleyaṃ purastād bʰavati saṁhitam upariṣṭād etābʰyāṁ hi tr̥tīyasavanaṁ saṃtāyate
Verse: 11    
sarvāṇi vai rūpāṇi saṁhitaṃ yat padaprastāvaṃ tena rātʰantaraṃ yad br̥hato rohān rohati tena bārhataṃ yad padanidʰanaṃ tena rātʰantaraṁ sarveṣv eva rūpeṣu pratitiṣṭʰati

Paragraph: 5 
Verse: 1    
uṣṇikkakubʰāv ete bʰavataḥ
Verse: 2    
uṣṇikkakubbʰyāṃ indro vr̥trāya vajraṃ prāharat kakubʰi parākramatoṣṇihā prāharat tasmāt kakubʰo madʰyamaṃ padaṃ bʰūyiṣṭʰākṣaraṃ parākramaṇaṁ hi tad abʰi samauhat tasmād uṣṇiha uttamaṃ padaṃ bʰūyiṣṭʰākṣaraṃ puro gurur iva hi vajraḥ
Verse: 3    
vajraṃ bʰrātr̥vyāya praharati ya evaṁv veda
Verse: 4    
nāsike ete yajñasya yad uṣṇikkakubʰau tasmāt samānaṃ cʰandaḥ satī nānā yajñaṃv vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ
Verse: 5    
prāṇā uṣṇikkakubʰau tasmāt tābʰyāṃ na vaṣaṭ kurvanti yad vaṣaṭ kuryuḥ prāṇān agnau pradadʰyuḥ
Verse: 6    
tāsu sapʰaṃ vipʰam iva vai tr̥tīyasavanaṃ tr̥tīyasavanasya sapʰatvāyātʰauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asr̥jata teṣu rūpam adadʰād yad etat sāma bʰavati paśuṣv eva rūpaṃ dadʰāti
Verse: 7    
purojitī vo andʰasa iti padyā cākṣaryā ca virājau bʰavataḥ padyayā vai devāḥ svargaṁl lokam āyann akṣaryayā r̥ṣayo nu prājānān yad ete padyā cākṣaryā ca virājau bʰavataḥ svargasya lokasya prajñātyai
Verse: 8    
tāsu śyāvāśvam
Verse: 9    
śyāvāśvam ārvanānasaṁ sattram āsīnaṃ dʰanvodavahan sa etat sāmāpaśyat tena vr̥ṣṭim asr̥jata tato vai sa pratyatiṣṭʰat tato gātum avindata gātuvid etat sāma
Verse: 10    
vindate gātuṃ pratitiṣṭʰaty etena tuṣṭuvānaḥ
Verse: 11    
indras tr̥tīyasavanād bībʰatsamāna udakrāmat taṃ devāḥ śyāvāślvenaihāyi ehiyety anvāhvayan sa upāvartata yad etat sāma bʰavati tr̥tīyasavanasya sendratvāya
Verse: 12    
atʰaitad āndʰīgavam andʰīgur etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asr̥jata yad etat sāma bʰavati paśūnāṃ puṣṭyai madʰye nidʰanam aiḍaṃ bʰavaty etena vai tr̥tīyasavanaṃ pratiṣṭʰitaṃ yan madʰye nidʰanam aiḍaṃ na syād apratiṣṭʰitaṃ tr̥tīyasavanaṁ syāt
Verse: 13    
daśākṣaraṃ madʰyato nidʰanam upayanti daśākṣarā virāḍ virājy eva pratitiṣṭʰati
Verse: 14    
abʰi priyāṇi pavata iti kāvaṃ prājāpatyaṁ sāma
Verse: 15    
prajā vai priyāṇi paśavaḥ priyāṇi prajāyām eva paśuṣu pratitiṣtśuṣu pratitiṣṭʰati
Verse: 16    
raśmī etau yajñasya yad auśanakāve devakośo eṣa yajñam abʰisamubjito yad ete antato bʰavato yajñasyāriṣṭyai

Paragraph: 6 
Verse: 1    
devā vai brahma vyabʰajanta tasya yo raso 'tyaricyata tad yajñāyajñīyam abʰavat
Verse: 2    
brahmaṇo eṣa raso yad yajñāyajñīyaṃ yad yajñāyajñīyena stuvanti brahmaṇa eva rase yajñaṃ pratiṣṭʰāpayati
Verse: 3    
yonir vai yajñāyajñīyam etasmād vai yoneḥ prajāpatir yajñam asr̥jata tasmād yajñāyajñīyam
Verse: 4    
tasmād etena purā brāhmaṇā bahiṣpavamānam astoṣata yoner yajñaṃ pratanavāmahā iti yajñaṃ tataḥ stuvanti yonau yajñaṃ pratiṣṭʰāpayati
Verse: 5    
asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṁs teṣāṃ yajñā-yajñā vo agnaya ity agnihotram avr̥ñjata girā-girā ca dakṣasa iti darśapūrṇamāsau pra-pra vayam amr̥taṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṁsiṣam iti saumyam adʰvaram
Verse: 6    
yajñā vo agnaye girā ca dakṣase pra vayam amr̥taṃ jātavedasaṃ priyaṃ mitraṃ na śaṁsiṣam iti vai tarhi ccʰandāṁsy āsaṁs te devā abʰyārambʰam abʰinivartyaṃ ccʰandobʰir yajñam asurāṇām avr̥ñjata
Verse: 7    
cʰandobʰir yajñaṃ bʰrātr̥vyasya vr̥ṅkte ya evaṁv veda
Verse: 8    
etad dʰa sma āha kūśāmbaḥ svāyavo brahmā lātavyaḥ kaṁ svid adya śiśumārī yajñapatʰe 'pyastā gariṣyati
Verse: 9    
eṣā vai śiśumārī yajñapatʰe 'pyastā yajñāyajñīyaṃ yad girā-girety āhātmānaṃ tad udgātā girati
Verse: 10    
airaṃ kr̥tvodgeyam irāyāṃ yajñaṃ pratiṣṭʰāpayaty apramāyuka udgātā bʰavati
Verse: 11    
vaiśvānare etad udgātātmānaṃ pradadʰāti yat pra-pra vayam ity āha praprīṃ vayam iti vaktavyaṃv vaiśvānaram eva parikrāmati
Verse: 12    
yo vai nihnuvānaṃ ccʰanda upaiti pāpīyān ujjagivān bʰavaty etad vai nihnuvānaṃ ccʰando yan na śaṁsiṣam iti nu śaṁsiṣam iti vaktavyaṁ suśaṁsiṣam iti na nihnuvānaṃ cʰanda upaiti vasīyān ujjagivān bʰavati
Verse: 13    
yasya vai yajñā vāgantā bʰavanti vācaś cʰidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś cʰidraṃ yad anr̥taṃ yad agniṣṭomayājy anr̥tam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭʰāpyam akṣareṇaiva yajñasya ccʰidram api dadʰāti
Verse: 14    
virājo etad rūpaṃ yad akṣaraṃ virājy evāntataḥ pratitiṣṭʰati

Paragraph: 7 
Verse: 1    
ito vai prātar ūrdʰvāṇi ccʰandāṁsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amr̥taṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃn na śaṁsiṣam ity aṣṭākṣaram
Verse: 2    
anuṣṭubʰam uttamāṁ saṃpādayatīyaṃ anuṣṭub asyām eva pratitiṣṭʰati
Verse: 3    
vāg anuṣṭub vācy eva pratitiṣṭʰati jyaiṣṭʰyaṃ anuṣṭub jaiṣṭʰya eva pratitiṣṭʰati
Verse: 4    
katʰam iva yajñāyajñīyaṃ geyam ity āhur yatʰānaḍvān prasrāvayamāṇa ittʰam iva cettʰam iva ceti
Verse: 5    
vaiśvānaraṃ etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcaṁ saṃpratyāheti parikrāmatevodgeyaṃv vaiśvānaram eva parikrāmati
Verse: 6    
vaiśvānare etad adʰvaryuḥ sadasyān abʰisr̥jati yad yajñāyajñīyasya stotram upāvartayati prāvr̥tenodgeyaṃv vaiśvānareṇānabʰidāhāya
Verse: 7    
na ha tu vai pitaraḥ prāvr̥taṃ jānanti yajñāyajñīyasya vai stotre pitaro yatʰāyatʰaṃ jijñāsanta ākarṇābʰyāṃ prāvr̥tyaṃ tad eva prāvr̥taṃ tad aprāvr̥taṃ jānanti pitaro na vaiśvānaro hinasti
Verse: 8    
apaḥ paścāt patnya upasr̥janti vaiśvānaram eva tac cʰamayanty āpo hi śāntiḥ
Verse: 9    
atʰo reta eva tat siñcanty āpo hi retaḥ
Verse: 10    
dakṣiṇān ūrūn abʰiṣiñcanti dakṣiṇato hi retaḥ sicyate
Verse: 11    
mahad iva pratyūhyaṃ mana evāsya taj janayanti
Verse: 12    
udgātrā patnīḥ saṃkʰyāpayanti retodʰeyāya
Verse: 13    
hiṅkāraṃ prati saṃkʰyāpayanti hiṅkr̥tād dʰi reto 'dʰīyata
Verse: 14    
ātr̥tīyāyāḥ saṃkʰyāpayanti trivad dʰi retaḥ

Paragraph: 8 
Verse: 1    
devā agniṣṭomam abʰijityoktʰāni nāśaknuvann abʰijetuṃ te 'gnim abruvaṁs tvayā mukʰenedaṃ cayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūktʰāni praṇayān iti
Verse: 2    
tasmād āgneyīṣūktʰāni praṇayanti
Verse: 3    
tasmād u gāyatrīṣu gāyatraccʰandā hy agniḥ
Verse: 4    
te 'gniṃ mukʰaṃ kr̥tvā sākam aśvenābʰyakrāman yat sākam aśvenābʰyakrāmaṁs tasmāt sākamaśvam
Verse: 5    
tasmāt sākamaśvenoktʰāni praṇayanty etena hi tāny agre 'bʰyajayan
Verse: 6    
sa indro 'bravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti varuṇas taṃv varuṇo 'nvatiṣṭʰad indra āharat tasmād aindrāvaruṇam anuśasyate
Verse: 7    
sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti br̥haspatis taṃ br̥haspatir anvatiṣṭad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭad indra āharat tasmād aindrāvaiṣṇavam anuśasyate
Verse: 8    
paśūn ebʰyas tān āharat paśavo uktʰāni paśukāma uktʰena stuvīta paśumān bʰavati
Verse: 9    
br̥hatā indro vr̥trāya vajraṃ prāharat tasya tejaḥ parāpatat tat saubʰaram abʰavat
Verse: 10    
jāmi etad yajñe kriyata ity āhur yad ratʰantaraṃ pr̥ṣṭʰaṁ ratʰantaraṁ saṃdʰir nāntarā br̥hatā stuvantīti yat saubʰareṇa stuvanti br̥hataiva tad antarā stuvanti br̥hato hy etat tejo yat saubʰaram
Verse: 11    
yadi br̥hat sāmātirātraḥ syāt saubʰaram uktʰānāṃ brahma sāma kāryaṃ br̥had eva tat tejasā samardʰayati
Verse: 12    
yadi ratʰantarasāmnā saubʰaraṃ kuryād ajāmitāyai
Verse: 13    
devānāṃ vai svargaṁl lokaṃ +yatāṃ diśo 'vlīyanta tāḥ saubʰareṇo ity udastaṃbʰuvaṁs tato vai adr̥ṁhanta tataḥ pratyatiṣṭʰaṁs tataḥ svargaṁl lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭʰākāmaḥ saubʰareṇa stuvīta pra svargaṁl lokaṃ jānāti pratitṣṭʰati
Verse: 14    
prajāpatiḥ prajā asr̥jata tāḥ sr̥ṣṭā āśanāyaṁs tābʰyaḥ saubʰareṇorg ity annaṃ prāyaccʰat tato vai tāḥ samaidʰanta
Verse: 15    
samedʰante tāṁ samāṃ prajā yatraivaṁv vidvān saubʰareṇodgāyati
Verse: 16    
abruvan subʰr̥taṃ no 'bʰārṣīr iti tasmāt saubʰaram
Verse: 17    
vr̥ṣṭiṃ abʰyastāṃ prāyaccʰad annam eva
Verse: 18    
yo vr̥ṣṭikāmaḥ syād yo 'nnādyakāmo yaḥ svargakāmaḥ saubʰareṇa stuvīta
Verse: 19    
hīṣiti vr̥ṣṭikāmāya nidʰanaṃ kuryād ūrg ity annādyakāmāyo iti svargakāmāya
Verse: 20    
sarve vai kāmāḥ saubʰaraṁ sarveṣv eva kāmeṣu pratitiṣṭʰati
Verse: 21    
atʰaitan nārmedʰam
Verse: 22    
nr̥medʰasam āṅgirasaṁ sattram āsīnaṁ śvabʰir abʰyāhvayan so 'gnim upādʰāvat pāhi no agna ekayeti taṃv vaiśvānaraḥ paryudatiṣṭʰat tato vai sa pratyatiṣṭʰat tato gātum avindata
Verse: 23    
gātuvid etat sāma vindate gātuṃ pratitiṣṭʰaty etena tuṣṭuvānaḥ
Verse: 24    
naiva hy etad ahno rūpaṃ na rātrer yad uktʰānām
Verse: 25    
kakup pratʰamātʰoṣṇig atʰa purauṣṇig anuṣṭup tenānuṣṭubʰo nayanty accʰāvākasāmnaḥ

Paragraph: 9 
Verse: 1    
hārivarṇaṃ bʰavati
Verse: 2    
asurā eṣu lokeṣv āsaṁs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo-diva ity amuṣmāt
Verse: 3    
tad ya evaṁ vedaibʰyo lokebʰyo bʰrātr̥vyaṃ praṇudyemāṁl lokān abʰyārohati
Verse: 4    
harivarṇo etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asr̥jata yad etat sāma bʰavati paśūnāṃ puṣṭaiḥ
Verse: 5    
aṅgirasaḥ svargaṁl lokaṃ yato rakṣāṁsy anvasacanta tāny etena harivarṇo 'pāhanta yad etat sāma bʰavati rakṣasām apahatyai
Verse: 6    
pr̥ṣṭʰāni asr̥jyanta teṣāṃ yat tejo raso 'tyaricyata tad devāḥ samabʰaraṁs tad udvaṁśīyam abʰavat
Verse: 7    
sarveṣāṃ etat pr̥ṣṭʰānāṃ tejo yad udvaṁśīyaṃ tasmād etat purā sajātāya nākran pāpavasīyaso vidʰr̥tyai
Verse: 8    
eṣa hy eva pr̥ṣṭʰais tuṣṭuvāno ya udvaṁśīyena stuvate
Verse: 9    
sarvāṇi vai rūpāṇy udvaṁśīyam
Verse: 10    
gāyanti tvā gāyatriṇa eti ratʰantarasya rūpam eti hi ratʰantaram
Verse: 11    
ādir br̥hata ūrdʰvam iva hi br̥hat
Verse: 12    
pariṣṭobʰo vairūpasya pariṣṭubʰaṁ hi vairūpam
Verse: 13    
anutodo vairājasyānutunnaṁ hi vairājam
Verse: 14    
ardʰeḍā śakvarīṇām atisvāro revatīnām
Verse: 15    
ardʰeḍayā vai devā asurān avahatyātisvāreṇa svargaṁl lokam ārohan
Verse: 16    
tad ya evaṁv vedārdʰeḍayaiva bʰrātr̥vyam avahatyātisvāreṇa svargaṁl lokam ārohati
Verse: 17    
ardʰeḍayā vai pūrvaṃ yajñaṁ saṁstʰāpayanty atisvāreṇottram ārabʰante
Verse: 18    
upainam uttaro yajño namati ya evaṁv veda
Verse: 19    
pāṅktaṃ etat sāma pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭʰati
Verse: 20    
āṣṭādaṁṣṭre r̥ddʰikāmāya kuryāt
Verse: 21    
aṣṭādaṁṣṭro vairūpo 'putro 'prajā ajīryat sa imāṁl lokān viciccʰidvāṁ amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibʰet so 'bravīd r̥dʰnavad yobʰe sāmabʰyāṁ stavatā iti
Verse: 22    
r̥ṣer etat prāśodbʰūtaṃ yad aṣṭādaṁṣṭre bʰavata r̥dʰyā eva

Paragraph: 10 
Verse: 1    
gāyatrīṣu brahmavarcasakāmāyoktʰāni praṇayeyur gāyatryāṃ brahmasāmānuṣṭubʰy accʰāvākasāma saiṣā gāyatrī saṃpadyate
Verse: 2    
tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundʰe
Verse: 3    
gāyatrīṣu paśukāmāyoktʰāni praṇayeyur uṣṇihi brahmasāmānuṣṭubʰy accʰāvākasāma saiṣoṣṇik saṃpadyate
Verse: 4    
paśavo uṣṇik paśūn evāvarundʰe
Verse: 5    
gāyatrīṣu puruṣakāmāyoktʰāni praṇayeyuḥ kakubʰi brahmasāmānuṣṭubʰy accʰāvākasāma saiṣā kakup saṃpadyate
Verse: 6    
puruṣo vai kakup puruṣān evāvarundʰe
Verse: 7    
virāṭsv annādyakāmāyoktʰāni praṇayeyur uṣṇihi brahmasāmānuṣṭubʰy accʰāvākasāma saiṣā virāṭ saṃpadyate
Verse: 8    
annaṃ virāḍ annādyam evāvarundʰe
Verse: 9    
akṣarapaṅktiṣu jyaiṣṭʰyakāmāyoktʰāni praṇayeyur uṣṇihi brahmasāmānuṣṭubʰy accʰāvākasāma saiṣānuṣṭup saṃpadyate
Verse: 10    
jyaiṣṭʰyaṃ anuṣṭub jyaiṣṭʰyam avāvarundʰe

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.