TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 9
Previous part

Chapter: 9 
Paragraph: 1 
Verse: 1    devā uktʰāny abʰijitya rātriṃ nāśaknuvann abʰijetuṃ te 'surān rātriṃ tamaḥ praviṣṭāṃ nānuvyapaśyaṁs ta etam anuṣṭupśirasaṃ pragātʰm apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubʰā vajreṇa rātrer nirāgʰnan
Verse: 2    
yad eṣo 'nuṣṭupśirāḥ pragātʰo bʰavati virāḍ eva jyotiṣānupaśyann anuṣṭubʰā vajreṇa rātrer bʰrātr̥vyaṃ nirhanti
Verse: 3    
tān samantaṃ paryāyaṃ prāṇudanta yat paryāyaṃ prāṇudanta tat paryāyāṇāṃ paryāyatvam
Verse: 4    
pratʰamāni padāni punarādīni bʰavanti pratʰamasya paryāyasya
Verse: 5    
pratʰamair hi padaiḥ punar ādāya pratʰamarātrāt prāṇudanta
Verse: 6    
pāntam ā vo andʰasa iti prastauti
Verse: 7    
ahar vai pāntam andʰo rātrir ahnaiva tad rātrim ārabʰante
Verse: 8    
tāsu vaitahavyam
Verse: 9    
vītahavyaḥ śrāyaso jyog niruddʰa etat sāmāpaśyat so 'vagaccʰat pratyatiṣṭʰad avagaccʰati pratitiṣṭʰaty etena tuṣṭuvānaḥ
Verse: 10    
tam iva ete praviśantiye rātrim upayanti yad eko nidʰanaṁ rātrer mukʰe bʰavati prajñātyai
Verse: 11    
yadā vai puruṣaḥ svam oka āgaccʰati sarvaṃ tarhi prajānāti sarvam asmai divā bʰavati
Verse: 12    
te madʰyamaṃ paryāyam aśrayanta teṣām aurdʰvasadmanena vācam avr̥ñjata
Verse: 13    
vācaṃ bʰrātr̥vyasya vr̥ṅkte ya evaṁv veda
Verse: 14    
triṇidʰanaṃ bʰavati
Verse: 15    
yatʰā ahno mādʰyandinaṁ savanaṃ triṇidʰanāyatanam evam eṣa rātrer madʰyamaḥ paryāyas triṇidʰanāyatanaḥ salokatvāya
Verse: 16    
madʰyamāni padāni punarādīni bʰavanti madʰyamasya paryāyasya madʰyamair hi padaiḥ punar ādāyaṃ madʰyamarātrāt prāṇudanta
Verse: 17    
ta uttamaṃ paryāyam aśrayanta teṣāṃ gʰr̥taścyun nidʰanena paśūn avr̥ñjata paśavo vai gʰr̥taścyutaḥ
Verse: 18    
paśūn bʰrātr̥vyasya vr̥ṅkte ya evaṁv veda
Verse: 19    
uttamāni padāni punarādīni bʰavanty uttamasya paryāyasyottamair hi padaiḥpunar ādāyam uttamarātrāt prāṇudanta
Verse: 20    
tān sandʰinābʰipalāyanta
Verse: 21    
tān āśvinenāsaṁhāyyam agamayan
Verse: 22    
asaṁhāyyaṃ bʰrātr̥vyaṃ gamayati ya evaṁv veda
Verse: 23    
eṣā agniṣṭomasya saṃmā yad rātriḥ
Verse: 24    
dvādaśa stotrāṇy agniṣṭomo dvādaśa strotrāṇi rātriḥ
Verse: 25    
eṣā uktʰasya saṃmā yad rātriḥ
Verse: 26    
trīṇy uktʰāni tridevatyaḥ sandʰiḥ
Verse: 27    
yatʰā ahna uktʰāny evam eṣa rātreḥ sandʰir nānārūpāṇy ahna uktʰāni nānārūpā ete tr̥cā bʰavanti
Verse: 28    
ratʰantaraṃ pratiṣṭʰākāmāya sandʰiṃ kuryāt
Verse: 29    
iyaṃ vai ratʰantaram asyām eva pratitiṣṭʰati
Verse: 30    
br̥hat svargakāmāya sandʰiṃ kuryāt
Verse: 31    
svargo loko br̥hat svarga eva loke pratitiṣṭʰati
Verse: 32    
vāravantīyaṃ vāmadevyaṃ śruddʰyaṃ vai teṣām ekaṃ paśukāmāya sandʰiṃ kuryāt
Verse: 33    
paśavo etāni sāmāni paśuṣv eva pratitiṣṭʰati
Verse: 34    
āśvinaṁ hotānuśaṁsati
Verse: 35    
prajāpatir etat sahasram asr̥jata tad devebʰyaḥ prāyaccʰat tasmin na samarādʰayaṁs te sūryaṃ kāṣṭʰāṃ kr̥tvājim adʰāvan
Verse: 36    
teṣām aśvinau pratʰamāv adʰāvatāṃ tāv anvavadan saha no 'stv iti tāv abrūtāṃ kiṃ tataḥ syād iti yat kāmayetʰe ity abruvaṁs tāv abrūtām asmaddevatyam idam uktʰam ucyātā iti tasmād āśvinam ucyate
Verse: 37    
sarvāḥ kʰalu devatāḥ śasyante
Verse: 38    
kṣipraṁ śasyam ājim iva hy ete dʰāvanty ā sūryasyodetoḥ śaṁset sūryaṁ hi kāṣṭʰām akurvata

Paragraph: 2 
Verse: 1    
pāntam ā vo andʰasa iti vaitahavyam anyakṣetraṃvā ete prayanti ye rātrim upayanti yad okonidʰanaṁ rātrer mukʰe bʰavaty okaso 'pracyāvāya
Verse: 2    
pra va indrāya mādanam iti gaurīvitam
Verse: 3    
brahma yad devā vyakurvata tato yad atyaricyata tad gaurīvitam abʰavat
Verse: 4    
atiriktaṃ gaurīvitam atiriktam etat stotraṃ yad rātrir atirikta evātiriktaṃ dadʰāti
Verse: 5    
vayam u tvā tad id artʰā iti kāṇvam
Verse: 6    
etena vai kaṇva indrasya sāṃvidyam agaccʰad indrasyaivaitena sāṃvidyaṃ gaccʰati
Verse: 7    
indrāya madvane sutam iti śrautakakṣaṃ kṣatrasāma pra kṣatram evaitena bʰavati
Verse: 8    
ayaṃ ta indra soma iti daivodāsam
Verse: 9    
agniṣṭomena vai devā imaṃl lokam abʰyajayann antarikṣam uktʰenātirātreṇāmuṃ. ta imaṃl lokaṃ punar abʰyakāmayanta ta ihety asmiṁl loke pratyatiṣṭʰan yad etat sāma bʰavati pratiṣṭʰityai
Verse: 10    
ūrdʰvasadmanam api śarvarīṣu prohanti
Verse: 11    
asurā eṣu lokeṣv āsaṁs tān devā ūrdʰvasadmanenaibʰyo lokebʰyaḥ prāṇudanta
Verse: 12    
tad ya evaṁv vedaibʰyo lokebʰyo bʰrātr̥vyaṃ praṇudya sva āyatane sattram āste
Verse: 13    
ā na indra kṣumantam ity ākūpāram
Verse: 14    
akūpārāṅgirasasyāsīt tasyā yatʰā godʰāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebʰyaḥ kāmaḥ samr̥dʰyate
Verse: 15    
abʰi tvā vr̥ṣabʰā sutaṃ ity ārṣabʰaṃ kṣatrasāma kṣatram evaitena bʰavati
Verse: 16    
idaṃv vaso sutam andʰa iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bʰavati
Verse: 17    
idaṁ hy anv ojaseti mādʰuccʰandasaṃ prajāpater eṣā tanūr ayātayāmnī prayujyate
Verse: 18    
ā tv etā niṣīdateti daivātitʰam
Verse: 19    
devātitʰiḥ saputro 'śanāyaṁś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat asmai gāvaḥ pr̥śnayo bʰūtvodatiṣṭʰan yad etat sāma bʰavati paśūnāṃ puṣṭyai
Verse: 20    
yoge-yoge tavastaram iti saumedʰaṁ rātriṣāma rātrer eva samr̥dʰyai
Verse: 21    
indra suteṣu someṣv iti kautsam
Verse: 22    
kutsaś ca luśaś cendraṃ vyahvayetāṁ sa indraḥ kutsam upāvartata taṁ śatena vārdʰrībʰir āṇḍayor abadʰnāt taṃ luśo 'bʰyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddʰa āsātā iti tās saṃccʰidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata
Verse: 23    
yad etat sāma bʰavati sendratvāya

Paragraph: 3 
Verse: 1    
yadi sattrāya dīkṣerann atʰa sāmy uttiṣṭʰet somam apabʰajya viśvajitātirātreṇa yajeta sarvavedasena sarvasmā eva dīkṣate sarvam āpnoti
Verse: 2    
id dakṣiṇā dadāti tābʰir iti prayuṅkte
Verse: 3    
yadi paryāyair astutam abʰivyuccʰet pancadaśabʰir hotre stuyuḥ pañcabʰiḥ-pañcabʰir itarebʰyaḥ
Verse: 4    
agne vivasvad uṣasa iti sandʰinā stuyuḥ prāṇā vai trivr̥t stomānāṃ pratiṣṭʰā ratʰantaraṁ sāmnāṃ prāṇāṁs caivopayanti pratiṣṭʰāṃ ca
Verse: 5    
ṣaṣṭiṃ ca trīṇi ca śatāni hotā śaṁsati
Verse: 6    
tāvatyaḥ saṃvatsarasya rātrayaḥ saṃvatsarasaṃmitābʰir eva tad r̥gbʰir āśīvinam āpnoti
Verse: 7    
yad arvāk stuvanti tad astutaṃ yat samprati stuvanti tat stutaṃ yad atiṣṭuvanti tat suṣṭutam
Verse: 8    
yady arvāk stuyur yāvatībʰir na stuyus tāvatībʰir vātiṣṭuyur bʰūyo 'kṣarābʰir
Verse: 9    
yady atiṣṭuyur yāvatībʰir atiṣṭuyus tāvatībʰir na stuyuḥ kanīyo 'kṣarābʰir
Verse: 10    
yady arvāk stuyus trīḍam agniṣṭomasāma kāryaṃ nidʰanam ekeḍayā ye dve tābʰyām eva tat samaṃ kriyate
Verse: 11    
yady atiṣṭuyuḥ svāram agniṣṭomasāma kāryam ūnam iva etat sāmno yat svaras tenaiva tat samaṃ kriyate

Paragraph: 4 
Verse: 1    
yadi somau saṁsutau syātāṃ mahati rātreḥ prātaranuvākam upākuryāt
Verse: 2    
pūrvo vācaṃ pūrvaś cʰandāṁsi pūrvo devatā vr̥ṅkte
Verse: 3    
vr̥ṣaṇvatīṃ pratipadaṃ kuryād indro vai vr̥ṣā prātaḥsavanād evaiṣām indraṃv vr̥ṅkte
Verse: 4    
atʰo kʰalv āhuḥ savanamukʰe-savanamukʰe kāryā savanamukʰāt-savanamukʰād evaiṣām indraṃv vr̥ṅkte
Verse: 5    
susamiddʰe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti
Verse: 6    
saṃveśāyopaveśāya gāyatryai ccʰandase 'bʰibʰūtaye svāhā saṃveśāyopaveśāya triṣṭubʰe ccʰandase 'bʰibʰūtaye svāhā saṃveśāyopaveśāya jagatyai ccʰandase 'bʰibʰūtaye svāheti juhoti
Verse: 7    
ccʰandāṁsi abʰibʰūtayas tair evainān abʰibʰavaty ubʰe br̥hadratʰantare kārye
Verse: 8    
yatra indrasya harī tad indraḥ. indrasya vai harī br̥hadratʰantare yad ubʰe br̥hadratʰantare bʰavataḥ pūrva evendrasya harī ārabʰante
Verse: 9    
tair aśravase kārye
Verse: 10    
turaśravasaś ca vai pārāvatānāṃ ca somau saṁsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābʰyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tair aśravase bʰavato havyam evaiṣāṃv vr̥ṅkte
Verse: 11    
pūrve 'bʰiṣuṇuyuḥ
Verse: 12    
vai pūrvāḥ prasnānti tāḥ pūrvās tīrtʰaṃ jayanti pūrva evendram ārabʰante
Verse: 13    
vihavyaṃ śasyam
Verse: 14    
jamadagneś ca r̥ṣīṇāṃ ca somau saṁsutāv āstāṃ tata etaj gamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṁ hotā śaṁsatīndram evaiṣāṃv vr̥ṅkte
Verse: 15    
yadītaro 'gniṣṭomaḥ syād uktʰaḥ kāryo yady uktʰo 'tirātro yo vai bʰūyān yajñakratuḥ sa indrasya priyo bʰūyasaivaiṣāṃ yajnakratunendraṃv vr̥ṅkte
Verse: 16    
atʰo kʰalv āhur duṣprāpa iva vai paraḥ pantʰā yam evāgre yajñakratum ārabʰeta tasmān neyād iti
Verse: 17    
sajanīyaṁ śasyam agastyasya kayāśubʰīyaṁ śasyam
Verse: 18    
asyā amuṣyā adyaśvān mitʰunād ahorātrābʰyām evainān nirbʰajati

Paragraph: 5 
Verse: 1    
yadi somam akrītam apahareyur anyaḥ kretavyaḥ
Verse: 2    
yadi krītaṃ yo 'nyo 'bʰyāśaṁ syāt sa āhr̥tyaḥ somavikrayaṇe tu kiṃ cid dadyāt
Verse: 3    
yadi somaṃ na vindeyuḥ pūtīkān abʰiṣuṇuyur yadi na pūtīkān arjjunāni
Verse: 4    
gāyatrī somam āharat tasyā anu visr̥jya somarakṣiḥ parṇam accʰinat tasya yo 'ṁśuḥ parāpatat sa pūtīko 'bʰavat tasmin devā ūtim avindann ūtīko eṣa yat pūtīkān abʰiṣuṇvanty ūtim evāsmai vindanti
Verse: 5    
pratidʰuk ca prātaḥ pūtīkāś ca śr̥taṃ ca madʰyandine pūtīkāś ca dadʰi cāparāhṇe pūtīkāś ca
Verse: 6    
somapītʰo etasmād apakrāmatīty āhur yasya somam apaharantīti sa oṣadʰīś ca paśūṁś ca praviśati tam oṣadʰibʰyaś ca paśubʰyaś cāvarundʰe
Verse: 7    
indro vr̥tram ahaṁs tasya yo nastaḥ somaḥ samadʰāvat tāni babʰrutūlāny arjunāni yo vapāyā utkʰinnāyās tāni lohitatūlāni yāni babʰrutūlāny arjunāni tāny abʰiṣuṇuyād etad vai brahmaṇo rūpaṁ sākṣād eva somam abʰiṣuṇoti
Verse: 8    
śrāyantīyaṃ brahmasāma kāryaṁ sad evainaṃ karoti
Verse: 9    
yajñāyajñīyam anuṣṭubʰi prohed vācaivainaṁ samardʰayati vāravantīyam agniṣṭomasāma kāryam indriyasya vīryasya parigr̥hītyai
Verse: 10    
pañca dakṣiṇā deyāḥ
Verse: 11    
pāṅkto yajño yāvān yajñas tam evārabʰate
Verse: 12    
avabʰr̥tʰād udetya punar dīkṣeta
Verse: 13    
tatra tad dadyād yad dāsyaṁ syāt

Paragraph: 6 
Verse: 1    
yadi kalaśo dīryeta vaṣaṭkāraṇidʰanaṃ brahmasāma kuryāt
Verse: 2    
avaṣaṭkr̥to etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇīdʰanaṃ brahmasāma bʰavati vaṣaṭkr̥ta evāsya somo bʰavati
Verse: 3    
vidʰuṃ dadrāṇaṁ samane bahūnām ity etāsu kāryam
Verse: 4    
eṣa hi bahūnāṁ samane dīryate yat kalaśaḥ
Verse: 5    
tad āhur na ārtyārtir anūdyārtyā eṣa ārtim anuvadati yaḥ kalaśo dīrṇe dadrāṇavatīṣu karotīti
Verse: 6    
śrāyantīyam eva kāryam
Verse: 7    
prajāpatiḥ prajā asr̥jata sa dugdʰo riricāno 'manyata sa etac cʰrāyantīyam apaśyat tenātmānaṁ samaśrīṇāt prajayā paśubʰir indriyeṇa
Verse: 8    
dugdʰa iva eṣa riricāno yasya kalaśo dīryate yac cʰrāyantīyaṃ brahmasāma bʰavati punar evātmānaṁ saṁśrīṇāti prajayā paśubʰir indriyeṇa
Verse: 9    
yadi śrāyantīyaṃ brahmasāma syād vaiṣṇavīṣv anuṣṭupsu vaṣaṭkāraṇidʰanaṃ kuryāt
Verse: 10    
yad vai yajñasya sravati vācaṃ pratisravati vāg anuṣṭup yajño viṣṇur vācaiva yajñasya ccʰidram apidadʰāti
Verse: 11    
yad vai yajñasya sravaty antataḥ sravati vāravantīyam agniṣṭomasāma kāryaṃ yajñasyaiva ccʰidraṃ vārayate

Paragraph: 7 
Verse: 1    
yadi prātassavanāt somo 'tiricyeta asti somo ayaṁ suta iti marutvatīṣu gāyatreṣu stuyuḥ
Verse: 2    
mādʰyandinaṃ eṣa savanaṃ nikāmayamāno 'bʰyatiricyate yaḥ prātassavanād atiricyate tasmān marutvatīṣu stuvanti marutvad dʰi mādʰyandinaṁ savanaṃ tasmād u gāyatrīṣu gāyatraṁ hi prātassavanam
Verse: 3    
yasmāt stomād atiricyate sa eva stomaḥ kāryaḥ salomatvāya
Verse: 4    
aindrāvaiṣṇavaṁ hotānuśaṁsati
Verse: 5    
vīryaṃ indro yajño viṣṇur vīrya eva yajñe pratitiṣṭʰati
Verse: 6    
yadi mādʰyandināt savanād atiricyeta baṇ mahāṁ asi sūryety ādityavatīṣu gaurīvitena stuyuḥ
Verse: 7    
tr̥tīyasavanaṃ eṣa nikāmayamāno 'bʰyatiricyate yo mādʰyandināt savanād atiricyate tasmād ādityavatīṣu stuvanty ādityaṁ hi tr̥tīyasavanaṃ tasmād u br̥hatīṣu bārhataṁ hi mādʰyandinaṁ savanam
Verse: 8    
yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṁ hotānuśaṁsati vīryaṃ indro yajño viṣṇur vīrya eva yajñe pratitiṣṭʰati
Verse: 9    
yadi tr̥tīyasavanād atiricyeta viṣṇoḥ śipiviṣṭavatīṣu gaurīvitena stuyuḥ
Verse: 10    
yajño vai viṣṇuś śipiviṣṭo yajña eva viṣṇau pratitiṣṭʰaty atiriktaṃ gaurīvitam atirikta evātiriktaṃ dadʰāti
Verse: 11    
etad anyat kuryur uktʰāni praṇayeyur uktʰāni eṣa nikāmayamāno 'bʰyatiricyate yo 'gniṣṭomād atiricyate yady uktʰyebʰyo 'tiricyetātirātraḥ kāryo rātriṃ eṣa nikāmayamāno 'bʰyatiricyate ya uktʰyebʰyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu br̥hatā stuyur eṣu tu atiricyata ity āhur yo rātrer atiricyata iti
Verse: 12    
amuṃ eṣa lokaṃ nikāmayamāno 'bʰyatiricyate yo rātrer atiricyate br̥hatā stuvanti br̥had amuṃ lokam āptum arhati tam evāpnoti

Paragraph: 8 
Verse: 1    
yadi dīkṣitānāṃ pramīyate dagdʰvāstʰīny upanahya yo nediṣṭʰī syāt taṃ dīkṣayitvā saha yajeran
Verse: 2    
etad anyat kuryur abʰiṣutyānyat somam agr̥hītvā grahān yāsau dakṣiṇā sraktis tad stuyur mārjālīye
Verse: 3    
api etasya yajñe yo dīkṣitaḥ pramīyate tam etena niravadayante
Verse: 4    
yāmena stuvanti yamalokam evainaṃ gamayanti
Verse: 5    
tisr̥bʰiḥ stuvanti tr̥tīye hi loke pitaraḥ
Verse: 6    
parācībʰiḥ stuvanti parāṅ hīto 'sau lokaḥ
Verse: 7    
sarparājñyā r̥gbʰiḥ stuvanti
Verse: 8    
arbudaḥ sarpa etābʰir mr̥tāṃ tvacam apāhata mr̥tām evaitābʰis tvacam apagʰnate
Verse: 9    
r̥co 'nubruvantas trir mārjālīyaṃ pariyanti savyān ūrūn āgʰnānāḥ
Verse: 10    
stutam anuśaṁsaty amuṣminn evainaṃ loke nidʰnuvanti
Verse: 11    
yanti ete patʰa ity āhur ye mr̥tāya kurvantīty aindravāyavāgrān grahān gr̥hṇate punaḥ pantʰānam apiyanti
Verse: 12    
agna āyūṁṣi pavasa iti pratipatkāryā ya eva jīvanti teṣv āyur dadʰāti
Verse: 13    
saṃvatsare 'stʰīni yājayeyuḥ saṃvvatsaro vai sarvasya śāntir yat purā saṃvvatsarād yājayeyur vācam aruṣkr̥tāṃ krūrām r̥ccʰeyuḥ
Verse: 14    
vr̥taḥ pavamānāḥ syuḥ saptadaśam itarat sarvam
Verse: 15    
yat trivr̥taḥ pavamānā bʰavanti prāṇā vai trivr̥t prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajatim evopayanti
Verse: 16    
prāṇāpānair ete vyr̥dʰyanta ity āhur ye mr̥tāya kurvantīti maitrāvaruṇāgrān grahān gr̥hṇate prāṇāpānau mitrāvaruṇau prāṇāpānair eva samr̥dʰyante

Paragraph: 9 
Verse: 1    
yasya kalaśa upadasyati kalaśam evāsyopadasyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ
Verse: 2    
tad āhuḥ payo 'vanayed iti
Verse: 3    
atʰo kʰalv āhur antarhitam iva etad yat payo hiraṇyam evāpo'bʰyavanayed dʰiraṇyam abʰyunnayed iti
Verse: 4    
prāṇā āpo 'mr̥taṁ hiraṇyam amr̥ta evāsya prāṇān dadʰāti sa sarvam āyur eti
Verse: 5    
yasya nārāśaṁsa upavāyati nārāśaṁsam evāsyopa+vāyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ
Verse: 6    
yam adʰvaryur antato grahaṃ gr̥hṇīyāt tasyāptum avanayet
Verse: 7    
prāyaścityai vai graho gr̥hyate prāyaścityevāsmai prāyaścittiṃ karoti
Verse: 8    
yadi pītāpītau somau saṃgaccʰeyātām antaḥ paridʰyaṅgārān nirvartya juhuyāt hutasya cāhutasya cāhutasya hutasya ca / pītāpītasya somasyendrāgnī pibataṁ sutaṁ svāheti saiva tasya prāyaścittiḥ
Verse: 9    
prajāpataye svāhety abʰakṣaṇīyasya juhuyād uttarārdʰyapūrvārdʰya uparavaḥ
Verse: 10    
indur indum avāgād ity avavr̥ṣṭasya bʰakṣayet
Verse: 11    
tasya ta indrav indrapītasyendriyāvatas sarvagaṇasya sarvagaṇa upahūta upahūtasya bʰakṣayāmi
Verse: 12    
hiraṇyagarbʰaḥ samavartatāgra ity ājyenābʰyupākr̥tasya juhuyād agnīdʰraṃ paretya bʰūtānāṃ jātaḥ patir eka āsīt sa dādʰāra pr̥tʰivīṃ dyām utemāṃ tasmai ta indo haviṣā vidʰema svāheti saiva tasya prāyaścittiḥ
Verse: 13    
yadi grāvāpi śīryate paśubʰir yajamāno vyr̥dʰyate paśavo vai grāvāṇo dyutānasya mārutasya sāmnā stuyuḥ
Verse: 14    
mārutā vai grāvāṇaḥ svenaivaināṁs tad rūpeṇa samardʰayati
Verse: 15    
yadi somam abʰidahed grahān adʰvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātʰa yatʰāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabʰate 'vabʰr̥tʰād udetya punar dīkṣate tatra tad dadyād yad dāsyaṁ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardʰīyeta

Paragraph: 10 
Verse: 1    
yadi mahāvīro bʰidyeta taṃ bʰinnam abʰimr̥śed ya r̥te cid abʰiśriṣaḥ purā jatrubʰya ātr̥daḥ / saṃdʰātā saṃdʰiṃ magʰavā purūvasur niṣkartā vihrutaṃ punaḥ bʰema niṣṭyā ivendra tvad araṇā iva / vanāni na prajahitāny adrivo duroṣāso amanmahi / amanmahīd anāśavo 'nugrābʰaś ca vr̥trahan / sakr̥t sute mahatā śūra rādʰasānu stomaṃ mademahīti mahāvīraṃ bʰinnam abʰimr̥śet saiva tasya prāyaścittiḥ
Verse: 2    
asuryaṃ etasmād varṇaṃ kr̥tvā teja indriyaṃ vīryam annādyaṃ prajāḥ paśavo 'pakrāmanti yasya yūpo virohati sa īśvaraḥ pāpīyān bʰavitoḥ
Verse: 3    
tvāṣṭraṃ paśuṃ bahurūpam ālabʰeta tvaṣṭā vai paśūnāṁ rūpāṇāṃ vikartā tam eva tad upadʰāvati sa enaṃ tejaseindriyeṇa vīryeṇānnādyena prajayā paśubʰiḥ punas samardʰayati saiva tasya prāyaścittiḥ

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.