TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 9
Chapter: 9
Paragraph: 1
Verse: 1
devā
vā
uktʰāny
abʰijitya
rātriṃ
nāśaknuvann
abʰijetuṃ
te
'surān
rātriṃ
tamaḥ
praviṣṭāṃ
nānuvyapaśyaṁs
ta
etam
anuṣṭupśirasaṃ
pragātʰm
apaśyan
virājaṃ
jyotiḥ
tān
virājā
jyotiṣānupaśyanto
'nuṣṭubʰā
vajreṇa
rātrer
nirāgʰnan
Verse: 2
yad
eṣo
'nuṣṭupśirāḥ
pragātʰo
bʰavati
virāḍ
eva
jyotiṣānupaśyann
anuṣṭubʰā
vajreṇa
rātrer
bʰrātr̥vyaṃ
nirhanti
Verse: 3
tān
samantaṃ
paryāyaṃ
prāṇudanta
yat
paryāyaṃ
prāṇudanta
tat
paryāyāṇāṃ
paryāyatvam
Verse: 4
pratʰamāni
padāni
punarādīni
bʰavanti
pratʰamasya
paryāyasya
Verse: 5
pratʰamair
hi
padaiḥ
punar
ādāya
pratʰamarātrāt
prāṇudanta
Verse: 6
pāntam
ā
vo
andʰasa
iti
prastauti
Verse: 7
ahar
vai
pāntam
andʰo
rātrir
ahnaiva
tad
rātrim
ārabʰante
Verse: 8
tāsu
vaitahavyam
Verse: 9
vītahavyaḥ
śrāyaso
jyog
niruddʰa
etat
sāmāpaśyat
so
'vagaccʰat
pratyatiṣṭʰad
avagaccʰati
pratitiṣṭʰaty
etena
tuṣṭuvānaḥ
Verse: 10
tam
iva
vā
ete
praviśantiye
rātrim
upayanti
yad
eko
nidʰanaṁ
rātrer
mukʰe
bʰavati
prajñātyai
Verse: 11
yadā
vai
puruṣaḥ
svam
oka
āgaccʰati
sarvaṃ
tarhi
prajānāti
sarvam
asmai
divā
bʰavati
Verse: 12
te
madʰyamaṃ
paryāyam
aśrayanta
teṣām
aurdʰvasadmanena
vācam
avr̥ñjata
Verse: 13
vācaṃ
bʰrātr̥vyasya
vr̥ṅkte
ya
evaṁv
veda
Verse: 14
triṇidʰanaṃ
bʰavati
Verse: 15
yatʰā
vā
ahno
mādʰyandinaṁ
savanaṃ
triṇidʰanāyatanam
evam
eṣa
rātrer
madʰyamaḥ
paryāyas
triṇidʰanāyatanaḥ
salokatvāya
Verse: 16
madʰyamāni
padāni
punarādīni
bʰavanti
madʰyamasya
paryāyasya
madʰyamair
hi
padaiḥ
punar
ādāyaṃ
madʰyamarātrāt
prāṇudanta
Verse: 17
ta
uttamaṃ
paryāyam
aśrayanta
teṣāṃ
gʰr̥taścyun
nidʰanena
paśūn
avr̥ñjata
paśavo
vai
gʰr̥taścyutaḥ
Verse: 18
paśūn
bʰrātr̥vyasya
vr̥ṅkte
ya
evaṁv
veda
Verse: 19
uttamāni
padāni
punarādīni
bʰavanty
uttamasya
paryāyasyottamair
hi
padaiḥpunar
ādāyam
uttamarātrāt
prāṇudanta
Verse: 20
tān
sandʰinābʰipalāyanta
Verse: 21
tān
āśvinenāsaṁhāyyam
agamayan
Verse: 22
asaṁhāyyaṃ
bʰrātr̥vyaṃ
gamayati
ya
evaṁv
veda
Verse: 23
eṣā
vā
agniṣṭomasya
saṃmā
yad
rātriḥ
Verse: 24
dvādaśa
stotrāṇy
agniṣṭomo
dvādaśa
strotrāṇi
rātriḥ
Verse: 25
eṣā
vā
uktʰasya
saṃmā
yad
rātriḥ
Verse: 26
trīṇy
uktʰāni
tridevatyaḥ
sandʰiḥ
Verse: 27
yatʰā
vā
ahna
uktʰāny
evam
eṣa
rātreḥ
sandʰir
nānārūpāṇy
ahna
uktʰāni
nānārūpā
ete
tr̥cā
bʰavanti
Verse: 28
ratʰantaraṃ
pratiṣṭʰākāmāya
sandʰiṃ
kuryāt
Verse: 29
iyaṃ
vai
ratʰantaram
asyām
eva
pratitiṣṭʰati
Verse: 30
br̥hat
svargakāmāya
sandʰiṃ
kuryāt
Verse: 31
svargo
loko
br̥hat
svarga
eva
loke
pratitiṣṭʰati
Verse: 32
vāravantīyaṃ
vā
vāmadevyaṃ
vā
śruddʰyaṃ
vai
teṣām
ekaṃ
paśukāmāya
sandʰiṃ
kuryāt
Verse: 33
paśavo
vā
etāni
sāmāni
paśuṣv
eva
pratitiṣṭʰati
Verse: 34
āśvinaṁ
hotānuśaṁsati
Verse: 35
prajāpatir
vā
etat
sahasram
asr̥jata
tad
devebʰyaḥ
prāyaccʰat
tasmin
na
samarādʰayaṁs
te
sūryaṃ
kāṣṭʰāṃ
kr̥tvājim
adʰāvan
Verse: 36
teṣām
aśvinau
pratʰamāv
adʰāvatāṃ
tāv
anvavadan
saha
no
'stv
iti
tāv
abrūtāṃ
kiṃ
tataḥ
syād
iti
yat
kāmayetʰe
ity
abruvaṁs
tāv
abrūtām
asmaddevatyam
idam
uktʰam
ucyātā
iti
tasmād
āśvinam
ucyate
Verse: 37
sarvāḥ
kʰalu
devatāḥ
śasyante
Verse: 38
kṣipraṁ
śasyam
ājim
iva
hy
ete
dʰāvanty
ā
sūryasyodetoḥ
śaṁset
sūryaṁ
hi
kāṣṭʰām
akurvata
Paragraph: 2
Verse: 1
pāntam
ā
vo
andʰasa
iti
vaitahavyam
anyakṣetraṃvā
ete
prayanti
ye
rātrim
upayanti
yad
okonidʰanaṁ
rātrer
mukʰe
bʰavaty
okaso
'pracyāvāya
Verse: 2
pra
va
indrāya
mādanam
iti
gaurīvitam
Verse: 3
brahma
yad
devā
vyakurvata
tato
yad
atyaricyata
tad
gaurīvitam
abʰavat
Verse: 4
atiriktaṃ
gaurīvitam
atiriktam
etat
stotraṃ
yad
rātrir
atirikta
evātiriktaṃ
dadʰāti
Verse: 5
vayam
u
tvā
tad
id
artʰā
iti
kāṇvam
Verse: 6
etena
vai
kaṇva
indrasya
sāṃvidyam
agaccʰad
indrasyaivaitena
sāṃvidyaṃ
gaccʰati
Verse: 7
indrāya
madvane
sutam
iti
śrautakakṣaṃ
kṣatrasāma
pra
kṣatram
evaitena
bʰavati
Verse: 8
ayaṃ
ta
indra
soma
iti
daivodāsam
Verse: 9
agniṣṭomena
vai
devā
imaṃl
lokam
abʰyajayann
antarikṣam
uktʰenātirātreṇāmuṃ
.
ta
imaṃl
lokaṃ
punar
abʰyakāmayanta
ta
ihety
asmiṁl
loke
pratyatiṣṭʰan
yad
etat
sāma
bʰavati
pratiṣṭʰityai
Verse: 10
ūrdʰvasadmanam
api
śarvarīṣu
prohanti
Verse: 11
asurā
vā
eṣu
lokeṣv
āsaṁs
tān
devā
ūrdʰvasadmanenaibʰyo
lokebʰyaḥ
prāṇudanta
Verse: 12
tad
ya
evaṁv
vedaibʰyo
lokebʰyo
bʰrātr̥vyaṃ
praṇudya
sva
āyatane
sattram
āste
Verse: 13
ā
tū
na
indra
kṣumantam
ity
ākūpāram
Verse: 14
akūpārāṅgirasasyāsīt
tasyā
yatʰā
godʰāyās
tvag
eva
tvag
āsīt
tām
etena
triḥsāmnendraḥ
pūtvā
sūryatvacasam
akarot
tad
vāva
sā
tarhy
akāmayata
yatkāmā
etena
sāmnā
stuvate
sa
ebʰyaḥ
kāmaḥ
samr̥dʰyate
Verse: 15
abʰi
tvā
vr̥ṣabʰā
sutaṃ
ity
ārṣabʰaṃ
kṣatrasāma
kṣatram
evaitena
bʰavati
Verse: 16
idaṃv
vaso
sutam
andʰa
iti
gāram
etena
vai
gara
indram
aprīṇāt
prīta
evāsyaitenendro
bʰavati
Verse: 17
idaṁ
hy
anv
ojaseti
mādʰuccʰandasaṃ
prajāpater
vā
eṣā
tanūr
ayātayāmnī
prayujyate
Verse: 18
ā
tv
etā
niṣīdateti
daivātitʰam
Verse: 19
devātitʰiḥ
saputro
'śanāyaṁś
carann
araṇya
urvārūṇy
avindat
tāny
etena
sāmnopāsīdat
tā
asmai
gāvaḥ
pr̥śnayo
bʰūtvodatiṣṭʰan
yad
etat
sāma
bʰavati
paśūnāṃ
puṣṭyai
Verse: 20
yoge-yoge
tavastaram
iti
saumedʰaṁ
rātriṣāma
rātrer
eva
samr̥dʰyai
Verse: 21
indra
suteṣu
someṣv
iti
kautsam
Verse: 22
kutsaś
ca
luśaś
cendraṃ
vyahvayetāṁ
sa
indraḥ
kutsam
upāvartata
taṁ
śatena
vārdʰrībʰir
āṇḍayor
abadʰnāt
taṃ
luśo
'bʰyavadat
pramucyasva
pari
kutsād
ihāgahi
kim
u
tvāvān
āṇḍayor
baddʰa
āsātā
iti
tās
saṃccʰidya
prādravat
sa
etat
kutsaḥ
sāmāpaśyat
tenainam
anvavadat
sa
upāvartata
Verse: 23
yad
etat
sāma
bʰavati
sendratvāya
Paragraph: 3
Verse: 1
yadi
sattrāya
dīkṣerann
atʰa
sāmy
uttiṣṭʰet
somam
apabʰajya
viśvajitātirātreṇa
yajeta
sarvavedasena
sarvasmā
eva
dīkṣate
sarvam
āpnoti
Verse: 2
yā
id
dakṣiṇā
dadāti
tābʰir
iti
prayuṅkte
Verse: 3
yadi
paryāyair
astutam
abʰivyuccʰet
pancadaśabʰir
hotre
stuyuḥ
pañcabʰiḥ-pañcabʰir
itarebʰyaḥ
Verse: 4
agne
vivasvad
uṣasa
iti
sandʰinā
stuyuḥ
prāṇā
vai
trivr̥t
stomānāṃ
pratiṣṭʰā
ratʰantaraṁ
sāmnāṃ
prāṇāṁs
caivopayanti
pratiṣṭʰāṃ
ca
Verse: 5
ṣaṣṭiṃ
ca
trīṇi
ca
śatāni
hotā
śaṁsati
Verse: 6
tāvatyaḥ
saṃvatsarasya
rātrayaḥ
saṃvatsarasaṃmitābʰir
eva
tad
r̥gbʰir
āśīvinam
āpnoti
Verse: 7
yad
arvāk
stuvanti
tad
astutaṃ
yat
samprati
stuvanti
tat
stutaṃ
yad
atiṣṭuvanti
tat
suṣṭutam
Verse: 8
yady
arvāk
stuyur
yāvatībʰir
na
stuyus
tāvatībʰir
vātiṣṭuyur
bʰūyo
'kṣarābʰir
vā
Verse: 9
yady
atiṣṭuyur
yāvatībʰir
atiṣṭuyus
tāvatībʰir
vā
na
stuyuḥ
kanīyo
'kṣarābʰir
vā
Verse: 10
yady
arvāk
stuyus
trīḍam
agniṣṭomasāma
kāryaṃ
nidʰanam
ekeḍayā
ye
dve
tābʰyām
eva
tat
samaṃ
kriyate
Verse: 11
yady
atiṣṭuyuḥ
svāram
agniṣṭomasāma
kāryam
ūnam
iva
vā
etat
sāmno
yat
svaras
tenaiva
tat
samaṃ
kriyate
Paragraph: 4
Verse: 1
yadi
somau
saṁsutau
syātāṃ
mahati
rātreḥ
prātaranuvākam
upākuryāt
Verse: 2
pūrvo
vācaṃ
pūrvaś
cʰandāṁsi
pūrvo
devatā
vr̥ṅkte
Verse: 3
vr̥ṣaṇvatīṃ
pratipadaṃ
kuryād
indro
vai
vr̥ṣā
prātaḥsavanād
evaiṣām
indraṃv
vr̥ṅkte
Verse: 4
atʰo
kʰalv
āhuḥ
savanamukʰe-savanamukʰe
kāryā
savanamukʰāt-savanamukʰād
evaiṣām
indraṃv
vr̥ṅkte
Verse: 5
susamiddʰe
hotavyam
agnir
vai
sarvā
devatāḥ
sarvā
eva
devatāḥ
paśyañ
juhoti
Verse: 6
saṃveśāyopaveśāya
gāyatryai
ccʰandase
'bʰibʰūtaye
svāhā
saṃveśāyopaveśāya
triṣṭubʰe
ccʰandase
'bʰibʰūtaye
svāhā
saṃveśāyopaveśāya
jagatyai
ccʰandase
'bʰibʰūtaye
svāheti
juhoti
Verse: 7
ccʰandāṁsi
vā
abʰibʰūtayas
tair
evainān
abʰibʰavaty
ubʰe
br̥hadratʰantare
kārye
Verse: 8
yatra
vā
indrasya
harī
tad
indraḥ
.
indrasya
vai
harī
br̥hadratʰantare
yad
ubʰe
br̥hadratʰantare
bʰavataḥ
pūrva
evendrasya
harī
ārabʰante
Verse: 9
tair
aśravase
kārye
Verse: 10
turaśravasaś
ca
vai
pārāvatānāṃ
ca
somau
saṁsutāv
āstāṃ
tata
ete
turaśravāḥ
sāmanī
apaśyat
tābʰyām
asmā
indraḥ
śalmalināṃ
yamunāyā
havyaṃ
nirāvahat
yat
tair
aśravase
bʰavato
havyam
evaiṣāṃv
vr̥ṅkte
Verse: 11
pūrve
'bʰiṣuṇuyuḥ
Verse: 12
yā
vai
pūrvāḥ
prasnānti
tāḥ
pūrvās
tīrtʰaṃ
jayanti
pūrva
evendram
ārabʰante
Verse: 13
vihavyaṃ
śasyam
Verse: 14
jamadagneś
ca
vā
r̥ṣīṇāṃ
ca
somau
saṁsutāv
āstāṃ
tata
etaj
gamadagnir
vihavyam
apaśyat
tam
indra
upāvartata
yad
vihavyaṁ
hotā
śaṁsatīndram
evaiṣāṃv
vr̥ṅkte
Verse: 15
yadītaro
'gniṣṭomaḥ
syād
uktʰaḥ
kāryo
yady
uktʰo
'tirātro
yo
vai
bʰūyān
yajñakratuḥ
sa
indrasya
priyo
bʰūyasaivaiṣāṃ
yajnakratunendraṃv
vr̥ṅkte
Verse: 16
atʰo
kʰalv
āhur
duṣprāpa
iva
vai
paraḥ
pantʰā
yam
evāgre
yajñakratum
ārabʰeta
tasmān
neyād
iti
Verse: 17
sajanīyaṁ
śasyam
agastyasya
kayāśubʰīyaṁ
śasyam
Verse: 18
asyā
amuṣyā
adyaśvān
mitʰunād
ahorātrābʰyām
evainān
nirbʰajati
Paragraph: 5
Verse: 1
yadi
somam
akrītam
apahareyur
anyaḥ
kretavyaḥ
Verse: 2
yadi
krītaṃ
yo
'nyo
'bʰyāśaṁ
syāt
sa
āhr̥tyaḥ
somavikrayaṇe
tu
kiṃ
cid
dadyāt
Verse: 3
yadi
somaṃ
na
vindeyuḥ
pūtīkān
abʰiṣuṇuyur
yadi
na
pūtīkān
arjjunāni
Verse: 4
gāyatrī
somam
āharat
tasyā
anu
visr̥jya
somarakṣiḥ
parṇam
accʰinat
tasya
yo
'ṁśuḥ
parāpatat
sa
pūtīko
'bʰavat
tasmin
devā
ūtim
avindann
ūtīko
vā
eṣa
yat
pūtīkān
abʰiṣuṇvanty
ūtim
evāsmai
vindanti
Verse: 5
pratidʰuk
ca
prātaḥ
pūtīkāś
ca
śr̥taṃ
ca
madʰyandine
pūtīkāś
ca
dadʰi
cāparāhṇe
pūtīkāś
ca
Verse: 6
somapītʰo
vā
etasmād
apakrāmatīty
āhur
yasya
somam
apaharantīti
sa
oṣadʰīś
ca
paśūṁś
ca
praviśati
tam
oṣadʰibʰyaś
ca
paśubʰyaś
cāvarundʰe
Verse: 7
indro
vr̥tram
ahaṁs
tasya
yo
nastaḥ
somaḥ
samadʰāvat
tāni
babʰrutūlāny
arjunāni
yo
vapāyā
utkʰinnāyās
tāni
lohitatūlāni
yāni
babʰrutūlāny
arjunāni
tāny
abʰiṣuṇuyād
etad
vai
brahmaṇo
rūpaṁ
sākṣād
eva
somam
abʰiṣuṇoti
Verse: 8
śrāyantīyaṃ
brahmasāma
kāryaṁ
sad
evainaṃ
karoti
Verse: 9
yajñāyajñīyam
anuṣṭubʰi
prohed
vācaivainaṁ
samardʰayati
vāravantīyam
agniṣṭomasāma
kāryam
indriyasya
vīryasya
parigr̥hītyai
Verse: 10
pañca
dakṣiṇā
deyāḥ
Verse: 11
pāṅkto
yajño
yāvān
yajñas
tam
evārabʰate
Verse: 12
avabʰr̥tʰād
udetya
punar
dīkṣeta
Verse: 13
tatra
tad
dadyād
yad
dāsyaṁ
syāt
Paragraph: 6
Verse: 1
yadi
kalaśo
dīryeta
vaṣaṭkāraṇidʰanaṃ
brahmasāma
kuryāt
Verse: 2
avaṣaṭkr̥to
vā
etasya
somaḥ
parāsicyate
yasya
kalaśo
dīryate
yad
vaṣaṭkāraṇīdʰanaṃ
brahmasāma
bʰavati
vaṣaṭkr̥ta
evāsya
somo
bʰavati
Verse: 3
vidʰuṃ
dadrāṇaṁ
samane
bahūnām
ity
etāsu
kāryam
Verse: 4
eṣa
hi
bahūnāṁ
samane
dīryate
yat
kalaśaḥ
Verse: 5
tad
āhur
na
vā
ārtyārtir
anūdyārtyā
vā
eṣa
ārtim
anuvadati
yaḥ
kalaśo
dīrṇe
dadrāṇavatīṣu
karotīti
Verse: 6
śrāyantīyam
eva
kāryam
Verse: 7
prajāpatiḥ
prajā
asr̥jata
sa
dugdʰo
riricāno
'manyata
sa
etac
cʰrāyantīyam
apaśyat
tenātmānaṁ
samaśrīṇāt
prajayā
paśubʰir
indriyeṇa
Verse: 8
dugdʰa
iva
eṣa
riricāno
yasya
kalaśo
dīryate
yac
cʰrāyantīyaṃ
brahmasāma
bʰavati
punar
evātmānaṁ
saṁśrīṇāti
prajayā
paśubʰir
indriyeṇa
Verse: 9
yadi
śrāyantīyaṃ
brahmasāma
syād
vaiṣṇavīṣv
anuṣṭupsu
vaṣaṭkāraṇidʰanaṃ
kuryāt
Verse: 10
yad
vai
yajñasya
sravati
vācaṃ
pratisravati
vāg
anuṣṭup
yajño
viṣṇur
vācaiva
yajñasya
ccʰidram
apidadʰāti
Verse: 11
yad
vai
yajñasya
sravaty
antataḥ
sravati
vāravantīyam
agniṣṭomasāma
kāryaṃ
yajñasyaiva
ccʰidraṃ
vārayate
Paragraph: 7
Verse: 1
yadi
prātassavanāt
somo
'tiricyeta
asti
somo
ayaṁ
suta
iti
marutvatīṣu
gāyatreṣu
stuyuḥ
Verse: 2
mādʰyandinaṃ
vā
eṣa
savanaṃ
nikāmayamāno
'bʰyatiricyate
yaḥ
prātassavanād
atiricyate
tasmān
marutvatīṣu
stuvanti
marutvad
dʰi
mādʰyandinaṁ
savanaṃ
tasmād
u
gāyatrīṣu
gāyatraṁ
hi
prātassavanam
Verse: 3
yasmāt
stomād
atiricyate
sa
eva
stomaḥ
kāryaḥ
salomatvāya
Verse: 4
aindrāvaiṣṇavaṁ
hotānuśaṁsati
Verse: 5
vīryaṃ
vā
indro
yajño
viṣṇur
vīrya
eva
yajñe
pratitiṣṭʰati
Verse: 6
yadi
mādʰyandināt
savanād
atiricyeta
baṇ
mahāṁ
asi
sūryety
ādityavatīṣu
gaurīvitena
stuyuḥ
Verse: 7
tr̥tīyasavanaṃ
vā
eṣa
nikāmayamāno
'bʰyatiricyate
yo
mādʰyandināt
savanād
atiricyate
tasmād
ādityavatīṣu
stuvanty
ādityaṁ
hi
tr̥tīyasavanaṃ
tasmād
u
br̥hatīṣu
bārhataṁ
hi
mādʰyandinaṁ
savanam
Verse: 8
yasmāt
stomād
atiricyeta
sa
eva
stomaḥ
kāryaḥ
salomatvāyaindrāvaiṣṇavaṁ
hotānuśaṁsati
vīryaṃ
vā
indro
yajño
viṣṇur
vīrya
eva
yajñe
pratitiṣṭʰati
Verse: 9
yadi
tr̥tīyasavanād
atiricyeta
viṣṇoḥ
śipiviṣṭavatīṣu
gaurīvitena
stuyuḥ
Verse: 10
yajño
vai
viṣṇuś
śipiviṣṭo
yajña
eva
viṣṇau
pratitiṣṭʰaty
atiriktaṃ
gaurīvitam
atirikta
evātiriktaṃ
dadʰāti
Verse: 11
etad
anyat
kuryur
uktʰāni
praṇayeyur
uktʰāni
vā
eṣa
nikāmayamāno
'bʰyatiricyate
yo
'gniṣṭomād
atiricyate
yady
uktʰyebʰyo
'tiricyetātirātraḥ
kāryo
rātriṃ
vā
eṣa
nikāmayamāno
'bʰyatiricyate
ya
uktʰyebʰyo
'tiricyate
yadi
rātrer
atiricyeta
viṣṇoḥ
śipiviṣṭavatīṣu
br̥hatā
stuyur
eṣu
tu
vā
atiricyata
ity
āhur
yo
rātrer
atiricyata
iti
Verse: 12
amuṃ
vā
eṣa
lokaṃ
nikāmayamāno
'bʰyatiricyate
yo
rātrer
atiricyate
br̥hatā
stuvanti
br̥had
amuṃ
lokam
āptum
arhati
tam
evāpnoti
Paragraph: 8
Verse: 1
yadi
dīkṣitānāṃ
pramīyate
dagdʰvāstʰīny
upanahya
yo
nediṣṭʰī
syāt
taṃ
dīkṣayitvā
saha
yajeran
Verse: 2
etad
anyat
kuryur
abʰiṣutyānyat
somam
agr̥hītvā
grahān
yāsau
dakṣiṇā
sraktis
tad
vā
stuyur
mārjālīye
vā
Verse: 3
api
vā
etasya
yajñe
yo
dīkṣitaḥ
pramīyate
tam
etena
niravadayante
Verse: 4
yāmena
stuvanti
yamalokam
evainaṃ
gamayanti
Verse: 5
tisr̥bʰiḥ
stuvanti
tr̥tīye
hi
loke
pitaraḥ
Verse: 6
parācībʰiḥ
stuvanti
parāṅ
hīto
'sau
lokaḥ
Verse: 7
sarparājñyā
r̥gbʰiḥ
stuvanti
Verse: 8
arbudaḥ
sarpa
etābʰir
mr̥tāṃ
tvacam
apāhata
mr̥tām
evaitābʰis
tvacam
apagʰnate
Verse: 9
tā
r̥co
'nubruvantas
trir
mārjālīyaṃ
pariyanti
savyān
ūrūn
āgʰnānāḥ
Verse: 10
stutam
anuśaṁsaty
amuṣminn
evainaṃ
loke
nidʰnuvanti
Verse: 11
yanti
vā
ete
patʰa
ity
āhur
ye
mr̥tāya
kurvantīty
aindravāyavāgrān
grahān
gr̥hṇate
punaḥ
pantʰānam
apiyanti
Verse: 12
agna
āyūṁṣi
pavasa
iti
pratipatkāryā
ya
eva
jīvanti
teṣv
āyur
dadʰāti
Verse: 13
saṃvatsare
'stʰīni
yājayeyuḥ
saṃvvatsaro
vai
sarvasya
śāntir
yat
purā
saṃvvatsarād
yājayeyur
vācam
aruṣkr̥tāṃ
krūrām
r̥ccʰeyuḥ
Verse: 14
vr̥taḥ
pavamānāḥ
syuḥ
saptadaśam
itarat
sarvam
Verse: 15
yat
trivr̥taḥ
pavamānā
bʰavanti
prāṇā
vai
trivr̥t
prāṇān
evopayanti
yat
saptadaśam
itarat
sarvaṃ
prajāpatir
vai
saptadaśaḥ
prajatim
evopayanti
Verse: 16
prāṇāpānair
vā
ete
vyr̥dʰyanta
ity
āhur
ye
mr̥tāya
kurvantīti
maitrāvaruṇāgrān
grahān
gr̥hṇate
prāṇāpānau
mitrāvaruṇau
prāṇāpānair
eva
samr̥dʰyante
Paragraph: 9
Verse: 1
yasya
kalaśa
upadasyati
kalaśam
evāsyopadasyantaṃ
prāṇo
'nūpadasyati
prāṇo
hi
somaḥ
Verse: 2
tad
āhuḥ
payo
'vanayed
iti
Verse: 3
atʰo
kʰalv
āhur
antarhitam
iva
vā
etad
yat
payo
hiraṇyam
evāpo'bʰyavanayed
dʰiraṇyam
abʰyunnayed
iti
Verse: 4
prāṇā
vā
āpo
'mr̥taṁ
hiraṇyam
amr̥ta
evāsya
prāṇān
dadʰāti
sa
sarvam
āyur
eti
Verse: 5
yasya
nārāśaṁsa
upavāyati
nārāśaṁsam
evāsyopa+vāyantaṃ
prāṇo
'nūpadasyati
prāṇo
hi
somaḥ
Verse: 6
yam
adʰvaryur
antato
grahaṃ
gr̥hṇīyāt
tasyāptum
avanayet
Verse: 7
prāyaścityai
vai
graho
gr̥hyate
prāyaścityevāsmai
prāyaścittiṃ
karoti
Verse: 8
yadi
pītāpītau
somau
saṃgaccʰeyātām
antaḥ
paridʰyaṅgārān
nirvartya
juhuyāt
hutasya
cāhutasya
cāhutasya
hutasya
ca
/
pītāpītasya
somasyendrāgnī
pibataṁ
sutaṁ
svāheti
saiva
tasya
prāyaścittiḥ
Verse: 9
prajāpataye
svāhety
abʰakṣaṇīyasya
juhuyād
uttarārdʰyapūrvārdʰya
uparavaḥ
Verse: 10
indur
indum
avāgād
ity
avavr̥ṣṭasya
bʰakṣayet
Verse: 11
tasya
ta
indrav
indrapītasyendriyāvatas
sarvagaṇasya
sarvagaṇa
upahūta
upahūtasya
bʰakṣayāmi
Verse: 12
hiraṇyagarbʰaḥ
samavartatāgra
ity
ājyenābʰyupākr̥tasya
juhuyād
agnīdʰraṃ
paretya
bʰūtānāṃ
jātaḥ
patir
eka
āsīt
sa
dādʰāra
pr̥tʰivīṃ
dyām
utemāṃ
tasmai
ta
indo
haviṣā
vidʰema
svāheti
saiva
tasya
prāyaścittiḥ
Verse: 13
yadi
grāvāpi
śīryate
paśubʰir
yajamāno
vyr̥dʰyate
paśavo
vai
grāvāṇo
dyutānasya
mārutasya
sāmnā
stuyuḥ
Verse: 14
mārutā
vai
grāvāṇaḥ
svenaivaināṁs
tad
rūpeṇa
samardʰayati
Verse: 15
yadi
somam
abʰidahed
grahān
adʰvaryuḥ
spāśayeta
stotrāṇy
udgātā
śastrāṇi
hotātʰa
yatʰāpūrvaṃ
yajñena
careyuḥ
pañca
dakṣiṇā
deyāḥ
pāṅkto
yajño
yāvān
yajñas
tam
ārabʰate
'vabʰr̥tʰād
udetya
punar
dīkṣate
tatra
tad
dadyād
yad
dāsyaṁ
syāt
purā
dvādaśyā
dīkṣeta
yad
dvādaśīm
atinayed
antardʰīyeta
Paragraph: 10
Verse: 1
yadi
mahāvīro
bʰidyeta
taṃ
bʰinnam
abʰimr̥śed
ya
r̥te
cid
abʰiśriṣaḥ
purā
jatrubʰya
ātr̥daḥ
/
saṃdʰātā
saṃdʰiṃ
magʰavā
purūvasur
niṣkartā
vihrutaṃ
punaḥ
mā
bʰema
niṣṭyā
ivendra
tvad
araṇā
iva
/
vanāni
na
prajahitāny
adrivo
duroṣāso
amanmahi
/
amanmahīd
anāśavo
'nugrābʰaś
ca
vr̥trahan
/
sakr̥t
sute
mahatā
śūra
rādʰasānu
stomaṃ
mademahīti
mahāvīraṃ
bʰinnam
abʰimr̥śet
saiva
tasya
prāyaścittiḥ
Verse: 2
asuryaṃ
vā
etasmād
varṇaṃ
kr̥tvā
teja
indriyaṃ
vīryam
annādyaṃ
prajāḥ
paśavo
'pakrāmanti
yasya
yūpo
virohati
sa
īśvaraḥ
pāpīyān
bʰavitoḥ
Verse: 3
tvāṣṭraṃ
paśuṃ
bahurūpam
ālabʰeta
tvaṣṭā
vai
paśūnāṁ
rūpāṇāṃ
vikartā
tam
eva
tad
upadʰāvati
sa
enaṃ
tejaseindriyeṇa
vīryeṇānnādyena
prajayā
paśubʰiḥ
punas
samardʰayati
saiva
tasya
prāyaścittiḥ
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.