TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 10
Chapter: 10
Paragraph: 1
Verse: 1
agninā
pr̥tʰivyauṣadʰibʰis
tenāyaṃ
lokas
trivr̥d
vāyunāntarikṣeṇa
vayobʰis
tenaiṣa
lokās
trivr̥d
yo
'yam
antar
ādityena
divā
nakṣatrais
tenāsau
lokas
trivr̥d
etad
eva
trivr̥ta
āyatanam
eṣāsya
bandʰutā
Verse: 2
āyatanavān
bandʰumān
bʰavati
ya
evaṁv
veda
Verse: 3
tam
u
pratiṣṭʰetyāhus
trivr̥d
dʰy
evaiṣu
lokeṣu
pratiṣṭʰitaḥ
Verse: 4
ardʰamāsa
eva
pañcadaśasyāyatanam
eṣāsya
bandʰutā
Verse: 5
āyatanavān
bandʰumān
bʰavati
ya
evaṁv
veda
Verse: 6
taṃ
caujo
balam
ity
āhur
ardʰamāsaśo
hi
prajāḥ
paśava
ojo
balaṃ
puṣyanti
Verse: 7
saṃvatsara
eva
saptadaśasyāyatanaṃ
dvādaśa
māsāḥ
pañcadartava
etad
eva
saptadaśasyāyatanam
eṣāsya
bandʰutā
Verse: 8
āyatanavān
bandʰumān
bʰavati
ya
evaṁv
veda
Verse: 9
tam
u
prajāpatir
ity
āhuḥ
saṃvatsaraṁ
hi
prajāḥ
paśavo
'nuprajāyante
Verse: 10
āditya
evaikaviṁsasyāyatanaṃ
dvādaśa
māsāḥ
pañcavartas
traya
ime
lokā
asāv
āditya
ekaviṁśa
etad
evaikaviṁśasyāyatanam
eṣāsya
bandʰutā
Verse: 11
āyatanavān
bandʰumān
bʰavati
ya
evaṁv
veda
Verse: 12
tam
u
devatalpa
ity
āhuḥ
pra
devatalpam
āpnoti
ya
evaṁv
veda
Verse: 13
trivr̥d
eva
triṇavasyāyatanam
eṣāsya
bandʰutā
Verse: 14
āyatanavān
bandʰumān
bʰavati
ya
evaṁv
veda
Verse: 15
tam
u
puṣṭir
ity
āhus
trivr̥d
dʰy
evaiṣa
puṣṭaḥ
Verse: 16
devatā
eva
trayastriṁśasyāyatanaṃ
trayastriṁśad
devatāḥ
prajāpatiś
catustriṁśa
etad
eva
trayastriṁśasyāyatanam
eṣāsya
bandʰutā
Verse: 17
āyatanavān
bandʰumān
bʰavati
ya
evaṁv
veda
Verse: 18
tam
u
nāka
ity
āhur
na
hi
prajāpatiḥ
kasmai
canākam
Verse: 19
cʰandāṁsy
eva
cʰandomānām
āyatanam
eṣaiṣāṃ
bandʰutā
Verse: 20
āyatanavān
bandʰumān
bʰavati
ya
evaṁv
veda
Verse: 21
tān
u
puṣṭir
ity
āhuḥ
paśavo
hi
cʰandomāḥ
Paragraph: 2
Verse: 1
prajāpatiḥ
prajā
asr̥jata
so
'tāmyat
tasmai
vāj
jyotir
udagr̥hṇāt
so
'bravīt
ko
me
'yaṃ
jyotir
udagr̥hṇād
iti
svaiva
te
vāg
ity
abravīt
tām
abravīd
virājaṃ
tvā
ccʰandasāṃ
jyotiṣkr̥tvā
yajāntā
iti
Verse: 2
tasmād
yo
virājaṁ
stomaṁ
saṃpadyate
taṃ
jyotiṣṭomo
'gniṣṭoma
ity
ācakṣate
virāḍ
ḍʰi
cʰandasāṃ
jyotiḥ
Verse: 3
jyotiḥ
samānānāṃ
bʰavati
ya
evaṁv
veda
Verse: 4
anuṣṭup
ca
vai
saptadaśaś
ca
samabʰavatāṁ
sānuṣṭup
caturuttarāṇi
cʰandāṁsy
asr̥jata
ṣaḍuttarān
stomān
saptadaśas
tāv
etān
madʰyataḥ
prājanayatām
Verse: 5
trivr̥c
ca
triṇavaś
ca
rātʰantarau
tāv
ajaś
cāśvaś
cānvasr̥jyetāṃ
tasmāt
tau
rātʰantaraṃ
prācīnaṃ
pradʰūnutaḥ
Verse: 6
pañcadaśaś
caikaviṁśaś
ca
bārhatau
tau
gauś
cāviś
cānvasr̥jyetāṃ
tasmāt
tau
bārhataṃ
prācīnaṃ
bʰāskurutaḥ
Verse: 7
evaṃ
vai
vidvāṁsam
āhur
api
grāmyāṇāṃ
paśūnāṃ
vāca
ājānāti
Paragraph: 3
Verse: 1
prajāpatir
akāmayata
bahu
syāṃ
prajāyeyeti
sa
ātmann
r̥tvyam
apaśyat
tata
r̥tvijo
'sr̥jata
yad
r̥tvyād
asr̥jata
tad
r̥tvijām
r̥tviktvaṃ
tair
etaṃ
dvādaśāham
upāsīdat
so
'rādʰnot
Verse: 2
pitā
no
'rātsīd
iti
māsā
upāsīdaṁs
te
dīkṣayaivārādʰnuvann
upasatsu
trayodaśam
adīkṣayan
so
'nuvyam
abʰavat
tasmād
upasatsu
didīkṣāṇo
'nuvyaṃ
bʰavaty
eva
ca
hi
trayodaśaṃ
māsaṃ
cakṣate
naiva
ca
Verse: 3
eko
dīkṣetaiko
hi
prajāpatir
arādʰnod
dvādaśa
dīkṣeran
dvādaśa
hi
māsā
arādʰnuvaṁś
caturviṁśatir
dīkṣeraṁś
caturviṁśatir
hy
ardʰamāsā
arādʰnuvan
Verse: 4
yadi
pañcadaśo
dīkṣeteme
pañceme
pañceme
pañceme
pañceme
catvāro
'sāv
eka
iti
nirdiśeyur
yasmā
arāddʰikāmāḥ
syus
tam
evārāddʰir
anveti
sarva
itare
rādʰnuvanti
Verse: 5
yo
vai
devānāṃ
gr̥hapatiṃ
vedāśnute
gārhapataṃ
pra
gārhapatam
āpnoti
Verse: 6
saṃvatsaro
vai
devānāṃ
gr̥hapatiḥ
sa
eva
prajāpatis
tasya
māsā
eva
saha
dīkṣiṇaḥ
Verse: 7
vindate
saha
dīkṣiṇo
'śnute
gārhapatyaṃ
pra
gārhapatyaṃ
āpnoti
ya
evaṁv
veda
/
Verse: 8
yo
vai
cʰandasāṁ
svarājaṃ
vedāśnute
svārājyaṃ
pra
svārājyaṃ
āpnoti
br̥hatī
vāva
cʰandasāṁ
svarāḍ
aśnute
svārājyaṃ
pra
svārājyaṃ
āpnoti
ya
evaṁv
veda
Verse: 9
tām
etām
annādyāya
vyāvr̥jyāsate
yad
etaṃ
dvādaśāhaṃ
dvādaśa
dīkṣā
svādaśopasado
dvādaśa
prasutaḥ
ṣaṭriṃśad
etā
rātrayo
bʰavanti
ṣaṭtriṃśadakṣarā
br̥hatī
Verse: 10
jāyate
vāva
dīkṣayā
punīta
upasadbʰir
devalokam
eva
sutyayāpyeti
Verse: 11
etāvad
vāva
saṃvatsara
indriyaṃ
vīryaṃ
yad
etā
rātrayo
dvādaśa
pūr̥namāsyo
dvādaśaikaṣṭakā
dvādaśāmāvāsyā
yāvad
eva
saṃvatsara
indriyaṃ
vīryaṃ
tad
etenāptvāvarundʰe
dvādaśāhena
Verse: 12
triṃśadakṣarā
vā
eṣā
virāḍ
ṣaḍ
r̥tava
r̥tuṣv
eva
virājā
pratitiṣṭʰaty
r̥tubʰir
virāji
Verse: 13
dvātriṃśadakṣarā
vā
eṣānuṣṭub
vāg
anuṣṭup
catuṣpādaḥ
paśavo
vācā
paśūn
dādʰāra
tasmād
vācā
siddʰā
vācāhūtā
āyanti
tasmād
u
nāma
jānate
Paragraph: 4
Verse: 1
bʰūtaṃ
pūrvo
'tirātro
bʰaviṣyad
uttaraḥ
pr̥tʰivī
pūrvo
'tirātro
dyaur
uttaro
'gniḥ
pūrvo
'tirātra
āditya
uttaraḥ
prāṇaḥ
pūrvo
'tirātra
udāna
uttaraḥ
Verse: 2
cakṣuṣī
atirātrau
kanīnike
agniṣṭomau
yasmād
antarā
agniṣṭomāv
atirātrābʰyāṃ
tasmād
antare
satyau
kanīnike
bʰuṅktaḥ
Verse: 3
saṃvatsarasya
vā
etau
daṃṣṭrau
yad
atirātrau
tayor
na
svaptavyaṁ
saṃvatsarasya
daṃṣṭrayor
ātmānaṃ
ned
apidadʰānīti
Verse: 4
tad
āhuḥ
ko
'svaptum
arhati
yad
vāva
prāṇo
+jāgāra
tad
eva
jāgaritam
iti
Verse: 5
gāyatrīṃ
vā
etāṃ
jyotiḥpakṣām
āsate
yad
etaṃ
dvādaśāham
aṣṭau
madʰya
uktʰā
agniṣṭomāv
abʰito
māsā
svargṃ
lokam
etyājarasaṃ
brahmādyam
annam
atti
dīpyamānaḥ
Verse: 6
triṣpurastād
ratʰantaraṃ
upayanti
tryāvr̥d
vai
vāk
sarvām
eva
vācam
avarudʰya
sarvam
annādyaṃ
dvādaśāhaṃ
tanvate
Verse: 7
jāmi
vā
etad
yajñe
kriyata
ity
āhur
yat
triṣpurastād
ratʰantaram
upayantīti
saubʰaram
uktʰānāṃ
brahmasāma
bʰavati
tenaiva
tad
ajāmi
Verse: 8
pratnavatyaḥ
prāyaṇīyasyāhnaḥ
pratipado
bʰavanti
teno
eva
tad
ajāmi
Verse: 9
trir
vevopariṣṭād
ratʰantaram
upayanti
trāvr̥d
vai
vāk
sarvām
eva
vācam
avarudʰya
sarvam
annādyaṃ
dvādaśāhād
uttiṣṭʰanti
Paragraph: 5
Verse: 1
trayo
vā
ete
trirātrā
yad
eṣa
dvādaśāho
gāytramukʰaḥ
pratʰamo
gāyatramadʰyo
dvitīyo
gāyatrottamas
tr̥tīyaḥ
Verse: 2
yasmād
gāyatramukʰaḥ
pratʰamas
tasmād
ūrdʰvo
'gnir
dīdāya
yasmād
gāyatramadʰyo
dvitīyas
tasmāt
tiryaṅ
vāyuḥ
pavate
Verse: 3
Verse: 4
Verse: 5
tejasā
vā
ete
prayanti
tejo
madʰye
dadʰati
tejo
'bʰyudyanti
jyotiṣā
vā
ete
prayanti
jyotir
madʰye
dadʰati
jyotir
abʰyudyanti
cakṣuṣā
vā
ete
prayanti
cakṣur
madʰye
dadʰati
cakṣur
abʰyudyanti
prāṇena
vā
ete
prayanti
prāṇaṃ
madʰye
dadʰati
prāṇam
abʰyudyanti
ye
gāyatryā
prayanti
gāyatrīṃ
madʰye
dadʰati
gāyatrim
abʰyudyanti
Verse: 6
tantraṃ
vā
etad
vitāyate
yad
eṣa
dvādaśāhas
tasyetair
(?)
mayūkʰā
yad
gāyatry
asaṃvyātʰāya
Verse: 7
girikṣidauccāmanyaveti
hovācābʰipratārī
kākṣaseniḥ
katʰaṃ
dvādaśāha
iti
yatʰārān
nemiḥ
paryety
evam
enaṃ
gāyatrī
paryeti
avisraṁsāya
yatʰārā
nābʰau
dʰr̥tā
evam
asyāṃ
dvādaśāho
dʰr̥taḥ
Verse: 8
anuṣṭubʰaṃ
vā
etām
annādyāya
vyāvr̥jyāsate
yad
etaṃ
dvādaśāham
Verse: 9
aṣṭābʰir
vā
akṣair
anuṣṭup
pratʰamaṃ
dvādaśāhasyāhar
duyaccʰaty
ekādaśabʰir
dvitīyaṃ
dvādaśābʰis
tr̥tīyam
Verse: 10
akṣaraṃ
tryakṣaram
uccʰiṣyate
tad
evottaraṃ
trirātram
anuvidadʰāti
Verse: 11
cʰandāṁsy
evāsyās
tr̥tīyaṃ
trirātraṃ
vahanti
Verse: 12
tāṃ
vā
etāṃ
pratīcīṃ
tiraścīṃ
parācīm
āsate
'nnādyāya
tasmāt
pratyañcaṃ
tiryañcaṃ
parāñcaṃ
prajāḥ
paśum
upajīvanti
Verse: 13
cʰandāṁsi
vā
anyo'nyasya
lokam
abʰadʰyāyan
gāyatrī
triṣṭubʰas
triṣṭub
jagatyā
jagatī
gāyatryās
tāni
vyauhan
yatʰālokaṃ
tato
vai
tāni
yaṃ-yaṃ
kāmam
akāmayanta
tam
asanvan
Verse: 14
yatkāmo
vyūḍʰaccʰandasā
dvadaśāhena
yajate
so
'smai
kāmaḥ
samr̥dʰyate
Verse: 15
oko
vai
devānāṃ
dvādaśāho
yatʰo
vai
manuṣyā
imaṃ
lokam
āviṣṭā
evaṃ
devatā
dvādaśāham
āviṣṭā
devatā
ha
vā
etena
yajate
ya
evaṁv
vidvān
dvādaśāhena
yajate
Verse: 16
gr̥hā
vai
devānāṃ
dvādaśāho
nāgr̥hatāyā
bʰayyam
Verse: 17
yo
vai
dvādaśāham
agniṣṭomena
kalpamānaṃ
veda
kalpate
'smai
prātaḥsavanenaiva
pratʰamas
trirātraḥ
kalpate
mādʰyandinena
dvitīyas
tr̥tīyasavanena
tr̥tīyo
'gniṣṭomasāmnaiva
daśamam
ahaḥ
kalpate
Verse: 18
kalpate
'smai
ya
evaṁv
veda
Paragraph: 6
Verse: 1
eti
prety
āśumad
vītimad
rukmat
tejasvad
yuñjānaṃ
pratʰamasyāhno
rūpaṃ
trivr̥taḥ
stomasya
gāyatrasya
cʰandaso
ratʰantarasya
sāmnaḥ
Verse: 2
vr̥ṣavad
vr̥travad
rayimad
viśvavad
upastʰitaṃ
dvitīyasyāhno
rūpaṃ
pañcadaśasya
stomasya
traiṣṭubʰasya
cʰandaso
br̥hataḥ
sāmnaḥ
Verse: 3
udvat
trivad
digvat
gomaṭ
ṭaṣabʰavat
tr̥tīyasyāhno
rūpaṁ
saptadaśasya
stomasya
jāgatasya
cʰandaso
vairūpasya
sāmnaḥ
Verse: 4
rājanvaj
janavadvat
sūryavad
virāḍanutodavac
caturtʰasyāhno
rūpam
ekaviṁśasya
stomasyānuṣṭubʰasya
cʰandaso
(?)
rājasya
vai
sāmnaḥ
Verse: 5
citravac
cʰiśumat
paṅktiḥ
śakvarī
dyūnākṣarā
gomad
r̥ṣabʰavad
vajryabʰimat
pañcamasyāhno
rūpaṃ
triṇavasya
stomasya
pāṅktena
cʰandaso
śakvarīṇāṁ
sāmnaḥ
Verse: 6
parivat
prativat
saptapadā
dvipadā
vinārāśaṁsā
gomad
r̥ṣabʰavat
ṣaṣṭʰasyāhno
rūpaṃ
trayastriṁśasya
stomasya
sarveṣāṃ
cʰandasāṃ
rūpaṃ
(?)
revatīnāṁ
sāmnaḥ
Verse: 7
yasmād
eṣā
samānā
satī
ṣaḍahavibʰaktir
nānārūpā
tasmād
virūpaḥ
saṁvvatsaraḥ
Verse: 8
virūpam
enam
anuprajāyate
ya
evaṁv
veda
Paragraph: 7
Verse: 1
agna
iti
pratʰamasyāhno
rūpam
agnivibʰakter
agnim
iti
dvitīyasyāgnineti
tr̥tīyasyāgnir
iti
caturtʰasya
Verse: 2
devā
vai
śriyam
aiccʰaṁs
tān
na
pratʰame
'hany
avindan
na
dvitīye
na
tr̥tīye
tāñ
caturtʰe
'hany
avindan
vindate
śriyaṃ
ya
evaṃ
vedāgner
iti
pañcamasya
teno
śrīḥ
pratyupoditety
āhuḥ
Verse: 3
aprativādy
enaṃ
bʰrātr̥vyo
bʰavati
ya
evaṃ
veda
Verse: 4
agna
iti
ṣaṣṭʰasya
yenaiva
rūpeṇa
prayanti
tad
abʰyudyanti
Verse: 5
yasmād
eṣā
samānā
saty
agnivbʰaktir
nānārūpā
tasmād
yatʰartv
ādityas
tapati
Paragraph: 8
Verse: 1
indreti
pratʰamasyāhno
rūpam
indravibʰakter
indram
iti
dvitīyasyendreṇeti
tr̥tīyasyendra
iti
caturtʰasyendrād
iti
pañcamasyendreti
ṣaṣṭʰasya
yenaiva
rūpeṇa
prayanti
tad
abʰyudyanti
yasmād
eṣā
samānā
satīndravibʰaktir
nānārūpā
tasmād
yatʰartv
oṣadʰayaḥ
pacyante
Paragraph: 9
Verse: 1
yad
r̥cā
prastauti
tat
pratʰamasyāhno
rūpam
svaravibʰakter
yat
purastāt
stobʰaṃ
tad
dvitīyasya
yad
ubʰayataḥ
stobʰaṃ
tat
tr̥tīyasya
yad
anutunnaṃ
tac
caturtʰasya
yad
abʰyārabdʰaṃ
tat
pañcamasya
yad
ihakāreṇābʰyastaṃ
tat
ṣaṣṭʰasyāhno
rūpam
Verse: 2
svarāṇāṃ
yasmād
eṣā
samānā
satī
svaravibʰaktir
nnānārūpā
tasmād
yatʰartu
vāyuḥ
pavate
Paragraph: 10
Verse: 1
padanidʰanaṃ
pratʰamasyāhno
rūpam
nidʰanavibʰakter
bahirṇidʰanaṃ
dvitīyasya
niṁnidʰanaṃ
tr̥tīyasyenidʰanañ
caturtʰasyātʰakāraṇidʰanaṃ
pañcamasya
yad
ihākāreṇābʰyastaṃ
tat
ṣaṣṭʰasyāhno
rūpaṃ
nidʰanānāṃ
yasmād
eṣā
samānā
satī
nidʰanavibʰaktir
nnānārūpā
tasmād
ime
lokāḥ
saha
santo
nānaiva
Paragraph: 11
Verse: 1
dravadiḍaṃ
pratʰamasyāhno
rūpam
iḍāvibʰakter
ūrdʰveḍaṃ
dvitīyasya
pariṣṭubdʰeḍaṃ
tr̥tīyasyeḍābʰir
aiḍaṃ
caturtʰasyādʰyardʰeḍaṃ
pañcamasya
yad
ihākāreṇābʰyastaṃ
tat
ṣaṣṭʰasyāhno
rūpam
iḍānāṃ
yasmād
eṣā
samānā
satīḍāvibʰaktir
nnānārūpā
tasmāt
samānāḥ
santaḥ
paśavo
nānārūpāḥ
Paragraph: 12
Verse: 1
bʰaradvājāyanā
vai
sattram
āsata
tān
apr̥ccʰan
kiṃ
pratʰamenāhnā
kuruteti
praivaimeti
kiṃ
dvitīyenety
avasam
evākurmahīti
kiṃ
tr̥tīyeneti
pary
evāplavāmahīti
kiṃ
caturtʰeneti
sataiva
sad
apyadadʰmeti
kiṃ
pañcameneti
prāṇān
eva
viccʰindanta
aimeti
kiṁ
ṣaṣṭʰenetīdam
evāgaccʰāmeti
iti
Verse: 2
yasya
padena
prastauty
atʰa
svāram
abʰi
vāva
tena
devāḥ
paśūn
apaśyan
yat
purastāt
stobʰaṃ
atʰa
svāram
ud
eva
tenāsr̥janata
yad
ubʰayataḥ
stobʰam
atʰa
svāram
ebʰya
eva
tena
lokebʰyo
devāḥ
paśubʰyo
'nnādyaṃ
prāyaccʰan
yad
anutunnam
atʰa
svāram
upaiva
tenāśikṣan
yasya
madʰye
nidʰanam
atʰa
svāraṃ
garbʰāṁs
tenādadʰata
tāni
havatāsvāreṇa
prājanayan
Verse: 3
imaṃ
vāva
devā
lokaṃ
padanidʰanenābʰy
ajayann
amuṃ
bahirṇidʰanenāntarikṣaṃ
diṅnidʰanenāmr̥tatvam
īnidʰanenāgaccʰan
brahmavarcasam
atʰanidʰanenāvārundʰatāsminn
eva
loka
ihanidʰanena
pratyatiṣṭʰan
Verse: 4
imaṃ
vāva
devā
lokaṃ
dravadiḍenābʰy
ajayann
amum
ūrdʰveḍenāntarikṣaṃ
pariṣṭubdʰeḍena
pratiṣṭʰām
iḍābʰir
aiḍenāvārundʰata
pratiṣṭʰāyādʰyardʰeḍena
vyajayantāsminn
eva
loka
iheḍena
pratyatiṣṭʰan
Verse: 5
na
vāk
saṃvatsaram
ativadatīḍaiva
saṃvatsaram
ativadati
garbʰeṇa
saṃvatsare
paryāvr̥tya
prajāyete
tenātivadati
Verse: 6
tā
vā
etāś
catasraḥ
ṣaḍahaṃ
parācya
iḍā
atiyanty
eṣā
nūtaiṣā
viṣūcy
eṣā
pratīcy
etad
vīḍam
Verse: 7
saṃvatsaro
'gnir
vāk
samvatsaro
yad
agnir
vibʰajyate
vācam
eva
tad
vibʰajanti
Verse: 8
dve
dve
akṣare
vibʰajanti
dvau
dvau
hi
māsāv
r̥turatʰo
māsānām
eva
tad
rūpaṃ
kriyate
Verse: 9
ṣaḍ
ahāni
vibʰajanti
ṣaḍ
r̥tava
r̥tūnāṃ
dʰr̥tyā
r̥tūnāṃ
pratiṣṭʰityā
atʰo
r̥tūnām
eva
tad
rūpaṃ
kriyate
ṣaḍ
u
puruṣā
yān
agnir
anuvihriyate
Verse: 10
yad
idaṃ
bahudʰāgnir
vihriyate
tad
asāv
ādityaḥ
sarvāḥ
prajāḥ
pratyaṅ
tasmād
ete
devate
vibʰaktim
ānaśāte
nāto
'nyā
kā
cana
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.