TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 10
Previous part

Chapter: 10 
Paragraph: 1 
Verse: 1    agninā pr̥tʰivyauṣadʰibʰis tenāyaṃ lokas trivr̥d vāyunāntarikṣeṇa vayobʰis tenaiṣa lokās trivr̥d yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivr̥d etad eva trivr̥ta āyatanam eṣāsya bandʰutā
Verse: 2    
āyatanavān bandʰumān bʰavati ya evaṁv veda
Verse: 3    
tam u pratiṣṭʰetyāhus trivr̥d dʰy evaiṣu lokeṣu pratiṣṭʰitaḥ
Verse: 4    
ardʰamāsa eva pañcadaśasyāyatanam eṣāsya bandʰutā
Verse: 5    
āyatanavān bandʰumān bʰavati ya evaṁv veda
Verse: 6    
taṃ caujo balam ity āhur ardʰamāsaśo hi prajāḥ paśava ojo balaṃ puṣyanti
Verse: 7    
saṃvatsara eva saptadaśasyāyatanaṃ dvādaśa māsāḥ pañcadartava etad eva saptadaśasyāyatanam eṣāsya bandʰutā
Verse: 8    
āyatanavān bandʰumān bʰavati ya evaṁv veda
Verse: 9    
tam u prajāpatir ity āhuḥ saṃvatsaraṁ hi prajāḥ paśavo 'nuprajāyante
Verse: 10    
āditya evaikaviṁsasyāyatanaṃ dvādaśa māsāḥ pañcavartas traya ime lokā asāv āditya ekaviṁśa etad evaikaviṁśasyāyatanam eṣāsya bandʰutā
Verse: 11    
āyatanavān bandʰumān bʰavati ya evaṁv veda
Verse: 12    
tam u devatalpa ity āhuḥ pra devatalpam āpnoti ya evaṁv veda
Verse: 13    
trivr̥d eva triṇavasyāyatanam eṣāsya bandʰutā
Verse: 14    
āyatanavān bandʰumān bʰavati ya evaṁv veda
Verse: 15    
tam u puṣṭir ity āhus trivr̥d dʰy evaiṣa puṣṭaḥ
Verse: 16    
devatā eva trayastriṁśasyāyatanaṃ trayastriṁśad devatāḥ prajāpatiś catustriṁśa etad eva trayastriṁśasyāyatanam eṣāsya bandʰutā
Verse: 17    
āyatanavān bandʰumān bʰavati ya evaṁv veda
Verse: 18    
tam u nāka ity āhur na hi prajāpatiḥ kasmai canākam
Verse: 19    
cʰandāṁsy eva cʰandomānām āyatanam eṣaiṣāṃ bandʰutā
Verse: 20    
āyatanavān bandʰumān bʰavati ya evaṁv veda
Verse: 21    
tān u puṣṭir ity āhuḥ paśavo hi cʰandomāḥ

Paragraph: 2 
Verse: 1    
prajāpatiḥ prajā asr̥jata so 'tāmyat tasmai vāj jyotir udagr̥hṇāt so 'bravīt ko me 'yaṃ jyotir udagr̥hṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā ccʰandasāṃ jyotiṣkr̥tvā yajāntā iti
Verse: 2    
tasmād yo virājaṁ stomaṁ saṃpadyate taṃ jyotiṣṭomo 'gniṣṭoma ity ācakṣate virāḍ ḍʰi cʰandasāṃ jyotiḥ
Verse: 3    
jyotiḥ samānānāṃ bʰavati ya evaṁv veda
Verse: 4    
anuṣṭup ca vai saptadaśaś ca samabʰavatāṁ sānuṣṭup caturuttarāṇi cʰandāṁsy asr̥jata ṣaḍuttarān stomān saptadaśas tāv etān madʰyataḥ prājanayatām
Verse: 5    
trivr̥c ca triṇavaś ca rātʰantarau tāv ajaś cāśvaś cānvasr̥jyetāṃ tasmāt tau rātʰantaraṃ prācīnaṃ pradʰūnutaḥ
Verse: 6    
pañcadaśaś caikaviṁśaś ca bārhatau tau gauś cāviś cānvasr̥jyetāṃ tasmāt tau bārhataṃ prācīnaṃ bʰāskurutaḥ
Verse: 7    
evaṃ vai vidvāṁsam āhur api grāmyāṇāṃ paśūnāṃ vāca ājānāti

Paragraph: 3 
Verse: 1    
prajāpatir akāmayata bahu syāṃ prajāyeyeti sa ātmann r̥tvyam apaśyat tata r̥tvijo 'sr̥jata yad r̥tvyād asr̥jata tad r̥tvijām r̥tviktvaṃ tair etaṃ dvādaśāham upāsīdat so 'rādʰnot
Verse: 2    
pitā no 'rātsīd iti māsā upāsīdaṁs te dīkṣayaivārādʰnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abʰavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bʰavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca
Verse: 3    
eko dīkṣetaiko hi prajāpatir arādʰnod dvādaśa dīkṣeran dvādaśa hi māsā arādʰnuvaṁś caturviṁśatir dīkṣeraṁś caturviṁśatir hy ardʰamāsā arādʰnuvan
Verse: 4    
yadi pañcadaśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddʰikāmāḥ syus tam evārāddʰir anveti sarva itare rādʰnuvanti
Verse: 5    
yo vai devānāṃ gr̥hapatiṃ vedāśnute gārhapataṃ pra gārhapatam āpnoti
Verse: 6    
saṃvatsaro vai devānāṃ gr̥hapatiḥ sa eva prajāpatis tasya māsā eva saha dīkṣiṇaḥ
Verse: 7    
vindate saha dīkṣiṇo 'śnute gārhapatyaṃ pra gārhapatyaṃ āpnoti ya evaṁv veda /
Verse: 8    
yo vai cʰandasāṁ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti br̥hatī vāva cʰandasāṁ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṁv veda
Verse: 9    
tām etām annādyāya vyāvr̥jyāsate yad etaṃ dvādaśāhaṃ dvādaśa dīkṣā svādaśopasado dvādaśa prasutaḥ ṣaṭriṃśad etā rātrayo bʰavanti ṣaṭtriṃśadakṣarā br̥hatī
Verse: 10    
jāyate vāva dīkṣayā punīta upasadbʰir devalokam eva sutyayāpyeti
Verse: 11    
etāvad vāva saṃvatsara indriyaṃ vīryaṃ yad etā rātrayo dvādaśa pūr̥namāsyo dvādaśaikaṣṭakā dvādaśāmāvāsyā yāvad eva saṃvatsara indriyaṃ vīryaṃ tad etenāptvāvarundʰe dvādaśāhena
Verse: 12    
triṃśadakṣarā eṣā virāḍ ṣaḍ r̥tava r̥tuṣv eva virājā pratitiṣṭʰaty r̥tubʰir virāji
Verse: 13    
dvātriṃśadakṣarā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādʰāra tasmād vācā siddʰā vācāhūtā āyanti tasmād u nāma jānate

Paragraph: 4 
Verse: 1    
bʰūtaṃ pūrvo 'tirātro bʰaviṣyad uttaraḥ pr̥tʰivī pūrvo 'tirātro dyaur uttaro 'gniḥ pūrvo 'tirātra āditya uttaraḥ prāṇaḥ pūrvo 'tirātra udāna uttaraḥ
Verse: 2    
cakṣuṣī atirātrau kanīnike agniṣṭomau yasmād antarā agniṣṭomāv atirātrābʰyāṃ tasmād antare satyau kanīnike bʰuṅktaḥ
Verse: 3    
saṃvatsarasya etau daṃṣṭrau yad atirātrau tayor na svaptavyaṁ saṃvatsarasya daṃṣṭrayor ātmānaṃ ned apidadʰānīti
Verse: 4    
tad āhuḥ ko 'svaptum arhati yad vāva prāṇo +jāgāra tad eva jāgaritam iti
Verse: 5    
gāyatrīṃ etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madʰya uktʰā agniṣṭomāv abʰito māsā svargṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ
Verse: 6    
triṣpurastād ratʰantaraṃ upayanti tryāvr̥d vai vāk sarvām eva vācam avarudʰya sarvam annādyaṃ dvādaśāhaṃ tanvate
Verse: 7    
jāmi etad yajñe kriyata ity āhur yat triṣpurastād ratʰantaram upayantīti saubʰaram uktʰānāṃ brahmasāma bʰavati tenaiva tad ajāmi
Verse: 8    
pratnavatyaḥ prāyaṇīyasyāhnaḥ pratipado bʰavanti teno eva tad ajāmi
Verse: 9    
trir vevopariṣṭād ratʰantaram upayanti trāvr̥d vai vāk sarvām eva vācam avarudʰya sarvam annādyaṃ dvādaśāhād uttiṣṭʰanti

Paragraph: 5 
Verse: 1    
trayo ete trirātrā yad eṣa dvādaśāho gāytramukʰaḥ pratʰamo gāyatramadʰyo dvitīyo gāyatrottamas tr̥tīyaḥ
Verse: 2    
yasmād gāyatramukʰaḥ pratʰamas tasmād ūrdʰvo 'gnir dīdāya yasmād gāyatramadʰyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate
Verse: 3    
Verse: 4    
Verse: 5    
tejasā ete prayanti tejo madʰye dadʰati tejo 'bʰyudyanti jyotiṣā ete prayanti jyotir madʰye dadʰati jyotir abʰyudyanti cakṣuṣā ete prayanti cakṣur madʰye dadʰati cakṣur abʰyudyanti prāṇena ete prayanti prāṇaṃ madʰye dadʰati prāṇam abʰyudyanti ye gāyatryā prayanti gāyatrīṃ madʰye dadʰati gāyatrim abʰyudyanti
Verse: 6    
tantraṃ etad vitāyate yad eṣa dvādaśāhas tasyetair (?) mayūkʰā yad gāyatry asaṃvyātʰāya
Verse: 7    
girikṣidauccāmanyaveti hovācābʰipratārī kākṣaseniḥ katʰaṃ dvādaśāha iti yatʰārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṁsāya yatʰārā nābʰau dʰr̥tā evam asyāṃ dvādaśāho dʰr̥taḥ
Verse: 8    
anuṣṭubʰaṃ etām annādyāya vyāvr̥jyāsate yad etaṃ dvādaśāham
Verse: 9    
aṣṭābʰir akṣair anuṣṭup pratʰamaṃ dvādaśāhasyāhar duyaccʰaty ekādaśabʰir dvitīyaṃ dvādaśābʰis tr̥tīyam
Verse: 10    
akṣaraṃ tryakṣaram uccʰiṣyate tad evottaraṃ trirātram anuvidadʰāti
Verse: 11    
cʰandāṁsy evāsyās tr̥tīyaṃ trirātraṃ vahanti
Verse: 12    
tāṃ etāṃ pratīcīṃ tiraścīṃ parācīm āsate 'nnādyāya tasmāt pratyañcaṃ tiryañcaṃ parāñcaṃ prajāḥ paśum upajīvanti
Verse: 13    
cʰandāṁsi anyo'nyasya lokam abʰadʰyāyan gāyatrī triṣṭubʰas triṣṭub jagatyā jagatī gāyatryās tāni vyauhan yatʰālokaṃ tato vai tāni yaṃ-yaṃ kāmam akāmayanta tam asanvan
Verse: 14    
yatkāmo vyūḍʰaccʰandasā dvadaśāhena yajate so 'smai kāmaḥ samr̥dʰyate
Verse: 15    
oko vai devānāṃ dvādaśāho yatʰo vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha etena yajate ya evaṁv vidvān dvādaśāhena yajate
Verse: 16    
gr̥hā vai devānāṃ dvādaśāho nāgr̥hatāyā bʰayyam
Verse: 17    
yo vai dvādaśāham agniṣṭomena kalpamānaṃ veda kalpate 'smai prātaḥsavanenaiva pratʰamas trirātraḥ kalpate mādʰyandinena dvitīyas tr̥tīyasavanena tr̥tīyo 'gniṣṭomasāmnaiva daśamam ahaḥ kalpate
Verse: 18    
kalpate 'smai ya evaṁv veda

Paragraph: 6 
Verse: 1    
eti prety āśumad vītimad rukmat tejasvad yuñjānaṃ pratʰamasyāhno rūpaṃ trivr̥taḥ stomasya gāyatrasya cʰandaso ratʰantarasya sāmnaḥ
Verse: 2    
vr̥ṣavad vr̥travad rayimad viśvavad upastʰitaṃ dvitīyasyāhno rūpaṃ pañcadaśasya stomasya traiṣṭubʰasya cʰandaso br̥hataḥ sāmnaḥ
Verse: 3    
udvat trivad digvat gomaṭ ṭaṣabʰavat tr̥tīyasyāhno rūpaṁ saptadaśasya stomasya jāgatasya cʰandaso vairūpasya sāmnaḥ
Verse: 4    
rājanvaj janavadvat sūryavad virāḍanutodavac caturtʰasyāhno rūpam ekaviṁśasya stomasyānuṣṭubʰasya cʰandaso (?) rājasya vai sāmnaḥ
Verse: 5    
citravac cʰiśumat paṅktiḥ śakvarī dyūnākṣarā gomad r̥ṣabʰavad vajryabʰimat pañcamasyāhno rūpaṃ triṇavasya stomasya pāṅktena cʰandaso śakvarīṇāṁ sāmnaḥ
Verse: 6    
parivat prativat saptapadā dvipadā vinārāśaṁsā gomad r̥ṣabʰavat ṣaṣṭʰasyāhno rūpaṃ trayastriṁśasya stomasya sarveṣāṃ cʰandasāṃ rūpaṃ (?) revatīnāṁ sāmnaḥ
Verse: 7    
yasmād eṣā samānā satī ṣaḍahavibʰaktir nānārūpā tasmād virūpaḥ saṁvvatsaraḥ
Verse: 8    
virūpam enam anuprajāyate ya evaṁv veda

Paragraph: 7 
Verse: 1    
agna iti pratʰamasyāhno rūpam agnivibʰakter agnim iti dvitīyasyāgnineti tr̥tīyasyāgnir iti caturtʰasya
Verse: 2    
devā vai śriyam aiccʰaṁs tān na pratʰame 'hany avindan na dvitīye na tr̥tīye tāñ caturtʰe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ
Verse: 3    
aprativādy enaṃ bʰrātr̥vyo bʰavati ya evaṃ veda
Verse: 4    
agna iti ṣaṣṭʰasya yenaiva rūpeṇa prayanti tad abʰyudyanti
Verse: 5    
yasmād eṣā samānā saty agnivbʰaktir nānārūpā tasmād yatʰartv ādityas tapati

Paragraph: 8 
Verse: 1    
indreti pratʰamasyāhno rūpam indravibʰakter indram iti dvitīyasyendreṇeti tr̥tīyasyendra iti caturtʰasyendrād iti pañcamasyendreti ṣaṣṭʰasya yenaiva rūpeṇa prayanti tad abʰyudyanti yasmād eṣā samānā satīndravibʰaktir nānārūpā tasmād yatʰartv oṣadʰayaḥ pacyante

Paragraph: 9 
Verse: 1    
yad r̥cā prastauti tat pratʰamasyāhno rūpam svaravibʰakter yat purastāt stobʰaṃ tad dvitīyasya yad ubʰayataḥ stobʰaṃ tat tr̥tīyasya yad anutunnaṃ tac caturtʰasya yad abʰyārabdʰaṃ tat pañcamasya yad ihakāreṇābʰyastaṃ tat ṣaṣṭʰasyāhno rūpam
Verse: 2    
svarāṇāṃ yasmād eṣā samānā satī svaravibʰaktir nnānārūpā tasmād yatʰartu vāyuḥ pavate

Paragraph: 10 
Verse: 1    
padanidʰanaṃ pratʰamasyāhno rūpam nidʰanavibʰakter bahirṇidʰanaṃ dvitīyasya niṁnidʰanaṃ tr̥tīyasyenidʰanañ caturtʰasyātʰakāraṇidʰanaṃ pañcamasya yad ihākāreṇābʰyastaṃ tat ṣaṣṭʰasyāhno rūpaṃ nidʰanānāṃ yasmād eṣā samānā satī nidʰanavibʰaktir nnānārūpā tasmād ime lokāḥ saha santo nānaiva

Paragraph: 11 
Verse: 1    
dravadiḍaṃ pratʰamasyāhno rūpam iḍāvibʰakter ūrdʰveḍaṃ dvitīyasya pariṣṭubdʰeḍaṃ tr̥tīyasyeḍābʰir aiḍaṃ caturtʰasyādʰyardʰeḍaṃ pañcamasya yad ihākāreṇābʰyastaṃ tat ṣaṣṭʰasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibʰaktir nnānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ

Paragraph: 12 
Verse: 1    
bʰaradvājāyanā vai sattram āsata tān apr̥ccʰan kiṃ pratʰamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tr̥tīyeneti pary evāplavāmahīti kiṃ caturtʰeneti sataiva sad apyadadʰmeti kiṃ pañcameneti prāṇān eva viccʰindanta aimeti kiṁ ṣaṣṭʰenetīdam evāgaccʰāmeti iti
Verse: 2    
yasya padena prastauty atʰa svāram abʰi vāva tena devāḥ paśūn apaśyan yat purastāt stobʰaṃ atʰa svāram ud eva tenāsr̥janata yad ubʰayataḥ stobʰam atʰa svāram ebʰya eva tena lokebʰyo devāḥ paśubʰyo 'nnādyaṃ prāyaccʰan yad anutunnam atʰa svāram upaiva tenāśikṣan yasya madʰye nidʰanam atʰa svāraṃ garbʰāṁs tenādadʰata tāni havatāsvāreṇa prājanayan
Verse: 3    
imaṃ vāva devā lokaṃ padanidʰanenābʰy ajayann amuṃ bahirṇidʰanenāntarikṣaṃ diṅnidʰanenāmr̥tatvam īnidʰanenāgaccʰan brahmavarcasam atʰanidʰanenāvārundʰatāsminn eva loka ihanidʰanena pratyatiṣṭʰan
Verse: 4    
imaṃ vāva devā lokaṃ dravadiḍenābʰy ajayann amum ūrdʰveḍenāntarikṣaṃ pariṣṭubdʰeḍena pratiṣṭʰām iḍābʰir aiḍenāvārundʰata pratiṣṭʰāyādʰyardʰeḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭʰan
Verse: 5    
na vāk saṃvatsaram ativadatīḍaiva saṃvatsaram ativadati garbʰeṇa saṃvatsare paryāvr̥tya prajāyete tenātivadati
Verse: 6    
etāś catasraḥ ṣaḍahaṃ parācya iḍā atiyanty eṣā nūtaiṣā viṣūcy eṣā pratīcy etad vīḍam
Verse: 7    
saṃvatsaro 'gnir vāk samvatsaro yad agnir vibʰajyate vācam eva tad vibʰajanti
Verse: 8    
dve dve akṣare vibʰajanti dvau dvau hi māsāv r̥turatʰo māsānām eva tad rūpaṃ kriyate
Verse: 9    
ṣaḍ ahāni vibʰajanti ṣaḍ r̥tava r̥tūnāṃ dʰr̥tyā r̥tūnāṃ pratiṣṭʰityā atʰo r̥tūnām eva tad rūpaṃ kriyate ṣaḍ u puruṣā yān agnir anuvihriyate
Verse: 10    
yad idaṃ bahudʰāgnir vihriyate tad asāv ādityaḥ sarvāḥ prajāḥ pratyaṅ tasmād ete devate vibʰaktim ānaśāte nāto 'nyā cana
Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.