TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 11
Chapter: 11
Paragraph: 1
Verse: 1
stomo
yujyate
sattriyebʰyo
'harbʰyaḥ
pratnavatībʰiś
copavatībʰiś
ca
Verse: 2
yat
pratnavatyo
upavatībʰyaḥ
pūrvā
yujyante
brahma
tat
pūrvaṃ
kṣatrād
yujyate
brahma
hi
pūrvaṃ
kṣatram
Verse: 3
manas
tat
pūrvaṃ
vāco
yujyate
mano
hi
yad
dʰi
manasābʰigaccʰati
tad
vācā
vadati
Verse: 4
br̥hat
tat
pūrvaṃ
ratʰantarād
yujyate
br̥had
dʰi
pūrvaṁ
ratʰantarād
vijityā
tu
vai
ratʰantaraṃ
pūrvaṃ
yogam
ānaśe
Verse: 5
sambʰāryās
tr̥cā
bʰavanti
yatʰāśiṣṭʰān
vahiṣṭʰān
sambʰared
evam
evaitān
sambʰaranti
gatyai
Verse: 6
nava
bʰavanti
navāhasya
yuktyā
r̥carcaivāhar
yunakti
yatʰāprārtʰasya
śamyā
avadadʰyād
evam
evaitan
navāhasya
śamyā
avadadʰāti
gatyai
Verse: 7
trivr̥d
eva
stomo
bʰavati
tejase
brahmavarcasāya
Paragraph: 2
Verse: 1
ubʰābʰyāṃ
vai
rūpābʰyāṃ
bahiṣpavamānyo
yujyante
yatsāmā
stomo
bʰavati
tad
ājyeṣu
Verse: 2
nirāhāvanty
ājyāni
bʰavanti
yuktam
eva
tair
āhvayati
Verse: 3
agna
āyāhi
vītaya
ā
no
mitrāvaruṇāyāhi
suṣamā
hi
ta
indrāgnī
āgataṁ
sutam
iti
rātʰantaram
eva
tad
rūpaṃ
nirdyotayati
stomaḥ
iti
Paragraph: 3
Verse: 1
pra
somāso
vipaścita
iti
gāyatrī
bʰavati
pretyā
abʰidroṇāni
babʰrava
ity
abʰikrāntyai
stutā
indrāya
vāyava
iti
saṁskr̥tyai
pra
soma
deva
vītaya
iti
pretyai
pra
tu
draveti
pretyai
pra
vā
etenāhnā
yanti
Verse: 2
gāyatraṃ
bʰavati
Verse: 3
yad
eva
gāyatrasya
brāhmaṇam
Verse: 4
āśvaṃ
bʰavati
Verse: 5
aśvo
vai
bʰūtvā
prajāpatiḥ
prajā
asr̥jata
sa
prājāyata
bahur
abʰavat
prajāyate
bahur
bʰavaty
āśvena
tuṣṭuvānaḥ
Verse: 6
ekākṣaraṃ
nidʰanam
upayanti
ratʰantarasyānativādāya
Verse: 7
anativādy
enaṃ
bʰrātr̥vyo
bʰavati
ya
evaṃ
veda
Verse: 8
somasāma
bʰavati
Verse: 9
yatʰā
vā
imā
anyā
oṣadʰayaḥ
evaṁ
soma
āsīt
sa
tapo
'tapyata
sa
etat
somasāmāpaśyat
tena
rājyamādʰipatyam
agaccʰad
yaśo
'bʰavad
rājyam
ādʰipatyaṃ
gaccʰati
yaśo
bʰavati
somasāmnā
tuṣṭuvānaḥ
Verse: 10
yaudʰājayaṃ
bʰavati
yad
eva
yaudʰājayasya
brāhmaṇam
Verse: 11
auśanaṃ
yad
auśanasya
stomaḥ
Paragraph: 4
Verse: 1
abʰi
tvā
śūra
no
nu
ma
ity
abʰīti
ratʰantarasya
rūpaṁ
ratʰantaraṁ
hy
etad
ahaḥ
Verse: 2
kayā
naś
citra
ābʰuvad
iti
kavatyas
tena
prājāpatyāḥ
ko
hi
prajāpatiḥ
prajāpater
āptyai
Verse: 3
taṃ
vo
dasmam
r̥tīṣahaṃ
vasor
mandānam
andʰaso
'bʰivatsaṃ
na
svasareṣu
dʰenava
ity
abʰīti
ratʰantarasya
rūpaṁ
ratʰantaraṁ
hy
etad
ahaḥ
Verse: 4
indraṃ
gīrbʰir
havāmaha
iti
havanta
evainam
Verse: 5
tarobʰir
vo
vidadvasum
iti
stomo
vai
taro
yajño
vidadvasuḥ
stomena
vai
yajño
yujyate
yat
tarobʰir
vo
vidadvasum
ity
āha
yajñam
eva
tad
yunakti
Verse: 6
ratʰantaraṃ
bʰavati
brahma
vai
ratʰantaraṃ
brahma
prāyaṇīyam
ahar
brahmaṇa
eva
tad
brahmākramya
prayanti
Verse: 7
iyaṃ
vai
ratʰantaram
asyām
eva
pratiṣṭʰāya
sattram
āsate
Verse: 8
vāmadevyaṃ
bʰavati
paśavo
vai
vāmadevyaṃ
paśūnām
avaruddʰyai
prājāpatyaṃ
vai
vāmadevyaṃ
prajāpatāv
eva
pratiṣṭʰāya
sattram
āsate
Verse: 9
naudʰasaṃ
bʰavati
brahma
vai
naudʰasaṃ
brahma
prāyaṇīyam
ahar
brahmaṇa
eva
tad
rahmākramante
Verse: 10
kāleyaṃ
bʰavati
samānaloke
vai
kāleyañ
ca
ratʰantarañ
ceyaṃ
vai
ratʰantaraṃ
paśavaḥ
kāleyam
asyāñ
caiva
paśuṣu
ca
pratiṣṭʰāya
sattram
āsate
Verse: 11
dravadiḍaṃ
tatʰā
hy
etasyāhno
rūpaṁ
stomaḥ
Paragraph: 5
Verse: 1
pra
somāso
madacyuta
iti
gāyatrī
bʰavati
madavad
vai
rasavr̥t
tr̥tīyasavanaṃ
madam
eva
tad
rasaṃ
dadʰāty
ayā
pasvasva
devayur
ity
eti
ratʰantarasya
rūpaṁ
rātʰantaraṁ
hy
etad
ahaḥ
pavate
'har
yato
harir
iti
br̥hato
rūpaṃ
br̥had
eva
tad
etasminn
ahani
yunakti
tad
yuktaṁ
śva
ārabʰante
pra
sunvānāyāndʰasa
iti
pravatyo
bʰavanti
praṇinīṇyam
iva
hy
etad
ahar
abʰi
priyāṇi
pavate
ca
nohita
ity
abʰīti
ratʰantarasya
rūpaṁ
rātʰantaraṁ
hy
etad
ahaḥ
Verse: 2
yajñā
yajñā
vo
agnaya
ity
agner
vai
yajño
yajña
eva
tad
yajñaṃ
pratiṣṭʰāpayati
Verse: 3
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brāhmaṇam
Verse: 4
saṁhitaṃ
bʰavati
vyakṣaraṇidʰanaṃ
pratiṣṭʰāyai
pratiṣṭʰāyaiva
sattram
āsate
Verse: 5
sapʰaṃ
bʰavati
Verse: 6
sapʰena
vai
devā
imān
lokān
samāpnuvvan
yat
samāpnuvaṁs
tat
sapʰasya
sapʰatvam
imān
evaitena
lokān
samāpya
sattram
āsate
Verse: 7
ākṣāraṃ
bʰavati
Verse: 8
aṣṭau
vā
etāḥ
kādugʰā
āsaṁs
tāsām
(?)
ekā
samaśīryata
sā
kr̥ṣir
abʰavad
r̥dʰyate
'smai
kr̥ṣau
ya
evaṃ
veda
Verse: 9
tāsu
devāsurā
aspardʰanta
te
devā
asurān
kāmadugʰābʰya
ākṣāreṇānudanta
nudate
bʰrātr̥vyaṃ
kāmadugʰābʰya
ākṣāreṇa
tuṣṭuvānaḥ
Verse: 10
ebʰyo
vai
lokebʰyo
raso
'pākrāmat
taṃ
prajāpatir
ākṣāreṇākṣārayad
yad
ākṣārayat
tad
ākṣārasyākṣāratvam
Verse: 11
tasmād
yaḥ
purā
puṇyo
bʰūtvā
paścāt
pāpīyān
syād
ākṣāraṃ
brahma
sāma
kurvītātmany
eved
indriyaṃ
vīryaṁ
rasam
ākṣārayati
Verse: 12
januṣaikarco
bʰavato
'hno
dʰr̥tyai
yad
vā
etasyāhno
'dʰr̥taṃ
tad
etābʰyāṃ
dādʰāra
Verse: 13
gaurīvitaṃ
bʰavati
Verse: 14
gaurīvitir
vā
etac
cʰāktyo
brāhmaṇo
'tiriktam
apaśyat
tad
gaurīvitam
abʰavat
Verse: 15
atiriktaṃ
vā
etad
atiriktena
stuvanti
yad
gaurīvitenāhīnāñ
cʰavastanavad
bʰavaty
api
prajāyā
upakl̥ptam
Verse: 16
vr̥ṣā
vā
etad
vājisāma
vr̥ṣabʰo
retodʰā
adya
stuvanti
śvaḥ
prajāyate
Verse: 17
anuṣṭubʰi
cʰandasāṃ
kriyate
'nuṣṭub
bʰi
cʰandasāṃ
yoniḥ
svāyām
eva
tad
yonau
reto
dʰatte
prajātyai
Verse: 18
prajāyate
bahur
bʰavati
ya
evaṃ
veda
Verse: 19
dvyudāsaṃ
bʰavaty
etau
vā
udāsau
svargasya
lokasyāvasānadarśau
pūrveṇa
pūrvam
ahaḥ
saṁstʰāpayanty
uttareṇottaram
ahar
abʰyativadanti
Verse: 20
tad
yatʰādaḥ
pūrvedyuḥ
spaṣṭaṃ
tr̥ṇodakam
anvavasyanto
yanty
evam
eva
tābʰyāṁ
svargaṃ
lokam
anvavasyanto
yanti
Verse: 21
gautamaṃ
bʰavati
Verse: 22
sāmārṣeyavat
svargāya
yujyate
svargāl
lokān
na
cyavate
tuṣṭuvānaḥ
Verse: 23
yad
u
caivānuṣtṭubʰasya
madʰye
nidʰanasya
brāhmaṇaṃ
tad
du
caitasya
Verse: 24
kāvaṃ
bʰavati
Verse: 25
lokabinduḥ
sāma
vindate
lokaṃ
kāvena
tuṣṭuvānaḥ
Verse: 26
svārasu
svareṇa
svareṇa
hi
devebʰyo
'ntato
'nnādyaṃ
pradīyate
svareṇaiva
tad
devebʰyo
'ntato
'nnādyaṃ
pra
yaccʰati
Verse: 27
yajñāyajñīyaṃ
bʰavati
Verse: 28
vāg
yajñāyajñīyaṃ
vāci
yajñaḥ
pratiṣṭʰito
vācy
eva
tad
yajñam
antataḥ
pratiṣṭʰāpayanti
taṃ
vāco
'dʰi
śva
ārabʰante
Verse: 29
trivr̥d
eva
stomo
bʰavati
tejase
brahmavarcasāya
Paragraph: 6
Verse: 1
pratipad
bʰavati
Verse: 2
samārabʰate
dvirātrasyāvrisraṁsāya
Verse: 3
pavasvendo
vr̥ṣāsuta
ity
anurūpyo
bʰavati
vr̥ṣāvad
vā
eta
aindraṃ
traiṣṭubʰam
ahar
yat
dvitīyaṃ
tad
eva
tad
abʰivadati
Verse: 4
pūrvam
u
tad
rūpam
apareṇa
rūpeṇānuvadati
yat
pūrvaṁ
rūpam
apareṇa
rūpeṇānuvadati
tad
anurūpasyānurūpatvam
Verse: 5
anurūpa
enaṃ
putro
jāyate
ya
evaṃ
veda
Verse: 6
stotrīyānurūpau
tr̥cau
bʰavataḥ
prāṇāpānānām
avarudʰyai
Verse: 7
vr̥ṣaṇvantas
tr̥cā
bʰavatīndriyasya
vīryasyāvarudʰyai
Verse: 8
tr̥ca
uttamo
bʰavati
Verse: 9
yenaiva
prāṇena
prayanti
tam
abʰyudyanti
Verse: 10
pañdadaśa
eva
stomo
bʰavati
Verse: 11
ojasy
eva
tad
vīrye
pratitiṣṭʰati
ojo
vīryaṃ
pañcadaśaḥ
Paragraph: 7
Verse: 1
ubʰābʰyāṃ
vai
rūpābʰyāṃ
bahiṣpavamānyo
yujyante
yatsāmā
stomo
bʰavati
tad
ājyeṣu
Verse: 2
nirāhopastʰitāny
ājyāni
bʰavanti
Verse: 3
agniṃ
dūtaṃ
vr̥ṇīmahe
mitraṃ
vayaṁ
havāmaha
indram
id
gātʰino
br̥had
indro
agnā
namo
br̥had
iti
bārhatam
eva
tad
rūpaṃ
nirdyotayati
stomaḥ
Paragraph: 8
Verse: 1
vr̥ṣā
pavasva
dʰārayeti
gāyatrī
bʰavaty
ahno
dʰr̥tyai
Verse: 2
vr̥ṣaṇvatyas
triṣṭubʰo
rūpeṇa
traiṣṭubʰaṁ
hy
etad
ahaḥ
Verse: 3
punānas
soma
dʰārayeti
dʰr̥tyai
Verse: 4
vr̥ṣā
śoṇo
abʰikanikradad
gā
iti
Verse: 5
vr̥ṣaṇvatyas
triṣṭubʰo
rūpeṇa
samr̥ddʰā
vr̥ṣaṇvad
vā
etad
aindraṃ
traiṣṭubʰam
ahar
yat
dvitīyaṃ
tad
eva
tad
abʰivadati
Verse: 6
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brāhmaṇam
Verse: 7
yauktāśvaṃ
bʰavati
Verse: 8
yuktāśvo
va
āṅgirasaḥ
śiśū
jātau
viparyaharat
tasmān
mantro
'pākrāmat
sa
tapo
'tapyata
sa
etad
yauktāśvam
apaśyat
taṃ
mantra
upāvartata
tad
vāva
sa
tarhy
akāmayata
kāmasani
sama
yauktāśvaṃ
kāmam
evaitenāvarundʰe
Verse: 9
āyāsye
bʰavataḥ
Verse: 10
ayāsyo
vā
āṅgirasa
ādityānāṃ
dīkṣitānām
annādyam
āśnāt
taṁ
śug
ārccʰat
sa
tapo
'tapyata
sa
ete
āyāsye
apaśyat
tābʰyāṁ
śucam
apāhatāpa
śucaṁ
hata
āyāsyābʰyāṃ
tuṣṭuvānaḥ
Verse: 11
ebʰyo
vai
lokebʰyo
vr̥ṣṭir
apākrāmat
tām
ayāsya
āyāsyābʰyām
acyāvayat
cyāvayati
vr̥ṣṭim
āyāsyābʰyāṃ
tuṣṭuvānaḥ
Verse: 12
annādyaṃ
vāva
tad
ebʰyo
lokebʰyo
'pākrāmat
tad
ayāsya
āyāsyābʰyām
acyāvayat
cyāvayaty
annādyam
āyāsyābʰyāṃ
tuṣṭuvānaḥ
Verse: 13
vāsiṣṭʰaṃ
bʰavati
Verse: 14
vasiṣṭʰo
vā
etena
vaiḍavaḥ
stutvāñjasā
svargaṃ
lokam
apaśyat
svargasya
lokasyānukʰyātyai
svargāl
lokān
na
cyavate
tuṣṭuvānaḥ
stomaḥ
Paragraph: 9
Verse: 1
tvām
id
dʰi
havāmaha
iti
tvam
iti
br̥hato
rūpaṃ
bārhataṁ
hy
etad
ahaḥ
Verse: 2
abʰipravaḥ
surādʰasam
iti
yuñjate
vai
pūrveṇāhnā
hy
etena
prayanti
Verse: 3
tvām
idā
hyo
nara
ity
adya
caiva
hyaś
ca
samārabʰate
dvirātrasyāvisraṁsāya
Verse: 4
br̥had
bʰavati
varṣma
vai
br̥had
varṣma
dvitīyam
ahar
varṣmaṇa
eva
tad
varṣmākramante
Verse: 5
śyetaṃ
bʰavati
sāmnorvāho
yajñasya
santatyai
Verse: 6
mādʰuccʰandasaṃ
bʰavati
sāmārṣeyavat
svargāya
yujyate
svargāl
lokān
na
cyavate
tuṣṭuvānaḥ
Verse: 7
ūrdʰveḍaṃ
tatʰā
hy
etasyāhno
rūpaṁ
stomaḥ
Paragraph: 10
Verse: 1
yas
te
mado
vareṇya
iti
gāyatrī
bʰavati
Verse: 2
madavad
vai
rasavat
tr̥tīyasavanaṃ
madam
eva
tad
rasaṃ
dadʰāti
Verse: 3
pavasva
madʰumattama
iti
pavanta
iva
hy
etenāhnā
madʰumattama
ity
annaṃ
vai
madʰv
annādyam
eva
tad
yajamāne
dadʰāti
Verse: 4
indram
accʰa
sutā
ima
itīndriyasya
vīryasyāvarudʰyai
Verse: 5
ayaṃ
pūṣā
rayir
bʰaga
iti
Verse: 6
anuṣṭubʰaḥ
satyas
triṣṭubʰo
rūpeṇa
traiṣṭubʰaṁ
hy
etad
ahaḥ
Verse: 7
vr̥ṣāmatīnāṃ
pavate
vicakṣaṇa
iti
jagatyaḥ
satyas
triṣṭubʰo
rūpeṇa
traiṣṭubʰaṁ
hy
etad
ahaḥ
Verse: 8
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brāhmaṇam
Verse: 9
hāviṣmataṃ
bʰavati
Verse: 10
haviṣmāṁś
ca
vai
haviṣkr̥c
cāṅgirasāv
āstāṃ
dvitīye
'hani
haviṣmān
arādʰnon
navame
'hani
haviṣkr̥t
Verse: 11
ayaṁ
haviṣmān
ity
eva
jātam
ahar
jātaṁ
somaṃ
prāha
devebʰyaḥ
sāmnaivāsmā
āśiṣam
āśāste
sāma
hi
saty
āśīḥ
Verse: 12
śaṅku
bʰavaty
ahno
dʰr̥tyai
yad
vā
adʰr̥taṁ
śaṅkunā
tad
dādʰāra
Verse: 13
tad
u
sīdantīyam
iy
āhur
etena
vai
prajāpatir
ūrdʰva
imān
lokān
asīdad
yad
asīdat
tat
sīdantīyasya
sīdantīyatvam
ūrdʰva
imān
lokān
sīdati
sīdantīyena
tuṣṭuvānaḥ
Verse: 14
sujñānaṃ
bʰavati
Verse: 15
svarvad
vai
rātʰantaraṁ
rūpaṁ
svarṇadʰanaṃ
bārhatam
Verse: 16
svarṇadʰanaṃ
bʰavati
tatʰā
hy
etasyāhno
rūpam
Verse: 17
pluvau
vā
etāv
upohante
svargasya
lokasya
samaṣṭyai
Verse: 18
gaurīvitaṃ
bʰavati
yad
eva
gaurīvitasya
brāhmaṇam
Verse: 19
krauñcaṃ
bʰavati
Verse: 20
vāg
vai
krauñcaṃ
vāg
dvādaśāho
vācy
eva
tad
vācā
stuvate
yajñasya
prabʰūtyai
Verse: 21
yāmaṃ
bʰavati
Verse: 22
etena
vai
yamo
'napajayyam
amuṣya
lokasyādʰipatyam
āśnutānapajayyam
amuṣya
lokasyādʰipatyam
aśnute
yāmena
tuṣṭuvānaḥ
Verse: 23
etena
vai
yamī
yamaṁ
svargaṃ
lokam
agamayat
svargasya
lokasyānukʰyātyai
svargāl
lokān
na
cyavate
tuṣṭuvānaḥ
stomaḥ
Paragraph: 11
Verse: 1
ehy
ū
ṣu
bravāṇi
ta
ity
ehivatyai
bʰavanti
tr̥tīyasyāhna
upahavāya
santatyai
Verse: 2
apaccʰid
iva
vā
etad
yajñakāṇḍaṃ
yad
uktʰāni
yad
eti
salomatvāya
Verse: 3
evāhy
asi
vīrayur
iti
samānaṃ
vadantīdam
ittʰam
asad
iti
Verse: 4
indraṃ
viśvā
avīvr̥dʰann
ity
avardʰanta
hy
etarhi
yajamānam
evaitayā
vardʰanti
Verse: 5
sākam
aśvaṃ
bʰavaty
uktʰānām
abʰijityā
abʰikrāntyai
Verse: 6
etena
hy
agra
uktʰāny
adʰyajayann
etenābʰyakrāman
Verse: 7
āmahīyavaṃ
bʰavati
kl̥ptiś
cānnādyañ
ca
samānaṃ
vadantīṣu
kriyata
idam
ittʰam
asad
iti
Verse: 8
kṣatraṃ
vā
etad
ahar
abʰinirvadati
yat
pañcadaśaṃ
yad
gāyatrīṣu
brahmasāma
bʰavati
brahma
caiva
tat
kṣatrañ
ca
sayujī
karoti
brahmaiva
kṣatrasya
purastān
nidadʰati
brahmaṇe
kṣatrañ
ca
viśañ
cānuge
karoti
Verse: 9
brahma
vai
pūrvam
ahaḥ
kṣatraṃ
dvitīyaṃ
yad
gāyatrīṣu
brahma
sāma
bʰavati
brahma
tad
yaśasārdʰayati
brahma
hi
gāyatrī
Verse: 10
tad
u
samānaṃ
vadantīṣu
kriyate
samr̥ddʰyai
Verse: 11
āṣṭādaṁṣṭre
bʰavataḥ
Verse: 12
aiyāhā
iti
vā
indro
vr̥tram
ahann
aiyādohoveti
nyagr̥hṇād
vārtragʰne
sāmanī
vīryavatī
Verse: 13
ojo
evaitābʰyāṃ
vīryam
avarundʰe
Verse: 14
pañcadaśa
eva
stomo
bʰavaty
ojasy
eva
tad
vīrye
pratitiṣṭʰaty
ojo
vīryaṃ
pañcadaśaḥ
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.