TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 11
Previous part

Chapter: 11 
Paragraph: 1 
Verse: 1    stomo yujyate sattriyebʰyo 'harbʰyaḥ pratnavatībʰiś copavatībʰiś ca
Verse: 2    
yat pratnavatyo upavatībʰyaḥ pūrvā yujyante brahma tat pūrvaṃ kṣatrād yujyate brahma hi pūrvaṃ kṣatram
Verse: 3    
manas tat pūrvaṃ vāco yujyate mano hi yad dʰi manasābʰigaccʰati tad vācā vadati
Verse: 4    
br̥hat tat pūrvaṃ ratʰantarād yujyate br̥had dʰi pūrvaṁ ratʰantarād vijityā tu vai ratʰantaraṃ pūrvaṃ yogam ānaśe
Verse: 5    
sambʰāryās tr̥cā bʰavanti yatʰāśiṣṭʰān vahiṣṭʰān sambʰared evam evaitān sambʰaranti gatyai
Verse: 6    
nava bʰavanti navāhasya yuktyā r̥carcaivāhar yunakti yatʰāprārtʰasya śamyā avadadʰyād evam evaitan navāhasya śamyā avadadʰāti gatyai
Verse: 7    
trivr̥d eva stomo bʰavati tejase brahmavarcasāya

Paragraph: 2 
Verse: 1    
ubʰābʰyāṃ vai rūpābʰyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bʰavati tad ājyeṣu
Verse: 2    
nirāhāvanty ājyāni bʰavanti yuktam eva tair āhvayati
Verse: 3    
agna āyāhi vītaya ā no mitrāvaruṇāyāhi suṣamā hi ta indrāgnī āgataṁ sutam iti rātʰantaram eva tad rūpaṃ nirdyotayati stomaḥ iti

Paragraph: 3 
Verse: 1    
pra somāso vipaścita iti gāyatrī bʰavati pretyā abʰidroṇāni babʰrava ity abʰikrāntyai stutā indrāya vāyava iti saṁskr̥tyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra etenāhnā yanti
Verse: 2    
gāyatraṃ bʰavati
Verse: 3    
yad eva gāyatrasya brāhmaṇam
Verse: 4    
āśvaṃ bʰavati
Verse: 5    
aśvo vai bʰūtvā prajāpatiḥ prajā asr̥jata sa prājāyata bahur abʰavat prajāyate bahur bʰavaty āśvena tuṣṭuvānaḥ
Verse: 6    
ekākṣaraṃ nidʰanam upayanti ratʰantarasyānativādāya
Verse: 7    
anativādy enaṃ bʰrātr̥vyo bʰavati ya evaṃ veda
Verse: 8    
somasāma bʰavati
Verse: 9    
yatʰā imā anyā oṣadʰayaḥ evaṁ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādʰipatyam agaccʰad yaśo 'bʰavad rājyam ādʰipatyaṃ gaccʰati yaśo bʰavati somasāmnā tuṣṭuvānaḥ
Verse: 10    
yaudʰājayaṃ bʰavati yad eva yaudʰājayasya brāhmaṇam
Verse: 11    
auśanaṃ yad auśanasya stomaḥ

Paragraph: 4 
Verse: 1    
abʰi tvā śūra no nu ma ity abʰīti ratʰantarasya rūpaṁ ratʰantaraṁ hy etad ahaḥ
Verse: 2    
kayā naś citra ābʰuvad iti kavatyas tena prājāpatyāḥ ko hi prajāpatiḥ prajāpater āptyai
Verse: 3    
taṃ vo dasmam r̥tīṣahaṃ vasor mandānam andʰaso 'bʰivatsaṃ na svasareṣu dʰenava ity abʰīti ratʰantarasya rūpaṁ ratʰantaraṁ hy etad ahaḥ
Verse: 4    
indraṃ gīrbʰir havāmaha iti havanta evainam
Verse: 5    
tarobʰir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobʰir vo vidadvasum ity āha yajñam eva tad yunakti
Verse: 6    
ratʰantaraṃ bʰavati brahma vai ratʰantaraṃ brahma prāyaṇīyam ahar brahmaṇa eva tad brahmākramya prayanti
Verse: 7    
iyaṃ vai ratʰantaram asyām eva pratiṣṭʰāya sattram āsate
Verse: 8    
vāmadevyaṃ bʰavati paśavo vai vāmadevyaṃ paśūnām avaruddʰyai prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭʰāya sattram āsate
Verse: 9    
naudʰasaṃ bʰavati brahma vai naudʰasaṃ brahma prāyaṇīyam ahar brahmaṇa eva tad rahmākramante
Verse: 10    
kāleyaṃ bʰavati samānaloke vai kāleyañ ca ratʰantarañ ceyaṃ vai ratʰantaraṃ paśavaḥ kāleyam asyāñ caiva paśuṣu ca pratiṣṭʰāya sattram āsate
Verse: 11    
dravadiḍaṃ tatʰā hy etasyāhno rūpaṁ stomaḥ

Paragraph: 5 
Verse: 1    
pra somāso madacyuta iti gāyatrī bʰavati madavad vai rasavr̥t tr̥tīyasavanaṃ madam eva tad rasaṃ dadʰāty ayā pasvasva devayur ity eti ratʰantarasya rūpaṁ rātʰantaraṁ hy etad ahaḥ pavate 'har yato harir iti br̥hato rūpaṃ br̥had eva tad etasminn ahani yunakti tad yuktaṁ śva ārabʰante pra sunvānāyāndʰasa iti pravatyo bʰavanti praṇinīṇyam iva hy etad ahar abʰi priyāṇi pavate ca nohita ity abʰīti ratʰantarasya rūpaṁ rātʰantaraṁ hy etad ahaḥ
Verse: 2    
yajñā yajñā vo agnaya ity agner vai yajño yajña eva tad yajñaṃ pratiṣṭʰāpayati
Verse: 3    
gāyatraṃ bʰavati yad eva gāyatrasya brāhmaṇam
Verse: 4    
saṁhitaṃ bʰavati vyakṣaraṇidʰanaṃ pratiṣṭʰāyai pratiṣṭʰāyaiva sattram āsate
Verse: 5    
sapʰaṃ bʰavati
Verse: 6    
sapʰena vai devā imān lokān samāpnuvvan yat samāpnuvaṁs tat sapʰasya sapʰatvam imān evaitena lokān samāpya sattram āsate
Verse: 7    
ākṣāraṃ bʰavati
Verse: 8    
aṣṭau etāḥ kādugʰā āsaṁs tāsām (?) ekā samaśīryata kr̥ṣir abʰavad r̥dʰyate 'smai kr̥ṣau ya evaṃ veda
Verse: 9    
tāsu devāsurā aspardʰanta te devā asurān kāmadugʰābʰya ākṣāreṇānudanta nudate bʰrātr̥vyaṃ kāmadugʰābʰya ākṣāreṇa tuṣṭuvānaḥ
Verse: 10    
ebʰyo vai lokebʰyo raso 'pākrāmat taṃ prajāpatir ākṣāreṇākṣārayad yad ākṣārayat tad ākṣārasyākṣāratvam
Verse: 11    
tasmād yaḥ purā puṇyo bʰūtvā paścāt pāpīyān syād ākṣāraṃ brahma sāma kurvītātmany eved indriyaṃ vīryaṁ rasam ākṣārayati
Verse: 12    
januṣaikarco bʰavato 'hno dʰr̥tyai yad etasyāhno 'dʰr̥taṃ tad etābʰyāṃ dādʰāra
Verse: 13    
gaurīvitaṃ bʰavati
Verse: 14    
gaurīvitir etac cʰāktyo brāhmaṇo 'tiriktam apaśyat tad gaurīvitam abʰavat
Verse: 15    
atiriktaṃ etad atiriktena stuvanti yad gaurīvitenāhīnāñ cʰavastanavad bʰavaty api prajāyā upakl̥ptam
Verse: 16    
vr̥ṣā etad vājisāma vr̥ṣabʰo retodʰā adya stuvanti śvaḥ prajāyate
Verse: 17    
anuṣṭubʰi cʰandasāṃ kriyate 'nuṣṭub bʰi cʰandasāṃ yoniḥ svāyām eva tad yonau reto dʰatte prajātyai
Verse: 18    
prajāyate bahur bʰavati ya evaṃ veda
Verse: 19    
dvyudāsaṃ bʰavaty etau udāsau svargasya lokasyāvasānadarśau pūrveṇa pūrvam ahaḥ saṁstʰāpayanty uttareṇottaram ahar abʰyativadanti
Verse: 20    
tad yatʰādaḥ pūrvedyuḥ spaṣṭaṃ tr̥ṇodakam anvavasyanto yanty evam eva tābʰyāṁ svargaṃ lokam anvavasyanto yanti
Verse: 21    
gautamaṃ bʰavati
Verse: 22    
sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ
Verse: 23    
yad u caivānuṣtṭubʰasya madʰye nidʰanasya brāhmaṇaṃ tad du caitasya
Verse: 24    
kāvaṃ bʰavati
Verse: 25    
lokabinduḥ sāma vindate lokaṃ kāvena tuṣṭuvānaḥ
Verse: 26    
svārasu svareṇa svareṇa hi devebʰyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebʰyo 'ntato 'nnādyaṃ pra yaccʰati
Verse: 27    
yajñāyajñīyaṃ bʰavati
Verse: 28    
vāg yajñāyajñīyaṃ vāci yajñaḥ pratiṣṭʰito vācy eva tad yajñam antataḥ pratiṣṭʰāpayanti taṃ vāco 'dʰi śva ārabʰante
Verse: 29    
trivr̥d eva stomo bʰavati tejase brahmavarcasāya

Paragraph: 6 
Verse: 1    
pratipad bʰavati
Verse: 2    
samārabʰate dvirātrasyāvrisraṁsāya
Verse: 3    
pavasvendo vr̥ṣāsuta ity anurūpyo bʰavati vr̥ṣāvad eta aindraṃ traiṣṭubʰam ahar yat dvitīyaṃ tad eva tad abʰivadati
Verse: 4    
pūrvam u tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṁ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam
Verse: 5    
anurūpa enaṃ putro jāyate ya evaṃ veda
Verse: 6    
stotrīyānurūpau tr̥cau bʰavataḥ prāṇāpānānām avarudʰyai
Verse: 7    
vr̥ṣaṇvantas tr̥cā bʰavatīndriyasya vīryasyāvarudʰyai
Verse: 8    
tr̥ca uttamo bʰavati
Verse: 9    
yenaiva prāṇena prayanti tam abʰyudyanti
Verse: 10    
pañdadaśa eva stomo bʰavati
Verse: 11    
ojasy eva tad vīrye pratitiṣṭʰati ojo vīryaṃ pañcadaśaḥ

Paragraph: 7 
Verse: 1    
ubʰābʰyāṃ vai rūpābʰyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bʰavati tad ājyeṣu
Verse: 2    
nirāhopastʰitāny ājyāni bʰavanti
Verse: 3    
agniṃ dūtaṃ vr̥ṇīmahe mitraṃ vayaṁ havāmaha indram id gātʰino br̥had indro agnā namo br̥had iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ

Paragraph: 8 
Verse: 1    
vr̥ṣā pavasva dʰārayeti gāyatrī bʰavaty ahno dʰr̥tyai
Verse: 2    
vr̥ṣaṇvatyas triṣṭubʰo rūpeṇa traiṣṭubʰaṁ hy etad ahaḥ
Verse: 3    
punānas soma dʰārayeti dʰr̥tyai
Verse: 4    
vr̥ṣā śoṇo abʰikanikradad iti
Verse: 5    
vr̥ṣaṇvatyas triṣṭubʰo rūpeṇa samr̥ddʰā vr̥ṣaṇvad etad aindraṃ traiṣṭubʰam ahar yat dvitīyaṃ tad eva tad abʰivadati
Verse: 6    
gāyatraṃ bʰavati yad eva gāyatrasya brāhmaṇam
Verse: 7    
yauktāśvaṃ bʰavati
Verse: 8    
yuktāśvo va āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sama yauktāśvaṃ kāmam evaitenāvarundʰe
Verse: 9    
āyāsye bʰavataḥ
Verse: 10    
ayāsyo āṅgirasa ādityānāṃ dīkṣitānām annādyam āśnāt taṁ śug ārccʰat sa tapo 'tapyata sa ete āyāsye apaśyat tābʰyāṁ śucam apāhatāpa śucaṁ hata āyāsyābʰyāṃ tuṣṭuvānaḥ
Verse: 11    
ebʰyo vai lokebʰyo vr̥ṣṭir apākrāmat tām ayāsya āyāsyābʰyām acyāvayat cyāvayati vr̥ṣṭim āyāsyābʰyāṃ tuṣṭuvānaḥ
Verse: 12    
annādyaṃ vāva tad ebʰyo lokebʰyo 'pākrāmat tad ayāsya āyāsyābʰyām acyāvayat cyāvayaty annādyam āyāsyābʰyāṃ tuṣṭuvānaḥ
Verse: 13    
vāsiṣṭʰaṃ bʰavati
Verse: 14    
vasiṣṭʰo etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukʰyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ

Paragraph: 9 
Verse: 1    
tvām id dʰi havāmaha iti tvam iti br̥hato rūpaṃ bārhataṁ hy etad ahaḥ
Verse: 2    
abʰipravaḥ surādʰasam iti yuñjate vai pūrveṇāhnā hy etena prayanti
Verse: 3    
tvām idā hyo nara ity adya caiva hyaś ca samārabʰate dvirātrasyāvisraṁsāya
Verse: 4    
br̥had bʰavati varṣma vai br̥had varṣma dvitīyam ahar varṣmaṇa eva tad varṣmākramante
Verse: 5    
śyetaṃ bʰavati sāmnorvāho yajñasya santatyai
Verse: 6    
mādʰuccʰandasaṃ bʰavati sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ
Verse: 7    
ūrdʰveḍaṃ tatʰā hy etasyāhno rūpaṁ stomaḥ

Paragraph: 10 
Verse: 1    
yas te mado vareṇya iti gāyatrī bʰavati
Verse: 2    
madavad vai rasavat tr̥tīyasavanaṃ madam eva tad rasaṃ dadʰāti
Verse: 3    
pavasva madʰumattama iti pavanta iva hy etenāhnā madʰumattama ity annaṃ vai madʰv annādyam eva tad yajamāne dadʰāti
Verse: 4    
indram accʰa sutā ima itīndriyasya vīryasyāvarudʰyai
Verse: 5    
ayaṃ pūṣā rayir bʰaga iti
Verse: 6    
anuṣṭubʰaḥ satyas triṣṭubʰo rūpeṇa traiṣṭubʰaṁ hy etad ahaḥ
Verse: 7    
vr̥ṣāmatīnāṃ pavate vicakṣaṇa iti jagatyaḥ satyas triṣṭubʰo rūpeṇa traiṣṭubʰaṁ hy etad ahaḥ
Verse: 8    
gāyatraṃ bʰavati yad eva gāyatrasya brāhmaṇam
Verse: 9    
hāviṣmataṃ bʰavati
Verse: 10    
haviṣmāṁś ca vai haviṣkr̥c cāṅgirasāv āstāṃ dvitīye 'hani haviṣmān arādʰnon navame 'hani haviṣkr̥t
Verse: 11    
ayaṁ haviṣmān ity eva jātam ahar jātaṁ somaṃ prāha devebʰyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi saty āśīḥ
Verse: 12    
śaṅku bʰavaty ahno dʰr̥tyai yad adʰr̥taṁ śaṅkunā tad dādʰāra
Verse: 13    
tad u sīdantīyam iy āhur etena vai prajāpatir ūrdʰva imān lokān asīdad yad asīdat tat sīdantīyasya sīdantīyatvam ūrdʰva imān lokān sīdati sīdantīyena tuṣṭuvānaḥ
Verse: 14    
sujñānaṃ bʰavati
Verse: 15    
svarvad vai rātʰantaraṁ rūpaṁ svarṇadʰanaṃ bārhatam
Verse: 16    
svarṇadʰanaṃ bʰavati tatʰā hy etasyāhno rūpam
Verse: 17    
pluvau etāv upohante svargasya lokasya samaṣṭyai
Verse: 18    
gaurīvitaṃ bʰavati yad eva gaurīvitasya brāhmaṇam
Verse: 19    
krauñcaṃ bʰavati
Verse: 20    
vāg vai krauñcaṃ vāg dvādaśāho vācy eva tad vācā stuvate yajñasya prabʰūtyai
Verse: 21    
yāmaṃ bʰavati
Verse: 22    
etena vai yamo 'napajayyam amuṣya lokasyādʰipatyam āśnutānapajayyam amuṣya lokasyādʰipatyam aśnute yāmena tuṣṭuvānaḥ
Verse: 23    
etena vai yamī yamaṁ svargaṃ lokam agamayat svargasya lokasyānukʰyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ

Paragraph: 11 
Verse: 1    
ehy ū ṣu bravāṇi ta ity ehivatyai bʰavanti tr̥tīyasyāhna upahavāya santatyai
Verse: 2    
apaccʰid iva etad yajñakāṇḍaṃ yad uktʰāni yad eti salomatvāya
Verse: 3    
evāhy asi vīrayur iti samānaṃ vadantīdam ittʰam asad iti
Verse: 4    
indraṃ viśvā avīvr̥dʰann ity avardʰanta hy etarhi yajamānam evaitayā vardʰanti
Verse: 5    
sākam aśvaṃ bʰavaty uktʰānām abʰijityā abʰikrāntyai
Verse: 6    
etena hy agra uktʰāny adʰyajayann etenābʰyakrāman
Verse: 7    
āmahīyavaṃ bʰavati kl̥ptiś cānnādyañ ca samānaṃ vadantīṣu kriyata idam ittʰam asad iti
Verse: 8    
kṣatraṃ etad ahar abʰinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bʰavati brahma caiva tat kṣatrañ ca sayujī karoti brahmaiva kṣatrasya purastān nidadʰati brahmaṇe kṣatrañ ca viśañ cānuge karoti
Verse: 9    
brahma vai pūrvam ahaḥ kṣatraṃ dvitīyaṃ yad gāyatrīṣu brahma sāma bʰavati brahma tad yaśasārdʰayati brahma hi gāyatrī
Verse: 10    
tad u samānaṃ vadantīṣu kriyate samr̥ddʰyai
Verse: 11    
āṣṭādaṁṣṭre bʰavataḥ
Verse: 12    
aiyāhā iti indro vr̥tram ahann aiyādohoveti nyagr̥hṇād vārtragʰne sāmanī vīryavatī
Verse: 13    
ojo evaitābʰyāṃ vīryam avarundʰe
Verse: 14    
pañcadaśa eva stomo bʰavaty ojasy eva tad vīrye pratitiṣṭʰaty ojo vīryaṃ pañcadaśaḥ

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.