TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 12
Chapter: 12
Paragraph: 1
Verse: 1
davidyutaty
āruceti
tr̥tīyasyāhnaḥ
pratipad
bʰavati
Verse: 2
davidyutatī
vai
gāyatrī
pariṣṭobʰantī
triṣṭub
gavāśīr
jagatī
trīṇi
rūpāṇi
samārabʰate
trirātrasyāvisraṃsāya
Verse: 3
ete
asr̥gram
indava
ity
anurūpo
bʰavati
Verse: 4
eta
iti
vai
prajāpatir
devān
asr̥jatāsr̥gram
iti
manuṣyān
indava
iti
pit.r̥ṃs
tad
eva
tad
abʰivadati
Verse: 5
pūrvam
u
caiva
tad
repam
apareṇa
rūpeṇānuvadati
yat
pūrvaṃ
rūpam
apareṇa
rūpaṇo
'nuvadati
tad
anurūpasyānurūpatvam
anurūpa
enaṃ
putro
jāyate
ya
evaṃ
veda
Verse: 6
stotrīyānurūpau
tr̥co
bʰavataḥ
prāṇāpānānām
avarudʰyai
Verse: 7
rājā
medʰābʰir
īyate
pavamāno
manāv
adʰy
antarikṣeṇa
yātava
iti
Verse: 8
antarikṣadevatyas
tr̥co
bʰavaty
antarikṣadevatyam
etad
ahar
yat
tr̥tīyaṃ
tad
eva
tad
abʰivadati
Verse: 9
pañcarcau
bʰavati
pañcapadā
paṅktiḥ
pāṅktam
annam
annādyasyāvarudʰyai
Verse: 10
tr̥ca
uttamo
bʰavati
yenaiva
prāṇena
prayanti
tam
abʰy
upayānti
Verse: 11
saptadaśa
eva
stomo
bʰavati
pratiṣṭʰāyai
prajātyai
Paragraph: 2
Verse: 1
agnināgniḥ
samidʰyata
ity
āgreyam
ājyaṃ
bʰavati
Verse: 2
pūrve
eva
tad
ahanī
samiddʰe
tr̥tīyam
ahar
abʰisamindʰe
Verse: 3
mitraṃ
huve
pūtadakṣam
iti
rātʰantaram
maitrāvaruṇam
Verse: 4
huva
iti
vai
rātʰantaraṃ
rūpam
Verse: 5
ratʰantaram
etat
parokṣaṃ
yad
vairūpaṃ
rātʰantaram
eva
tad
rūpaṃ
nirdyotayati
Verse: 6
indreṇa
saṃ
hi
dr̥kṣusa
ity
aindram
Verse: 7
sam
iva
vā
ime
lokā
dadr̥śire
'ntarikṣadevatyam
etad
ahar
yat
tr̥tīyaṃ
tad
eva
tad
abʰivadati
Verse: 8
tā
huve
yayor
idam
iti
rātʰantaram
aindrāgnam
Verse: 9
huva
iti
vai
rātʰantaraṃ
rūpaṃ
ratʰantaram
etat
parokṣaṃ
yad
vairūpaṃ
rātʰantaram
eva
tad
rūpaṃ
nirdyotayati
stomaḥ
Paragraph: 3
Verse: 1
uccā
te
jātam
andʰasa
iti
gāyatrī
bʰavati
Verse: 2
udvad
vā
etad
ahar
yat
tr̥tīyaṃ
tad
eva
tad
abʰivadati
Verse: 3
andʰasvatī
bʰavaty
ahar
vā
andʰo
'hna
ārambʰaḥ
Verse: 4
abʰi
somāsa
āyava
iti
Verse: 5
abʰīti
ratʰantarasya
rūpaṃ
br̥had
iti
br̥hata
ubʰayoḥ
saha
rūpam
upaity
ubʰau
hi
varṇāv
etad
ahaḥ
Verse: 6
tisro
vāca
īrayati
pravahnir
iti
tr̥tīyasyāhno
rūpaṃ
tena
tr̥tīyam
ahar
ārabʰante
Verse: 7
triṣṭubʰaḥ
satyo
jagatyo
rūpeṇa
jāgataṃ
hy
etad
ahaḥ
Verse: 8
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brāhmaṇam
Verse: 9
vaiṣṭambʰaṃ
bʰavati
Verse: 10
ahar
vā
etad
avlīyata
tad
devā
vaiṣṭambʰair
vyaṣṭabʰnuvaṃs
tad
vaiṣṭambʰasya
vaiṣṭambʰatvam
Verse: 11
diśa
iti
nidʰanam
upayanti
diśāṃ
dʰr̥tyai
Verse: 12
paurūmadgaṃ
bʰavati
Verse: 13
ahar
vā
etad
avlīyamānaṃ
tad
rakṣāṃsy
anvasacanta
tasmād
devāḥ
paurūmadgena
rakṣāṃsy
apāgʰnann
apa
pāpmānaṃ
hate
paurūmadgena
tuṣṭuvānaḥ
Verse: 14
devāś
ca
vāsurāś
cāspardʰanta
te
devā
asurāṇāṃ
paurūmadgena
puro
'majjayan
yat
puro
'majjayaṃs
tasmāt
paurūmadgaṃ
pāpmānam
evaitena
bʰrātr̥vyaṃ
majjayati
Verse: 15
gautamaṃ
bʰavati
Verse: 16
yad
eva
gautamasya
brāhmaṇam
Verse: 17
ubʰayataḥ
stotraṃ
tatʰā
hy
etasyāhno
rūpam
Verse: 18
antarikṣaṃ
bʰavati
Verse: 19
antarikṣadevatyam
etad
ahar
yat
tr̥tīyam
antarikṣa
eva
tad
antarikṣeṇa
stuvate
pratiṣṭʰāyai
Verse: 20
āṣkāraṇidʰanaṃ
kāṇvaṃ
bʰavati
Verse: 21
as
iti
vai
rātʰantaraṃ
rūpaṃ
has
iti
bārhataṃ
tr̥tīyam
eva
tad
rūpam
upayanti
samr̥dʰyai
Verse: 22
aṅgirasāṃ
saṃkrośo
bʰavati
Verse: 23
etena
vā
aṅgirasaḥ
saṃkrośamānāḥ
svargaṃ
lokam
āpan
svargasya
lokasyānukʰyātyai
svargāl
lokān
na
cyavate
tuṣṭuvānaḥ
stomaḥ
Paragraph: 4
Verse: 1
yady
āva
indra
te
śatam
iti
śatavatyo
bʰavanti
Verse: 2
śatavad
vai
paśūnāṃ
rūpaṃ
sahasravat
paśūnām
evaitābʰī
rūpam
avarūndʰe
Verse: 3
vayaṅ
gʰatvā
sutāvanta
iti
satobr̥hatyo
varṣīyaś
cʰanda
ākramate
'napabʰraṃśāya
Verse: 4
taraṇir
it
siṣāsati
vājaṃ
purandʰyā
yujā/
āva
indraṃ
puruhūtaṃ
na
me
girety
āvad
akṣaram
uddʰatam
iva
vai
tr̥tīyam
ahar
yad
eva
tāvad
akṣaraṃ
bʰavaty
ahar
evaitena
pratiṣṭʰāpayati
Verse: 5
pañcanidʰanaṃ
vairūpaṃ
pr̥ṣṭʰaṃ
bʰavati
diśāṃ
dʰr̥tyai
Verse: 6
pañcapadā
paṅktiḥ
pāṅktam
annam
annāgʰasyāvarūdʰyai
Verse: 7
diśāṃ
vā
etat
sāma
yad
vairūpaṃ
diśo
hy
evaitenābʰivadati
Verse: 8
atʰa
yat
pañcanidʰanaṃ
tenartūnāṃ
pañca
hy
r̥tavaḥ
Verse: 9
r̥tubʰiś
ca
vā
ime
lokā
digbʰiś
cāvr̥tās
teṣv
evobʰayeṣu
yajamānaṃ
pratiṣṭʰāpayati
yajamānaṃ
vā
anupratitiṣṭʰantam
udgātā
pratitiṣṭʰati
ya
evaṃ
vidvān
vairūpeṇodgāyati
Verse: 10
digvad
bʰavati
bʰrātr̥vyasyāpanutyai
Verse: 11
diśaṃ
viśam
iti
nidʰanam
upayanti
diśāṃ
dʰr̥tyai
Verse: 12
has
ity
upariṣṭād
diśāṃ
nidʰanam
upayanti
tena
bārhatam
Verse: 13
rātʰantaro
vā
ayaṃ
loko
bārhato
'sāv
ubʰe
eva
tad
br̥hadratʰantarayo
rūpeṇāparādʰnoti
Verse: 14
anaḍvāhau
vā
etau
devayānau
yajamānasya
yad
br̥hadratʰantare
tāv
eva
tad
yunakti
svargasya
lokasya
samaṣṭyai
Verse: 15
aśvavad
bʰavati
prajātyai
Verse: 16
yatʰā
maṇḍūka
āṭ
karoty
evaṃ
nidʰanam
upayanty
ayātayāmatāyai
Verse: 17
dvādaśa
vairūpāṇi
bʰavanti
dvādaśamāsāḥ
saṃvatsaraḥ
saṃvatsara
eva
pratitiṣṭʰati
Verse: 18
virūpaḥ
saṃvatsaro
virūpam
annādyasyāvarudʰyai
Verse: 19
mahāvaiṣṭambʰaṃ
brahmasāma
bʰavaty
annādyasyāvarudʰyai
Verse: 20
yadā
vai
puruṣo
'nnam
atty
atʰāntarato
viṣṭabdʰaḥ
Verse: 21
diśa
iti
nidʰanam
upayanti
diśāṃ
dʰr̥tyai
Verse: 22
sato
br̥hatīṣu
stuvanti
pūrvayor
ahnoḥ
pratyudyamāya
Verse: 23
rauravam
accʰāvākasāma
bʰavati
Verse: 24
agnir
vai
rūro
rūdro
'gniḥ
Verse: 25
agnir
vā
etasya
paśūn
apakramayati
yasya
paśavo
'pakrāmanty
agnir
eva
tasya
paśūn
abʰikramayati
yasya
paśavo
'bʰikrāmanti
Verse: 26
abʰy
abʰy
evāsya
paśavaḥ
krāmanti
ya
evaṃ
vidvān
rauraveṇa
stuvate
Verse: 27
pariṣṭubdʰeḍaṃ
tatʰā
hy
etasyāhno
rūpaṃ
stomaḥ
Paragraph: 5
Verse: 1
<tisro
vāca
udīrata>
iti
tr̥tīyasyāhno
rūpaṃ
tena
tr̥tīyam
ahar
ārabʰante
Verse: 2
udvad
vā
etat
trivad
ahar
yat
tr̥tīyaṃ
tad
eva
tad
abʰivadati
Verse: 3
<ā
sotā
pariṣiñcata>
iti
parivatyo
bʰavanti
Verse: 4
anto
vai
tr̥tīyam
ahas
tasyaitāḥ
paryāptyai
Verse: 5
<sakʰāya
āniṣīdata>
ity
uddʰattam
iva
vai
tr̥tīyam
ahar
yad
āha
niṣīdatety
ahar
evaitena
pratiṣṭʰāpayati
Verse: 6
<sutāso
madʰumattamā>
ity
anuṣṭubʰaḥ
satyo
jagatyo
rūpeṇa
jāgataṃ
hy
etad
ahaḥ
Verse: 7
<pavitraṃ
te
vitataṃ
brahmaṇaspata>
iti
Verse: 8
vitatam
iva
vā
idam
antarikṣam
antareme
antarikṣadevatyam
etad
ahar
yat
tr̥tīyaṃ
tad
eva
tad
abʰivadati
Verse: 9
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brāhmaṇam
Verse: 10
pāṣṭʰauhaṃ
bʰavati
Verse: 11
paṣṭʰavāḍ
vā
etenāṅgirasaś
caturtʰasyāhno
vācaṃ
vadantīm
upāśr̥ṇot
sa
ho
vāg
iti
nidʰanam
upait
tad
asyābʰyuditaṃ
tad
ahar
avasat
Verse: 12
vācaḥ
sāma
bʰavati
Verse: 13
vāg
vai
dvādaśāho
vācy
eva
tad
vācā
stuvate
yajñasya
prabʰūtyai
Verse: 14
niṣkirīyāḥ
sattram
āsata
te
tr̥tīyam
ahar
na
prājānaṃs
tān
etat
sāma
gāyamānān
vāg
upāplavat
tena
tr̥tīyam
ahaḥ
prājānaṃs
te
'bruvann
iyaṃ
vāva
nas
tr̥tīyam
ahar
adīdr̥śad
iti
tr̥tīyasyaivaiṣāhno
dr̥ṣṭiḥ
Verse: 15
śauktaṃ
bʰavati
Verse: 16
śuktir
vā
etenāṅgiraso
'ñjasā
svargaṃ
lokam
apaśyat
svargasya
lokasyānukʰyātyai
svargāl
lokān
na
cyavate
tuṣṭuvānaḥ
Verse: 17
gaurīvitaṃ
bʰavati
yad
eva
gaurīvitasya
brāhmaṇam
Verse: 18
tvāṣṭrīsāma
bʰavati
Verse: 19
indraṃ
vā
akṣyāmayiṇaṃ
bʰūtāni
nāsvāpayaṃs
tam
etena
tvāṣṭrayo
'svāpayaṃs
tad
vāva
tās
tarhy
akāmayanta
Verse: 20
kāmasani
sāma
tvāṣṭrīsāma
kāmam
evaitenāvarundʰe
Verse: 21
indro
vr̥trād
vibʰyad
gāṃ
prāviśat
taṃ
tvāṣṭrayo
'bruvaṃ
janayāmeti
tam
etaiḥ
sāmabʰir
ajanayaṃ
jāyāmahā
iti
vai
sattram
āsate
jāyanta
eva
Verse: 22
ariṣṭaṃ
bʰavati
Verse: 23
devāś
ca
vā
asurāś
cāspardʰanta
yaṃ
devānām
agʰnan
na
sa
samabʰavad
yam
asurāṇāṃ
saṃ
so
'bʰavat
te
devās
tapo
'tapyanta
ta
etad
ariṣṭam
apaśyaṃs
tato
'yaṃ
devānām
agʰnat
saṃ
so
'bʰavad
yam
asurāṇāṃ
na
sa
samabʰavad
anenāriṣāmeti
tad
ariṣṭasyāriṣṭatvam
ariṣṭayā
evāriṣṭam
antataḥ
kriyate
Verse: 24
trīḍaṃ
bʰavati
trirātrasya
dʰr̥tyai
Verse: 25
dravantīm
iḍām
uttamām
upayanti
caturtʰasyāhnaḥ
santatyai
stomaḥ
Paragraph: 6
Verse: 1
pramaṃhiṣṭʰāya
gāyateti
Verse: 2
yad
gāyateti
mahasa
eva
tad
rūpaṃ
kriyate
Verse: 3
<taṃ
te
mad
aṅgaṇīm
asi>
_iti
madavad
vai
rasavat
tr̥tīyasavanaṃ
madam
eva
tad
rasaṃ
dadʰāti
Verse: 4
<śrudʰī
havaṃ
tiraścyā>
iti
śrutyā
eva
Verse: 5
pramaṃhiṣṭʰīya
bʰavati
Verse: 6
pramaṃhiṣṭʰīyena
vā
indro
vr̥trāya
vajraṃ
prāvartayat
tam
astr̥ṇuta
bʰrātr̥vyavān
pramaṃhiṣṭʰīyenoktʰāni
praṇayeta
str̥ṇute
bʰrātr̥vyaṃ
vasīyāṃ
ātmanā
bʰavati
Verse: 7
hārivarṇaṃ
bʰavati
Verse: 8
indraś
ca
vai
namuciś
cāsuraḥ
samadadʰātāṃ
na
no
naktan
na
divāhanan
nārdreṇa
na
śuṣkeṇeti
tasya
vyuṣṭāyām
anudita
āditye
'pāṃ
pʰenena
śiro
'cʰinad
etad
vai
na
naktaṃ
na
divā
yat
vyuṣṭāyām
anudita
āditya
etan
nārdran
na
śuṣkaṃ
yad
apāṃ
pʰenas
tad
enaṃ
pāpīyāṃ
vācaṃ
vadad
anvavartata
vīrahan
na
druho
druha
iti
tan
narcā
na
sāmnāpahantum
aśaknot
Verse: 9
hārivarṇasyaiva
nidʰanenāpāhata
Verse: 10
apaśucaṃhate
hārivarṇasya
nidʰanena
śriyaṃ
ca
haraś
copaiti
tuṣṭuvānaḥ
Verse: 11
tairaścayaṃ
bʰavati
Verse: 12
aṅgirasaḥ
svargaṃ
lokaṃ
yanto
rakṣāṃsy
anvasacanta
tāny
etena
tiraścāṅgirasas
tiryaṅ
paryavaid
yat
tiryaṅ
aparyavait
tasmāt
tairaścyaṃ
pāpmā
vāva
sa
tān
asacata
taṃ
tairaścyenāpāgʰnatāpa
pāpmānaṃ
hate
tairaścyena
tuṣṭuvānaḥ
Verse: 13
saptadaśa
eva
stomo
bʰavati
pratiṣṭʰāyai
prajātyai
Paragraph: 7
Verse: 1
<pra
ta
āśvinīḥ
pavamānadʰenava>
iti
caturtʰasyāhnaḥ
pratipad
bʰavati
Verse: 2
āpte
trirātre
rūpeṇa
gāyatryo
dvitīyaṃ
prayanti
prati
vai
gāyatryā
rūpam
Verse: 3
jagatī
pratipad
bʰavati
jāgatam
etad
ahar
yat
tr̥tīyaṃ
jagatyā
eva
taj
jagatīm
abʰisaṃkrāmanti
Verse: 4
yad
ato
'nyā
pratipatsyāt
pratikūlaṃ
vānukūlaṃ
vā
syāt
Verse: 5
pavamāno
ajījanad
ity
anurūpo
bʰavati
Verse: 6
janadvad
vā
etad
ahar
yac
caturtʰam
annādyaṃ
janayati
virājaṃ
janayaty
ekaviṃśaṃ
stomaṃ
janayati
Verse: 7
pūrvam
u
caiva
tad
rūpam
apareṇa
rūpeṇānuvadati
tad
anurūpasyānurūpatvam
Verse: 8
anurūpa
enaṃ
putro
jāyate
ya
evaṃ
veda
Verse: 9
stotrīyānurūpau
tr̥cau
bʰavataḥ
prāṇāpānānām
avarudʰyai
Verse: 10
ṣaḍr̥cau
bʰavata
r̥tūnāṃ
dʰr̥tyai
Verse: 11
tr̥ca
uttamo
bʰavati
yenaiva
prāṇena
prayanti
tam
abʰyudyanti
Verse: 12
ekaviṃśa
eva
stomo
bʰavati
pratiṣṭʰāyai
pratitiṣṭʰati
Paragraph: 8
Verse: 1
<janasya
gopā
ajaniṣṭa
jāgr̥viḥ>
ity
āgneyam
ājyaṃ
bʰavati
Verse: 2
janadvad
vā
etad
ahar
yac
caturtʰam
annādyaṃ
janayati
virājaṃ
janayaty
ekaviṃśaṃ
stomaṃ
janayati
Verse: 3
<ayaṃ
vāṃ
mitrāvarūṇā->
;
iti
bārhataṃ
maitrāvarūṇam
Verse: 4
br̥had
etat
parokṣaṃ
yad
vairājaṃ
bārhatam
eva
tad
rūpaṃ
nirdyotayati
Verse: 5
<indro
dadʰīco
astʰabʰir>
iti
dādʰīcas
tr̥co
bʰavati
Verse: 6
dadʰyaṅ
vā
āṅgiraso
devānāṃ
purodʰānīya
āsīd
annaṃ
vai
brahmaṇaḥ
purodʰā
annādyasyāvarudʰyai
Verse: 7
<iyaṃ
vāmasya
manmana>
ity
aindrāgnam
Verse: 8
<indrāgnī
pūrvyastutir
abʰrād
vr̥ṣṭir
ivājani->
;
ity
ānuṣṭubʰī
vai
vr̥ṣṭir
ānuṣṭubʰam
etad
ahar
yac
caturtʰaṃ
samīcyau
virājau
dadʰāty
annādyāya
stomaḥ
Paragraph: 9
Verse: 1
<payasva
dakṣasādʰana>
iti
gāyatrī
bʰavati
sidʰyai
Verse: 2
yat
pavasveti
tad
br̥hato
rūpaṃ
bārhataṃ
hy
etad
ahaḥ
Verse: 3
<tavāhaṃ
soma
rāraṇa
sakʰya
indo
dive
dive/
purūṇi
babʰro
nicaranti
mām
ava
paridʰīṃr
atitāṃ
ihi->
;
iti
Verse: 4
ati
hy
āyañ
cʰakunā
iva
paptim
ety
ati
hy
apatat
Verse: 5
punāno
akramīd
abʰīti
Verse: 6
gāyatryaḥ
satyas
triṣṭubʰo
rūpeṇa
tasmāt
triṣṭubʰāṃ
loke
kriyante
Verse: 7
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brāhmaṇam
Verse: 8
caturṇidʰanam
ātʰarvaṇaṃ
bʰavati
catūrātrasya
dʰr̥tyai
Verse: 9
catuṣpadānuṣṭubʰānuṣṭubʰam
etad
ahar
yac
caturtʰam
Verse: 10
bʰeṣajaṃ
vātʰarvaṇāni
bʰeṣajam
eva
tat
karoti
Verse: 11
nidʰanakāmaṃ
bʰavati
Verse: 12
ekaṃ
vā
anyena
niruktena
nidʰanena
kāmaṃ
sanoty
atʰaitan
nidʰanakāmaṃ
sarveṣāṃ
kāmānām
avarudʰyai
Verse: 13
āṣṭādaṃṣṭraṃ
bʰavati
Verse: 14
yad
evāṣṭādaṃṣṭrasya
brāhmaṇam
Verse: 15
ābʰīśavaṃ
bʰavaty
ahno
dʰr̥tyai
Verse: 16
yad
vā
adʰr̥tam
abʰīśunā
tad
dādʰāra
Verse: 17
anutunnaṃ
gāyati
tatʰā
hy
etasyāhno
rūpam
Verse: 18
caturṇidʰanam
āṅgirasaṃ
bʰavati
catūrātrasya
dʰr̥tyai
Verse: 19
svaḥ
pr̥ṣṭʰaṃ
tatʰā
hy
etasyāhno
rūpam
Verse: 20
sattrāsāhīyaṃ
bʰavati
Verse: 21
yad
vā
asurāṇām
asoḍʰam
āsīt
tad
devāḥ
sattrāsāhīyenāsahanta
sattrainān
asakṣmahīti
tat
sattrāsāhīyasya
sattrāsāhīyatvam
Verse: 22
sattrā
bʰrātr̥vyaṃ
sahate
sattrāsāhīyena
tuṣṭuvānaḥ
Verse: 23
gāyatrīṣu
stuvanti
pratiṣṭʰāyai
brahmavarcasāya
yenaiva
prāṇena
prayanti
tam
abʰyudyanti
Verse: 24
vr̥ṣaṇvatyo
gāyatrayo
bʰavanti
tad
u
traiṣṭubʰād
rūpān
nayanti
stomaḥ
Paragraph: 10
Verse: 1
<pibā
somam
indra
mandatu
tvā
yante
suṣāva
haryaśvādriḥ/
sotur
bāhubʰyāṃ
suyato
nārvā->
;
ity
ayatam
iva
vai
caturtʰam
ahas
tasyaiva
yatyai
Verse: 2
viśvāḥ
pr̥tanā
abʰibʰr̥tarannara
ity
atijagatī
varṣīyayaś
cʰanda
ākramate
'napabʰraṃśāya
Verse: 3
apabʰraṃśa
iva
vā
eṣa
yaj
jayāyasaś
cʰandasaḥ
kanīyaś
cʰanda
upaiti
yad
eṣā
caturtʰe
'hany
atijagatī
kriyate
'napabʰraṃśāya
Verse: 4
yo
rājā
carṣaṇīnām
iti
Verse: 5
rājye
hy
etarhi
vāco
'gaccʰan
rājyam
evaitayā
yajamānaṃ
gamayanti
Verse: 6
cʰandobʰir
vai
devā
ādityaṃ
svargaṃ
lokam
aharan
sa
nādʰriyata
taṃ
vairājasya
nidʰanenādr̥ṃhaṃs
tasmāt
parāṅ
cārvāṅ
cādityas
tapati
parāṅ
cārvāṅ
cekāraḥ
Verse: 7
prastāvaṃ
prastutya
viṣṭambʰān
viṣṭabʰnoti
mukʰata
eva
tad
annādyaṃ
dʰatte
mukʰaṃ
hi
sāmnaḥ
prastāvaḥ
Verse: 8
daśakr̥tvo
viṣṭabʰnoti
daśākṣarā
virāṅ
vairājam
annam
annādyasyāvarudʰyai
Verse: 9
triṃśatkr̥tvo
viṣṭabʰnoti
bʰūyaso
'nnādyasyāvarudʰyai
Verse: 10
vairājaṃ
sāma
bʰavati
virāṭsu
stuvanti
vairājā
viṣṭambʰāḥ
samīcīr
virājo
dadʰāty
annādyāya
Verse: 11
anutunnaṃ
gāyati
retodʰeyāyānutunnād
dʰi
reto
dʰīyate
Verse: 12
dakṣiṇa
ūrāv
udgatur
agniṃ
mantʰanti
dakṣiṇato
hi
retaḥ
sicyate
Verse: 13
upākr̥te
'hiṅkr̥te
mantʰanti
jātam
abʰihiṅkaroti
Verse: 14
tasmāj
jātaṃ
putraṃ
paśavo
'bʰihiṅkurvanti
Verse: 15
tasmai
jātāyāmīmāṃsanta
gārhapatye
praharāmā3
āgnīdʰrā3
āhavanīyā3
iti
Verse: 16
āhavanīye
praharanty
etad
āyatano
vai
yajamāno
yadā
havanīye
svam
eva
tad
āyatanaṃ
jyotiṣmat
karoti
Verse: 17
jyotiṣmān
brahmavarcasī
bʰavati
ya
evaṃ
veda
Verse: 18
abʰijuhoti
śāntyai
Verse: 19
ājyenābʰijuhoti
tejo
vā
ājyaṃ
teja
eva
tad
ātman
dʰatte
Verse: 20
<preddʰo
agne
dīdihi
puro
na>
iti
virājābʰijuhoty
annaṃ
virāḍ
annādyasyāvarudʰyai
Verse: 21
traiśokaṃ
brahmasāma
bʰavati
Verse: 22
atijagatīṣu
stuvanty
ahna
utkrāntyā
ud
vā
etenāhnā
krāmanti
Verse: 23
diveti
nidʰanam
upayanti
pāpmano
'pahatyā
apapāpmānaṃ
hate
traiśokena
tuṣṭuvānaḥ
Verse: 24
bʰāradvājasya
pr̥śny
acʰāvākasāma
bʰavati
Verse: 25
annaṃ
vai
devāḥ
pr̥śnīti
vadanty
annādyasyāvarudʰyai
Verse: 26
iḍābʰir
aiḍaṃ
tatʰā
hy
etasyāhno
rūpaṃ
stomaḥ
Paragraph: 11
Verse: 1
<paripriyā
divaḥ
kavir>
iti
parivatyo
bʰavanty
anto
vai
caturtʰam
ahas
tasyaitāḥ
paryāptyai
Verse: 2
tvaṃ
hy
aṅga
daivyeti
tvam
iti
br̥hato
rūpaṃ
bārhataṃ
hy
etad
ahaḥ
Verse: 3
somaḥ
punāna
ūrmiṇā
vyaṃvāraṃ
vidʰāvati/
agre
vācaḥ
pavamānaḥ
kanikradad
iti
Verse: 4
agraṃ
hy
etarhi
vāco
'gaccʰann
agram
evaitayā
yajamānaṃ
gamayanti
Verse: 5
<puro
jitīvo
andʰasā->
;
iti
virājau
vairājaṃ
hy
etad
ahaḥ
Verse: 6
<somaḥ
pavate
janitā
matīnām>
iti
prātassavane
ṣoḍaśinaṃ
gr̥hītaṃ
taṃ
tr̥tīyasavane
prajanayanti
Verse: 7
triṣṭubʰaḥ
satyo
jagatyo
rūpeṇa
tasmāj
jagatīnāṃ
loke
kriyante
Verse: 8
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brāhmaṇam
Verse: 9
aurṇāyavaṃ
bʰavati
Verse: 10
aṅgiraso
vai
sattram
āsata
teṣām
āptaḥ
spr̥taḥ
svargo
loka
āsīt
pantʰānaṃ
tu
devayānaṃ
na
prājānaṃs
teṣāṃ
kalyāṇa
āṅgiraso
dʰyāyam
udavrajat
sa
ūrṇāyuṃ
gandʰarvam
apsarasāṃ
madʰye
preṅkʰayamāṇam
upait
sa
iyām
iti
yāṃ
yām
abʰyadiśat
sainam
akāmayata
tam
abʰyavadat
kālyāṇā3
ity
āso
vai
vaḥ
spr̥taḥ
svargo
lokaḥ
pantʰānaṃ
tu
devayānaṃ
na
prajānītʰedaṃ
sāma
svargyaṃ
lokam
eṣy
atʰa
mā
tu
vocoham
adarśam
iti
Verse: 11
sa
ait
kalyāṇaḥ
so
'bravīd
āpto
vai
naḥ
spr̥taḥ
svargo
lokaḥ
pantʰānaṃ
tu
devayānaṃ
prajānīma
idaṃ
sāma
svargyaṃ
tena
stutvā
svargaṃ
lokam
eṣyāma
iti
kas
te
'vocad
ity
aham
evādarśam
iti
tena
stutvā
svargaṃ
lokam
āyann
ahīyata
kalyāṇo
'nr̥taṃ
hi
so
'vadat
sa
eṣaḥ
śvitraḥ
Verse: 12
svargyaṃ
vā
etat
sāma
svargalokaḥ
puṇyaloko
bʰavaty
aurṇāyavena
tuṣṭuvānaḥ
Verse: 13
br̥hatkaṃ
bʰavati
Verse: 14
sāmārṣeyeṇa
praśastaṃ
tvaṃ
hīty
annādyasyāvarudʰyai
hīti
vā
annaṃ
pradīyate
ṣoḍaśinam
u
caivaitenodyaccʰati
Verse: 15
ātīṣādīyaṃ
bʰavati
Verse: 16
āyur
vā
ātīṣādīyam
āyuṣo
'ṣarudʰyai
Verse: 17
ātamitor
nidʰanam
upayanty
āyur
eva
sarvam
āpnuvanti
Verse: 18
nānadaṃ
bʰavati
Verse: 19
jyāyo
'bʰyārambʰam
atihāya
pañcam
ahaḥ
ṣaṣṭʰasyāhna
ārambʰas
tena
ṣaṣṭʰam
ahar
ārabʰante
santatyai
Verse: 20
ṣoḍaśākṣareṇa
prastauti
ṣoḍaśinam
u
caivaitenodyaccʰati
Verse: 21
āndʰīgavaṃ
bʰavati
Verse: 22
kayor
annādyam
avarūndʰa
āndʰīgavena
tuṣṭuvānaḥ
Verse: 23
vātsapraṃ
bʰavati
Verse: 24
etasmin
vai
vairājaṃ
pratiṣṭʰitaṃ
pratitiṣṭʰati
vātsapreṇa
tuṣṭuvānaḥ
Verse: 25
vatsaprīr
bʰālandanaḥ
śraddʰāṃ
nāvindata
sa
tapo
'tapyata
sa
etad
vātsapram
apaśyat
sa
śraddʰām
avindata
śraddʰā
vindāmahā
iti
vai
sattram
āsate
vindate
śraddʰām
Verse: 26
īnidʰanaṃ
tatʰā
hy
etasyāhno
rūpaṃ
nidʰanāntāḥ
pavamānā
bʰavanty
ahno
dʰr̥tyai
stomaḥ
Paragraph: 12
Verse: 1
<agniṃ
vo
vr̥dʰantam>
iti
Verse: 2
avardʰanta
hy
etarhi
yajamānam
eva
tatʰā
vardʰayanti
Verse: 3
<vayam
u
tvām
apūrvya->
;
ity
apūrvāṃ
hy
etarhi
prajāpates
tanūm
agaccʰann
apūrvam
evaitayā
yajamānaṃ
gamayanti
Verse: 4
<imam
indra
sutaṃ
piba
jyeṣṭʰam
amartyaṃ
madam>
iti
jyaiṣṭʰaṃ
hy
etarhi
vāco
'gaccʰan
jyaiṣṭʰyam
evaitayā
yajamānaṃ
gamayanti
Verse: 5
saindʰukṣitaṃ
bʰavati
Verse: 6
sindʰukṣid
vai
rājanyarṣir
jyog
aparuddʰaś
caran
sa
etat
saindʰukṣitam
apaśyat
so
'vāgaccʰat
pratyatiṣṭʰad
avagaccʰati
pratitiṣṭʰati
saindʰukṣitena
tuṣṭuvānaḥ
Verse: 7
saubʰaraṃ
bʰavati
br̥hatas
tejaḥ
Verse: 8
pannam
iva
vai
caturtʰam
ahas
tad
etena
br̥hatas
tejasottabʰnoti
saubʰareṇa
Verse: 9
vasiṣṭʰasya
priyaṃ
bʰavati
Verse: 10
etena
vai
vasiṣṭʰa
indrasya
premāṇam
agaccʰat
premāṇaṃ
devatānāṃ
gaccʰati
vāsiṣṭʰena
tuṣṭuvānaḥ
stomaḥ
Paragraph: 13
Verse: 1
indraś
ca
br̥hac
ca
samabʰavatāṃ
tam
indraṃ
br̥had
ekayā
tanvāty
aricyata
tasyā
abibʰedanayā
mābʰibʰaviṣyatīti
so
'bravīt
ṣoḍaśī
te
'yaṃ
yajñakratur
astv
iti
sa
ṣoḍaśy
abʰavat
tad
asya
janma
Verse: 2
atiśriyā
bʰātr̥vyaṃ
ricyate
yo
gāyatrīṣu
dvipadāsu
br̥hatā
ṣoḍaśinā
stute
Verse: 3
<upa
no
haribʰiḥ
stutam>
ity
etā
vai
gāyatryo
dvipadā
etāsu
stotavyam
Verse: 4
indraḥ
prajāpatim
upādʰāvad
vr̥traṃ
hanānīti
tasmā
etām
anuṣṭubʰam
apaharasaṃ
prāyaccʰat
tayā
nāstr̥ṇuta
yad
astr̥tā
vyanadat
tan
nānadasya
nānadatvam
Verse: 5
taṃ
punar
upādʰāvat
tasmai
saptānāṃ
hotrāṇāṃ
haro
nirmāya
prāyaccʰat
tam
astr̥ṇuta
Verse: 6
str̥ṇute
taṃ
yaṃ
tustūrṣate
ya
evaṃ
veda
Verse: 7
tasmād
dʰarivatīṣu
stuvanti
harivatīḥ
śaṃsanti
harivatīṣu
graho
gr̥hyate
haro
hy
asmai
nirmāya
prāyaccʰat
Verse: 8
ekaviṃśāyatano
vā
eṣa
yat
ṣoḍaśī
sapta
hi
prātassavane
hotrā
vaṣaṭkurvanti
sapta
mādʰyandine
savane
sapta
tr̥tīyasavane
Verse: 9
gaurīvitaṃ
bʰavati
Verse: 10
gaurīvitir
vā
etac
cʰāktyo
brahmaṇo
'tiriktam
apaśyat
tad
gaurīvitam
abʰavad
atiriktaṃ
etad
atiriktena
stuvanti
yad
gaurīvitena
ṣoḍaśinaṃ
śvastanavān
bʰavaty
api
prajāyā
upakl̥ptaḥ
Verse: 11
viśālaṃ
libjayā
śrūtyābʰyadʰād
iti
hovācopoditir
gopāleyo
'nuṣṭubʰi
nānadam
akar
gaurīvitena
ṣoḍaśinam
astoṣṭāñjasā
śriyam
upāgān
na
śriyā
avapadyata
iti
Verse: 12
eṣa
vai
viśālaṃ
libjayā
bʰūtyābʰidadʰāti
yo
'nuṣṭubʰi
nānadaṃ
kr̥tvā
gaurīvitena
ṣoḍaśinā
stute
'ñjasā
śriyam
upaiti
na
śriyā
avapadyate
Verse: 13
śakvarīṣu
ṣoḍaśinā
stuvīta
yaḥ
kāmayeta
vajrī
syām
iti
Verse: 14
vajro
vai
ṣoḍaśī
vajraḥ
śakvaryo
vajreṇaivāsmai
vajraṃ
spr̥ṇoti
vajrī
bʰavati
Verse: 15
anuṣṭupsu
ṣoḍaśinā
stuvīta
yaḥ
kāmayeta
na
mā
vāg
ativadet
Verse: 16
vajro
vai
ṣoḍaśī
vāg
anuṣṭub
vajreṇaivāsmai
vācaṃ
spr̥ṇoti
nainaṃ
vāg
ativadati
Verse: 17
<asāvi
soma
indra
ta>
ity
etāsu
stotavyam
Verse: 18
virāṭsv
annādyakāmaḥ
ṣoḍaśinā
stuvīta
vajro
vai
ṣoḍaśī
vairājam
annaṃ
vajreṇaivāsmā
annaṃ
spr̥ṇoty
annādo
bʰavati
Verse: 19
<pra
vo
mahe
vr̥dʰe
bʰaradʰvam>
ity
etāsu
stotavyam
Verse: 20
trayastriṃśadakṣarā
vā
etā
virājo
yad
ekaviṃśatiḥ
pratiṣṭʰā
sā
yad
dvādaśa
prajātiḥ
sā
Verse: 21
pratiṣṭʰāya
prajāyate
no
cāntastʰāyāṃ
jīryate
ya
evaṃ
veda
Verse: 22
atʰa
vā
etā
ekapadās
tryakṣarā
viṣṇoś
cʰando
bʰurijaḥ
śakvaryaḥ
Verse: 23
etābʰir
vā
indro
vr̥tram
ahan
kṣipraṃ
vā
etābʰiḥ
pāpmānaṃ
hanti
kṣipraṃ
vasīyān
bʰavati
Verse: 24
catustriṃśadakṣarāḥ
saṃstuto
bʰavati
trayastriṃśaddevattāḥ
prajāpatiś
catustriṃśo
devatānāṃ
prajāpatim
evopayanty
ariṣṭyai
Verse: 25
hiraṇyaṃ
sampradāyaṃ
ṣoḍaśinā
stuvate
jyotiṣmān
asya
ṣoḍaśī
bʰavati
Verse: 26
aśvaḥ
kr̥ṣṇa
upatiṣṭʰati
sāmyekṣayāya
bʰrātr̥vyalokam
eva
sa
vidʰamaṃs
tiṣṭʰati
Verse: 27
ekākṣaraṃ
vai
devānām
avamaṃ
cʰanda
āsīt
saptākṣaraṃ
paramaṃ
navākṣaram
asurāṇām
avamaṃ
cʰanda
āsīt
pañcadaśākṣaraṃ
paramaṃ
devāś
ca
vā
asurāś
cāspardʰanta
tān
prajāpatir
ānuṣṭubʰo
bʰūtvāntarātiṣṭʰat
taṃ
devāsurā
vyahvayanta
sa
devān
upāvartata
tato
devā
abʰavan
parāsurāḥ
Verse: 28
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
ya
evaṃ
veda
Verse: 29
te
devā
asurāṇām
ekākṣareṇaiva
pañcadaśākṣaram
avr̥ñjata
dvyakṣareṇa
caturdaśākṣaraṃ
tryakṣareṇa
trayodaśākṣaraṃ
caturakṣareṇa
dvādaśākṣaraṃ
pañcākṣareṇaikādaśākṣaraṃ
ṣaḍakṣareṇa
daśākṣaraṃ
saptākṣareṇa
navākṣaram
aṣṭābʰir
evāṣṭāv
avr̥ñjata
Verse: 30
evam
eva
bʰrātr̥vyād
bʰūtiṃ
vr̥ṅkte
ya
evaṃ
veda
Verse: 31
aparuddʰayajña
iva
vā
eṣa
yat
ṣoḍaśī
kanīyasvina
iva
vai
tarhi
devā
āsan
bʰūyasvino
'surāḥ
kanīyasvina
bʰūyasvinaṃ
bʰrātr̥vyaṃ
vr̥ṅkte
ya
evaṃ
veda
Verse: 32
<yasmād
anyo
na
paro
'sti
jāto
ya
ābabʰūva
bʰuvanāni
viśvā/
prajāpatiḥ
prajayā
samvidānas
trīṇi
jyotīṃ
ṣi
sacate
sa
ṣoḍaśī->
;
ity
udgātā
graham
avekṣate
Verse: 33
jyotiṣmān
asya
ṣoḍaśī
bʰavati
ya
evaṃ
veda
Verse: 34
ekaviṃśa
eva
stomo
bʰavati
pratiṣṭʰāyai
pratitiṣṭʰati
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.