TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 12
Previous part

Chapter: 12 
Paragraph: 1 
Verse: 1    davidyutaty āruceti tr̥tīyasyāhnaḥ pratipad bʰavati
Verse: 2    
davidyutatī vai gāyatrī pariṣṭobʰantī triṣṭub gavāśīr jagatī trīṇi rūpāṇi samārabʰate trirātrasyāvisraṃsāya
Verse: 3    
ete asr̥gram indava ity anurūpo bʰavati
Verse: 4    
eta iti vai prajāpatir devān asr̥jatāsr̥gram iti manuṣyān indava iti pit.r̥ṃs tad eva tad abʰivadati
Verse: 5    
pūrvam u caiva tad repam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpaṇo 'nuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda
Verse: 6    
stotrīyānurūpau tr̥co bʰavataḥ prāṇāpānānām avarudʰyai
Verse: 7    
rājā medʰābʰir īyate pavamāno manāv adʰy antarikṣeṇa yātava iti
Verse: 8    
antarikṣadevatyas tr̥co bʰavaty antarikṣadevatyam etad ahar yat tr̥tīyaṃ tad eva tad abʰivadati
Verse: 9    
pañcarcau bʰavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvarudʰyai
Verse: 10    
tr̥ca uttamo bʰavati yenaiva prāṇena prayanti tam abʰy upayānti
Verse: 11    
saptadaśa eva stomo bʰavati pratiṣṭʰāyai prajātyai

Paragraph: 2 
Verse: 1    
agnināgniḥ samidʰyata ity āgreyam ājyaṃ bʰavati
Verse: 2    
pūrve eva tad ahanī samiddʰe tr̥tīyam ahar abʰisamindʰe
Verse: 3    
mitraṃ huve pūtadakṣam iti rātʰantaram maitrāvaruṇam
Verse: 4    
huva iti vai rātʰantaraṃ rūpam
Verse: 5    
ratʰantaram etat parokṣaṃ yad vairūpaṃ rātʰantaram eva tad rūpaṃ nirdyotayati
Verse: 6    
indreṇa saṃ hi dr̥kṣusa ity aindram
Verse: 7    
sam iva ime lokā dadr̥śire 'ntarikṣadevatyam etad ahar yat tr̥tīyaṃ tad eva tad abʰivadati
Verse: 8    
huve yayor idam iti rātʰantaram aindrāgnam
Verse: 9    
huva iti vai rātʰantaraṃ rūpaṃ ratʰantaram etat parokṣaṃ yad vairūpaṃ rātʰantaram eva tad rūpaṃ nirdyotayati stomaḥ

Paragraph: 3 
Verse: 1    
uccā te jātam andʰasa iti gāyatrī bʰavati
Verse: 2    
udvad etad ahar yat tr̥tīyaṃ tad eva tad abʰivadati
Verse: 3    
andʰasvatī bʰavaty ahar andʰo 'hna ārambʰaḥ
Verse: 4    
abʰi somāsa āyava iti
Verse: 5    
abʰīti ratʰantarasya rūpaṃ br̥had iti br̥hata ubʰayoḥ saha rūpam upaity ubʰau hi varṇāv etad ahaḥ
Verse: 6    
tisro vāca īrayati pravahnir iti tr̥tīyasyāhno rūpaṃ tena tr̥tīyam ahar ārabʰante
Verse: 7    
triṣṭubʰaḥ satyo jagatyo rūpeṇa jāgataṃ hy etad ahaḥ
Verse: 8    
gāyatraṃ bʰavati yad eva gāyatrasya brāhmaṇam
Verse: 9    
vaiṣṭambʰaṃ bʰavati
Verse: 10    
ahar etad avlīyata tad devā vaiṣṭambʰair vyaṣṭabʰnuvaṃs tad vaiṣṭambʰasya vaiṣṭambʰatvam
Verse: 11    
diśa iti nidʰanam upayanti diśāṃ dʰr̥tyai
Verse: 12    
paurūmadgaṃ bʰavati
Verse: 13    
ahar etad avlīyamānaṃ tad rakṣāṃsy anvasacanta tasmād devāḥ paurūmadgena rakṣāṃsy apāgʰnann apa pāpmānaṃ hate paurūmadgena tuṣṭuvānaḥ
Verse: 14    
devāś ca vāsurāś cāspardʰanta te devā asurāṇāṃ paurūmadgena puro 'majjayan yat puro 'majjayaṃs tasmāt paurūmadgaṃ pāpmānam evaitena bʰrātr̥vyaṃ majjayati
Verse: 15    
gautamaṃ bʰavati
Verse: 16    
yad eva gautamasya brāhmaṇam
Verse: 17    
ubʰayataḥ stotraṃ tatʰā hy etasyāhno rūpam
Verse: 18    
antarikṣaṃ bʰavati
Verse: 19    
antarikṣadevatyam etad ahar yat tr̥tīyam antarikṣa eva tad antarikṣeṇa stuvate pratiṣṭʰāyai
Verse: 20    
āṣkāraṇidʰanaṃ kāṇvaṃ bʰavati
Verse: 21    
as iti vai rātʰantaraṃ rūpaṃ has iti bārhataṃ tr̥tīyam eva tad rūpam upayanti samr̥dʰyai
Verse: 22    
aṅgirasāṃ saṃkrośo bʰavati
Verse: 23    
etena aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukʰyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ

Paragraph: 4 
Verse: 1    
yady āva indra te śatam iti śatavatyo bʰavanti
Verse: 2    
śatavad vai paśūnāṃ rūpaṃ sahasravat paśūnām evaitābʰī rūpam avarūndʰe
Verse: 3    
vayaṅ gʰatvā sutāvanta iti satobr̥hatyo varṣīyaś cʰanda ākramate 'napabʰraṃśāya
Verse: 4    
taraṇir it siṣāsati vājaṃ purandʰyā yujā/ āva indraṃ puruhūtaṃ na me girety āvad akṣaram uddʰatam iva vai tr̥tīyam ahar yad eva tāvad akṣaraṃ bʰavaty ahar evaitena pratiṣṭʰāpayati
Verse: 5    
pañcanidʰanaṃ vairūpaṃ pr̥ṣṭʰaṃ bʰavati diśāṃ dʰr̥tyai
Verse: 6    
pañcapadā paṅktiḥ pāṅktam annam annāgʰasyāvarūdʰyai
Verse: 7    
diśāṃ etat sāma yad vairūpaṃ diśo hy evaitenābʰivadati
Verse: 8    
atʰa yat pañcanidʰanaṃ tenartūnāṃ pañca hy r̥tavaḥ
Verse: 9    
r̥tubʰiś ca ime lokā digbʰiś cāvr̥tās teṣv evobʰayeṣu yajamānaṃ pratiṣṭʰāpayati yajamānaṃ anupratitiṣṭʰantam udgātā pratitiṣṭʰati ya evaṃ vidvān vairūpeṇodgāyati
Verse: 10    
digvad bʰavati bʰrātr̥vyasyāpanutyai
Verse: 11    
diśaṃ viśam iti nidʰanam upayanti diśāṃ dʰr̥tyai
Verse: 12    
has ity upariṣṭād diśāṃ nidʰanam upayanti tena bārhatam
Verse: 13    
rātʰantaro ayaṃ loko bārhato 'sāv ubʰe eva tad br̥hadratʰantarayo rūpeṇāparādʰnoti
Verse: 14    
anaḍvāhau etau devayānau yajamānasya yad br̥hadratʰantare tāv eva tad yunakti svargasya lokasya samaṣṭyai
Verse: 15    
aśvavad bʰavati prajātyai
Verse: 16    
yatʰā maṇḍūka āṭ karoty evaṃ nidʰanam upayanty ayātayāmatāyai
Verse: 17    
dvādaśa vairūpāṇi bʰavanti dvādaśamāsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭʰati
Verse: 18    
virūpaḥ saṃvatsaro virūpam annādyasyāvarudʰyai
Verse: 19    
mahāvaiṣṭambʰaṃ brahmasāma bʰavaty annādyasyāvarudʰyai
Verse: 20    
yadā vai puruṣo 'nnam atty atʰāntarato viṣṭabdʰaḥ
Verse: 21    
diśa iti nidʰanam upayanti diśāṃ dʰr̥tyai
Verse: 22    
sato br̥hatīṣu stuvanti pūrvayor ahnoḥ pratyudyamāya
Verse: 23    
rauravam accʰāvākasāma bʰavati
Verse: 24    
agnir vai rūro rūdro 'gniḥ
Verse: 25    
agnir etasya paśūn apakramayati yasya paśavo 'pakrāmanty agnir eva tasya paśūn abʰikramayati yasya paśavo 'bʰikrāmanti
Verse: 26    
abʰy abʰy evāsya paśavaḥ krāmanti ya evaṃ vidvān rauraveṇa stuvate
Verse: 27    
pariṣṭubdʰeḍaṃ tatʰā hy etasyāhno rūpaṃ stomaḥ

Paragraph: 5 
Verse: 1    
<tisro vāca udīrata> iti tr̥tīyasyāhno rūpaṃ tena tr̥tīyam ahar ārabʰante
Verse: 2    
udvad etat trivad ahar yat tr̥tīyaṃ tad eva tad abʰivadati
Verse: 3    
sotā pariṣiñcata> iti parivatyo bʰavanti
Verse: 4    
anto vai tr̥tīyam ahas tasyaitāḥ paryāptyai
Verse: 5    
<sakʰāya āniṣīdata> ity uddʰattam iva vai tr̥tīyam ahar yad āha niṣīdatety ahar evaitena pratiṣṭʰāpayati
Verse: 6    
<sutāso madʰumattamā> ity anuṣṭubʰaḥ satyo jagatyo rūpeṇa jāgataṃ hy etad ahaḥ
Verse: 7    
<pavitraṃ te vitataṃ brahmaṇaspata> iti
Verse: 8    
vitatam iva idam antarikṣam antareme antarikṣadevatyam etad ahar yat tr̥tīyaṃ tad eva tad abʰivadati
Verse: 9    
gāyatraṃ bʰavati yad eva gāyatrasya brāhmaṇam
Verse: 10    
pāṣṭʰauhaṃ bʰavati
Verse: 11    
paṣṭʰavāḍ etenāṅgirasaś caturtʰasyāhno vācaṃ vadantīm upāśr̥ṇot sa ho vāg iti nidʰanam upait tad asyābʰyuditaṃ tad ahar avasat
Verse: 12    
vācaḥ sāma bʰavati
Verse: 13    
vāg vai dvādaśāho vācy eva tad vācā stuvate yajñasya prabʰūtyai
Verse: 14    
niṣkirīyāḥ sattram āsata te tr̥tīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tr̥tīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tr̥tīyam ahar adīdr̥śad iti tr̥tīyasyaivaiṣāhno dr̥ṣṭiḥ
Verse: 15    
śauktaṃ bʰavati
Verse: 16    
śuktir etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukʰyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
Verse: 17    
gaurīvitaṃ bʰavati yad eva gaurīvitasya brāhmaṇam
Verse: 18    
tvāṣṭrīsāma bʰavati
Verse: 19    
indraṃ akṣyāmayiṇaṃ bʰūtāni nāsvāpayaṃs tam etena tvāṣṭrayo 'svāpayaṃs tad vāva tās tarhy akāmayanta
Verse: 20    
kāmasani sāma tvāṣṭrīsāma kāmam evaitenāvarundʰe
Verse: 21    
indro vr̥trād vibʰyad gāṃ prāviśat taṃ tvāṣṭrayo 'bruvaṃ janayāmeti tam etaiḥ sāmabʰir ajanayaṃ jāyāmahā iti vai sattram āsate jāyanta eva
Verse: 22    
ariṣṭaṃ bʰavati
Verse: 23    
devāś ca asurāś cāspardʰanta yaṃ devānām agʰnan na sa samabʰavad yam asurāṇāṃ saṃ so 'bʰavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato 'yaṃ devānām agʰnat saṃ so 'bʰavad yam asurāṇāṃ na sa samabʰavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭayā evāriṣṭam antataḥ kriyate
Verse: 24    
trīḍaṃ bʰavati trirātrasya dʰr̥tyai
Verse: 25    
dravantīm iḍām uttamām upayanti caturtʰasyāhnaḥ santatyai stomaḥ

Paragraph: 6 
Verse: 1    
pramaṃhiṣṭʰāya gāyateti
Verse: 2    
yad gāyateti mahasa eva tad rūpaṃ kriyate
Verse: 3    
<taṃ te mad aṅgaṇīm asi>_iti madavad vai rasavat tr̥tīyasavanaṃ madam eva tad rasaṃ dadʰāti
Verse: 4    
<śrudʰī havaṃ tiraścyā> iti śrutyā eva
Verse: 5    
pramaṃhiṣṭʰīya bʰavati
Verse: 6    
pramaṃhiṣṭʰīyena indro vr̥trāya vajraṃ prāvartayat tam astr̥ṇuta bʰrātr̥vyavān pramaṃhiṣṭʰīyenoktʰāni praṇayeta str̥ṇute bʰrātr̥vyaṃ vasīyāṃ ātmanā bʰavati
Verse: 7    
hārivarṇaṃ bʰavati
Verse: 8    
indraś ca vai namuciś cāsuraḥ samadadʰātāṃ na no naktan na divāhanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ pʰenena śiro 'cʰinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdran na śuṣkaṃ yad apāṃ pʰenas tad enaṃ pāpīyāṃ vācaṃ vadad anvavartata vīrahan na druho druha iti tan narcā na sāmnāpahantum aśaknot
Verse: 9    
hārivarṇasyaiva nidʰanenāpāhata
Verse: 10    
apaśucaṃhate hārivarṇasya nidʰanena śriyaṃ ca haraś copaiti tuṣṭuvānaḥ
Verse: 11    
tairaścayaṃ bʰavati
Verse: 12    
aṅgirasaḥ svargaṃ lokaṃ yanto rakṣāṃsy anvasacanta tāny etena tiraścāṅgirasas tiryaṅ paryavaid yat tiryaṅ aparyavait tasmāt tairaścyaṃ pāpmā vāva sa tān asacata taṃ tairaścyenāpāgʰnatāpa pāpmānaṃ hate tairaścyena tuṣṭuvānaḥ
Verse: 13    
saptadaśa eva stomo bʰavati pratiṣṭʰāyai prajātyai

Paragraph: 7 
Verse: 1    
<pra ta āśvinīḥ pavamānadʰenava> iti caturtʰasyāhnaḥ pratipad bʰavati
Verse: 2    
āpte trirātre rūpeṇa gāyatryo dvitīyaṃ prayanti prati vai gāyatryā rūpam
Verse: 3    
jagatī pratipad bʰavati jāgatam etad ahar yat tr̥tīyaṃ jagatyā eva taj jagatīm abʰisaṃkrāmanti
Verse: 4    
yad ato 'nyā pratipatsyāt pratikūlaṃ vānukūlaṃ syāt
Verse: 5    
pavamāno ajījanad ity anurūpo bʰavati
Verse: 6    
janadvad etad ahar yac caturtʰam annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati
Verse: 7    
pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam
Verse: 8    
anurūpa enaṃ putro jāyate ya evaṃ veda
Verse: 9    
stotrīyānurūpau tr̥cau bʰavataḥ prāṇāpānānām avarudʰyai
Verse: 10    
ṣaḍr̥cau bʰavata r̥tūnāṃ dʰr̥tyai
Verse: 11    
tr̥ca uttamo bʰavati yenaiva prāṇena prayanti tam abʰyudyanti
Verse: 12    
ekaviṃśa eva stomo bʰavati pratiṣṭʰāyai pratitiṣṭʰati

Paragraph: 8 
Verse: 1    
<janasya gopā ajaniṣṭa jāgr̥viḥ> ity āgneyam ājyaṃ bʰavati
Verse: 2    
janadvad etad ahar yac caturtʰam annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati
Verse: 3    
<ayaṃ vāṃ mitrāvarūṇā->; iti bārhataṃ maitrāvarūṇam
Verse: 4    
br̥had etat parokṣaṃ yad vairājaṃ bārhatam eva tad rūpaṃ nirdyotayati
Verse: 5    
<indro dadʰīco astʰabʰir> iti dādʰīcas tr̥co bʰavati
Verse: 6    
dadʰyaṅ āṅgiraso devānāṃ purodʰānīya āsīd annaṃ vai brahmaṇaḥ purodʰā annādyasyāvarudʰyai
Verse: 7    
<iyaṃ vāmasya manmana> ity aindrāgnam
Verse: 8    
<indrāgnī pūrvyastutir abʰrād vr̥ṣṭir ivājani->; ity ānuṣṭubʰī vai vr̥ṣṭir ānuṣṭubʰam etad ahar yac caturtʰaṃ samīcyau virājau dadʰāty annādyāya stomaḥ

Paragraph: 9 
Verse: 1    
<payasva dakṣasādʰana> iti gāyatrī bʰavati sidʰyai
Verse: 2    
yat pavasveti tad br̥hato rūpaṃ bārhataṃ hy etad ahaḥ
Verse: 3    
<tavāhaṃ soma rāraṇa sakʰya indo dive dive/ purūṇi babʰro nicaranti mām ava paridʰīṃr atitāṃ ihi->; iti
Verse: 4    
ati hy āyañ cʰakunā iva paptim ety ati hy apatat
Verse: 5    
punāno akramīd abʰīti
Verse: 6    
gāyatryaḥ satyas triṣṭubʰo rūpeṇa tasmāt triṣṭubʰāṃ loke kriyante
Verse: 7    
gāyatraṃ bʰavati yad eva gāyatrasya brāhmaṇam
Verse: 8    
caturṇidʰanam ātʰarvaṇaṃ bʰavati catūrātrasya dʰr̥tyai
Verse: 9    
catuṣpadānuṣṭubʰānuṣṭubʰam etad ahar yac caturtʰam
Verse: 10    
bʰeṣajaṃ vātʰarvaṇāni bʰeṣajam eva tat karoti
Verse: 11    
nidʰanakāmaṃ bʰavati
Verse: 12    
ekaṃ anyena niruktena nidʰanena kāmaṃ sanoty atʰaitan nidʰanakāmaṃ sarveṣāṃ kāmānām avarudʰyai
Verse: 13    
āṣṭādaṃṣṭraṃ bʰavati
Verse: 14    
yad evāṣṭādaṃṣṭrasya brāhmaṇam
Verse: 15    
ābʰīśavaṃ bʰavaty ahno dʰr̥tyai
Verse: 16    
yad adʰr̥tam abʰīśunā tad dādʰāra
Verse: 17    
anutunnaṃ gāyati tatʰā hy etasyāhno rūpam
Verse: 18    
caturṇidʰanam āṅgirasaṃ bʰavati catūrātrasya dʰr̥tyai
Verse: 19    
svaḥ pr̥ṣṭʰaṃ tatʰā hy etasyāhno rūpam
Verse: 20    
sattrāsāhīyaṃ bʰavati
Verse: 21    
yad asurāṇām asoḍʰam āsīt tad devāḥ sattrāsāhīyenāsahanta sattrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam
Verse: 22    
sattrā bʰrātr̥vyaṃ sahate sattrāsāhīyena tuṣṭuvānaḥ
Verse: 23    
gāyatrīṣu stuvanti pratiṣṭʰāyai brahmavarcasāya yenaiva prāṇena prayanti tam abʰyudyanti
Verse: 24    
vr̥ṣaṇvatyo gāyatrayo bʰavanti tad u traiṣṭubʰād rūpān nayanti stomaḥ

Paragraph: 10 
Verse: 1    
<pibā somam indra mandatu tvā yante suṣāva haryaśvādriḥ/ sotur bāhubʰyāṃ suyato nārvā->; ity ayatam iva vai caturtʰam ahas tasyaiva yatyai
Verse: 2    
viśvāḥ pr̥tanā abʰibʰr̥tarannara ity atijagatī varṣīyayaś cʰanda ākramate 'napabʰraṃśāya
Verse: 3    
apabʰraṃśa iva eṣa yaj jayāyasaś cʰandasaḥ kanīyaś cʰanda upaiti yad eṣā caturtʰe 'hany atijagatī kriyate 'napabʰraṃśāya
Verse: 4    
yo rājā carṣaṇīnām iti
Verse: 5    
rājye hy etarhi vāco 'gaccʰan rājyam evaitayā yajamānaṃ gamayanti
Verse: 6    
cʰandobʰir vai devā ādityaṃ svargaṃ lokam aharan sa nādʰriyata taṃ vairājasya nidʰanenādr̥ṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ
Verse: 7    
prastāvaṃ prastutya viṣṭambʰān viṣṭabʰnoti mukʰata eva tad annādyaṃ dʰatte mukʰaṃ hi sāmnaḥ prastāvaḥ
Verse: 8    
daśakr̥tvo viṣṭabʰnoti daśākṣarā virāṅ vairājam annam annādyasyāvarudʰyai
Verse: 9    
triṃśatkr̥tvo viṣṭabʰnoti bʰūyaso 'nnādyasyāvarudʰyai
Verse: 10    
vairājaṃ sāma bʰavati virāṭsu stuvanti vairājā viṣṭambʰāḥ samīcīr virājo dadʰāty annādyāya
Verse: 11    
anutunnaṃ gāyati retodʰeyāyānutunnād dʰi reto dʰīyate
Verse: 12    
dakṣiṇa ūrāv udgatur agniṃ mantʰanti dakṣiṇato hi retaḥ sicyate
Verse: 13    
upākr̥te 'hiṅkr̥te mantʰanti jātam abʰihiṅkaroti
Verse: 14    
tasmāj jātaṃ putraṃ paśavo 'bʰihiṅkurvanti
Verse: 15    
tasmai jātāyāmīmāṃsanta gārhapatye praharāmā3 āgnīdʰrā3 āhavanīyā3 iti
Verse: 16    
āhavanīye praharanty etad āyatano vai yajamāno yadā havanīye svam eva tad āyatanaṃ jyotiṣmat karoti
Verse: 17    
jyotiṣmān brahmavarcasī bʰavati ya evaṃ veda
Verse: 18    
abʰijuhoti śāntyai
Verse: 19    
ājyenābʰijuhoti tejo ājyaṃ teja eva tad ātman dʰatte
Verse: 20    
<preddʰo agne dīdihi puro na> iti virājābʰijuhoty annaṃ virāḍ annādyasyāvarudʰyai
Verse: 21    
traiśokaṃ brahmasāma bʰavati
Verse: 22    
atijagatīṣu stuvanty ahna utkrāntyā ud etenāhnā krāmanti
Verse: 23    
diveti nidʰanam upayanti pāpmano 'pahatyā apapāpmānaṃ hate traiśokena tuṣṭuvānaḥ
Verse: 24    
bʰāradvājasya pr̥śny acʰāvākasāma bʰavati
Verse: 25    
annaṃ vai devāḥ pr̥śnīti vadanty annādyasyāvarudʰyai
Verse: 26    
iḍābʰir aiḍaṃ tatʰā hy etasyāhno rūpaṃ stomaḥ

Paragraph: 11 
Verse: 1    
<paripriyā divaḥ kavir> iti parivatyo bʰavanty anto vai caturtʰam ahas tasyaitāḥ paryāptyai
Verse: 2    
tvaṃ hy aṅga daivyeti tvam iti br̥hato rūpaṃ bārhataṃ hy etad ahaḥ
Verse: 3    
somaḥ punāna ūrmiṇā vyaṃvāraṃ vidʰāvati/ agre vācaḥ pavamānaḥ kanikradad iti
Verse: 4    
agraṃ hy etarhi vāco 'gaccʰann agram evaitayā yajamānaṃ gamayanti
Verse: 5    
<puro jitīvo andʰasā->; iti virājau vairājaṃ hy etad ahaḥ
Verse: 6    
<somaḥ pavate janitā matīnām> iti prātassavane ṣoḍaśinaṃ gr̥hītaṃ taṃ tr̥tīyasavane prajanayanti
Verse: 7    
triṣṭubʰaḥ satyo jagatyo rūpeṇa tasmāj jagatīnāṃ loke kriyante
Verse: 8    
gāyatraṃ bʰavati yad eva gāyatrasya brāhmaṇam
Verse: 9    
aurṇāyavaṃ bʰavati
Verse: 10    
aṅgiraso vai sattram āsata teṣām āptaḥ spr̥taḥ svargo loka āsīt pantʰānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dʰyāyam udavrajat sa ūrṇāyuṃ gandʰarvam apsarasāṃ madʰye preṅkʰayamāṇam upait sa iyām iti yāṃ yām abʰyadiśat sainam akāmayata tam abʰyavadat kālyāṇā3 ity āso vai vaḥ spr̥taḥ svargo lokaḥ pantʰānaṃ tu devayānaṃ na prajānītʰedaṃ sāma svargyaṃ lokam eṣy atʰa tu vocoham adarśam iti
Verse: 11    
sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spr̥taḥ svargo lokaḥ pantʰānaṃ tu devayānaṃ prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nr̥taṃ hi so 'vadat sa eṣaḥ śvitraḥ
Verse: 12    
svargyaṃ etat sāma svargalokaḥ puṇyaloko bʰavaty aurṇāyavena tuṣṭuvānaḥ
Verse: 13    
br̥hatkaṃ bʰavati
Verse: 14    
sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvarudʰyai hīti annaṃ pradīyate ṣoḍaśinam u caivaitenodyaccʰati
Verse: 15    
ātīṣādīyaṃ bʰavati
Verse: 16    
āyur ātīṣādīyam āyuṣo 'ṣarudʰyai
Verse: 17    
ātamitor nidʰanam upayanty āyur eva sarvam āpnuvanti
Verse: 18    
nānadaṃ bʰavati
Verse: 19    
jyāyo 'bʰyārambʰam atihāya pañcam ahaḥ ṣaṣṭʰasyāhna ārambʰas tena ṣaṣṭʰam ahar ārabʰante santatyai
Verse: 20    
ṣoḍaśākṣareṇa prastauti ṣoḍaśinam u caivaitenodyaccʰati
Verse: 21    
āndʰīgavaṃ bʰavati
Verse: 22    
kayor annādyam avarūndʰa āndʰīgavena tuṣṭuvānaḥ
Verse: 23    
vātsapraṃ bʰavati
Verse: 24    
etasmin vai vairājaṃ pratiṣṭʰitaṃ pratitiṣṭʰati vātsapreṇa tuṣṭuvānaḥ
Verse: 25    
vatsaprīr bʰālandanaḥ śraddʰāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddʰām avindata śraddʰā vindāmahā iti vai sattram āsate vindate śraddʰām
Verse: 26    
īnidʰanaṃ tatʰā hy etasyāhno rūpaṃ nidʰanāntāḥ pavamānā bʰavanty ahno dʰr̥tyai stomaḥ

Paragraph: 12 
Verse: 1    
<agniṃ vo vr̥dʰantam> iti
Verse: 2    
avardʰanta hy etarhi yajamānam eva tatʰā vardʰayanti
Verse: 3    
<vayam u tvām apūrvya->; ity apūrvāṃ hy etarhi prajāpates tanūm agaccʰann apūrvam evaitayā yajamānaṃ gamayanti
Verse: 4    
<imam indra sutaṃ piba jyeṣṭʰam amartyaṃ madam> iti jyaiṣṭʰaṃ hy etarhi vāco 'gaccʰan jyaiṣṭʰyam evaitayā yajamānaṃ gamayanti
Verse: 5    
saindʰukṣitaṃ bʰavati
Verse: 6    
sindʰukṣid vai rājanyarṣir jyog aparuddʰaś caran sa etat saindʰukṣitam apaśyat so 'vāgaccʰat pratyatiṣṭʰad avagaccʰati pratitiṣṭʰati saindʰukṣitena tuṣṭuvānaḥ
Verse: 7    
saubʰaraṃ bʰavati br̥hatas tejaḥ
Verse: 8    
pannam iva vai caturtʰam ahas tad etena br̥hatas tejasottabʰnoti saubʰareṇa
Verse: 9    
vasiṣṭʰasya priyaṃ bʰavati
Verse: 10    
etena vai vasiṣṭʰa indrasya premāṇam agaccʰat premāṇaṃ devatānāṃ gaccʰati vāsiṣṭʰena tuṣṭuvānaḥ stomaḥ

Paragraph: 13 
Verse: 1    
indraś ca br̥hac ca samabʰavatāṃ tam indraṃ br̥had ekayā tanvāty aricyata tasyā abibʰedanayā mābʰibʰaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abʰavat tad asya janma
Verse: 2    
atiśriyā bʰātr̥vyaṃ ricyate yo gāyatrīṣu dvipadāsu br̥hatā ṣoḍaśinā stute
Verse: 3    
<upa no haribʰiḥ stutam> ity etā vai gāyatryo dvipadā etāsu stotavyam
Verse: 4    
indraḥ prajāpatim upādʰāvad vr̥traṃ hanānīti tasmā etām anuṣṭubʰam apaharasaṃ prāyaccʰat tayā nāstr̥ṇuta yad astr̥tā vyanadat tan nānadasya nānadatvam
Verse: 5    
taṃ punar upādʰāvat tasmai saptānāṃ hotrāṇāṃ haro nirmāya prāyaccʰat tam astr̥ṇuta
Verse: 6    
str̥ṇute taṃ yaṃ tustūrṣate ya evaṃ veda
Verse: 7    
tasmād dʰarivatīṣu stuvanti harivatīḥ śaṃsanti harivatīṣu graho gr̥hyate haro hy asmai nirmāya prāyaccʰat
Verse: 8    
ekaviṃśāyatano eṣa yat ṣoḍaśī sapta hi prātassavane hotrā vaṣaṭkurvanti sapta mādʰyandine savane sapta tr̥tīyasavane
Verse: 9    
gaurīvitaṃ bʰavati
Verse: 10    
gaurīvitir etac cʰāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abʰavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bʰavaty api prajāyā upakl̥ptaḥ
Verse: 11    
viśālaṃ libjayā śrūtyābʰyadʰād iti hovācopoditir gopāleyo 'nuṣṭubʰi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti
Verse: 12    
eṣa vai viśālaṃ libjayā bʰūtyābʰidadʰāti yo 'nuṣṭubʰi nānadaṃ kr̥tvā gaurīvitena ṣoḍaśinā stute 'ñjasā śriyam upaiti na śriyā avapadyate
Verse: 13    
śakvarīṣu ṣoḍaśinā stuvīta yaḥ kāmayeta vajrī syām iti
Verse: 14    
vajro vai ṣoḍaśī vajraḥ śakvaryo vajreṇaivāsmai vajraṃ spr̥ṇoti vajrī bʰavati
Verse: 15    
anuṣṭupsu ṣoḍaśinā stuvīta yaḥ kāmayeta na vāg ativadet
Verse: 16    
vajro vai ṣoḍaśī vāg anuṣṭub vajreṇaivāsmai vācaṃ spr̥ṇoti nainaṃ vāg ativadati
Verse: 17    
<asāvi soma indra ta> ity etāsu stotavyam
Verse: 18    
virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spr̥ṇoty annādo bʰavati
Verse: 19    
<pra vo mahe vr̥dʰe bʰaradʰvam> ity etāsu stotavyam
Verse: 20    
trayastriṃśadakṣarā etā virājo yad ekaviṃśatiḥ pratiṣṭʰā yad dvādaśa prajātiḥ
Verse: 21    
pratiṣṭʰāya prajāyate no cāntastʰāyāṃ jīryate ya evaṃ veda
Verse: 22    
atʰa etā ekapadās tryakṣarā viṣṇoś cʰando bʰurijaḥ śakvaryaḥ
Verse: 23    
etābʰir indro vr̥tram ahan kṣipraṃ etābʰiḥ pāpmānaṃ hanti kṣipraṃ vasīyān bʰavati
Verse: 24    
catustriṃśadakṣarāḥ saṃstuto bʰavati trayastriṃśaddevattāḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evopayanty ariṣṭyai
Verse: 25    
hiraṇyaṃ sampradāyaṃ ṣoḍaśinā stuvate jyotiṣmān asya ṣoḍaśī bʰavati
Verse: 26    
aśvaḥ kr̥ṣṇa upatiṣṭʰati sāmyekṣayāya bʰrātr̥vyalokam eva sa vidʰamaṃs tiṣṭʰati
Verse: 27    
ekākṣaraṃ vai devānām avamaṃ cʰanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ cʰanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca asurāś cāspardʰanta tān prajāpatir ānuṣṭubʰo bʰūtvāntarātiṣṭʰat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abʰavan parāsurāḥ
Verse: 28    
bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati ya evaṃ veda
Verse: 29    
te devā asurāṇām ekākṣareṇaiva pañcadaśākṣaram avr̥ñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābʰir evāṣṭāv avr̥ñjata
Verse: 30    
evam eva bʰrātr̥vyād bʰūtiṃ vr̥ṅkte ya evaṃ veda
Verse: 31    
aparuddʰayajña iva eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bʰūyasvino 'surāḥ kanīyasvina bʰūyasvinaṃ bʰrātr̥vyaṃ vr̥ṅkte ya evaṃ veda
Verse: 32    
<yasmād anyo na paro 'sti jāto ya ābabʰūva bʰuvanāni viśvā/ prajāpatiḥ prajayā samvidānas trīṇi jyotīṃ ṣi sacate sa ṣoḍaśī->; ity udgātā graham avekṣate
Verse: 33    
jyotiṣmān asya ṣoḍaśī bʰavati ya evaṃ veda
Verse: 34    
ekaviṃśa eva stomo bʰavati pratiṣṭʰāyai pratitiṣṭʰati

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.