TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 13
Previous part

Chapter: 13 
Paragraph: 1 
Verse: 1    <govit pavasva vasuvid dʰiraṇyavid> iti pañcamasyāhnaḥ pratipad bʰavati
Verse: 2    
govid etad vasuvid dʰiraṇyavidyac cʰakvaryaḥ
Verse: 3    
paśavaś śakvaryaḥ sarvaṃ paśubʰir vindate
Verse: 4    
<tvaṃ suvīro asi somaviśvavid> ity eṣa yāva suvīro yasya paśavas tad eva tad abʰivadati
Verse: 5    
<tās te kṣarantu madʰumad gʰr̥taṃ paya> iti madʰumad vai gʰr̥taṃ payaḥ paśavaḥ kṣaranti tad eva tad abʰivadati
Verse: 6    
<pavamānasya viśvavid> ity anurūpo bʰavati
Verse: 7    
viśvam eva tadvit tam abʰivadati viśvaṃ hi paśubʰir vindate
Verse: 8    
<pra te sargā asr̥kṣata->; iti sr̥ṣṭānīva hy etarhy ahāni
Verse: 9    
pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam, anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurupau tr̥cau bʰavataḥ prāṇāpānānām avarudʰyai
Verse: 10    
saptarcau bʰavataḥ cʰandasāṃ dʰr̥tyai
Verse: 11    
caturr̥co bʰavati pratiṣṭʰāyai
Verse: 12    
tr̥ca uttamo bʰavati yenaiva prāṇena prayanti tam abʰy udyanti
Verse: 13    
triṇava eva stomo bʰavati pratiṣṭʰāyai puṣṭyai trivr̥d eṣa puṣṭaḥ

Paragraph: 2 
Verse: 1    
<tava śriyo varṣasy eva vidyuta> ity āgneyam ājyaṃ bʰavati
Verse: 2    
śrīr vai paśavaḥ śrīḥ śakvaryaḥ tad eva tad abʰivadati
Verse: 3    
<agneś cikitra uṣasām ivetaya> itītānīva hy etarhy ahānīti
Verse: 4    
te yatente ratʰyo yatʰā pr̥tʰag> ity eva hy etarhy ahāni yatante
Verse: 5    
<purūruṇā cid dʰy asty avo nūnaṃ vāṃ varuṇa->; iti maitrāvaruṇam
Verse: 6    
yad vai yajñasya duriṣṭaṃ tad varuṇo gr̥hṇāti tad eva tad avayajati
Verse: 7    
<uttiṣṭʰann ojasā saha->; ity aindram
Verse: 8    
pañca r̥tava uttʰānasya rūpam ojasā sahety ojasaiva vīryeṇa sahottiṣṭʰanti
Verse: 9    
<indrāgnī yuvām ima> iti rātʰantaram aindrāgnam
Verse: 10    
ratʰantaram etat parokṣaṃ yac cʰakvaryo rātʰantaram eva tad rūpaṃ nirdyotayati stomaḥ

Paragraph: 3 
Verse: 1    
<arṣā soma dyumattama> iti viṣṇumatyo gāyatryo bʰavanti
Verse: 2    
brahma vai gāyatrī yajño viṣṇur brahmaṇy eva tad yajñaṃ pratiṣṭʰāpayati
Verse: 3    
<soma uṣvāṇas sotr̥bʰir> iti simānāṃ rūpaṃ svenaivaitās tad rūpeṇa samardʰayati
Verse: 4    
<yat soma citram uktʰyam> iti gāyatryaḥ satyas triṣṭubʰo rūpeṇa tasmāt triṣṭubʰāṃ loke kriyante
Verse: 5    
gāyatraṃ bʰavati yad eva gāyatrasya brāhmaṇam
Verse: 6    
yaṇvaṃ bʰavati paśavo vai yaṇvaṃ paśūnām avarudʰyai
Verse: 7    
santataṃ gāyati yajñasya santatye
Verse: 8    
adʰyardʰeḍaṃ tatʰā hy etasyāhno rūpam
Verse: 9    
śākalaṃ bʰavati
Verse: 10    
etena vai śakalaḥ pañcame 'hani pratyatiṣṭʰat pratitiṣṭʰati śākalena tuṣṭuvānaḥ
Verse: 11    
vārśaṃ bʰavati
Verse: 12    
vr̥śo vaijānas tryaruṇasya traidʰātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dʰāvayat brāhmaṇakumāraṃ ratʰena vyaccʰinat sa purohitam abravīt tava purodʰāyām idam īdr̥g upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarundʰe
Verse: 13    
adʰyardʰeḍaṃ tatʰā hy etasyāhno rūpam
Verse: 14    
mānavaṃ bʰavati
Verse: 15    
etena vai manuḥ prajāpatiṃ bʰūmānam agaccʰat prajāyate bahur bʰavati mānavena tuṣṭuvānaḥ
Verse: 16    
ānūpaṃ bʰavati
Verse: 17    
etena vai vadʰryaśva ānūpaḥ paśūnāṃ bʰūmānam āśnuta paśūnāṃ bʰūmānam aśnuta ānūpena tuṣṭuvānaḥ
Verse: 18    
vāmraṃ bʰavati
Verse: 19    
māmārṣeyeṇa praśastaṃ yaṃ vai gām aśvaṃ puruṣaṃ praśaṃsanti vāma iti taṃ praśaṃsanty ahar evaitena praśaṃsanti
Verse: 20    
adʰyardʰeḍaṃ tatʰā hy etasyāhno rūpam
Verse: 21    
triṇidʰanam āgneyaṃ bʰavati pratiṣṭʰāyai
Verse: 22    
agriḥ sr̥ṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādʰamat sa udadīpyata dīptiś ca etat sāma brahmavarcasaṃ ca dīptiś caivaitena brahmavarcasaṃ cāvarundʰe
Verse: 23    
śaiśavaṃ bʰavati
Verse: 24    
śiśur āṅgiraso mantrakr̥tāṃ mantrakr̥d āsīt sa pit.r̥n putrakā ity āmantrayata, taṃ pitaro 'bruvan na dʰarmaṃ karoṣi yo naḥ pit.r̥n sataḥ putrakā ity āmantrayama iti, so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakr̥d asmīti, taṃ deveṣv apr̥ccʰanta te devā abuvann eṣa vāva pitā yo mantrakr̥d iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ
Verse: 25    
gāyatrīṣu stuvanti pratiṣṭʰāyai brahmavarcasāya yenaiva prāṇena prayanti tam abʰyudyanti
Verse: 26    
viṣṇumatyo gāyatryo bʰavanti tad u traiṣṭubʰād rūpān na yanti stomaḥ

Paragraph: 4 
Verse: 1    
indraḥ prajāpatim upādʰāvad vr̥traṃ hanānīti tasmā etac cʰandobʰya indriyaṃ vīryaṃ nirmāya prāyaccʰad etena śaknuhīti tac cʰakvarīṇāṃ śakvarītvaṃ sīmānam abʰinat tat simā mahnyam akarot tan mahnyā mahān gʰoṣa āsīt tan mahānāmnyaḥ
Verse: 2    
diśaḥ pañcapadā dādʰārartūn ṣaṭpadā cʰandāṃsi saptapadā puruṣaṃ dvipadā
Verse: 3    
dvyopaśāḥ saṃstutā bʰavanti tasmād dvyopaśāḥ paśavaḥ
Verse: 4    
iḍe abʰito 'tʰakāraṃ tasmāc cʰr̥ṅge tīkṣṇīyasī stūpāt
Verse: 5    
upakṣudrā gāyati tasmād upakṣudrāḥ paśavaḥ
Verse: 6    
aṃsaśliṣṭā gāyati tasmād asaṃśliṣṭāḥ paśavaḥ
Verse: 7    
nānārūpā gāyati tasmān nānārūpāḥ paśavaḥ
Verse: 8    
āpo vai kṣīrarasā āsaṃste devāḥ pāpavasīyasād abibʰayur yad apa upanidʰāya stuvate pāpavasīyaso vidʰr̥tyai
Verse: 9    
vidʰr̥tiḥ pāpavasīyaso bʰavati ya evaṃ veda
Verse: 10    
gāyatram ayanaṃ bʰavati brahmavarcasakāmasya svarṇidʰanaṃ madʰunāmuṣmiṃl loka upatiṣṭʰate, traiṣṭubʰam ayanaṃ bʰavaty ojaskāmasyātʰakāraṇidʰana mājyenāmuṣmiṁl loka upatiṣṭʰate, jāgatam ayanaṃ bʰavati paśukāmasyeḍānidʰanaṃ payasāmuṣmiṁl loka upatiṣṭʰate
Verse: 11    
añjasāryo mālyaḥ śakvarīḥ prārautsīd iti hovācālammaṁ pārijānataṃ rajanaḥ kauṇayo yady enāḥ pratiṣṭʰāpaṃ śakṣyatīty etad etāsām añjayati pratiṣṭʰitā ya ābʰiḥ kṣipraṃ prastutya kṣipram udgāyati
Verse: 12    
śakvarībʰiḥ stutvā purīṣeṇa stuvate
Verse: 13    
paśavo vai śakvaryo gauṣṭʰaḥ purīṣaṃ goṣṭʰam eva tat paśubʰyaḥ paryasyanti tam evainān pravartyanty avisraṃsāya
Verse: 14    
<indro madāya vāvr̥dʰa> ity avardʰanta hy etarhi
Verse: 15    
tāsu bārhadgiram
Verse: 16    
<svādor ittʰā viṣuvata> iti viṣuvān vai pañcamam ahas tāsu rāyovājīyam
Verse: 7    
indro yatīn sālāvr̥kebʰyaḥ prāyaccʰat teṣāṃ traya udaśiṣyanta pr̥tʰuraśmir br̥hadgirī rāyovājas te 'bruvan ko na imān putrān bʰariṣyatīty aham itīndro 'bravīt tān ādʰinidʰāya paricāryaṃ carad (?) vardʰayaṃs tān vardʰayitvābravīt kumārakā varān vr̥ṇīdʰvam iti, kṣatraṃ mahyam ity abravīt pr̥tʰuraśmis tasmā etena pārtʰuraśmena kṣatraṃ prāyaccʰat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bʰavati, brahmavarcasaṃ mahyam ity abravīt br̥hādgiris tasmā etena bārhadgireṇa prāyaccʰat brahmavarcasakāma etena stuvīta brahmavarcasī bʰavati, paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyaccʰat paśukāma etena stuvīta paśumān bʰavati
Verse: 18    
pārtʰuraśmaṃ rājanyāya brahmasāma kuryāt bārhadgiraṃ brāhmaṇāya rāyovājīyaṃ vaiśyāya svenaivenāṃs tad rūpeṇa samardʰayati stomaḥ

Paragraph: 5 
Verse: 1    
<asāvy aṃśur madāya->; iti gāyatrī bʰavati madavad vai rasavat tr̥tīyasavanaṃ madam eva tad rasaṃ dadʰāti
Verse: 2    
<abʰi dyumnaṃ br̥hadyaśa> ity abʰīti ratʰantarasya rūpaṃ br̥had iti br̥hata ubʰayos saha rūpam upaity ubʰau hi varṇāv etad ahaḥ
Verse: 3    
<prāṇā śiśur mahīnām> iti simānāṃ rūpaṃ mahyo hi simāḥ svenaivainās tad rūpeṇa samardʰayati
Verse: 4    
<pavasva vājasātaya> iti vaiṣṇavyo 'nuṣṭubʰo bʰavanti
Verse: 5    
yajño vai viṣṇur yad atra nāpi kriyate tad viṣṇunā yajñenāpi karoti
Verse: 6    
<indur vājī pavate gonyogʰā> iti simānāṃ rūpaṃ svenaivainās tad rūpeṇa samardʰayati
Verse: 7    
triṣṭubʰaḥ satyo jagatyo rūpeṇa tasmāj jagatīnāṃ loke kriyante
Verse: 7    
gāyatraṃ bʰavati yad eva gāyatrasya brāhmaṇam
Verse: 9    
santani bʰavati pañcamasyāhnas santatyai
Verse: 90    
vāg eṣā pratatā yad dvādaśāhas tasyā eṣa viṣuvān yat pañcamam ahas tām evaitena santanoti
Verse: 11    
cyāvanaṃ bʰavati
Verse: 12    
prajātir vai cyāvanaṃ prajāyate bahur bʰavati cyāvanena tuṣṭuvānaḥ
Verse: 13    
ebʰyo vai lokebʰyo vr̥ṣṭir apākrāmat tāṃ prajāpatiś cyāvanenācyāvayad yad acyāvayat tac cyāvanasya cyāvanatvaṃ cyāvayati vr̥ṣṭiṃ cyāvanena tuṣṭuvānaḥ
Verse: 14    
kroṣa bʰavati
Verse: 15    
etena indra indrakrośe viśvāmitrajamadagnī imā gāva ity ākrośat paśunām avarudʰyai krośaṃ kriyate
Verse: 16    
gaurīvitaṃ bʰavati yad eva gaurīvitasya brāhmaṇam
Verse: 17    
r̥ṣabʰaḥ śākvaro bʰavati
Verse: 18    
paśavo vai śakvaryaḥ paśuṣv eva tan mitʰunam apy arjati prajātyai na ha anr̥ṣabʰāḥ paśavaḥ prajāyante
Verse: 19    
pārtʰaṃ bʰavati
Verse: 20    
etena vai pr̥tʰur vainya ubʰayeṣāṃ paśūnām ādʰipatyam āśnutobʰayeṣāṃ paśunām ādʰipatyam aśnute pārtʰena tuṣṭuvānaḥ
Verse: 21    
aṣṭeḍaḥ padastobʰo bʰavati
Verse: 22    
indro vr̥trāya vajram udayaccʰat taṃ ṣoḍaśabʰir bʰogaiḥ paryabʰujat sa etaṃ padastobʰam apaśyat tenāpāveṣṭayad apāveṣṭayann iva gāyet pāpmano 'pahatyai
Verse: 23    
pāpmā vāva sa tam agr̥hṇāt taṃ padastobʰenāpāhatāpa pāpmānaṃ hate padastobʰena tuṣṭuvānaḥ
Verse: 24    
pador uttamam apaśyat tat padastobʰasya padastobʰatvam
Verse: 25    
dvādaśanidʰano bʰavati pratiṣṭʰāyai
Verse: 26    
dāśaspatyaṃ bʰavati
Verse: 27    
yāṃ vai gāṃ praśaṃsanti dāśaspatyeti tāṃ praśaṃsanty ahar evaitena praśaṃsanti
Verse: 28    
nidʰanāntāḥ pavamānā bʰavanty ahno dʰr̥tyai stomaḥ

Paragraph: 6 
Verse: 1    
<āte agna idʰīmahi->; iti
Verse: 2    
apaccʰid iva etad yajñakāṇḍaṃ yad uktʰāni yad eti salomatvāyaiva
Verse: 3    
<indrāya sāma gāyata->; iti pūrṇāḥ kakubʰas tenānaśanāyuko bʰavati
Verse: 4    
puruṣo vai kakup puruṣam eva tan madʰyataḥ prīṇāti
Verse: 5    
<asāvi soma indra ta> iti simānāṃ rūpaṃ svenaivaināṃs tad rūpeṇa samardʰayati
Verse: 6    
sañjayaṃ bʰavati
Verse: 7    
devāś ca asurāś ca samadadʰata yatare naḥ sañjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān sañjayena samajayan yat samajayaṃs tasmāt sañjayaṃ paśūnām avarudʰyai sañjayaṃ kriyate
Verse: 8    
saumitraṃ bʰavati
Verse: 9    
dīrgʰajihvī idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātʰa ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām accʰā brūṣveti tām accʰā brūta sainam abravīn nāhaitan na śuśruva priyam iva tu me hr̥dayasyeti tām ajñapayat tāṃ saṃskr̥te 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarundʰe
Verse: 10    
sumitraḥ san krūram akar ity enaṃ vāg abʰyavadat taṃ śug ārccʰat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpaśucaṃ hate saumitreṇa tuṣṭuvānaḥ
Verse: 11    
mahāvaiśvāmitraṃ bʰavati
Verse: 12    
pāpmānaṃ hatvā yad amahīyanta tan mahāvaiśvāmitrasya mahāvaiśvāmitratvam
Verse: 13    
hāyā ihayā ohā oheti paśūn evaitena nyauhanta
Verse: 14    
trīḍaṃ bʰavati trirātrasya dʰr̥tyai
Verse: 15    
dravantīm iḍām uttamām upayanti ṣaṣṭʰasyāhnaḥ santatyai
Verse: 16    
triṇava eva stomo bʰavati pratiṣṭʰāyai puṣṭyai trivr̥d eṣa puṣṭʰaḥ

Paragraph: 7 
Verse: 1    
<jyotir yajñasya pavate madʰupriyam> iti ṣaṣṭʰasyāhnaḥ pratipad bʰavati
Verse: 2    
jyotir vai gāyatrī cʰandamāṃ jyotiḥ revatī sāmnāṃ jyotis trayastriṃśaḥ stomānāṃ jyotir eva tat samyak saṃdadʰāsy api ha putrasya putro jyotiṣmān bʰavati
Verse: 3    
<madʰu priyam> iti paśavo vai revatyo madʰupriyaṃ tad eva tad abʰivadati
Verse: 4    
<madintamo matsara indriyo rasa> itīndriyaṃ vai vīryaṃ rasaḥ paśavas tad eva tad abʰivadati
Verse: 5    
<amr̥kṣata pravājina> ity anurūpo bʰavati
Verse: 6    
sr̥ṣṭānīva hy etarhy ahāni
Verse: 7    
pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tr̥cau bʰavataḥ prāṇāpānānām avarudʰyai
Verse: 8    
daśarcau bʰavato daśākṣarā virāṭ vairājam annam annādyasyāvarudʰyai
Verse: 9    
uttaro daśarco bʰavati sodarka indriyasya vīryasya rasasyānatikṣārāya
Verse: 10    
yatra ve devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan
Verse: 11    
caturr̥co bʰavati pratiṣṭʰāyai
Verse: 12    
dʰvasre vai puruṣantī tarantapurumīḍʰābʰyāṃ vaitadaśvibʰyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ katʰaṃ nāv idam āttam apratigr̥hītaṃ syād iti tau praty etāṃ dʰvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe (daprahe) tarat sa mandī dʰāvatīti tato vai tat tayor āttam apratigr̥hītam abʰavat
Verse: 13    
āttam asyāpratigr̥hītaṃ bʰavati ya evaṃ veda
Verse: 14    
vinārāśaṃso bʰavaty ubʰayasyānnādyasyāvarudʰyai mānuṣasya ca daivasya ca
Verse: 15    
tr̥ca uttamo bʰavati yenaiva prāṇena prayanti tam abʰyudyanti
Verse: 16    
trayastriṃśa eva stomo bʰavati pratiṣṭʰāyai devatāsu eṣa pratiṣṭʰitaḥ

Paragraph: 8 
Verse: 1    
<imaṃ stomam arhate jātavedasa> ity āgneyam ājyaṃ bʰavati sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan
Verse: 2    
<prativāṃ sūra udita> iti sūravan maitrāvaruṇam
Verse: 3    
anto vai sūro 'nta etat ṣaṣṭʰam ahar ahnām anta eva tad ante stuvate pratiṣṭʰāyai
Verse: 4    
<bʰindʰi viśvā apadviṣa> ity aindraṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan
Verse: 5    
<yajñasya hi stʰa r̥tvija> ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ

Paragraph: 9 
Verse: 1    
<indrāyendo marutvata> iti marutvatyo gāyatryo bʰavanti
Verse: 2    
marutvad dʰi mādʰyandinaṃ savanam
Verse: 3    
<mr̥jyamānaḥ suhastya->; iti simānāṃ rūpam
Verse: 4    
samānaṃ vai simānāṃ rūpaṃ revatīnāṃ ca simābʰyo hy adʰirevatyaḥ prajāyante
Verse: 5    
<etam u tyaṃ daśa kṣipa> ity ādityā ādityā imāḥ prajās tāsām eva madʰyataḥ pratitiṣṭʰati
Verse: 6    
gāyatryaḥ satyas triṣṭubʰo rūpeṇa tasmāt triṣṭubʰāṃ loke kriyante
Verse: 7    
gāyatraṃ bʰavati yad eva gāyatrasya brāhmaṇam
Verse: 8    
iṣovr̥dʰīyaṃ bʰavati
Verse: 9    
paśavo iṣovr̥dʰīyaṃ paśūnām avarudʰyā iṣe vai pañcamam ahar vr̥dʰe ṣaṣṭʰam avardʰanta hy etarhi yajamānam evaitena vardʰayanti
Verse: 10    
krauñcaṃ bʰavati
Verse: 11    
kruṅṅ eṣyam ahar avindad eṣyam iva vai ṣaṣṭʰam ahar evaitena vindanti
Verse: 12    
vājadāvaryo bʰavanti
Verse: 13    
annaṃ vai vājo 'nnādyasyāvarudʰyai yadā hi annam atʰa gaur atʰāśvo 'tʰa puruṣo vājī
Verse: 14    
revatyo bʰavanti pratiṣṭʰāyai
Verse: 15    
ṣaṇṇidʰanī ṣaḍrātrasya dʰr̥tyai
Verse: 16    
āpo vai revatyas yat pr̥ṣṭʰaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra āpo vivartante tad oṣadʰayo jāyante 'tʰa yatrāvatiṣṭʰante nirmr̥tukās tatra bʰavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate
Verse: 17    
metʰī iṣovr̥dʰīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdʰe
Verse: 18    
aukṣṇorandʰre bʰavataḥ
Verse: 19    
ukṣṇorandʰro etābʰyāṃ kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukʰyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
Verse: 20    
vājajid bʰavati sarvasyāptyai sarvasya jityai sarvaṃ ete vājaṃ jayanti ye ṣaṣṭʰam ahar āgaccʰanti
Verse: 21    
annaṃ vai vājo 'nnādyasyāvarudʰyai
Verse: 22    
varuṇasāma bʰavati
Verse: 23    
etena vai varuṇo rājyam ādʰipatyam agaccʰad yaśo 'bʰavad rājyam ādʰipatyaṃ gaccʰati yaśo bʰavati varuṇasāmnā tuṣṭuvānaḥ
Verse: 24    
aṅgirasāṃ goṣṭʰo bʰavati
Verse: 25    
paśavo vai revatyo gauṣṭʰam eva tat paśubʰyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya
Verse: 26    
ihavad vāmadevyaṃ bʰavati
Verse: 27    
etena vai vāmadevo 'nnasya purodʰām agaccʰad annaṃ vai brahmaṇaḥ purodʰā annasyāvarudʰyai
Verse: 28    
gāyatrīṣu stuvanti pratiṣṭʰāyai brahmavarñcasāya yenaiva prāṇena prayanti tam abʰyudyanti
Verse: 29    
marutvatyo gāyatryo bʰavanti tad u traiṣṭubʰād rūpān na yanti stomaḥ

Paragraph: 10 
Verse: 1    
yātayāmāny anyāni cʰandāṃsy ayātayāmā gāyatrī tasmād gāyatrīṣu stuvanti
Verse: 2    
<surūpa kr̥tnum ūtaya> ity abʰyārambʰeṇa ṣaṭpadāḥ ṣaṣṭʰasyāhno rūpaṃ tena ṣaṣṭʰam ahar ārabʰante santatyai
Verse: 3    
<ubʰe yad indra rodasī> iti ṣaṭpadāḥ ṣaṣṭʰasyāhno rūpaṃ tena ṣaṣṭʰam ahar ārabʰante santatyai
Verse: 4    
revatīṣu vāravantīyaṃ pr̥ṣṭʰaṃ bʰavati
Verse: 5    
apāṃ eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pr̥ṣṭʰena stuvate
Verse: 6    
revad etad raivatyaṃ yad vāravantīyam asya revān revātyā jāyate
Verse: 7    
revān bʰavati ya evaṃ veda
Verse: 8    
keśine etad dālbʰyāya sāmāvir abʰavat tad enam abravīd agātāro gāyanti mayodgāsiṣur iti katʰaṃ ta āgā bʰagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭʰāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadʰā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam
Verse: 9    
iheheti gāyet pratiṣṭʰāyai
Verse: 11    
r̥ṣabʰo raivato bʰavati
Verse: 11    
paśavo vai raivatyaḥ paśuṣv eva tan mitʰunam apyarjati prajātyai na ha anr̥ṣabʰāḥ paśavaḥ prajāyante
Verse: 12    
śyeno bʰavati
Verse: 13    
śyeno ha vai pūrvapretāni vayāṃsy āpnoti pūrvapretānīva vai pūrvāṇy ahāni teṣām āptyai śyenaḥ kriyate
Verse: 14    
śyeno etad ahaḥ sampārayitum arhati sa hi vayasām āśiṣṭʰas tasyānapahananāya sampāraṇāyaitat kriyate 'nto hi ṣaṣṭʰaṃ cāhaḥ saptamaṃ ca
Verse: 15    
brahmavādino vadanti yad br̥had āyatanāni pr̥ṣṭʰāny atʰaite dve gāyatryau dve jagatyau kva tarhi br̥hatyo bʰavantīti
Verse: 16    
ye dve jagatyoḥ pade te gāyatryā upasampadyete tat sarvā br̥hatyo bʰavanty āyatane pr̥ṣṭʰāni yātayatyāyatanavān bʰavati
Verse: 17    
ṣaṭpadāsu stuvanti ṣaḍrātrasya dʰr̥tyai
Verse: 18    
saptapadayā yajati saptamasyāhnaḥ santatyai stomaḥ

Paragraph: 11 
Verse: 1    
<parisvāno giriṣṭʰā> iti parivatyo gāyatryo bʰavanti sarvasya paryāptyai
Verse: 2    
<sasunveyo vasūnām> iti paśavo vai vasu paśūnām avarudʰyai
Verse: 3    
<taṃ vassakʰāyo madāya->; iti vālakʰilyāḥ
Verse: 4    
vālakʰilyāv etau tr̥cau ṣaṣṭʰe cāhani saptame ca
Verse: 5    
yad etau vālakʰilyau tr̥cau bʰavato 'hnor eva vyatiṣaṅgayāvyatisraṃsāya santatyai
Verse: 6    
<somāḥ pavanta indava> ity anuṣṭubʰo nibʰasado bʰavanti pratiṣṭʰāyai
Verse: 7    
<ayā pavā pavasvainā vasūni->; iti triṣṭubʰas satyo jagatyo rūpeṇa tasmāj jagatīnāṃ loke kriyante
Verse: 8    
gāyatraṃ bʰavati yad eva gāyatrasya brahmāṇam
Verse: 9    
vaidanvātāni bʰavanti
Verse: 10    
vidanvān vai bʰārgava indrasya pratyahaṃs taṃ śug ārccʰat sa tapo 'tapyata sa etāni vaidanvatāny apaśyat taiḥ śucam apāhatāpaśucaṃ hate vaidanvatais tuṣṭuvānaḥ
Verse: 11    
bʰaradvājasya lomata bʰavati
Verse: 12    
paśavo vai loma paśūnām avarudʰyai
Verse: 13    
tad u dīrgʰam ity āhur āyur vai dīrgʰam āyuṣo 'varudʰyai
Verse: 14    
kārṇaśravasaṃ bʰavati śr̥ṇvanti tuṣṭuvānam
Verse: 15    
karṇaśravā etad āṅigarasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asr̥jata yad etat sāma bʰavati paśūnāṃ puṣṭyai
Verse: 16    
gaurīvitaṃ bʰavati gaurìvitasya brāhmaṇam
Verse: 17    
madʰuścyunnidʰanaṃ bʰavati
Verse: 18    
paramasyānnādyasyāvarudʰyai paramaṃ etad annādya yan madʰu
Verse: 19    
prajāpater etau stanau yad gʰr̥taścyunnidʰanaṃ ca madʰuścyunnidʰanaṃ ca yajño vai prajāpatis tam etābʰyāṃ dugdʰe yaṃ kāmaṃ kāmayate taṃ dugdʰe
Verse: 20    
krauñce bʰavataḥ
Verse: 22    
śnauṣṭʰaṃ bʰavati
Verse: 23    
śnuṣṭir etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukʰyātyai svargāt lokān na cyavate tuṣṭuvānaḥ
Verse: 24    
agner etad vaiśvānaraṃ sāma dīdihīti nidʰanam upayanti dīdā eva hy agnir vaiśvānaraḥ
Verse: 25    
nidʰanāntāḥ pavamānā bʰavanty ahno dʰr̥tyai stomaḥ

Paragraph: 12 
Verse: 1    
brahmavādino vadanti prāyaṇato dvipadāḥ kāryā udayanatā3 iti
Verse: 2    
udayanata eva kāryāḥ puruṣo vai dvipadāḥ pratiṣṭʰāyai
Verse: 3    
vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭʰati
Verse: 4    
gūrdo bʰavati
Verse: 5    
gopāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidʰy asūn prākiratāṃ te <agre tvan no antama> ity agnim upāsīdaṃs tenāsūn aspr̥ṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarundʰe
Verse: 6    
gotamasya bʰandra bʰavati
Verse: 7    
āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ
Verse: 8    
etena vai gotamo jemānaṃ mahimānam agaccʰat tasmād ye ca parāñco gotamād ye cārvāñcas ta ubʰaye gotamā r̥ṣayo bruvate
Verse: 9    
udvaṃśaputrā bʰavati
Verse: 10    
yad udvaṃśīyaṃ tad udvaṃśaputraḥ
Verse: 11    
ardʰeḍām atisvarati
Verse: 12    
tasmād ūdʰardʰārā ati carantīḍāyām antataḥ paśuṣu pratitiṣṭʰati
Verse: 13    
kl̥pta upariṣṭād r̥k sāma ca vimucyete abʰy u svareṇa saptamam ahaḥ svarati santatyai
Verse: 14    
ūhuṣīva etarhi vāg yadā ṣaḍahaḥ santiṣṭʰate na bahu vaden nānyaṃ pr̥ccʰen nānyasmai prabrūyāt
Verse: 15    
madʰu vāśayed gʰr̥taṃ yatʰehuṣo bahaṃ pratyanakti tatʰā tat
Verse: 16    
trayastriṃśa eva stomo bʰavati pratiṣṭʰāyai devatāsu eṣa pratiṣṭʰitaḥ

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.