TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 13
Chapter: 13
Paragraph: 1
Verse: 1
<govit
pavasva
vasuvid
dʰiraṇyavid>
iti
pañcamasyāhnaḥ
pratipad
bʰavati
Verse: 2
govid
vā
etad
vasuvid
dʰiraṇyavidyac
cʰakvaryaḥ
Verse: 3
paśavaś
śakvaryaḥ
sarvaṃ
paśubʰir
vindate
Verse: 4
<tvaṃ
suvīro
asi
somaviśvavid>
ity
eṣa
yāva
suvīro
yasya
paśavas
tad
eva
tad
abʰivadati
Verse: 5
<tās
te
kṣarantu
madʰumad
gʰr̥taṃ
paya>
iti
madʰumad
vai
gʰr̥taṃ
payaḥ
paśavaḥ
kṣaranti
tad
eva
tad
abʰivadati
Verse: 6
<pavamānasya
viśvavid>
ity
anurūpo
bʰavati
Verse: 7
viśvam
eva
tadvit
tam
abʰivadati
viśvaṃ
hi
paśubʰir
vindate
Verse: 8
<pra
te
sargā
asr̥kṣata->
;
iti
sr̥ṣṭānīva
hy
etarhy
ahāni
Verse: 9
pūrvam
u
caiva
tad
rūpam
apareṇa
rūpeṇānuvadati
yat
pūrvaṃ
rūpeṇānuvadati
tad
anurūpasyānurūpatvam
,
anurūpa
enaṃ
putro
jāyate
ya
evaṃ
veda
stotrīyānurupau
tr̥cau
bʰavataḥ
prāṇāpānānām
avarudʰyai
Verse: 10
saptarcau
bʰavataḥ
cʰandasāṃ
dʰr̥tyai
Verse: 11
caturr̥co
bʰavati
pratiṣṭʰāyai
Verse: 12
tr̥ca
uttamo
bʰavati
yenaiva
prāṇena
prayanti
tam
abʰy
udyanti
Verse: 13
triṇava
eva
stomo
bʰavati
pratiṣṭʰāyai
puṣṭyai
trivr̥d
vā
eṣa
puṣṭaḥ
Paragraph: 2
Verse: 1
<tava
śriyo
varṣasy
eva
vidyuta>
ity
āgneyam
ājyaṃ
bʰavati
Verse: 2
śrīr
vai
paśavaḥ
śrīḥ
śakvaryaḥ
tad
eva
tad
abʰivadati
Verse: 3
<agneś
cikitra
uṣasām
ivetaya>
itītānīva
hy
etarhy
ahānīti
Verse: 4
<ā
te
yatente
ratʰyo
yatʰā
pr̥tʰag>
ity
eva
hy
etarhy
ahāni
yatante
Verse: 5
<purūruṇā
cid
dʰy
asty
avo
nūnaṃ
vāṃ
varuṇa->
;
iti
maitrāvaruṇam
Verse: 6
yad
vai
yajñasya
duriṣṭaṃ
tad
varuṇo
gr̥hṇāti
tad
eva
tad
avayajati
Verse: 7
<uttiṣṭʰann
ojasā
saha->
;
ity
aindram
Verse: 8
pañca
vā
r̥tava
uttʰānasya
rūpam
ojasā
sahety
ojasaiva
vīryeṇa
sahottiṣṭʰanti
Verse: 9
<indrāgnī
yuvām
ima>
iti
rātʰantaram
aindrāgnam
Verse: 10
ratʰantaram
etat
parokṣaṃ
yac
cʰakvaryo
rātʰantaram
eva
tad
rūpaṃ
nirdyotayati
stomaḥ
Paragraph: 3
Verse: 1
<arṣā
soma
dyumattama>
iti
viṣṇumatyo
gāyatryo
bʰavanti
Verse: 2
brahma
vai
gāyatrī
yajño
viṣṇur
brahmaṇy
eva
tad
yajñaṃ
pratiṣṭʰāpayati
Verse: 3
<soma
uṣvāṇas
sotr̥bʰir>
iti
simānāṃ
rūpaṃ
svenaivaitās
tad
rūpeṇa
samardʰayati
Verse: 4
<yat
soma
citram
uktʰyam>
iti
gāyatryaḥ
satyas
triṣṭubʰo
rūpeṇa
tasmāt
triṣṭubʰāṃ
loke
kriyante
Verse: 5
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brāhmaṇam
Verse: 6
yaṇvaṃ
bʰavati
paśavo
vai
yaṇvaṃ
paśūnām
avarudʰyai
Verse: 7
santataṃ
gāyati
yajñasya
santatye
Verse: 8
adʰyardʰeḍaṃ
tatʰā
hy
etasyāhno
rūpam
Verse: 9
śākalaṃ
bʰavati
Verse: 10
etena
vai
śakalaḥ
pañcame
'hani
pratyatiṣṭʰat
pratitiṣṭʰati
śākalena
tuṣṭuvānaḥ
Verse: 11
vārśaṃ
bʰavati
Verse: 12
vr̥śo
vaijānas
tryaruṇasya
traidʰātavasyaikṣvākasya
purohita
āsīt
sa
aikṣvāko
'dʰāvayat
brāhmaṇakumāraṃ
ratʰena
vyaccʰinat
sa
purohitam
abravīt
tava
mā
purodʰāyām
idam
īdr̥g
upāgād
iti
tam
etena
sāmnā
samairayat
tad
vāva
sa
tarhy
akāmayata
kāmasani
sāma
vārśaṃ
kāmam
evaitenāvarundʰe
Verse: 13
adʰyardʰeḍaṃ
tatʰā
hy
etasyāhno
rūpam
Verse: 14
mānavaṃ
bʰavati
Verse: 15
etena
vai
manuḥ
prajāpatiṃ
bʰūmānam
agaccʰat
prajāyate
bahur
bʰavati
mānavena
tuṣṭuvānaḥ
Verse: 16
ānūpaṃ
bʰavati
Verse: 17
etena
vai
vadʰryaśva
ānūpaḥ
paśūnāṃ
bʰūmānam
āśnuta
paśūnāṃ
bʰūmānam
aśnuta
ānūpena
tuṣṭuvānaḥ
Verse: 18
vāmraṃ
bʰavati
Verse: 19
māmārṣeyeṇa
praśastaṃ
yaṃ
vai
gām
aśvaṃ
puruṣaṃ
praśaṃsanti
vāma
iti
taṃ
praśaṃsanty
ahar
evaitena
praśaṃsanti
Verse: 20
adʰyardʰeḍaṃ
tatʰā
hy
etasyāhno
rūpam
Verse: 21
triṇidʰanam
āgneyaṃ
bʰavati
pratiṣṭʰāyai
Verse: 22
agriḥ
sr̥ṣṭo
nodadīpyata
taṃ
prajāpatir
etena
sāmnopādʰamat
sa
udadīpyata
dīptiś
ca
vā
etat
sāma
brahmavarcasaṃ
ca
dīptiś
caivaitena
brahmavarcasaṃ
cāvarundʰe
Verse: 23
śaiśavaṃ
bʰavati
Verse: 24
śiśur
vā
āṅgiraso
mantrakr̥tāṃ
mantrakr̥d
āsīt
sa
pit.r̥n
putrakā
ity
āmantrayata
,
taṃ
pitaro
'bruvan
na
dʰarmaṃ
karoṣi
yo
naḥ
pit.r̥n
sataḥ
putrakā
ity
āmantrayama
iti
,
so
'bravīd
ahaṃ
vāva
vaḥ
pitāsmi
yo
mantrakr̥d
asmīti
,
taṃ
deveṣv
apr̥ccʰanta
te
devā
abuvann
eṣa
vāva
pitā
yo
mantrakr̥d
iti
tad
vai
sa
udajayad
ujjayati
śaiśavena
tuṣṭuvānaḥ
Verse: 25
gāyatrīṣu
stuvanti
pratiṣṭʰāyai
brahmavarcasāya
yenaiva
prāṇena
prayanti
tam
abʰyudyanti
Verse: 26
viṣṇumatyo
gāyatryo
bʰavanti
tad
u
traiṣṭubʰād
rūpān
na
yanti
stomaḥ
Paragraph: 4
Verse: 1
indraḥ
prajāpatim
upādʰāvad
vr̥traṃ
hanānīti
tasmā
etac
cʰandobʰya
indriyaṃ
vīryaṃ
nirmāya
prāyaccʰad
etena
śaknuhīti
tac
cʰakvarīṇāṃ
śakvarītvaṃ
sīmānam
abʰinat
tat
simā
mahnyam
akarot
tan
mahnyā
mahān
gʰoṣa
āsīt
tan
mahānāmnyaḥ
Verse: 2
diśaḥ
pañcapadā
dādʰārartūn
ṣaṭpadā
cʰandāṃsi
saptapadā
puruṣaṃ
dvipadā
Verse: 3
dvyopaśāḥ
saṃstutā
bʰavanti
tasmād
dvyopaśāḥ
paśavaḥ
Verse: 4
iḍe
abʰito
'tʰakāraṃ
tasmāc
cʰr̥ṅge
tīkṣṇīyasī
stūpāt
Verse: 5
upakṣudrā
gāyati
tasmād
upakṣudrāḥ
paśavaḥ
Verse: 6
aṃsaśliṣṭā
gāyati
tasmād
asaṃśliṣṭāḥ
paśavaḥ
Verse: 7
nānārūpā
gāyati
tasmān
nānārūpāḥ
paśavaḥ
Verse: 8
āpo
vai
kṣīrarasā
āsaṃste
devāḥ
pāpavasīyasād
abibʰayur
yad
apa
upanidʰāya
stuvate
pāpavasīyaso
vidʰr̥tyai
Verse: 9
vidʰr̥tiḥ
pāpavasīyaso
bʰavati
ya
evaṃ
veda
Verse: 10
gāyatram
ayanaṃ
bʰavati
brahmavarcasakāmasya
svarṇidʰanaṃ
madʰunāmuṣmiṃl
loka
upatiṣṭʰate
,
traiṣṭubʰam
ayanaṃ
bʰavaty
ojaskāmasyātʰakāraṇidʰana
mājyenāmuṣmiṁl
loka
upatiṣṭʰate
,
jāgatam
ayanaṃ
bʰavati
paśukāmasyeḍānidʰanaṃ
payasāmuṣmiṁl
loka
upatiṣṭʰate
Verse: 11
añjasāryo
mālyaḥ
śakvarīḥ
prārautsīd
iti
hovācālammaṁ
pārijānataṃ
rajanaḥ
kauṇayo
yady
enāḥ
pratiṣṭʰāpaṃ
śakṣyatīty
etad
vā
etāsām
añjayati
pratiṣṭʰitā
ya
ābʰiḥ
kṣipraṃ
prastutya
kṣipram
udgāyati
Verse: 12
śakvarībʰiḥ
stutvā
purīṣeṇa
stuvate
Verse: 13
paśavo
vai
śakvaryo
gauṣṭʰaḥ
purīṣaṃ
goṣṭʰam
eva
tat
paśubʰyaḥ
paryasyanti
tam
evainān
pravartyanty
avisraṃsāya
Verse: 14
<indro
madāya
vāvr̥dʰa>
ity
avardʰanta
hy
etarhi
Verse: 15
tāsu
bārhadgiram
Verse: 16
<svādor
ittʰā
viṣuvata>
iti
viṣuvān
vai
pañcamam
ahas
tāsu
rāyovājīyam
Verse: 7
indro
yatīn
sālāvr̥kebʰyaḥ
prāyaccʰat
teṣāṃ
traya
udaśiṣyanta
pr̥tʰuraśmir
br̥hadgirī
rāyovājas
te
'bruvan
ko
na
imān
putrān
bʰariṣyatīty
aham
itīndro
'bravīt
tān
ādʰinidʰāya
paricāryaṃ
carad
(?)
vardʰayaṃs
tān
vardʰayitvābravīt
kumārakā
varān
vr̥ṇīdʰvam
iti
,
kṣatraṃ
mahyam
ity
abravīt
pr̥tʰuraśmis
tasmā
etena
pārtʰuraśmena
kṣatraṃ
prāyaccʰat
kṣatrakāma
etena
stuvīta
kṣatrasyaivāsya
prakāśo
bʰavati
,
brahmavarcasaṃ
mahyam
ity
abravīt
br̥hādgiris
tasmā
etena
bārhadgireṇa
prāyaccʰat
brahmavarcasakāma
etena
stuvīta
brahmavarcasī
bʰavati
,
paśūn
mahyam
ity
abravīd
rāyovājas
tasmā
etena
rāyovājīyena
paśūn
prāyaccʰat
paśukāma
etena
stuvīta
paśumān
bʰavati
Verse: 18
pārtʰuraśmaṃ
rājanyāya
brahmasāma
kuryāt
bārhadgiraṃ
brāhmaṇāya
rāyovājīyaṃ
vaiśyāya
svenaivenāṃs
tad
rūpeṇa
samardʰayati
stomaḥ
Paragraph: 5
Verse: 1
<asāvy
aṃśur
madāya->
;
iti
gāyatrī
bʰavati
madavad
vai
rasavat
tr̥tīyasavanaṃ
madam
eva
tad
rasaṃ
dadʰāti
Verse: 2
<abʰi
dyumnaṃ
br̥hadyaśa>
ity
abʰīti
ratʰantarasya
rūpaṃ
br̥had
iti
br̥hata
ubʰayos
saha
rūpam
upaity
ubʰau
hi
varṇāv
etad
ahaḥ
Verse: 3
<prāṇā
śiśur
mahīnām>
iti
simānāṃ
rūpaṃ
mahyo
hi
simāḥ
svenaivainās
tad
rūpeṇa
samardʰayati
Verse: 4
<pavasva
vājasātaya>
iti
vaiṣṇavyo
'nuṣṭubʰo
bʰavanti
Verse: 5
yajño
vai
viṣṇur
yad
atra
nāpi
kriyate
tad
viṣṇunā
yajñenāpi
karoti
Verse: 6
<indur
vājī
pavate
gonyogʰā>
iti
simānāṃ
rūpaṃ
svenaivainās
tad
rūpeṇa
samardʰayati
Verse: 7
triṣṭubʰaḥ
satyo
jagatyo
rūpeṇa
tasmāj
jagatīnāṃ
loke
kriyante
Verse: 7
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brāhmaṇam
Verse: 9
santani
bʰavati
pañcamasyāhnas
santatyai
Verse: 90
vāg
vā
eṣā
pratatā
yad
dvādaśāhas
tasyā
eṣa
viṣuvān
yat
pañcamam
ahas
tām
evaitena
santanoti
Verse: 11
cyāvanaṃ
bʰavati
Verse: 12
prajātir
vai
cyāvanaṃ
prajāyate
bahur
bʰavati
cyāvanena
tuṣṭuvānaḥ
Verse: 13
ebʰyo
vai
lokebʰyo
vr̥ṣṭir
apākrāmat
tāṃ
prajāpatiś
cyāvanenācyāvayad
yad
acyāvayat
tac
cyāvanasya
cyāvanatvaṃ
cyāvayati
vr̥ṣṭiṃ
cyāvanena
tuṣṭuvānaḥ
Verse: 14
kroṣa
bʰavati
Verse: 15
etena
vā
indra
indrakrośe
viśvāmitrajamadagnī
imā
gāva
ity
ākrośat
paśunām
avarudʰyai
krośaṃ
kriyate
Verse: 16
gaurīvitaṃ
bʰavati
yad
eva
gaurīvitasya
brāhmaṇam
Verse: 17
r̥ṣabʰaḥ
śākvaro
bʰavati
Verse: 18
paśavo
vai
śakvaryaḥ
paśuṣv
eva
tan
mitʰunam
apy
arjati
prajātyai
na
ha
vā
anr̥ṣabʰāḥ
paśavaḥ
prajāyante
Verse: 19
pārtʰaṃ
bʰavati
Verse: 20
etena
vai
pr̥tʰur
vainya
ubʰayeṣāṃ
paśūnām
ādʰipatyam
āśnutobʰayeṣāṃ
paśunām
ādʰipatyam
aśnute
pārtʰena
tuṣṭuvānaḥ
Verse: 21
aṣṭeḍaḥ
padastobʰo
bʰavati
Verse: 22
indro
vr̥trāya
vajram
udayaccʰat
taṃ
ṣoḍaśabʰir
bʰogaiḥ
paryabʰujat
sa
etaṃ
padastobʰam
apaśyat
tenāpāveṣṭayad
apāveṣṭayann
iva
gāyet
pāpmano
'pahatyai
Verse: 23
pāpmā
vāva
sa
tam
agr̥hṇāt
taṃ
padastobʰenāpāhatāpa
pāpmānaṃ
hate
padastobʰena
tuṣṭuvānaḥ
Verse: 24
pador
uttamam
apaśyat
tat
padastobʰasya
padastobʰatvam
Verse: 25
dvādaśanidʰano
bʰavati
pratiṣṭʰāyai
Verse: 26
dāśaspatyaṃ
bʰavati
Verse: 27
yāṃ
vai
gāṃ
praśaṃsanti
dāśaspatyeti
tāṃ
praśaṃsanty
ahar
evaitena
praśaṃsanti
Verse: 28
nidʰanāntāḥ
pavamānā
bʰavanty
ahno
dʰr̥tyai
stomaḥ
Paragraph: 6
Verse: 1
<āte
agna
idʰīmahi->
;
iti
Verse: 2
apaccʰid
iva
vā
etad
yajñakāṇḍaṃ
yad
uktʰāni
yad
eti
salomatvāyaiva
Verse: 3
<indrāya
sāma
gāyata->
;
iti
pūrṇāḥ
kakubʰas
tenānaśanāyuko
bʰavati
Verse: 4
puruṣo
vai
kakup
puruṣam
eva
tan
madʰyataḥ
prīṇāti
Verse: 5
<asāvi
soma
indra
ta>
iti
simānāṃ
rūpaṃ
svenaivaināṃs
tad
rūpeṇa
samardʰayati
Verse: 6
sañjayaṃ
bʰavati
Verse: 7
devāś
ca
vā
asurāś
ca
samadadʰata
yatare
naḥ
sañjayāṃs
teṣāṃ
naḥ
paśavo
'sān
iti
te
devā
asurān
sañjayena
samajayan
yat
samajayaṃs
tasmāt
sañjayaṃ
paśūnām
avarudʰyai
sañjayaṃ
kriyate
Verse: 8
saumitraṃ
bʰavati
Verse: 9
dīrgʰajihvī
vā
idaṃ
rakṣo
yajñahā
yajñiyān
avalihaty
acarat
tām
indraḥ
kayācana
māyayā
hantuṃ
nāśaṃsatātʰa
ha
sumitraḥ
kutsaḥ
kalyāṇa
āsa
tam
abravīd
imām
accʰā
brūṣveti
tām
accʰā
brūta
sainam
abravīn
nāhaitan
na
śuśruva
priyam
iva
tu
me
hr̥dayasyeti
tām
ajñapayat
tāṃ
saṃskr̥te
'hatāṃ
tad
vāva
tau
tarhy
akāmayetāṃ
kāmasani
sāma
saumitraṃ
kāmam
evaitenāvarundʰe
Verse: 10
sumitraḥ
san
krūram
akar
ity
enaṃ
vāg
abʰyavadat
taṃ
śug
ārccʰat
sa
tapo
'tapyata
sa
etat
saumitram
apaśyat
tena
śucam
apāhatāpaśucaṃ
hate
saumitreṇa
tuṣṭuvānaḥ
Verse: 11
mahāvaiśvāmitraṃ
bʰavati
Verse: 12
pāpmānaṃ
hatvā
yad
amahīyanta
tan
mahāvaiśvāmitrasya
mahāvaiśvāmitratvam
Verse: 13
hāyā
ihayā
ohā
oheti
paśūn
evaitena
nyauhanta
Verse: 14
trīḍaṃ
bʰavati
trirātrasya
dʰr̥tyai
Verse: 15
dravantīm
iḍām
uttamām
upayanti
ṣaṣṭʰasyāhnaḥ
santatyai
Verse: 16
triṇava
eva
stomo
bʰavati
pratiṣṭʰāyai
puṣṭyai
trivr̥d
vā
eṣa
puṣṭʰaḥ
Paragraph: 7
Verse: 1
<jyotir
yajñasya
pavate
madʰupriyam>
iti
ṣaṣṭʰasyāhnaḥ
pratipad
bʰavati
Verse: 2
jyotir
vai
gāyatrī
cʰandamāṃ
jyotiḥ
revatī
sāmnāṃ
jyotis
trayastriṃśaḥ
stomānāṃ
jyotir
eva
tat
samyak
saṃdadʰāsy
api
ha
putrasya
putro
jyotiṣmān
bʰavati
Verse: 3
<madʰu
priyam>
iti
paśavo
vai
revatyo
madʰupriyaṃ
tad
eva
tad
abʰivadati
Verse: 4
<madintamo
matsara
indriyo
rasa>
itīndriyaṃ
vai
vīryaṃ
rasaḥ
paśavas
tad
eva
tad
abʰivadati
Verse: 5
<amr̥kṣata
pravājina>
ity
anurūpo
bʰavati
Verse: 6
sr̥ṣṭānīva
hy
etarhy
ahāni
Verse: 7
pūrvam
u
caiva
tad
rūpam
apareṇa
rūpeṇānuvadati
yat
pūrvaṃ
rūpam
apareṇa
rūpeṇānuvadati
tad
anurūpasyānurūpatvam
anurūpa
enaṃ
putro
jāyate
ya
evaṃ
veda
stotrīyānurūpau
tr̥cau
bʰavataḥ
prāṇāpānānām
avarudʰyai
Verse: 8
daśarcau
bʰavato
daśākṣarā
virāṭ
vairājam
annam
annādyasyāvarudʰyai
Verse: 9
uttaro
daśarco
bʰavati
sodarka
indriyasya
vīryasya
rasasyānatikṣārāya
Verse: 10
yatra
ve
devā
indriyaṃ
vīryaṃ
rasam
apaśyaṃs
tad
anunyatudan
Verse: 11
caturr̥co
bʰavati
pratiṣṭʰāyai
Verse: 12
dʰvasre
vai
puruṣantī
tarantapurumīḍʰābʰyāṃ
vaitadaśvibʰyāṃ
sahasrāṇy
aditsatāṃ
tāv
aikṣetāṃ
katʰaṃ
nāv
idam
āttam
apratigr̥hītaṃ
syād
iti
tau
praty
etāṃ
dʰvasrayoḥ
puruṣantyor
ā
sahasrāṇi
dadmahe
(daprahe)
tarat
sa
mandī
dʰāvatīti
tato
vai
tat
tayor
āttam
apratigr̥hītam
abʰavat
Verse: 13
āttam
asyāpratigr̥hītaṃ
bʰavati
ya
evaṃ
veda
Verse: 14
vinārāśaṃso
bʰavaty
ubʰayasyānnādyasyāvarudʰyai
mānuṣasya
ca
daivasya
ca
Verse: 15
tr̥ca
uttamo
bʰavati
yenaiva
prāṇena
prayanti
tam
abʰyudyanti
Verse: 16
trayastriṃśa
eva
stomo
bʰavati
pratiṣṭʰāyai
devatāsu
vā
eṣa
pratiṣṭʰitaḥ
Paragraph: 8
Verse: 1
<imaṃ
stomam
arhate
jātavedasa>
ity
āgneyam
ājyaṃ
bʰavati
sodarkam
indriyasya
vīryasya
rasasyānatikṣārāya
yatra
vai
devā
indriyaṃ
vīryaṃ
rasam
apaśyaṃs
tad
anunyatudan
Verse: 2
<prativāṃ
sūra
udita>
iti
sūravan
maitrāvaruṇam
Verse: 3
anto
vai
sūro
'nta
etat
ṣaṣṭʰam
ahar
ahnām
anta
eva
tad
ante
stuvate
pratiṣṭʰāyai
Verse: 4
<bʰindʰi
viśvā
apadviṣa>
ity
aindraṃ
sodarkam
indriyasya
vīryasya
rasasyānatikṣārāya
yatra
vai
devā
indriyaṃ
vīryaṃ
rasam
apaśyaṃs
tad
anunyatudan
Verse: 5
<yajñasya
hi
stʰa
r̥tvija>
ity
aindrāgnaṃ
sodarkam
indriyasya
vīryasya
rasasyānatikṣārāya
yatra
vai
devā
indriyaṃ
vīryaṃ
rasam
apaśyaṃs
tad
anunyatudan
stomaḥ
Paragraph: 9
Verse: 1
<indrāyendo
marutvata>
iti
marutvatyo
gāyatryo
bʰavanti
Verse: 2
marutvad
dʰi
mādʰyandinaṃ
savanam
Verse: 3
<mr̥jyamānaḥ
suhastya->
;
iti
simānāṃ
rūpam
Verse: 4
samānaṃ
vai
simānāṃ
rūpaṃ
revatīnāṃ
ca
simābʰyo
hy
adʰirevatyaḥ
prajāyante
Verse: 5
<etam
u
tyaṃ
daśa
kṣipa>
ity
ādityā
ādityā
vā
imāḥ
prajās
tāsām
eva
madʰyataḥ
pratitiṣṭʰati
Verse: 6
gāyatryaḥ
satyas
triṣṭubʰo
rūpeṇa
tasmāt
triṣṭubʰāṃ
loke
kriyante
Verse: 7
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brāhmaṇam
Verse: 8
iṣovr̥dʰīyaṃ
bʰavati
Verse: 9
paśavo
vā
iṣovr̥dʰīyaṃ
paśūnām
avarudʰyā
iṣe
vai
pañcamam
ahar
vr̥dʰe
ṣaṣṭʰam
avardʰanta
hy
etarhi
yajamānam
evaitena
vardʰayanti
Verse: 10
krauñcaṃ
bʰavati
Verse: 11
kruṅṅ
eṣyam
ahar
avindad
eṣyam
iva
vai
ṣaṣṭʰam
ahar
evaitena
vindanti
Verse: 12
vājadāvaryo
bʰavanti
Verse: 13
annaṃ
vai
vājo
'nnādyasyāvarudʰyai
yadā
hi
vā
annam
atʰa
gaur
atʰāśvo
'tʰa
puruṣo
vājī
Verse: 14
revatyo
bʰavanti
pratiṣṭʰāyai
Verse: 15
ṣaṇṇidʰanī
ṣaḍrātrasya
dʰr̥tyai
Verse: 16
āpo
vai
revatyas
tā
yat
pr̥ṣṭʰaṃ
kuryur
apaśur
yajamānaḥ
syāt
paśūn
asya
nirdaheyur
yatra
vā
āpo
vivartante
tad
oṣadʰayo
jāyante
'tʰa
yatrāvatiṣṭʰante
nirmr̥tukās
tatra
bʰavanti
tasmāt
pavamāne
kurvanti
parācā
hi
pavamānena
stuvate
Verse: 17
metʰī
vā
iṣovr̥dʰīyaṃ
rajjuḥ
krauñcaṃ
vatso
vājadāvaryo
revatyo
mātaro
yad
etāny
evaṃ
sāmāni
kriyanta
evam
eva
prattāṃ
dugdʰe
Verse: 18
aukṣṇorandʰre
bʰavataḥ
Verse: 19
ukṣṇorandʰro
vā
etābʰyāṃ
kāvyo
'ñjasā
svargaṃ
lokam
apaśyat
svargasya
lokasyānukʰyātyai
svargāl
lokān
na
cyavate
tuṣṭuvānaḥ
Verse: 20
vājajid
bʰavati
sarvasyāptyai
sarvasya
jityai
sarvaṃ
vā
ete
vājaṃ
jayanti
ye
ṣaṣṭʰam
ahar
āgaccʰanti
Verse: 21
annaṃ
vai
vājo
'nnādyasyāvarudʰyai
Verse: 22
varuṇasāma
bʰavati
Verse: 23
etena
vai
varuṇo
rājyam
ādʰipatyam
agaccʰad
yaśo
'bʰavad
rājyam
ādʰipatyaṃ
gaccʰati
yaśo
bʰavati
varuṇasāmnā
tuṣṭuvānaḥ
Verse: 24
aṅgirasāṃ
goṣṭʰo
bʰavati
Verse: 25
paśavo
vai
revatyo
gauṣṭʰam
eva
tat
paśubʰyaḥ
paryasyanti
tam
evainān
pravartayanty
avisraṃsāya
Verse: 26
ihavad
vāmadevyaṃ
bʰavati
Verse: 27
etena
vai
vāmadevo
'nnasya
purodʰām
agaccʰad
annaṃ
vai
brahmaṇaḥ
purodʰā
annasyāvarudʰyai
Verse: 28
gāyatrīṣu
stuvanti
pratiṣṭʰāyai
brahmavarñcasāya
yenaiva
prāṇena
prayanti
tam
abʰyudyanti
Verse: 29
marutvatyo
gāyatryo
bʰavanti
tad
u
traiṣṭubʰād
rūpān
na
yanti
stomaḥ
Paragraph: 10
Verse: 1
yātayāmāny
anyāni
cʰandāṃsy
ayātayāmā
gāyatrī
tasmād
gāyatrīṣu
stuvanti
Verse: 2
<surūpa
kr̥tnum
ūtaya>
ity
abʰyārambʰeṇa
ṣaṭpadāḥ
ṣaṣṭʰasyāhno
rūpaṃ
tena
ṣaṣṭʰam
ahar
ārabʰante
santatyai
Verse: 3
<ubʰe
yad
indra
rodasī>
iti
ṣaṭpadāḥ
ṣaṣṭʰasyāhno
rūpaṃ
tena
ṣaṣṭʰam
ahar
ārabʰante
santatyai
Verse: 4
revatīṣu
vāravantīyaṃ
pr̥ṣṭʰaṃ
bʰavati
Verse: 5
apāṃ
vā
eṣa
raso
yad
revatyo
revatīnāṃ
raso
yad
vāravantīyaṃ
sarasā
eva
tad
revatīḥ
prayuṅkte
yad
vāravantīyena
pr̥ṣṭʰena
stuvate
Verse: 6
revad
vā
etad
raivatyaṃ
yad
vāravantīyam
asya
revān
revātyā
jāyate
Verse: 7
revān
bʰavati
ya
evaṃ
veda
Verse: 8
keśine
vā
etad
dālbʰyāya
sāmāvir
abʰavat
tad
enam
abravīd
agātāro
mā
gāyanti
mā
mayodgāsiṣur
iti
katʰaṃ
ta
āgā
bʰagava
ity
abravīd
āgeyam
evāsmy
āgāyann
iva
gāyet
pratiṣṭʰāyai
tad
alammaṃ
pārijānataṃ
paścādakṣaṃ
śayānam
etām
āgāṃ
gāyantam
ajānāt
tam
abravīt
puras
tvā
dadʰā
iti
tam
abruvan
ko
nv
ayaṃ
kasmā
alam
ity
alaṃ
nu
vai
mahyam
iti
tad
alammasyālammatvam
Verse: 9
iheheti
gāyet
pratiṣṭʰāyai
Verse: 11
r̥ṣabʰo
raivato
bʰavati
Verse: 11
paśavo
vai
raivatyaḥ
paśuṣv
eva
tan
mitʰunam
apyarjati
prajātyai
na
ha
vā
anr̥ṣabʰāḥ
paśavaḥ
prajāyante
Verse: 12
śyeno
bʰavati
Verse: 13
śyeno
ha
vai
pūrvapretāni
vayāṃsy
āpnoti
pūrvapretānīva
vai
pūrvāṇy
ahāni
teṣām
āptyai
śyenaḥ
kriyate
Verse: 14
śyeno
vā
etad
ahaḥ
sampārayitum
arhati
sa
hi
vayasām
āśiṣṭʰas
tasyānapahananāya
sampāraṇāyaitat
kriyate
'nto
hi
ṣaṣṭʰaṃ
cāhaḥ
saptamaṃ
ca
Verse: 15
brahmavādino
vadanti
yad
br̥had
āyatanāni
pr̥ṣṭʰāny
atʰaite
dve
gāyatryau
dve
jagatyau
kva
tarhi
br̥hatyo
bʰavantīti
Verse: 16
ye
dve
jagatyoḥ
pade
te
gāyatryā
upasampadyete
tat
sarvā
br̥hatyo
bʰavanty
āyatane
pr̥ṣṭʰāni
yātayatyāyatanavān
bʰavati
Verse: 17
ṣaṭpadāsu
stuvanti
ṣaḍrātrasya
dʰr̥tyai
Verse: 18
saptapadayā
yajati
saptamasyāhnaḥ
santatyai
stomaḥ
Paragraph: 11
Verse: 1
<parisvāno
giriṣṭʰā>
iti
parivatyo
gāyatryo
bʰavanti
sarvasya
paryāptyai
Verse: 2
<sasunveyo
vasūnām>
iti
paśavo
vai
vasu
paśūnām
avarudʰyai
Verse: 3
<taṃ
vassakʰāyo
madāya->
;
iti
vālakʰilyāḥ
Verse: 4
vālakʰilyāv
etau
tr̥cau
ṣaṣṭʰe
cāhani
saptame
ca
Verse: 5
yad
etau
vālakʰilyau
tr̥cau
bʰavato
'hnor
eva
vyatiṣaṅgayāvyatisraṃsāya
santatyai
Verse: 6
<somāḥ
pavanta
indava>
ity
anuṣṭubʰo
nibʰasado
bʰavanti
pratiṣṭʰāyai
Verse: 7
<ayā
pavā
pavasvainā
vasūni->
;
iti
triṣṭubʰas
satyo
jagatyo
rūpeṇa
tasmāj
jagatīnāṃ
loke
kriyante
Verse: 8
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brahmāṇam
Verse: 9
vaidanvātāni
bʰavanti
Verse: 10
vidanvān
vai
bʰārgava
indrasya
pratyahaṃs
taṃ
śug
ārccʰat
sa
tapo
'tapyata
sa
etāni
vaidanvatāny
apaśyat
taiḥ
śucam
apāhatāpaśucaṃ
hate
vaidanvatais
tuṣṭuvānaḥ
Verse: 11
bʰaradvājasya
lomata
bʰavati
Verse: 12
paśavo
vai
loma
paśūnām
avarudʰyai
Verse: 13
tad
u
dīrgʰam
ity
āhur
āyur
vai
dīrgʰam
āyuṣo
'varudʰyai
Verse: 14
kārṇaśravasaṃ
bʰavati
śr̥ṇvanti
tuṣṭuvānam
Verse: 15
karṇaśravā
vā
etad
āṅigarasaḥ
paśukāmaḥ
sāmāpaśyat
tena
sahasraṃ
paśūn
asr̥jata
yad
etat
sāma
bʰavati
paśūnāṃ
puṣṭyai
Verse: 16
gaurīvitaṃ
bʰavati
gaurìvitasya
brāhmaṇam
Verse: 17
madʰuścyunnidʰanaṃ
bʰavati
Verse: 18
paramasyānnādyasyāvarudʰyai
paramaṃ
vā
etad
annādya
yan
madʰu
Verse: 19
prajāpater
vā
etau
stanau
yad
gʰr̥taścyunnidʰanaṃ
ca
madʰuścyunnidʰanaṃ
ca
yajño
vai
prajāpatis
tam
etābʰyāṃ
dugdʰe
yaṃ
kāmaṃ
kāmayate
taṃ
dugdʰe
Verse: 20
krauñce
bʰavataḥ
Verse: 22
śnauṣṭʰaṃ
bʰavati
Verse: 23
śnuṣṭir
vā
etenāṅgiraso
'ñjasā
svargaṃ
lokam
apaśyat
svargasya
lokasyānukʰyātyai
svargāt
lokān
na
cyavate
tuṣṭuvānaḥ
Verse: 24
agner
vā
etad
vaiśvānaraṃ
sāma
dīdihīti
nidʰanam
upayanti
dīdā
eva
hy
agnir
vaiśvānaraḥ
Verse: 25
nidʰanāntāḥ
pavamānā
bʰavanty
ahno
dʰr̥tyai
stomaḥ
Paragraph: 12
Verse: 1
brahmavādino
vadanti
prāyaṇato
dvipadāḥ
kāryā
udayanatā3
iti
Verse: 2
udayanata
eva
kāryāḥ
puruṣo
vai
dvipadāḥ
pratiṣṭʰāyai
Verse: 3
vācā
vai
sarvaṃ
yajñaṃ
tanvate
tasmāt
sarvāṃ
vācaṃ
puruṣo
vadati
sarvā
hy
asmin
saṃstutā
pratitiṣṭʰati
Verse: 4
gūrdo
bʰavati
Verse: 5
gopāyanānāṃ
vai
sattram
āsīnānāṃ
kirātakulyāv
asuramāye
antaḥparidʰy
asūn
prākiratāṃ
te
<agre
tvan
no
antama>
ity
agnim
upāsīdaṃs
tenāsūn
aspr̥ṇvaṃs
tad
vāva
te
tarhy
akāmayanta
kāmasani
sāma
gūrdaḥ
kāmam
evaitenāvarundʰe
Verse: 6
gotamasya
bʰandra
bʰavati
Verse: 7
āśiṣam
evāsmā
etenāśāste
sāma
hi
satyāśīḥ
Verse: 8
etena
vai
gotamo
jemānaṃ
mahimānam
agaccʰat
tasmād
ye
ca
parāñco
gotamād
ye
cārvāñcas
ta
ubʰaye
gotamā
r̥ṣayo
bruvate
Verse: 9
udvaṃśaputrā
bʰavati
Verse: 10
yad
vā
udvaṃśīyaṃ
tad
udvaṃśaputraḥ
Verse: 11
ardʰeḍām
atisvarati
Verse: 12
tasmād
ūdʰardʰārā
ati
carantīḍāyām
antataḥ
paśuṣu
pratitiṣṭʰati
Verse: 13
kl̥pta
upariṣṭād
r̥k
sāma
ca
vimucyete
abʰy
u
svareṇa
saptamam
ahaḥ
svarati
santatyai
Verse: 14
ūhuṣīva
vā
etarhi
vāg
yadā
ṣaḍahaḥ
santiṣṭʰate
na
bahu
vaden
nānyaṃ
pr̥ccʰen
nānyasmai
prabrūyāt
Verse: 15
madʰu
vāśayed
gʰr̥taṃ
vā
yatʰehuṣo
bahaṃ
pratyanakti
tatʰā
tat
Verse: 16
trayastriṃśa
eva
stomo
bʰavati
pratiṣṭʰāyai
devatāsu
vā
eṣa
pratiṣṭʰitaḥ
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.