TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 14
Chapter: 14
Paragraph: 1
Verse: 1
āpyante
vā
etat
stomāś
cʰandāṃsi
yat
ṣaḍaha
āpyate
Verse: 2
āpte
ṣaḍahe
cʰandāṃsi
stomān
kr̥tvā
prayanti
Verse: 3
<pra
kāvyam
uśanevara
bruvāṇa>
iti
gāyatryā
rūpeṇa
prayanti
Verse: 4
iyaṃ
vai
gāyatry
asyām
eva
pratiṣṭʰāya
prayanti
Verse: 5
triṣṭup
pratipad
bʰavati
Verse: 6
ojo
vīryaṃ
triṣṭubojasyeva
vīrye
parākramya
prayanti
Verse: 7
stotrīyas
tr̥co
bʰavati
prāṇāpānānām
avarudʰyai
Verse: 8
harivatyo
bʰavanti
cʰandomānām
ayātayāmatāyai
Verse: 9
dvādaśarcau
bʰavataḥ
Verse: 10
dvādaśa
māsāḥ
saṃvatsaraḥ
saṃvatsaram
eva
tatpūrvasmai
ṣaḍahāya
pratyudyaccʰati
savīvadʰatāyai
Verse: 11
caturviṃśatir
bʰavanti
caturviṃśatir
ardʰamāsāḥ
saṃvatsaraḥ
saṃvatsaram
eva
tatpūrvasmai
ṣaḍahāya
pratyudyaccʰati
savīvadʰatāyai
Verse: 12
dr̥ta
aindrota
iti
hovācābʰipratārī
kākṣasenir
ye
mahāvr̥kṣasyāgraṃ
gaccʰanti
ka
te
tato
bʰavanti
prarājan
pakṣiṇaḥ
patanty
avāpakṣāḥ
padyante
Verse: 13
ye
vai
vidvāṃsas
te
pakṣiṇo
ye
'vidvāṃsas
te
'pakṣās
trivr̥t
pañcadaśāv
eva
stomau
pakṣau
kr̥tvā
svarga
lokaṃ
prayanti
Verse: 14
caturviṃśa
eva
stomo
bʰavati
teja
se
brahmavarcasāya
Paragraph: 2
Verse: 1
<mūrdʰānaṃ
divo
aratim
pr̥tʰivyā>
ity
āgreyam
ājyaṃ
bʰavati
Verse: 2
mūrdʰā
vā
eṣa
divo
yas
tr̥tīyas
trirātraḥ
Verse: 3
<vaiśvānaram
r̥ta
ājātam
agnim>
iti
vaiśvānara
iti
vā
agneḥ
priyaṃ
dʰāma
priyeṇaivainaṃ
tad
dʰāmnā
parokṣam
upaśikṣati
Verse: 4
<pra
vo
mitrāya
gāyata->
;
iti
dyāvāpr̥tʰivīyaṃ
maitrāvaruṇaṃ
dyāvāpr̥tʰivī
vai
mitrāvaruṇayoḥ
priyaṃ
dʰāma
priyeṇaivainau
tad
dʰāmnā
parokṣam
upaśikṣati
Verse: 5
<indrāyāhi
citrabʰānav>
ity
ārbʰavam
aindram
r̥bʰavo
vā
indrasya
priyaṃ
dʰāma
priyeṇaivainaṃ
tad
dʰāmnā
parokṣam
upaśikṣati
Verse: 6
<tam
īḍiṣva
yo
arciṣā->
;
ity
aniruktam
aindrāgnaṃ
devatānām
anabʰidʰarṣāyottamārdʰe
'nirāha
devatānām
apraṇāśāya
stomaḥ
Paragraph: 3
Verse: 1
<vr̥ṣā
pavasva
dʰāraya->
;
iti
gāyatrī
bʰavaty
ahno
dʰr̥tyai
Verse: 2
vr̥ṣaṇvatyas
triṣṭubʰo
rūpeṇa
traiṣṭubʰaṃ
hy
etad
ahaḥ
Verse: 3
<punānaḥ
soma
dʰāraya->
;
iti
dʰr̥tyai
Verse: 4
<pro
ayāsīd
indur
indrasya
niṣkr̥tam>
iti
pravatyo
bʰavanti
praṇinīṣeṇyam
iva
hy
etad
ahaḥ
Verse: 5
jagatyaḥ
satyas
triṣṭubʰo
rūpeṇa
tasmāt
triṣṭubʰāṃ
loke
kriyante
Verse: 7
santani
bʰavati
saptamasyāhnaḥ
santatyai
Verse: 8
yatʰā
vai
vyokasau
vipradravata
evam
ete
ṣaṣṭʰaṃ
cāhaḥ
saptamaṃ
ca
vipradravatas
tau
yatʰā
samānīya
saṃyujyād
evam
evaite
etena
sāmnā
saṃyunakti
Verse: 10
yajño
vai
devebʰyo
'pākrāmat
sa
suparṇarūpaṃ
kr̥tvācarat
taṃ
devā
etaiḥ
sāmabʰirārabʰanta
yajña
iva
vā
eṣa
yac
cʰandomā
yajñasyaivaiṣa
ārambʰaḥ
Verse: 11
rohitakūlīyaṃ
bʰavaty
ājijityāyai
Verse: 12
etena
vai
viśvāmitro
rohitābʰyāṃ
rohitakūla
ājim
ajayat
Verse: 13
viśvāmitro
bʰaratānāṃ
manassatyāyāt
so
'dantibʰir
nāma
janatayāṃśaṃ
prāsyate
māṃ
māṃ
yūyaṃ
astikāṃ
jayātʰemāni
mahyaṃ
yūyaṃ
pūrayātʰa
yadīmāv
idaṃ
rohitāv
aśmācitaṃ
kūlam
udvahāta
iti
sa
ete
sāmanī
apaśyat
tābʰyāṃ
yuktvā
prāsedʰat
sa
udjayat
Verse: 14
ājir
vā
eṣa
pratato
yad
dvādaśāhas
tasyaite
ujjityai
Verse: 15
kaṇvaratʰantaraṃ
bʰavati
tejo
vā
etad
ratʰantarasya
yat
kaṇvaratʰantaram
Verse: 16
sarasam
eva
tad
ratʰantaraṃ
prayuṅkte
yat
kaṇvaratʰantareṇa
saptame
'hani
stuvate
Verse: 17
jāmi
dvādaśāhasyāstīti
ha
smāhogradevo
rājanir
bārhataṃ
ṣaṣṭʰam
ahar
bārhataṃ
saptamaṃ
yat
kaṇvaratʰantaraṃ
bʰavati
tenājāmi
Verse: 18
gauṅgavaṃ
bʰavati
Verse: 19
agnir
akāmayatānnādaḥ
syām
iti
sa
tapo
'tapyata
sa
etad
gauṅgavam
apaśyat
tenānnādo
'bʰavad
yad
annaṃ
vit(t)vāgardad
yad
agaṅgūyat
tad
gauṅgavasya
gauṅgavatvam
annādyasyāvarudʰyai
gauṅgavaṃ
kiyate
Verse: 20
yat
sāma
devatā
praśaṃyati
tena
yajamānāḥ
satyāśiṣaḥ
satyāśiṣo
'sāmeti
vai
sattram
āsate
satyāśiṣa
eva
bʰavanti
Verse: 21
āyāsyaṃ
bʰavati
tiraścīnanidʰanaṃ
pratiṣṭʰāyai
Verse: 22
ayāsyo
vā
āṅgirasa
ādityānāṃ
dīkṣitānām
annam
āśnāt
sa
vyabʰraṃśata
sa
etāny
āyāsyāny
apaśyat
tair
ātmānaṃ
samaśrīṇād
vibʰraṣṭam
iva
vai
saptamam
ahar
yad
etat
sāma
bʰavaty
ahar
eva
tena
saṃśrīṇāti
Verse: 23
pravadbʰargavaṃ
bʰavati
Paragraph: 4
Verse: 1
<vayaṃ
gʰatvā
sutāvanta>
iti
br̥hatyo
varṣīyaścʰanda
ākramate
'napabʰraṃśāya
Verse: 2
<nakiṣ
ṭaṃ
karmaṇā
naśad>
iti
br̥hatyaḥ
satyo
'bʰyārambʰeṇa
jagatyaḥ
Verse: 3
apabʰraṃśa
iva
vā
eṣa
yaj
jyāyasaḥ
stomāt
kanīyāṃsaṃ
stomam
upayanti
yad
etā
abʰyārambʰeṇa
jagatyo
bʰavanty
ahna
eva
pratyuttambʰāya
Verse: 4
abʰinidʰanaṃ
kāṇvaṃ
bʰavita
Verse: 5
abʰinidʰanena
vā
indro
vr̥trāya
vajraṃ
prāharat
tam
astr̥ṇuta
str̥ṇute
bʰrātr̥vyam
abʰinidʰanena
tuṣṭuvānaḥ
Verse: 7
vaikʰānasā
vā
r̥ṣaya
indrasya
priyā
āsaṃs
tān
rahasyur
devamalimluḍ
munimaraṇe
'mārayat
taṃ
devā
abruvan
kva
tarṣayo
(?)
'bʰūvānn
iti
tān
praiṣam
aiccʰat
tān
nāvindat
sa
imān
lokān
ekadʰāreṇāpunāt
tān
munimaraṇe
'vindat
tān
etena
sāmnā
samairayat
tad
vāva
sa
tarhy
akāmayata
kāmasani
sāma
vaikʰānasaṃ
kāmam
evaitenāvarundʰe
stomaḥ
Paragraph: 5
Verse: 1
<yas
te
mado
vareṇya>
iti
gāyatrī
bʰavati
madavad
vai
rasavat
tr̥tīyasavanaṃ
madam
eva
tad
rasaṃ
dadʰāti
Verse: 2
<eṣasya
dʰārayā
suta>
iti
kakubʰaḥ
satyo
'bʰyārambʰeṇa
triṣṭubʰaḥ
Verse: 3
apabʰraṃśa
iva
vā
eṣa
yat
jyāyasaḥ
stomāt
kanīyāṃsaṃ
stomam
upayanti
yad
etā
abʰyārambʰeṇa
triṣṭubʰo
bʰavanty
ahna
eva
pratyuttambʰāya
Verse: 4
<sakʰāya
āniṣīdata->
;
iti
vālakʰilyā
vālakʰilyāv
etau
tr̥cau
ṣaṣṭʰe
cāhani
saptame
ca
yad
etau
vākʰilyau
tr̥cau
bʰavato
'hnor
eva
vyatiṣaṅgāyāvyavasraṃsāya
santatyai
Verse: 5
<purojitī
vo
andʰasa>
iti
virāḍ
annaṃ
virāḍ
annādyasyāvarudʰyai
Verse: 6
<pra
vājy
akṣār>
ity
akṣarapaṅktiḥ
stomānāṃ
prabʰūtiḥ
Verse: 7
atʰo
etad
(?)
dʰy
evaitarhi
cʰando
'yātayāma
yad
akṣarapaṅktis
tena
cʰandomā
ayātayāmānaḥ
kriyante
Verse: 8
brahmavādino
vadanti
yat
ṣaḍahe
stomāś
cʰandāṃsy
āpyante
kiṃ
cʰandasaś
cʰandomā
ity
etac
cʰandaso
yad
etā
akṣarapaṅktaya
iti
brūyāt
Verse: 9
<ye
somāsaḥ
parāvati->
;
iti
parāvatam
iva
vā
etarhi
yajño
gatas
tam
evaitenānviccʰanti
Verse: 12
dakṣaṇidʰanaṃ
bʰavati
Verse: 13
prajāpatiḥ
prajā
asr̥jata
tā
asmāt
sr̥ṣṭā
abalā
ivāccʰadayaṃs
tāsv
etena
sāmnā
dakṣāyety
ojo
vīryam
adadʰād
yad
etat
sāma
bʰavaty
oja
eva
vīryam
ātman
dʰatte
Verse: 14
śārkaraṃ
bʰavati
Verse: 15
indraṃ
sarvāṇi
bʰūtāny
astuvan
sa
śarkaraṃ
śiśumārarṣim
upetyābravīt
stuhi
meti
so
'paḥ
praskandann
abravīd
etāvato
'haṃ
tvāṃ
stuyām
iti
tasmād
apāṃ
vegam
avejayat
sa
hīna
ivāmanyata
sa
etat
sāmāpaśyat
tenāpo
'nusamāśnuta
tad
vāva
sa
tarhy
akāmayata
kāmasani
sāma
śārkaraṃ
kāmam
evaitenāvarundʰe
Verse: 13
plavo
bʰavati
Verse: 17
samudraṃ
vā
ete
prasnāntīty
āhur
ye
dvādaśāham
upayantīti
yo
vā
aplavaḥ
samudraṃ
prarunāti
na
sa
tata
udeti
yata
plavo
bʰavati
svargasya
lokasya
samaṣṭyai
Verse: 18
ativiśvāni
duritā
taremeti
yad
evaiṣāṃ
duṣṭutaṃ
duśśastaṃ
tad
etena
taranti
Verse: 19
ekādaśākṣaraṇidʰano
bʰavaty
ekādaśākṣarā
triṣṭub
ojīvīryaṃ
triṣṭub
ojasy
eva
vīrye
pratitiṣṭʰati
Verse: 20
gaurīvitaṃ
bʰavati
yad
eva
gaurīvitasya
brahmaṇam
Verse: 21
kārtayaśaṃ
bʰavati
Verse: 22
hīti
nidʰanam
upayanti
pāpmano
'pahatyai
Verse: 23
apa
pāpmānaṃ
hate
kārtayaśena
tuṣṭuvānaḥ
Verse: 24
sāhaiviṣaṃ
bʰavati
Verse: 25
suhavir
vā
etenāṅgiraso
'ñjasā
svargaṃ
lokam
apaśyat
svargasya
lokasyānukʰyātyai
svargāl
lokān
na
cyavate
tuṣṭuvānaḥ
Verse: 26
brahmāvādino
vadanti
yat
ṣaḍahe
stomāś
cʰandāṃsy
āpyante
kiṃ
cʰandasaś
cʰandomā
iti
puruṣaś
cʰandasa
iti
brūyāt
puruṣo
vai
pāṅktaḥ
puruṣo
dvipadā
cʰandomānām
ayātayāmatāyai
Verse: 27
jarābodʰīyaṃ
bʰavaty
annādyasyāvarudʰyai
Verse: 28
annaṃ
vai
jarābodʰīyaṃ
mukʰaṃ
gāyatrī
mukʰa
eva
tad
annaṃ
dʰatte
'nnam
atti
Verse: 29
annādo
bʰavati
ya
evaṃ
veda
Verse: 30
gāyatrīṣu
stuvanti
pratiṣṭʰāyai
brahmavarcasāya
yenaiva
prāṇena
prayanti
tam
abʰyudyanti
Verse: 31
iḍāntāḥ
pāvamānā
bʰavanti
paśavo
vā
iḍāḥ
paśavaś
cʰandomāḥ
paśuṣv
eva
tat
paśūn
dadʰāti
stomaḥ
Paragraph: 6
Verse: 1
<ā
te
vatso
mano
yamad>
ity
apaccʰid
iva
vā
etad
yajñakāṇḍaṃ
yad
uktʰāni
yad
eti
salomatvāyaiva
Verse: 2
<tvaṃ
na
indrābʰara->
;
iti
pūrṇāḥ
kakubʰaḥ
Verse: 3
apabʰraṃśa
iva
vā
eṣa
yaj
jayāyasaḥ
stomāt
kanīyāṃsaṃ
stomam
upayanti
yad
etāḥ
pūrṇāḥ
kakubʰo
bʰavanty
anapabʰraṃśāya
Verse: 6
vatsaś
ca
vai
medʰātitʰiś
ca
kāṇvāv
āstāṃ
taṃ
vatsaṃ
medʰātitʰir
ākrośad
abrāhmaṇo
'si
śūdrāputra
iti
so
'bravīd
r̥tenāgniṃ
vyayāva
yataro
nau
brahmīyān
iti
vātsena
vatso
vyain
maidʰātitʰena
medʰātitʰis
tasya
na
loma
ca
nauṣat
tad
vāva
sa
tarhy
akāmayata
kāmasani
sāma
vātsaṃ
kāmam
evaitenāvarundʰe
Verse: 7
sauśravasaṃ
bʰavati
Verse: 8
upagur
vai
sauśravasaḥ
kutsasyauravasya
purohita
āsīt
sa
kutsaḥ
paryaśapad
ya
indraṃ
yajātā
iti
sa
indraḥ
suśravasam
upetyābravīd
yajasva
māśanāyāmivā
iti
tam
ayajata
sa
indraḥ
puroḍāśas
taḥ
kutsam
upetyābravīd
ayakṣata
mā
kva
te
pariśaptam
abʰūd
iti
kas
tvā
yaṣṭeti
suśravā
iti
sa
kutsa
aurava
upāgāḥ
sauśravasasyodgāyata
audumbaryā
śiro
'ccʰinat
sa
śuśravā
indram
abravīt
tvattanād
vai
medam
īdr̥g
upāgād
iti
tam
etena
sāmnā
samairayat
tad
vāva
sa
tarhy
akāmayata
kāmasani
sāma
sauśravasaṃ
kāmam
evaitenāvarundʰe
Verse: 9
vīṅkaṃ
bʰavati
Verse: 10
cyavano
vai
dādʰīco
'śvinoḥ
priya
āsīt
so
'jīryat
tam
etena
sāmnāpsu
vyaiṅkayatāṃ
taṃ
punaryuvānam
akurutāṃ
tad
vāva
tau
tarhy
akāmayetāṃ
kāmasani
sāma
vīṅkaṃ
kāmam
evaitenāvarundʰe
Verse: 11
caturviṃśa
eva
stomo
bʰavati
tejase
brahmavarcasāya
Paragraph: 7
Verse: 1
<śiśuṃ
jajñānaṃ
haryataṃ
mr̥janti>
ity
aṣṭam
asy
āhnaḥ
pratid
bʰavati
Verse: 2
śiśur
iva
vā
eṣa
saptamenāhnā
jāyate
tam
aṣṭamenāhnā
mr̥janti
Verse: 3
stotrīyas
tr̥co
bʰavati
prāṇāpānānām
avarudʰyai
Verse: 4
harivatyo
bʰavanti
cʰandomānām
ayātayāmatāyai
Verse: 5
navarcā
bʰavanti
Verse: 7
pañcarco
bʰavati
pañcapadā
paṅktiḥ
pāṅktam
annam
annādyasyāvarudʰyai
Verse: 8
bāṇavān
bʰavaty
anto
vai
bāṇo
'nta
etad
aṣṭamam
ahnām
anta
eva
tad
antena
stuvate
pratiṣṭʰāyai
Verse: 9
trayas
tr̥cā
bʰavanti
prāṇāpānānāṃ
santatyai
Paragraph: 8
Verse: 1
<agniṃ
vo
devam
agnibʰiḥ
sajoṣā>
ity
āgneyam
ājyaṃ
bʰavati
Verse: 2
agnibʰir
ity
eva
pūrvāṇy
ahāni
abʰi
samiddʰāny
aṣṭamam
ahar
abʰisamindʰe
Verse: 3
<mitraṃ
vayaṃ
havāmaha>
iti
bārhataṃ
maitrāvaruṇam
Verse: 4
ugragādʰam
iva
vā
etac
cʰandomās
tad
yatʰāta
ugragādʰe
vyātiṣajya
gāhanta
evam
evaitad
rūpe
vyatiṣajati
cʰandomānām
asaṃvyātʰāya
Verse: 5
<tam
indraṃ
vājayāmasi->
;
ity
aindram
Verse: 6
aṣṭamena
vai
devā
ahnendram
avājayan
navamena
pāpmānam
agʰnann
ahar
evaitena
vājayanti
Verse: 7
<indre
agnā
namo
br̥had>
iti
bārhatam
aindrāgnam
Verse: 8
ugragādʰam
iva
vā
etad
yac
cʰandomās
tad
yatʰāta
ugragādʰe
vyatiṣajya
gāhanta
evam
evaitad
rape
vyatiṣajati
cʰandomānām
asaṃvyātʰāya
stomaḥ
Paragraph: 9
Verse: 1
<adʰvaryo
adribʰiḥ
sutam>
iti
gāyatrī
bʰavaty
ahno
dʰr̥tyai
Verse: 2
gāyatryaḥ
satyas
triṣṭubʰorūpeṇa
traiṣṭubʰaṃ
hy
etad
ahaḥ
Verse: 3
<abʰi
somāsa
āyava>
ity
abʰīti
ratʰantarasya
rūpaṃ
br̥had
iti
br̥hata
ubʰayoḥ
saha
rūpam
upaity
ubʰau
hi
varṇāv
etad
ahaḥ
Verse: 4
<dʰartā
divaḥ
pavate
kr̥tvyo
rasa>
ity
adʰr̥ta
iva
vā
eṣas
tryaho
yad
dʰarteti
dʰr̥tyā
eva
Verse: 5
jagatyas
satyas
triṣṭubʰo
rūpeṇa
tasmāt
triṣṭubʰo
loke
kriyante
Verse: 6
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brāhmaṇam
Verse: 7
vairūpaṃ
bʰavati
Verse: 8
paśavo
vai
vairūpaṃ
paśūnām
avarudʰyai
virūpaḥ
saṃvatsaro
virūpam
annam
annādyasyāvarudʰyai
Verse: 9
āśu
bʰārgavaṃ
bʰavati
Verse: 10
ahar
vā
etad
avlīyata
tad
devā
āśunābʰyadʰinvaṃs
tad
āśor
āśutvam
Verse: 11
mārgīyavaṃ
bʰavati
Verse: 12
devaṃ
vā
etaṃ
mr̥gayur
iti
vadanty
etena
vai
sa
ubʰayeṣāṃ
paśūnām
ādʰipatyam
āśnutobʰayeṣāṃ
paśūnām
ādʰipatyam
aśnute
mārgīyaveṇa
tuṣṭuvānaḥ
Verse: 13
saumitraṃ
bʰavati
Verse: 14
yad
eva
saumitrasya
brāhmaṇam
Verse: 15
aiṭataṃ
bʰavati
Verse: 16
iṭan
vā
etena
kāvyo
'ñjasā
svargaṃ
lokam
apaśyat
svargasya
lokasyānukʰyātyai
svargāl
lokān
na
cyavate
tuṣṭuvānaḥ
Verse: 17
sākamaśvaṃ
bʰavati
yad
eva
sākamaśvasya
brāhmaṇam
Verse: 18
tad
u
dʰurāṃ
sāmety
āhuḥ
prāṇā
vai
dʰuraḥ
prāṇānām
avarudʰyai
Verse: 19
vilambasauparṇaṃ
bʰavati
Verse: 20
ātmā
vā
eṣa
sauparṇānāṃ
yad
aṣṭame
'hani
pakṣāv
etāv
abʰito
bʰavato
ye
saptamanavamayor
vīva
vā
antarātmā
pakṣau
lambate
yadantarātmā
pakṣau
vilambate
tasmād
vilambasauparṇam
Verse: 22
svargasya
lokasya
samaṣṭyai
sauparṇaṃ
kriyate
Verse: 23
dvitīyaṃ
hy
etad
rūpaṃ
yac
cʰandomāḥ
Verse: 24
paśavo
vai
vāmadevyaṃ
paśavaś
cʰandomāḥ
paśuṣv
eva
tat
paśūn
saṃdadʰāti
Verse: 25
gāyatrapārśvaṃ
bʰavati
Verse: 26
ahar
vā
etad
avlīyata
tad
devā
gāyatrapārśvena
samatanvaṃs
tasmād
gāyatrapārśvam
Verse: 27
trirātro
yad
vyaśīryata
tam
etaiḥ
sāmabʰir
abʰiṣajyan
gāyatrapārśvenopāyaccʰan
santaninā
samatanvan
saṃkr̥tinā
samaskurvan
pratiṣṭʰitau
pūrvau
trirātrāv
apratiṣṭʰita
eṣa
yad
etāny
eva
sāmāni
kriyanta
etasyaiva
pratiṣṭʰityai
Verse: 28
pauruhanmanaṃ
bʰavati
Verse: 29
puruhanmā
vā
etena
vaikʰānaso
'ñjasā
svargaṃ
lokam
apaśyat
svargasya
lokasyānukʰyātyai
svargāl
lokān
na
cyavate
tuṣṭuvānaḥ
Verse: 30
abʰyāgʰātyaṃ
bʰavaty
abʰyāgʰātyasāmāno
hi
cʰandomāḥ
Verse: 31
dvaigataṃ
bʰavati
Verse: 32
dvigad
vā
etena
bʰārgavo
dviḥ
svargaṃ
lokam
agaccʰad
āgatya
punar
agaccʰat
dvayoḥ
kāmayor
avarudʰyai
dvaigataṃ
kriyate
Verse: 33
hārāyaṇaṃ
bʰavati
Verse: 34
indras
tejaskāmo
haraskāmas
tapo
'tapyata
,
sa
etad
dʰārāyaṇam
apaśyat
tena
tejo
haro
'vārundʰa
tejasvī
harasvī
bʰavati
hārāyaṇena
tuṣtuvānaḥ
Verse: 35
acʰidraṃ
bʰavati
Verse: 66
yad
vā
etasyāhnaś
cʰidram
āsīt
tad
devā
accʰidreṇāpy
auhaṃs
tad
accʰidrasyāccʰidratvam
Verse: 37
bārhaduktʰaṃ
bʰavati
Verse: 38
br̥haduktʰo
vā
etena
vāmneyo
'nnasya
purodʰām
agaccʰad
annaṃ
vai
brahmaṇaḥ
purodʰām
annādyasyāvarudʰyai
Verse: 39
udvad
bʰārgavaṃ
bʰavati
Verse: 40
pravatā
vai
devāḥ
svargaṃ
lokaṃ
prāyann
udvatodāyan
Verse: 41
nidʰanāntāḥ
pavamānā
bʰavanty
ahno
dʰr̥tyai
stomaḥ
Paragraph: 10
Verse: 1
<ka
īṃ
veda
sute
sacā->
;
iti
satobr̥hatyaḥ
Verse: 2
apabʰraṃśa
iva
vā
eṣa
yas
saptame
'hani
satobr̥hatyo
bʰavanti
nāṣṭame
tasmād
aṣṭame
kāryā
anapabʰraṃśāya
Verse: 3
tadāhuḥ
śitʰilam
iva
vā
etac
cʰando
yat
satobr̥hātīty
eṣā
vai
pratiṣṭʰitā
br̥hatī
yā
punaḥpadā
yad
indra
prāg
apāg
udag
iti
diśāṃ
vimarśaḥ
pratiṣṭityai
Verse: 4
tāsu
naipātitʰaṃ
brahmasāma
Verse: 5
sāmārṣeyavat
svargāya
yujyate
svargāl
lokān
na
cyavate
tuṣṭuvānaḥ
Verse: 6
<ubʰayaṃ
śr̥ṇavac
ca
na>
iti
Verse: 7
yac
ca
pr̥ṣṭʰāni
yāni
caitāny
ahāni
teṣām
ubʰayeṣāṃ
santatyai
Verse: 8
tāsu
vaiyaśvam
Verse: 9
vyaśvo
vā
etenāṅgiraso
'ñjasā
svargaṃ
lokam
apaśyat
svargasya
lokasyānukʰyātyā
etat
pr̥ṣṭʰānām
antataḥ
kriyate
stomaḥ
Paragraph: 11
Verse: 1
<pavasva
deva
āyuṣag
indraṃ
gaccʰatu
te
mada>
iti
gāyatrī
bʰavati
madavad
vai
rasavat
tr̥tīyasavanaṃ
madam
eva
tad
rasaṃ
dadʰāti
Verse: 3
<prāṇā
śiśur
mahīnām>
iti
prāṇavatyo
bʰavanti
prāṇān
eva
tad
yajamāne
dadʰāti
Verse: 4
<abʰī
no
vājasātamam>
ity
abʰīti
ratʰantarasya
rūpaṃ
rātʰantaraṃ
hy
etad
ahaḥ
Verse: 5
<pavasva
soma
mahān
samudra>
ity
akṣarapaṅktiḥ
stomānāṃ
prabʰūtir
atʰo
etad
dʰy
evaitarhi
cʰando
'yātayāma
yad
akṣarapaṅktis
tena
cʰandomā
ayātayāmānaḥ
kriyante
brahmavādino
vadanti
yat
ṣaḍahe
stomāś
cʰandāṃsy
āpyante
kiṃ
cʰandasaś
cʰandomā
ity
etac
cʰandaso
yad
etā
akṣarapaṅktaya
iti
brūyāt
Verse: 6
<hinvanti
sūram
usraya>
iti
gāyatryaḥ
satyo
jagatyo
rūpeṇa
tasmāj
jagatīnāṃ
loke
kriyante
Verse: 7
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brāhmaṇam
Verse: 8
svāśirām
arko
bʰavati
Verse: 9
annaṃ
vā
arko
'nnādyasyāvarudʰyai
prāṇā
vai
svāśiraḥ
prāṇānām
arudʰyai
Verse: 90
surūpaṃ
bʰavati
Verse: 12
paśavo
vai
surūpaṃ
paśūnām
avarudʰyai
Verse: 12
bʰāsaṃ
bʰavati
bʰāti
tuṣṭuvānaḥ
Verse: 13
padanidʰanaṃ
rātʰantaraṃ
hy
etad
ahaḥ
Verse: 14
svarbʰānur
vā
āsura
ādityaṃ
tamasāvidʰyat
sa
na
vyarocata
tasyātrir
bʰāsena
tamo
'pāhan
sa
vyarocata
yad
vai
tad
bʰā
abʰavat
tad
bʰāsasya
bʰāsatvam
Verse: 15
tama
iva
vā
etāny
ahāni
yac
cʰandomās
tebʰya
etena
sāmnā
vivāsayati
Verse: 16
kākṣīvataṃ
bʰavati
Verse: 17
kākṣīvān
vā
etenauśijaḥ
prajātiṃ
bʰūmānam
agaccʰat
prajāyate
bahur
bʰavati
kākṣīvatena
tuṣṭuvānaḥ
Verse: 18
āsitaṃ
bʰavati
Verse: 19
asito
vā
etena
daivalas
trayāṇāṃ
lokānāṃ
dr̥ṣṭim
apaśyat
trayāṇāṃ
kāmānām
avarudʰyā
āsitaṃ
kriyate
Verse: 20
aiṣiraṃ
bʰavati
Verse: 22
traitaṃ
bʰavati
pratiṣṭʰāyai
Verse: 23
padanidʰanaṃ
rātʰantaraṃ
rātʰantaraṃ
hy
etad
ahaḥ
Verse: 24
nātʰavindu
sāma
vindate
nātʰaṃ
nātʰavindūny
etāny
ahāni
yat
cʰandomā
nātʰam
evaitair
vindate
Verse: 25
gaurīvitaṃ
bʰavati
yad
eva
gaurīvitasya
brāhmaṇam
Verse: 26
kautsaṃ
bʰavati
Verse: 27
etena
vai
kutso
'ndʰaso
vipānam
apaśyat
sa
ha
sma
vai
surādr̥tinopavasatʰaṃ
dʰārayaty
ubʰayasyānnādyasyāvarudʰyai
kautsaṃ
kriyate
Verse: 28
śuddʰāśuddʰīyaṃ
bʰavati
Verse: 29
indro
yatīn
sālāvr̥kebʰyaḥ
prāyaccʰat
tam
aślīlā
vāg
abʰyavadat
so
'śuddʰo
'manyata
sa
etac
cʰuddʰāśuddʰīyam
apaśyat
tenāśudʰyac
cʰudʰyati
śuddʰāśuddʰīyena
tuṣṭuvānaḥ
Verse: 30
krauñcaṃ
bʰavati
yad
eva
krauñcasya
brāhmaṇaṃ
yat
dvitīye
'hani
Verse: 31
rayiṣṭʰaṃ
bʰavati
Verse: 32
paśavo
vai
rayiṣṭʰaṃ
paśūnām
avarudʰyai
Verse: 33
audalaṃ
bʰavati
Verse: 34
udalo
vā
etena
vaiśvāmitraḥ
prajātiṃ
bʰūmānam
agaccʰat
prajāyate
bahur
bʰavaty
audalena
tuṣṭuvānaḥ
Verse: 36
brahmavādino
vadanti
yat
ṣaḍahe
stomāś
cʰandāṃsy
āpyante
kiṃ
cʰandasaś
cʰandomā
iti
puruṣacʰandasa
iti
brūyāt
puruṣo
vai
pāṅktaḥ
puruṣo
dvipadāś
cʰandomānām
ayātayāmatayau
Verse: 37
viśoviśīyaṃ
bʰavati
Verse: 38
agnir
akāmayata
viśo
viśo
'titʰis
syāṃ
viśo
viśa
ātitʰyam
aśnuvīyeti
sa
tapo
'tapyata
sa
etad
viśoviśīyam
apaśyat
tena
viśo
viśo
'titʰir
abʰavat
viśo
viśa
ātitʰyam
aśnuta
viśo
viśo
'titʰir
bʰavati
viśo
viśa
ātitʰyam
aśnute
viśoviśīyena
tuṣṭuvānaḥ
Verse: 39
gāyatrīṣu
stuvanti
pratiṣṭāyai
brahmavarcasāya
yenaiva
prāṇena
prayanti
tam
abʰyudyanti
Verse: 40
iḍāntāḥ
pavamānā
bʰavanti
paśavo
vā
iḍā
paśavaś
cʰandomāḥ
paśuṣv
eva
tat
paśūn
dadʰāti
stomaḥ
Paragraph: 12
Verse: 1
<preṣṭʰaṃ
vo
atitʰim>
ity
ātitʰyasyaiva
tad
rūpaṃ
kriyate
Verse: 2
<aindra
no
gadʰi
priya->
;
itīndriyasya
vīryasyāvarudʰyai
Verse: 3
<purāṃ
bʰindur
yuvā
kavir
amitaujā
ajāyata/
indro
viśvasya
karmaṇo
dʰartā
vajrī
puruṣṭuta>
iti
dʰr̥tyā
eva
Verse: 4
auśanaṃ
bʰavati
Verse: 5
uśanā
vai
kāvyo
'kāmayata
yāvān
itareṣāṃ
kāvyānāṃ
lokas
tāvantaṃ
spr̥ṇuyām
iti
sa
tapo
'tapyata
sa
etad
auśanam
apaśyat
tena
tāvantaṃ
lokam
aspr̥ṇod
yāvān
itareṣāṃ
kāvyānām
āsīt
tad
vāva
sa
tarhy
akāmayata
kāmasani
sāmauśanaṃ
kāmam
evaitenāvarundʰe
Verse: 6
sāṃvartaṃ
bʰavati
Verse: 7
devānāṃ
vai
yajñaṃ
rakṣāṃsy
ajigʰāṃsaṃs
tāny
etena
indraḥ
saṃvartam
apāvapad
yat
saṃvartam
apāvapat
tasmāt
sāṃvartaṃ
pāpmā
vāva
sa
tān
asacata
taṃ
sāṃvartenāpāgʰnatāpa
pāpmānaṃ
hate
sāṃvartena
tuṣṭuvānaḥ
Verse: 8
mārutaṃ
bʰavati
Verse: 9
māsā
vai
raśmayo
maruto
raśmayo
maruto
vai
devānāṃ
bʰūyiṣṭʰā
bʰūyiṣṭʰā
asāmeti
vai
sattram
āsate
bʰūyiṣṭʰā
eva
bʰavanty
r̥tumanti
pūrvāṇy
ahāny
anr̥tavaḥ
cʰandomā
yad
etat
sāma
bʰavati
tenaitāny
ahāny
ahāny
r̥tumanti
bʰavanti
Verse: 10
catuścatvāriṃśa
eva
stomo
bʰavaty
ojasy
eva
tad
vīrye
pratitiṣṭʰaty
ojo
vīrye
triṣṭup
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.