TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 14
Previous part

Chapter: 14 
Paragraph: 1 
Verse: 1    āpyante etat stomāś cʰandāṃsi yat ṣaḍaha āpyate
Verse: 2    
āpte ṣaḍahe cʰandāṃsi stomān kr̥tvā prayanti
Verse: 3    
<pra kāvyam uśanevara bruvāṇa> iti gāyatryā rūpeṇa prayanti
Verse: 4    
iyaṃ vai gāyatry asyām eva pratiṣṭʰāya prayanti
Verse: 5    
triṣṭup pratipad bʰavati
Verse: 6    
ojo vīryaṃ triṣṭubojasyeva vīrye parākramya prayanti
Verse: 7    
stotrīyas tr̥co bʰavati prāṇāpānānām avarudʰyai
Verse: 8    
harivatyo bʰavanti cʰandomānām ayātayāmatāyai
Verse: 9    
dvādaśarcau bʰavataḥ
Verse: 10    
dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyaccʰati savīvadʰatāyai
Verse: 11    
caturviṃśatir bʰavanti caturviṃśatir ardʰamāsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyaccʰati savīvadʰatāyai
Verse: 12    
dr̥ta aindrota iti hovācābʰipratārī kākṣasenir ye mahāvr̥kṣasyāgraṃ gaccʰanti ka te tato bʰavanti prarājan pakṣiṇaḥ patanty avāpakṣāḥ padyante
Verse: 13    
ye vai vidvāṃsas te pakṣiṇo ye 'vidvāṃsas te 'pakṣās trivr̥t pañcadaśāv eva stomau pakṣau kr̥tvā svarga lokaṃ prayanti
Verse: 14    
caturviṃśa eva stomo bʰavati teja se brahmavarcasāya

Paragraph: 2 
Verse: 1    
<mūrdʰānaṃ divo aratim pr̥tʰivyā> ity āgreyam ājyaṃ bʰavati
Verse: 2    
mūrdʰā eṣa divo yas tr̥tīyas trirātraḥ
Verse: 3    
<vaiśvānaram r̥ta ājātam agnim> iti vaiśvānara iti agneḥ priyaṃ dʰāma priyeṇaivainaṃ tad dʰāmnā parokṣam upaśikṣati
Verse: 4    
<pra vo mitrāya gāyata->; iti dyāvāpr̥tʰivīyaṃ maitrāvaruṇaṃ dyāvāpr̥tʰivī vai mitrāvaruṇayoḥ priyaṃ dʰāma priyeṇaivainau tad dʰāmnā parokṣam upaśikṣati
Verse: 5    
<indrāyāhi citrabʰānav> ity ārbʰavam aindram r̥bʰavo indrasya priyaṃ dʰāma priyeṇaivainaṃ tad dʰāmnā parokṣam upaśikṣati
Verse: 6    
<tam īḍiṣva yo arciṣā->; ity aniruktam aindrāgnaṃ devatānām anabʰidʰarṣāyottamārdʰe 'nirāha devatānām apraṇāśāya stomaḥ

Paragraph: 3 
Verse: 1    
<vr̥ṣā pavasva dʰāraya->; iti gāyatrī bʰavaty ahno dʰr̥tyai
Verse: 2    
vr̥ṣaṇvatyas triṣṭubʰo rūpeṇa traiṣṭubʰaṃ hy etad ahaḥ
Verse: 3    
<punānaḥ soma dʰāraya->; iti dʰr̥tyai
Verse: 4    
<pro ayāsīd indur indrasya niṣkr̥tam> iti pravatyo bʰavanti praṇinīṣeṇyam iva hy etad ahaḥ
Verse: 5    
jagatyaḥ satyas triṣṭubʰo rūpeṇa tasmāt triṣṭubʰāṃ loke kriyante
Verse: 7    
santani bʰavati saptamasyāhnaḥ santatyai
Verse: 8    
yatʰā vai vyokasau vipradravata evam ete ṣaṣṭʰaṃ cāhaḥ saptamaṃ ca vipradravatas tau yatʰā samānīya saṃyujyād evam evaite etena sāmnā saṃyunakti
Verse: 10    
yajño vai devebʰyo 'pākrāmat sa suparṇarūpaṃ kr̥tvācarat taṃ devā etaiḥ sāmabʰirārabʰanta yajña iva eṣa yac cʰandomā yajñasyaivaiṣa ārambʰaḥ
Verse: 11    
rohitakūlīyaṃ bʰavaty ājijityāyai
Verse: 12    
etena vai viśvāmitro rohitābʰyāṃ rohitakūla ājim ajayat
Verse: 13    
viśvāmitro bʰaratānāṃ manassatyāyāt so 'dantibʰir nāma janatayāṃśaṃ prāsyate māṃ māṃ yūyaṃ astikāṃ jayātʰemāni mahyaṃ yūyaṃ pūrayātʰa yadīmāv idaṃ rohitāv aśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābʰyāṃ yuktvā prāsedʰat sa udjayat
Verse: 14    
ājir eṣa pratato yad dvādaśāhas tasyaite ujjityai
Verse: 15    
kaṇvaratʰantaraṃ bʰavati tejo etad ratʰantarasya yat kaṇvaratʰantaram
Verse: 16    
sarasam eva tad ratʰantaraṃ prayuṅkte yat kaṇvaratʰantareṇa saptame 'hani stuvate
Verse: 17    
jāmi dvādaśāhasyāstīti ha smāhogradevo rājanir bārhataṃ ṣaṣṭʰam ahar bārhataṃ saptamaṃ yat kaṇvaratʰantaraṃ bʰavati tenājāmi
Verse: 18    
gauṅgavaṃ bʰavati
Verse: 19    
agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bʰavad yad annaṃ vit(t)vāgardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvarudʰyai gauṅgavaṃ kiyate
Verse: 20    
yat sāma devatā praśaṃyati tena yajamānāḥ satyāśiṣaḥ satyāśiṣo 'sāmeti vai sattram āsate satyāśiṣa eva bʰavanti
Verse: 21    
āyāsyaṃ bʰavati tiraścīnanidʰanaṃ pratiṣṭʰāyai
Verse: 22    
ayāsyo āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabʰraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibʰraṣṭam iva vai saptamam ahar yad etat sāma bʰavaty ahar eva tena saṃśrīṇāti
Verse: 23    
pravadbʰargavaṃ bʰavati

Paragraph: 4 
Verse: 1    
<vayaṃ gʰatvā sutāvanta> iti br̥hatyo varṣīyaścʰanda ākramate 'napabʰraṃśāya
Verse: 2    
<nakiṣ ṭaṃ karmaṇā naśad> iti br̥hatyaḥ satyo 'bʰyārambʰeṇa jagatyaḥ
Verse: 3    
apabʰraṃśa iva eṣa yaj jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abʰyārambʰeṇa jagatyo bʰavanty ahna eva pratyuttambʰāya
Verse: 4    
abʰinidʰanaṃ kāṇvaṃ bʰavita
Verse: 5    
abʰinidʰanena indro vr̥trāya vajraṃ prāharat tam astr̥ṇuta str̥ṇute bʰrātr̥vyam abʰinidʰanena tuṣṭuvānaḥ
Verse: 7    
vaikʰānasā r̥ṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo (?) 'bʰūvānn iti tān praiṣam aiccʰat tān nāvindat sa imān lokān ekadʰāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikʰānasaṃ kāmam evaitenāvarundʰe stomaḥ

Paragraph: 5 
Verse: 1    
<yas te mado vareṇya> iti gāyatrī bʰavati madavad vai rasavat tr̥tīyasavanaṃ madam eva tad rasaṃ dadʰāti
Verse: 2    
<eṣasya dʰārayā suta> iti kakubʰaḥ satyo 'bʰyārambʰeṇa triṣṭubʰaḥ
Verse: 3    
apabʰraṃśa iva eṣa yat jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abʰyārambʰeṇa triṣṭubʰo bʰavanty ahna eva pratyuttambʰāya
Verse: 4    
<sakʰāya āniṣīdata->; iti vālakʰilyā vālakʰilyāv etau tr̥cau ṣaṣṭʰe cāhani saptame ca yad etau vākʰilyau tr̥cau bʰavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai
Verse: 5    
<purojitī vo andʰasa> iti virāḍ annaṃ virāḍ annādyasyāvarudʰyai
Verse: 6    
<pra vājy akṣār> ity akṣarapaṅktiḥ stomānāṃ prabʰūtiḥ
Verse: 7    
atʰo etad (?) dʰy evaitarhi cʰando 'yātayāma yad akṣarapaṅktis tena cʰandomā ayātayāmānaḥ kriyante
Verse: 8    
brahmavādino vadanti yat ṣaḍahe stomāś cʰandāṃsy āpyante kiṃ cʰandasaś cʰandomā ity etac cʰandaso yad etā akṣarapaṅktaya iti brūyāt
Verse: 9    
<ye somāsaḥ parāvati->; iti parāvatam iva etarhi yajño gatas tam evaitenānviccʰanti
Verse: 12    
dakṣaṇidʰanaṃ bʰavati
Verse: 13    
prajāpatiḥ prajā asr̥jata asmāt sr̥ṣṭā abalā ivāccʰadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadʰād yad etat sāma bʰavaty oja eva vīryam ātman dʰatte
Verse: 14    
śārkaraṃ bʰavati
Verse: 15    
indraṃ sarvāṇi bʰūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhy akāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarundʰe
Verse: 13    
plavo bʰavati
Verse: 17    
samudraṃ ete prasnāntīty āhur ye dvādaśāham upayantīti yo aplavaḥ samudraṃ prarunāti na sa tata udeti yata plavo bʰavati svargasya lokasya samaṣṭyai
Verse: 18    
ativiśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duśśastaṃ tad etena taranti
Verse: 19    
ekādaśākṣaraṇidʰano bʰavaty ekādaśākṣarā triṣṭub ojīvīryaṃ triṣṭub ojasy eva vīrye pratitiṣṭʰati
Verse: 20    
gaurīvitaṃ bʰavati yad eva gaurīvitasya brahmaṇam
Verse: 21    
kārtayaśaṃ bʰavati
Verse: 22    
hīti nidʰanam upayanti pāpmano 'pahatyai
Verse: 23    
apa pāpmānaṃ hate kārtayaśena tuṣṭuvānaḥ
Verse: 24    
sāhaiviṣaṃ bʰavati
Verse: 25    
suhavir etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukʰyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
Verse: 26    
brahmāvādino vadanti yat ṣaḍahe stomāś cʰandāṃsy āpyante kiṃ cʰandasaś cʰandomā iti puruṣaś cʰandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā cʰandomānām ayātayāmatāyai
Verse: 27    
jarābodʰīyaṃ bʰavaty annādyasyāvarudʰyai
Verse: 28    
annaṃ vai jarābodʰīyaṃ mukʰaṃ gāyatrī mukʰa eva tad annaṃ dʰatte 'nnam atti
Verse: 29    
annādo bʰavati ya evaṃ veda
Verse: 30    
gāyatrīṣu stuvanti pratiṣṭʰāyai brahmavarcasāya yenaiva prāṇena prayanti tam abʰyudyanti
Verse: 31    
iḍāntāḥ pāvamānā bʰavanti paśavo iḍāḥ paśavaś cʰandomāḥ paśuṣv eva tat paśūn dadʰāti stomaḥ

Paragraph: 6 
Verse: 1    
te vatso mano yamad> ity apaccʰid iva etad yajñakāṇḍaṃ yad uktʰāni yad eti salomatvāyaiva
Verse: 2    
<tvaṃ na indrābʰara->; iti pūrṇāḥ kakubʰaḥ
Verse: 3    
apabʰraṃśa iva eṣa yaj jayāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etāḥ pūrṇāḥ kakubʰo bʰavanty anapabʰraṃśāya
Verse: 6    
vatsaś ca vai medʰātitʰiś ca kāṇvāv āstāṃ taṃ vatsaṃ medʰātitʰir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd r̥tenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidʰātitʰena medʰātitʰis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarundʰe
Verse: 7    
sauśravasaṃ bʰavati
Verse: 8    
upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmivā iti tam ayajata sa indraḥ puroḍāśas taḥ kutsam upetyābravīd ayakṣata kva te pariśaptam abʰūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upāgāḥ sauśravasasyodgāyata audumbaryā śiro 'ccʰinat sa śuśravā indram abravīt tvattanād vai medam īdr̥g upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarundʰe
Verse: 9    
vīṅkaṃ bʰavati
Verse: 10    
cyavano vai dādʰīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarundʰe
Verse: 11    
caturviṃśa eva stomo bʰavati tejase brahmavarcasāya

Paragraph: 7 
Verse: 1    
<śiśuṃ jajñānaṃ haryataṃ mr̥janti> ity aṣṭam asy āhnaḥ pratid bʰavati
Verse: 2    
śiśur iva eṣa saptamenāhnā jāyate tam aṣṭamenāhnā mr̥janti
Verse: 3    
stotrīyas tr̥co bʰavati prāṇāpānānām avarudʰyai
Verse: 4    
harivatyo bʰavanti cʰandomānām ayātayāmatāyai
Verse: 5    
navarcā bʰavanti
Verse: 7    
pañcarco bʰavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvarudʰyai
Verse: 8    
bāṇavān bʰavaty anto vai bāṇo 'nta etad aṣṭamam ahnām anta eva tad antena stuvate pratiṣṭʰāyai
Verse: 9    
trayas tr̥cā bʰavanti prāṇāpānānāṃ santatyai

Paragraph: 8 
Verse: 1    
<agniṃ vo devam agnibʰiḥ sajoṣā> ity āgneyam ājyaṃ bʰavati
Verse: 2    
agnibʰir ity eva pūrvāṇy ahāni abʰi samiddʰāny aṣṭamam ahar abʰisamindʰe
Verse: 3    
<mitraṃ vayaṃ havāmaha> iti bārhataṃ maitrāvaruṇam
Verse: 4    
ugragādʰam iva etac cʰandomās tad yatʰāta ugragādʰe vyātiṣajya gāhanta evam evaitad rūpe vyatiṣajati cʰandomānām asaṃvyātʰāya
Verse: 5    
<tam indraṃ vājayāmasi->; ity aindram
Verse: 6    
aṣṭamena vai devā ahnendram avājayan navamena pāpmānam agʰnann ahar evaitena vājayanti
Verse: 7    
<indre agnā namo br̥had> iti bārhatam aindrāgnam
Verse: 8    
ugragādʰam iva etad yac cʰandomās tad yatʰāta ugragādʰe vyatiṣajya gāhanta evam evaitad rape vyatiṣajati cʰandomānām asaṃvyātʰāya stomaḥ

Paragraph: 9 
Verse: 1    
<adʰvaryo adribʰiḥ sutam> iti gāyatrī bʰavaty ahno dʰr̥tyai
Verse: 2    
gāyatryaḥ satyas triṣṭubʰorūpeṇa traiṣṭubʰaṃ hy etad ahaḥ
Verse: 3    
<abʰi somāsa āyava> ity abʰīti ratʰantarasya rūpaṃ br̥had iti br̥hata ubʰayoḥ saha rūpam upaity ubʰau hi varṇāv etad ahaḥ
Verse: 4    
<dʰartā divaḥ pavate kr̥tvyo rasa> ity adʰr̥ta iva eṣas tryaho yad dʰarteti dʰr̥tyā eva
Verse: 5    
jagatyas satyas triṣṭubʰo rūpeṇa tasmāt triṣṭubʰo loke kriyante
Verse: 6    
gāyatraṃ bʰavati yad eva gāyatrasya brāhmaṇam
Verse: 7    
vairūpaṃ bʰavati
Verse: 8    
paśavo vai vairūpaṃ paśūnām avarudʰyai virūpaḥ saṃvatsaro virūpam annam annādyasyāvarudʰyai
Verse: 9    
āśu bʰārgavaṃ bʰavati
Verse: 10    
ahar etad avlīyata tad devā āśunābʰyadʰinvaṃs tad āśor āśutvam
Verse: 11    
mārgīyavaṃ bʰavati
Verse: 12    
devaṃ etaṃ mr̥gayur iti vadanty etena vai sa ubʰayeṣāṃ paśūnām ādʰipatyam āśnutobʰayeṣāṃ paśūnām ādʰipatyam aśnute mārgīyaveṇa tuṣṭuvānaḥ
Verse: 13    
saumitraṃ bʰavati
Verse: 14    
yad eva saumitrasya brāhmaṇam
Verse: 15    
aiṭataṃ bʰavati
Verse: 16    
iṭan etena kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukʰyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
Verse: 17    
sākamaśvaṃ bʰavati yad eva sākamaśvasya brāhmaṇam
Verse: 18    
tad u dʰurāṃ sāmety āhuḥ prāṇā vai dʰuraḥ prāṇānām avarudʰyai
Verse: 19    
vilambasauparṇaṃ bʰavati
Verse: 20    
ātmā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abʰito bʰavato ye saptamanavamayor vīva antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam
Verse: 22    
svargasya lokasya samaṣṭyai sauparṇaṃ kriyate
Verse: 23    
dvitīyaṃ hy etad rūpaṃ yac cʰandomāḥ
Verse: 24    
paśavo vai vāmadevyaṃ paśavaś cʰandomāḥ paśuṣv eva tat paśūn saṃdadʰāti
Verse: 25    
gāyatrapārśvaṃ bʰavati
Verse: 26    
ahar etad avlīyata tad devā gāyatrapārśvena samatanvaṃs tasmād gāyatrapārśvam
Verse: 27    
trirātro yad vyaśīryata tam etaiḥ sāmabʰir abʰiṣajyan gāyatrapārśvenopāyaccʰan santaninā samatanvan saṃkr̥tinā samaskurvan pratiṣṭʰitau pūrvau trirātrāv apratiṣṭʰita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭʰityai
Verse: 28    
pauruhanmanaṃ bʰavati
Verse: 29    
puruhanmā etena vaikʰānaso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukʰyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
Verse: 30    
abʰyāgʰātyaṃ bʰavaty abʰyāgʰātyasāmāno hi cʰandomāḥ
Verse: 31    
dvaigataṃ bʰavati
Verse: 32    
dvigad etena bʰārgavo dviḥ svargaṃ lokam agaccʰad āgatya punar agaccʰat dvayoḥ kāmayor avarudʰyai dvaigataṃ kriyate
Verse: 33    
hārāyaṇaṃ bʰavati
Verse: 34    
indras tejaskāmo haraskāmas tapo 'tapyata, sa etad dʰārāyaṇam apaśyat tena tejo haro 'vārundʰa tejasvī harasvī bʰavati hārāyaṇena tuṣtuvānaḥ
Verse: 35    
acʰidraṃ bʰavati
Verse: 66    
yad etasyāhnaś cʰidram āsīt tad devā accʰidreṇāpy auhaṃs tad accʰidrasyāccʰidratvam
Verse: 37    
bārhaduktʰaṃ bʰavati
Verse: 38    
br̥haduktʰo etena vāmneyo 'nnasya purodʰām agaccʰad annaṃ vai brahmaṇaḥ purodʰām annādyasyāvarudʰyai
Verse: 39    
udvad bʰārgavaṃ bʰavati
Verse: 40    
pravatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan
Verse: 41    
nidʰanāntāḥ pavamānā bʰavanty ahno dʰr̥tyai stomaḥ

Paragraph: 10 
Verse: 1    
<ka īṃ veda sute sacā->; iti satobr̥hatyaḥ
Verse: 2    
apabʰraṃśa iva eṣa yas saptame 'hani satobr̥hatyo bʰavanti nāṣṭame tasmād aṣṭame kāryā anapabʰraṃśāya
Verse: 3    
tadāhuḥ śitʰilam iva etac cʰando yat satobr̥hātīty eṣā vai pratiṣṭʰitā br̥hatī punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭityai
Verse: 4    
tāsu naipātitʰaṃ brahmasāma
Verse: 5    
sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ
Verse: 6    
<ubʰayaṃ śr̥ṇavac ca na> iti
Verse: 7    
yac ca pr̥ṣṭʰāni yāni caitāny ahāni teṣām ubʰayeṣāṃ santatyai
Verse: 8    
tāsu vaiyaśvam
Verse: 9    
vyaśvo etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukʰyātyā etat pr̥ṣṭʰānām antataḥ kriyate stomaḥ

Paragraph: 11 
Verse: 1    
<pavasva deva āyuṣag indraṃ gaccʰatu te mada> iti gāyatrī bʰavati madavad vai rasavat tr̥tīyasavanaṃ madam eva tad rasaṃ dadʰāti
Verse: 3    
<prāṇā śiśur mahīnām> iti prāṇavatyo bʰavanti prāṇān eva tad yajamāne dadʰāti
Verse: 4    
<abʰī no vājasātamam> ity abʰīti ratʰantarasya rūpaṃ rātʰantaraṃ hy etad ahaḥ
Verse: 5    
<pavasva soma mahān samudra> ity akṣarapaṅktiḥ stomānāṃ prabʰūtir atʰo etad dʰy evaitarhi cʰando 'yātayāma yad akṣarapaṅktis tena cʰandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś cʰandāṃsy āpyante kiṃ cʰandasaś cʰandomā ity etac cʰandaso yad etā akṣarapaṅktaya iti brūyāt
Verse: 6    
<hinvanti sūram usraya> iti gāyatryaḥ satyo jagatyo rūpeṇa tasmāj jagatīnāṃ loke kriyante
Verse: 7    
gāyatraṃ bʰavati yad eva gāyatrasya brāhmaṇam
Verse: 8    
svāśirām arko bʰavati
Verse: 9    
annaṃ arko 'nnādyasyāvarudʰyai prāṇā vai svāśiraḥ prāṇānām arudʰyai
Verse: 90    
surūpaṃ bʰavati
Verse: 12    
paśavo vai surūpaṃ paśūnām avarudʰyai
Verse: 12    
bʰāsaṃ bʰavati bʰāti tuṣṭuvānaḥ
Verse: 13    
padanidʰanaṃ rātʰantaraṃ hy etad ahaḥ
Verse: 14    
svarbʰānur āsura ādityaṃ tamasāvidʰyat sa na vyarocata tasyātrir bʰāsena tamo 'pāhan sa vyarocata yad vai tad bʰā abʰavat tad bʰāsasya bʰāsatvam
Verse: 15    
tama iva etāny ahāni yac cʰandomās tebʰya etena sāmnā vivāsayati
Verse: 16    
kākṣīvataṃ bʰavati
Verse: 17    
kākṣīvān etenauśijaḥ prajātiṃ bʰūmānam agaccʰat prajāyate bahur bʰavati kākṣīvatena tuṣṭuvānaḥ
Verse: 18    
āsitaṃ bʰavati
Verse: 19    
asito etena daivalas trayāṇāṃ lokānāṃ dr̥ṣṭim apaśyat trayāṇāṃ kāmānām avarudʰyā āsitaṃ kriyate
Verse: 20    
aiṣiraṃ bʰavati
Verse: 22    
traitaṃ bʰavati pratiṣṭʰāyai
Verse: 23    
padanidʰanaṃ rātʰantaraṃ rātʰantaraṃ hy etad ahaḥ
Verse: 24    
nātʰavindu sāma vindate nātʰaṃ nātʰavindūny etāny ahāni yat cʰandomā nātʰam evaitair vindate
Verse: 25    
gaurīvitaṃ bʰavati yad eva gaurīvitasya brāhmaṇam
Verse: 26    
kautsaṃ bʰavati
Verse: 27    
etena vai kutso 'ndʰaso vipānam apaśyat sa ha sma vai surādr̥tinopavasatʰaṃ dʰārayaty ubʰayasyānnādyasyāvarudʰyai kautsaṃ kriyate
Verse: 28    
śuddʰāśuddʰīyaṃ bʰavati
Verse: 29    
indro yatīn sālāvr̥kebʰyaḥ prāyaccʰat tam aślīlā vāg abʰyavadat so 'śuddʰo 'manyata sa etac cʰuddʰāśuddʰīyam apaśyat tenāśudʰyac cʰudʰyati śuddʰāśuddʰīyena tuṣṭuvānaḥ
Verse: 30    
krauñcaṃ bʰavati yad eva krauñcasya brāhmaṇaṃ yat dvitīye 'hani
Verse: 31    
rayiṣṭʰaṃ bʰavati
Verse: 32    
paśavo vai rayiṣṭʰaṃ paśūnām avarudʰyai
Verse: 33    
audalaṃ bʰavati
Verse: 34    
udalo etena vaiśvāmitraḥ prajātiṃ bʰūmānam agaccʰat prajāyate bahur bʰavaty audalena tuṣṭuvānaḥ
Verse: 36    
brahmavādino vadanti yat ṣaḍahe stomāś cʰandāṃsy āpyante kiṃ cʰandasaś cʰandomā iti puruṣacʰandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś cʰandomānām ayātayāmatayau
Verse: 37    
viśoviśīyaṃ bʰavati
Verse: 38    
agnir akāmayata viśo viśo 'titʰis syāṃ viśo viśa ātitʰyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'titʰir abʰavat viśo viśa ātitʰyam aśnuta viśo viśo 'titʰir bʰavati viśo viśa ātitʰyam aśnute viśoviśīyena tuṣṭuvānaḥ
Verse: 39    
gāyatrīṣu stuvanti pratiṣṭāyai brahmavarcasāya yenaiva prāṇena prayanti tam abʰyudyanti
Verse: 40    
iḍāntāḥ pavamānā bʰavanti paśavo iḍā paśavaś cʰandomāḥ paśuṣv eva tat paśūn dadʰāti stomaḥ

Paragraph: 12 
Verse: 1    
<preṣṭʰaṃ vo atitʰim> ity ātitʰyasyaiva tad rūpaṃ kriyate
Verse: 2    
<aindra no gadʰi priya->; itīndriyasya vīryasyāvarudʰyai
Verse: 3    
<purāṃ bʰindur yuvā kavir amitaujā ajāyata/ indro viśvasya karmaṇo dʰartā vajrī puruṣṭuta> iti dʰr̥tyā eva
Verse: 4    
auśanaṃ bʰavati
Verse: 5    
uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spr̥ṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspr̥ṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhy akāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarundʰe
Verse: 6    
sāṃvartaṃ bʰavati
Verse: 7    
devānāṃ vai yajñaṃ rakṣāṃsy ajigʰāṃsaṃs tāny etena indraḥ saṃvartam apāvapad yat saṃvartam apāvapat tasmāt sāṃvartaṃ pāpmā vāva sa tān asacata taṃ sāṃvartenāpāgʰnatāpa pāpmānaṃ hate sāṃvartena tuṣṭuvānaḥ
Verse: 8    
mārutaṃ bʰavati
Verse: 9    
māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bʰūyiṣṭʰā bʰūyiṣṭʰā asāmeti vai sattram āsate bʰūyiṣṭʰā eva bʰavanty r̥tumanti pūrvāṇy ahāny anr̥tavaḥ cʰandomā yad etat sāma bʰavati tenaitāny ahāny ahāny r̥tumanti bʰavanti
Verse: 10    
catuścatvāriṃśa eva stomo bʰavaty ojasy eva tad vīrye pratitiṣṭʰaty ojo vīrye triṣṭup

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.