TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 15
Chapter: 15
Paragraph: 1
Verse: 1
<akrān
samudraḥ
parame
vidʰarmann>
iti
navamasyāhnaḥ
pratipad
bʰavati
Verse: 2
paramaṃ
vā
etad
ahar
vidʰarma
vidʰarma
vā
etad
anyair
aharbʰir
ahar
yan
navamaṃ
jyeṣṭʰaṃ
hi
variṣṭʰam
Verse: 3
<matsi
vāyum
iṣṭaye
rādʰase
na>
iti
vāruṇy
eṣā
bʰavati
yad
vai
yajñasya
duriṣṭaṃ
tad
varuṇo
gr̥hṇati
tad
eva
tad
avayajati
Verse: 4
stotrīyas
tr̥co
bʰavati
prāṇāpānānām
avarudʰyai
Verse: 5
daśarco
bʰavati
daśākṣarā
virāṭa
vairājam
annam
annādyasyāvarudʰyai
Verse: 6
saprabʰr̥tayo
bʰavāntīndriyasya
vīryasya
rasasyānaticārāya
yatra
vai
devā
indriyaṃ
vīryaṃ
rasam
apaśyaṃs
tad
anunyatudan
Verse: 7
aṣṭarco
bʰavati
Verse: 8
(aṣṭāśapʰāḥ
paśavaḥ
śapʰaśas
tat
paśūn
āpnoti)
aṣṭākṣarā
gāyatrī
tejo
brahmavarcasaṃ
gāyatrī
teja
eva
brahmavarcasam
avarundʰe
Verse: 9
ṣaḍr̥cā
bʰavanty
r̥tūnāṃ
dʰr̥tyai
Verse: 10
catvāraḥ
ṣaḍr̥cā
bʰavanti
caturviṃśatir
ardʰamāsāḥ
saṃvatsaraḥ
saṃvatsara
eva
pratitiṣṭʰati
Verse: 11
savān
uttamaḥ
ṣaḍr̥co
bʰavaty
ubʰayasya
parokṣapratyakṣasyāvarudʰyai
Verse: 12
tr̥ca
uttamo
bʰavati
yenaiva
prāṇena
prayanti
tam
abʰyudyanti
Verse: 13
aṣṭācatvāriṃśa
eva
stomo
bʰavati
pratiṣṭʰāyai
prajātyai
Paragraph: 2
Verse: 1
<aganma
mahā
namasā
yaviṣṭʰam>
ity
āgneyam
ājyaṃ
bʰavati
Verse: 2
gaccʰantīva
vā
ete
ye
navamam
ahar
gaccʰanti
Verse: 3
<yo
dīdāya
samiddʰasve
duroṇa>
iti
dīdāyeva
hy
eṣa
yo
navabʰir
aharbʰis
tuṣṭuvānaḥ
<svāhutam>
iti
svāhuto
hy
eṣa
yo
navabʰir
aharbʰir
āhuto
<viśvataḥ
pratyañcam>
iti
viśvato
hy
eṣa
pratyaṅ
Verse: 4
<tvaṃ
varuṇa
uta
mitro
agna>
iti
vāruṇy
eṣā
bʰavati
yad
vai
yajñasya
duriṣṭaṃ
tad
varuṇo
gr̥hṇati
tad
eva
tad
avayajati
Verse: 5
<mitraṃ
huve
pūtadakṣam>
iti
rātʰantaraṃ
maitrāvaruṇam
Verse: 6
ugragādʰam
iva
vā
etad
yac
cʰandomās
tad
yatʰāta
ugragādʰe
vyatiṣajya
gāhanta
evam
evaitad
rūpe
vyatiṣajati
cʰandomānām
asaṃvyātʰāya
Verse: 7
<mahāṃ
indro
ya
ojasā->
;
ity
aindram
aṣṭamena
vai
devā
ahnendram
avājayann
avamena
pāpmānam
agʰnann
ahar
evaitena
mahayanti
Verse: 8
<tā
huve
yayor
idam>
iti
rātʰantaram
aindrāgnam
Verse: 9
ugragādʰam
iva
vā
etad
yac
cʰandomās
tad
yatʰāta
ugragādʰe
vyatiṣajya
gāhanta
evam
evaitad
rūpe
vyatiṣajati
cʰandomānām
asaṃvyātʰāya
stomaḥ
Paragraph: 3
Verse: 1
<pavamānasya
jigʰnato
hareś
candrā
asr̥kṣata>
iti
harivatyo
gāyatryo
bʰavanti
cʰandomānām
ayātayāmatāyai
Verse: 2
<pavamānasya
jigʰnata>
iti
vai
br̥hato
rūpaṃ
<hareś
candrā
asr̥kṣata->
;
iti
jagatyā
ubʰayoḥ
saharūpam
upaiti
sāmnaś
ca
cʰandasaś
ca
Verse: 3
<parīto
ṣiñcatā
sutam>
iti
parivatyo
bʰavanty
anto
vai
navamam
ahas
tasyaitāḥ
paryāptyai
Verse: 4
<asāvi
somo
aruṣo
vr̥ṣā
harir>
iti
jagatyas
satyas
triṣṭubʰo
rūpeṇa
tasmāt
triṣṭubʰāṃ
loke
kriyante
Verse: 5
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brāhmaṇam
Verse: 6
bʰaradvājasyādārasr̥d
bʰavati
Verse: 7
divodāsaṃ
vai
bʰaradvājapurohitaṃ
nanājanāḥ
paryayanta
sa
upāsīdad
r̥ṣe
gātuṃ
me
vindeti
tasmā
etena
sāmnā
gātum
avindad
gātuvid
vā
etatsāmānena
dāre
nāsr̥nmeti
tad
adārasr̥to
'dārasr̥ttvaṃ
vindate
gātuṃ
na
dāre
dʰāvaty
adārasr̥tā
tuṣṭuvānaḥ
Verse: 8
surūpaṃ
bʰavati
yad
eva
surūpasya
brāhmaṇam
Verse: 9
hariśrīnidʰanaṃ
bʰavati
Verse: 10
paśavo
vai
hariśriyaḥ
paśūnām
avarudʰyai
śriyaṃ
ca
haraś
copaiti
tuṣṭuvānaḥ
Verse: 11
saindʰukṣitaṃ
bʰavati
yad
eva
saindʰukṣitasya
brāhmaṇam
Verse: 12
gatanidʰanaṃ
vābʰravaṃ
bʰavati
gatyai
Verse: 13
vabʰrur
vā
etena
kaumbʰyo
'ñjasā
svargaṃ
lokam
apaśyat
svargasya
lokasyānukʰyātyai
svargāl
lokān
na
cyavate
tuṣṭuvānaḥ
Verse: 14
iḍānāṃ
saṃkṣāro
bʰavati
Verse: 15
paśavo
vā
iḍā
paśavaś
cʰandomāḥ
paśuṣv
eva
tat
paśūn
dadʰāti
Verse: 16
r̥ṣabʰaḥ
pāvamāno
bʰavati
Verse: 17
paśavo
vai
cʰandomāḥ
paśuṣv
eva
tan
mitʰunam
apyarjati
prajātyai
na
ha
vā
anr̥ṣabʰāḥ
paśavaḥ
prajāyante
Verse: 18
pr̥ṣṭʰaṃ
bʰavati
Verse: 19
pr̥ṣṭʰaṃ
vā
etad
ahnāṃ
yan
navamaṃ
pr̥ṣṭʰa
eva
tat
pr̥ṣṭʰena
stuvate
pratiṣṭʰāyai
Verse: 20
kaulmalabarhiṣaṃ
bʰavati
Verse: 21
kulmalabarhir
vā
etena
svargaṃ
lokam
apaśyat
prajātiṃ
bʰūmānam
agaccʰat
prajāyate
bahur
bʰavati
kaulmalabarhiṣeṇa
tuṣṭuvānaḥ
Verse: 22
arkapuṣpaṃ
bʰavati
Verse: 23
annaṃ
vai
devā
arka
iti
vadanti
rasam
asya
puṣpām
iti
sarasam
evānnādyam
avarundʰe
'rkapuṣpeṇa
tuṣṭuvānaḥ
Verse: 24
dairgʰyaśravasaṃ
bʰavati
Verse: 25
dīrgʰaśravā
vai
rājanya
r̥ṣir
jyog
aparuddʰo
'śanāyaṃś
caran
sa
etad
dairgʰaśravasam
apaśyat
tena
sarvābʰyo
digbʰyo
'nnādyam
avārundʰa
sarvābʰyo
adigbʰyo
'nnādyam
avārundʰe
dairgʰaśravasena
tuṣṭuvānaḥ
Verse: 26
vaiyaśvaṃ
bʰavati
yad
eva
vaiyaśvasya
brāhmaṇam
Verse: 27
abʰīśavaṃ
yad
ābʰīśavasya
Verse: 28
devastʰānaṃ
bʰavati
pratiṣṭʰāyai
saṃskr̥ti
bʰavati
saṃṃskr̥tyai
Verse: 29
ahar
vā
etad
avlīyata
tad
devā
devastʰāne
tiṣṭʰantaḥ
saṃkr̥tinā
samaskurvaṃs
tat
saṃkr̥teḥ
saṃkr̥titvaṃ
devastʰānena
vai
devāḥ
svarge
loke
pratyatiṣṭʰan
svarge
loke
pratitiṣṭām
ety
etat
Verse: 30
varuṇāya
devatā
rājyāya
nātiṣṭʰanta
sa
etad
devastʰānam
apaśyat
tato
vai
tās
tasmai
rājyāyātiṣṭʰanta
tiṣṭʰante
'smai
samānāḥ
śreṣṭʰyāya
Verse: 31
kṣatrasyevāsya
prakāśo
bʰavati
pratitiṣṭʰati
ya
evaṃ
veda
Verse: 32
bʰargo
bʰargeṇa
tuṣṭuvāno
bʰavati
yaśo
yaśasā
Verse: 33
vāsiṣṭʰaṃ
bʰavati
yad
eva
vāsiṣṭʰasya
brāhmaṇam
Verse: 34
dīrgʰatamaso
'rko
bʰavaty
annaṃ
vā
arko
'nnādyasyāvarudʰyai
Verse: 35
sāmarājaṃ
bʰavati
sāmrājyam
ādʰipatyaṃ
gaccʰati
sāmarājñā
tuṣṭuvānaḥ
Verse: 36
tad
u
saṃvad
ity
āhuḥ
saṃvatā
vai
devāḥ
svargaṃ
lokaṃ
prāyann
udvatodāyan
Verse: 37
nidʰanāntāḥ
pavamānā
bʰavanty
ahno
dʰr̥tyai
stomaḥ
Paragraph: 4
Verse: 1
<śrāyanta
iva
sūryam>
iti
sūryavatyo
bʰavanti
Verse: 2
ādityadevatyaṃ
hy
etad
ahar
anto
vai
sūro
'nta
etan
navamam
ahnām
anta
eva
tad
antena
stuvate
pratiṣṭʰāyai
Verse: 3
<yata
indra
bʰayāvahe
tato
no
abʰayaṃ
kr̥dʰi/
magʰavañ
cʰagdʰi
tava
tan
na
ūtaye
vidviṣo
vimr̥dʰo
jahi->
;
iti
dviṣaś
caiva
mr̥dʰaś
ca
navamenāhnā
vihatya
daśamenāhnottiṣṭʰanti
Verse: 5
śrīr
vai
śrāyantīyaṃ
śrīr
navamam
ahaḥ
śriyam
eva
tac
cʰriyāṃ
pratiṣṭʰāpayati
Verse: 6
samantaṃ
bʰavati
Verse: 7
samantena
paśukāmaḥ
stuvīta
purodʰākāmaḥ
samantena
stuvīta
Verse: 8
āgneyī
pr̥tʰivy
āgneyo
brāhmaṇa
aindrī
dyaur
aindro
rājanyo
'ntarikṣeṇa
dyāvāpr̥tʰivī
samante
antarikṣeṇaivainaṃ
samantaṃ
karoti
vindate
paśūn
pra
purodʰām
āpnoti
ya
evaṃ
vidvān
samantena
stuvate
stomaḥ
Paragraph: 5
Verse: 1
<tvaṃ
somāsi
dʰārayur>
iti
gāyatrī
bʰavaty
ahno
dʰr̥tyai
tvam
iti
br̥hato
rūpaṃ
bārhataṃ
hy
etad
ahaḥ
Verse: 2
<tvaṃ
hy
aṅga
daivyā>
iti
tvam
iti
br̥hato
rūpaṃ
bārhataṃ
hy
etad
ahaḥ
Verse: 3
<pavasva
deva
vītaya>
iti
br̥hato
rūpaṃ
bārhataṃ
hy
etad
ahaḥ
Verse: 4
<parityaṃ
haryataṃ
harim>
iti
parivatyo
bʰavanty
anto
vai
navamam
ahasyaitāḥ
paryāptyai
Verse: 5
<pavasva
soma
mahe
dakṣāya->
;
ity
akṣarapaṅktiḥ
stomānāṃ
prabʰūtir
atʰo
etad
dʰy
evaitarhi
cʰando
'yātayāma
yad
akṣarapaṅktis
tena
cʰandomā
ayātayāmānaḥ
kriyante
brahmavādino
vadanti
yat
ṣaḍahe
stomāś
cʰandāṃsy
āpyante
kiṃ
cʰandasaś
cʰandomā
ity
etac
cʰandaso
yad
etā
akṣarapaṅktaya
iti
brūyāt
Verse: 6
<upoṣu
jātam
apturam>
iti
gāyatryas
satyo
jagatyo
rūpeṇa
tasmāt
jagatīnāṃ
loke
kriyante
Verse: 7
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brahmaṇam
Verse: 8
āśvasūktaṃ
bʰavati
Verse: 9
agniṃ
vai
pūrvair
aharbʰir
ājuhoty
atʰaitad
ādityadaivatyam
ahaḥ
śukra
āhuta
ity
asau
vā
ādityaḥ
śukras
tam
evaitenājuhoti
Verse: 10
śāmmadaṃ
bʰavati
Verse: 11
śammad
vā
etenāṅgiraso
'ñjasā
svargaṃ
lokam
apaśyat
svargasya
lokasyānukʰyātyai
svargāl
lokān
na
cyavate
tuṣṭuvānaḥ
Verse: 13
āśiṣam
evāsmā
etenāśāste
sāma
hi
satyāśīḥ
Verse: 14
dāvasur
vā
etad
āṅgirasaḥ
paśukāmaḥ
sāmāpaśyat
tena
sahasraṃ
paśūn
asr̥jat
yad
etat
sāma
bʰavati
paśūnāṃ
puṣṭyai
Verse: 15
pratīcīneḍaṃ
kāśītaṃ
bʰavati
Verse: 16
parācībʰir
vā
anyābʰir
iḍābʰī
reto
dadʰad
atʰaitat
pratīcīneḍaṃ
kāśītaṃ
prajātyai
tasmāt
parāñco
garbʰāḥ
sambʰavanti
pratyañcaḥ
prajāyante
tasmād
ute
'vācīnabilebʰyo
nāvapadyanta
etena
hy
eva
te
dʰr̥tāḥ
Verse: 17
hāviṣkr̥taṃ
bʰavati
pratiṣṭʰāyai
kr̥tānuvāda
eva
saḥ
Verse: 18
sauparṇaṃ
bʰavati
yad
eva
sauparṇasya
brahmaṇam
Verse: 19
vaiśvamanasaṃ
bʰavati
Verse: 20
viśvamanasaṃ
vā
r̥ṣim
adʰyāyam
udvrajitaṃ
rakṣo
'gr̥hṇāt
tam
indro
'cāyad
r̥ṣiṃ
vai
rakṣo
'grahīd
iti
tam
abʰyavadad
r̥ṣe
kas
tvaiṣa
iti
,
stʰāṇur
iti
brūhīti
rakṣo
'bravīt
,
sa
stʰāṇur
ity
abravīt
tasmai
vā
etena
praharety
asmā
iṣīkāṃ
vajraṃ
prayaccʰann
abravīt
tenāsya
sīmānam
abʰinat
saiṣendreṇateṣīkā
pāpmā
vāva
sa
tam
agr̥hṇāt
taṃ
vaiśvamanasenāpāhatāpapāpmānaṃ
hate
vaiśvamanasena
tuṣṭuvānaḥ
Verse: 21
gaurīvitaṃ
bʰavati
yad
eva
gaurīvitasya
brāhmaṇam
Verse: 22
nihavo
bʰavaty
annādyasyāvarudʰyai
Verse: 23
hīti
vā
annaṃ
pradīyata
īty
āgrir
annam
atti
Verse: 24
r̥ṣayo
vā
indraṃ
pratyakṣa
nāpaśyan
sa
vasiṣṭʰo
'kāmayata
katʰam
indraṃ
pratyakṣaṃ
paśyeyam
iti
sa
etan
nihavam
apaśyat
tato
vai
sa
indraṃ
pratyakṣam
apaśyat
,
sa
enam
abravīd
brāhmaṇaṃ
te
vakṣyāmi
yatʰā
tvatpurohitā
bʰaratāḥ
prajaniṣyante
'tʰa
mānyebʰya
r̥ṣibʰyo
mā
pravoca
iti
tasmā
etān
stomabʰāgān
abravīt
tato
vai
vasiṣṭʰapurohitā
bʰaratāḥ
prājāyanta
sendraṃ
vā
etat
sāma
yad
etat
sāma
bʰavati
sendratvāya
Verse: 25
yad
vāhiṣṭʰīyaṃ
bʰavati
Verse: 26
brahmayaśasaṃ
vā
etāni
sāmāny
r̥cā
śrotrīyāṇi
brahmāyaśasī
bʰavati
yad
vāhiṣṭʰīyena
tuṣṭuvānaḥ
Verse: 27
āsitaṃ
bʰavati
yad
evāsitasya
brāhmaṇam
Verse: 28
sādʰraṃ
bʰavati
siddʰyai
Verse: 29
ākūpāraṃ
bʰavati
Verse: 30
akūpāro
vā
etena
kaśyapo
jemānaṃ
mahimānam
agaccʰaj
jemānaṃ
mahimānaṃ
gaccʰaty
ākūpāreṇa
tuṣṭuvānaḥ
Verse: 31
vidʰarma
bʰavati
dʰarmasya
vidʰr̥tyai
Verse: 32
brahmavādino
vadanti
yat
ṣaḍahe
stomāś
cʰandāṃsy
āpyante
kiṃ
cʰandasaś
cʰandomā
iti
puruṣaccʰandasa
iti
brūyāt
puruṣo
vai
pāṅktaḥ
puruṣo
dvipadā
cʰandomānām
ayātayāmatāyai
Verse: 33
śrudʰyaṃ
bʰavati
Verse: 34
paśavo
vai
śrudʰyaṃ
paśūnām
avarudʰyai
Verse: 35
prajāpatiḥ
paśūn
asr̥jata
te
'smāt
sr̥ṣṭā
apākrāmaṃs
tān
etena
sāmnā
śrūdʰiyā
ehiyety
anvahvayat
ta
enam
upāvartanta
yad
etat
sāma
bʰavati
paśūnām
upāvr̥tyai
Verse: 36
upainaṃ
paśava
āvartante
ya
evaṃ
veda
Verse: 37
gāyatrīṣu
stuvanti
pratiṣṭʰāyai
brahmavarcasāya
yenaiva
prāṇena
prayanti
tam
abʰyudyantīḍāntāḥ
pavamānā
bʰavanti
paśavo
vā
iḍā
paśavaś
cʰandomāḥ
paśuṣv
eva
tat
paśūn
dadʰāti
stomaḥ
Paragraph: 6
Verse: 1
āgreyīṣu
pūrveṣām
ahnām
uktʰāni
praṇayanty
atʰaitasyāhna
āgneyy
aindrayāṃ
praṇayanty
ubʰayor
eva
rūpayoḥ
pratitiṣṭʰati
Verse: 2
aidʰmavāhaṃ
bʰavati
Verse: 3
āgneyy
aindrīṣu
stuvanti
brahma
caiva
tat
kṣatraṃ
ca
sayujīkaroti
brahmaiva
kṣatrasya
purastān
nidadʰāti
brāhmaṇe
kṣatraṃ
ca
viśaṃ
cānuge
karoti
Verse: 4
traikakubʰaṃ
bʰavati
Verse: 5
ojasy
eva
tad
vīrye
pratitiṣṭʰaty
ojo
vīryaṃ
traikakubʰam
Verse: 6
udvaṃśīyaṃ
bʰavati
yad
evodvaṃśīyasya
brāhmaṇam
Verse: 7
aṣṭācatvāriṃśaṃ
eva
stomo
bʰavati
pratiṣṭʰāyai
prajātyai
Paragraph: 7
Verse: 1
gāyatraṃ
vai
saptamam
ahas
traiṣṭubʰam
aṣṭamaṃ
jāgataṃ
navamam
atʰaitad
ānuṣṭubʰam
ahar
yad
daśamam
Verse: 2
tad
āhur
yad
ānuṣṭubʰaṃ
stomyāṃ
pratyakṣam
upeyuḥ
parāṃ
parāvataṃ
yajamāno
gaccʰen
na
pratitiṣṭʰed
iti
yā
vai
caturviṃśatir
gāyatryas
tā
aṣṭādaśānuṣṭubʰo
'nuṣṭubʰam
eva
tat
stomyāṃ
parokṣam
upayanti
pratiṣṭʰāyai
pratitiṣṭʰati
Verse: 3
prajāpatiṃ
vā
etenāhnā
pariveviṣati
tatra
vyavavadyaṃ
yad
vai
śreṣṭʰe
pariviṣyamāṇo
vadaty
annādyasya
so
'vagrahas
tasmān
na
vyavavadyam
annādyasyānavagrāhāya
Verse: 4
tad
u
vyavavadyaṃ
yatʰā
śreṣṭʰāya
baliṃ
hriyamāṇaṃ
pantʰānaṃ
paryanuvedayati
gatyai
tatʰā
tat
Verse: 5
yāvaty
anuṣṭup
tāvatīṃ
vācaṃ
sampādya
vibrūyus
tad
v
anatiriktaṃ
svasyo
caiva
yajñasyāriṣṭyai
Verse: 6
abʰi
vā
ete
devān
ārohantīty
āhur
ye
daśabʰir
aharbʰiḥ
stuvata
iti
pañcānām
ahnām
anurūpaiḥ
pratyavayanti
yatʰābʰyāruhya
pratyavarohet
tatʰā
tan
navarco
bʰavati
yā
evāmūḥ
prayaccʰan
yā
avadadʰāti
tā
etā
udasyati
Verse: 7
vāruṇy
eṣā
bʰavati
yad
vai
yajñasya
duriṣṭaṃ
tad
varuṇo
gr̥hṇāti
tad
eva
tad
avayajaty
ādityaiṣā
bʰavatīyaṃ
vā
aditir
asyām
eva
pratitiṣṭʰati
Verse: 8
caturviṃśa
eva
stomo
bʰavati
tejase
brahmarcasāya
Paragraph: 8
Verse: 1
<suṣamiddʰo
na
āvaha->
;
ity
āpriya
ājyāni
bʰavanti
Verse: 2
prajāpatiḥ
prajā
asr̥jata
sa
dugdʰo
riricānāmanyata
sa
etāny
āpriya
ājyāny
apaśyat
tair
ātmānam
āprīṇāt
dugdʰa
iva
vā
eṣa
riricāno
yo
daśabʰir
aharbʰis
tuṣṭuvāno
yad
etāny
āpriya
ājyāni
bʰavanty
ātmānam
evaitair
āprīṇāti
Verse: 3
<yad
adya
sūra
udita>
iti
sūravan
maitrāvaruṇam
Verse: 4
anto
vai
sūro
'nta
etad
daśamam
ahnām
anta
eva
tadantena
stuvate
pratiṣṭʰāyai
Verse: 5
<ut
tvā
madantu
somā>
ity
udvad
aindram
uttʰānasya
rūpam
Verse: 6
<indrāgnī
āgataṃ
sutam>
iti
yenaiva
rūpeṇa
prayanti
tad
abʰyudyanti
stomaḥ
Paragraph: 9
Verse: 1
<uccā
te
jātam
andʰasa>
ity
udvatyo
gāyatryo
bʰavanty
uttʰānasya
rūpam
Verse: 2
<punānas
soma
dʰāraya->
;
iti
pantʰānam
eva
tat
paryavayanti
Verse: 3
<ā
jāgr̥vir
vipra
r̥taṃ
matīnām>
iti
yad
āpte
pravatīḥ
kuryur
atipadyer
anyad
āvatyo
bʰavanty
anatipādāya
Verse: 4
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brāhmaṇam
Verse: 5
āmahīyavaṃ
bʰavati
kl̥ptiś
cānnādyaṃ
ca
kl̥ptiṃ
caivaitenānnādyaṃ
cābʰyuttiṣṭʰanti
Verse: 6
ājigaṃ
bʰavaty
ājijityāyai
Verse: 7
ājir
vā
eṣa
pratato
yat
dvādaśāhas
tasyaitad
ujjityai
Verse: 8
ābʰīkaṃ
bʰavaty
abʰikrāntyai
Verse: 9
āṅgirasas
tapas
tepānāḥ
śucam
aśocaṃs
ta
etat
sāmāpaśyaṃs
tān
abʰīke
'bʰyavarṣat
tena
śucam
aśamayanta
yad
abʰīke
'bʰyavarṣat
tasmād
ābʰīkaṃ
yām
eva
pūrvair
aharbʰiḥ
śucaṃ
śocanti
tām
etenānna
śamayitvottiṣṭʰanti
Verse: 10
utsedʰo
bʰavati
Verse: 11
utsedʰena
vai
devāḥ
paśūn
udasedʰan
niṣedʰena
paryagr̥hṇan
Verse: 12
antarotsedʰaniṣedʰau
yajñāyajñīyam
Verse: 13
paśavo
'nnādyaṃ
yajñāyajñīyaṃ
paśūn
eva
tad
annādyam
utsedʰaniṣedʰābʰyāṃ
parigr̥hṇāti
Verse: 14
mādʰyandine
vai
pavamāne
devā
yajñāyajñīyena
yajñaṃ
saṃstʰāpya
svargaṃ
lokam
ārohaṃs
tad
ya
evaṃ
veda
mādʰyandina
evaitat
pavamāne
yajñāyajñīyena
yajñaṃ
saṃstʰāpya
svargaṃ
lokam
ārohati
Verse: 15
atʰo
parokṣam
anuṣṭubʰaṃ
sampadyate
'har
eṣā
vai
pratyakṣam
anuṣṭup
yad
yajñāyajñīyaṃ
tad
yat
tr̥tīyasavane
kuryuḥ
pratyakṣam
anuṣṭubʰam
r̥ccʰeyus
tasmān
mādʰyandine
kurvanti
tena
parokṣam
anuṣṭubʰam
upayanti
Verse: 16
gaurīvitaṃ
bʰavati
Verse: 17
etad
vai
yajñasya
śvastanaṃ
yad
gaurīvitam
etad
āyatano
yajamāno
yan
madʰyandino
yad
gaurīvitaṃ
madʰyandine
bʰavati
śvastanam
eva
tad
yajamāna
ātman
dʰatte
stomaḥ
Paragraph: 10
Verse: 1
<kayā
naś
citra
ābʰuvad>
iti
kavatyas
tena
prājāpatyāḥ
ko
hi
prajāpatiḥ
prajāpater
āptyai
Verse: 2
<mā
cid
anyad
viśaṃsata->
;
ity
uttʰānam
eva
tad
āśiṣo
hy
etarhi
Verse: 3
<ud
u
tye
madʰumattamā>
ity
udvatya
udayanīye
'hany
etad
āśiṣo
hy
evaitarhi
Verse: 4
<tarobʰir
vo
vidadvasum>
iti
stomo
vai
taro
yajño
vidadvasuḥ
stomena
vai
yajño
yujyate
yat
tarobʰir
vo
vidadvasum
ity
āha
yajñam
eva
tad
yunakti
Verse: 5
vāmadevyasyarkṣu
ratʰantaraṃ
pr̥ṣṭʰaṃ
bʰavati
Verse: 6
gāyatrī
vai
ratʰantarasya
yoniḥ
svāyām
eva
tad
yonau
ratʰantaraṃ
pratiṣṭʰāpayati
Verse: 7
tejo
vai
gāyatrī
cʰandasā
tejo
ratʰantaraṃ
sāmnā
tejaś
caturviṃśastomānāṃ
teja
eva
tat
samyak
saṃdadʰāty
api
ha
putrasya
putras
tejasvī
bʰavati
Verse: 8
aṣṭākṣareṇa
pratʰamāyā
r̥caḥ
prastauty
aṣṭāśapʰāṃs
tatpaśūn
avarundʰe
Verse: 9
dyvakṣareṇottarayor
r̥coḥ
prastauti
dvipād
yajamāno
yajamānam
eva
yajñe
paśuṣu
pratiṣṭʰāpayati
Verse: 10
gāyatraṃ
vai
ratʰantaraṃ
gāyatraccʰando
yad
gāyatrīṣu
ratʰantaram
bʰavati
tena
svāyāṃ
janatāyām
r̥dʰnotīme
vai
lokā
gāyatrī
yad
gāyatrīṣu
ratʰantaraṃ
bʰavatīmān
eva
tal
lokān
samāpyottiṣṭʰanti
Verse: 11
maidʰātitʰaṃ
bʰavati
Verse: 12
etena
vai
medʰātitʰiḥ
kāṇvo
vibʰindukād
vyūdʰnīr
gā
udasr̥jata
paśūnām
avarudʰyai
maidʰātitʰaṃ
kriyate
Verse: 13
abʰīvarto
brahmasāma
bʰavaty
ekākṣaranidʰanaḥ
pratiṣṭʰāyai
Verse: 14
ekākṣarā
vai
vāg
vācy
eva
pratiṣṭʰāyottiṣṭʰanti
Verse: 15
kāleyam
accʰāvākasāma
bʰavati
Verse: 16
samānaloke
vai
kāleyaṃ
ca
ratʰantaraṃ
ceyaṃ
vai
ratʰantaraṃ
paśavaḥ
kāleyam
asyāṃ
caiva
paśuṣu
ca
pratiṣṭʰāyottiṣṭʰanti
stomaḥ
Paragraph: 11
Verse: 1
<svādiṣṭʰayā
madiṣṭʰayā->
;
iti
gāyatrī
bʰavati
madavad
vai
rasavat
tr̥tīyasavanaṃ
madam
eva
tad
rasaṃ
dadʰāti
Verse: 2
gāyatraṃ
bʰavati
yad
eva
gāyatrasya
brāhmaṇam
Verse: 3
saṃhitaṃ
bʰavati
dyvakṣaraṇidʰanaṃ
pratiṣṭʰāyai
pratiṣṭʰāyaivottiṣṭʰanti
Verse: 4
sapʰaṃ
bʰavati
Verse: 5
sapʰena
vai
devā
imān
lokān
samāpnuvant
samāpnuvaṃs
tat
sapʰasya
sapʰatvam
imān
evaitena
lokān
samāpyottiṣṭʰanti
Verse: 6
rohitakūlīyaṃ
bʰavati
yad
eva
rohitakūlīyasya
brāhmaṇam
Verse: 7
śyāvāśvāndʰīgave
bʰavataḥ
samīcyau
virājau
dadʰāty
annādyāya
Verse: 8
pipīlikāmadʰyāsu
stuvanti
Verse: 9
indro
vr̥traṃ
hatvā
nāstr̥ṣīti
manyamānaḥ
parāṃ
parāvatam
agaccʰat
sa
etām
anuṣṭubʰaṃ
vyauhat
tāṃ
madʰye
vyavāsarpad
indragr̥he
vā
eṣo
'bʰaye
yajate
abʰaya
uttiṣṭʰati
ya
evaṃ
vidvān
etāsu
stuvate
Verse: 10
yajñāyajñīyanidʰanaṃ
sauhaviṣaṃ
bʰavati
yajñāyajñīyād
eva
tat
tr̥tīyasavene
na
yanti
Verse: 11
vājajid
bʰavati
Verse: 12
sarvasyāptyai
sarvasya
jityai
sarvaṃ
vā
ete
vājaṃ
jayanti
ye
daśamam
ahar
āgaccʰanty
annaṃ
vai
vājo
'nnādyasyāvarudʰyai
Verse: 13
daśākṣaraṃ
nidʰanam
upayanti
daśarātrasya
dʰr̥tyai
daśākṣarā
virāḍ
vairājam
annam
annādyasyāvarudʰyai
Verse: 14
sūryavatīṣu
stuvanty
anto
vai
sūro
'nta
etad
daśamam
ahnām
anta
eva
tad
antena
stuvate
pratiṣṭʰāyai
Verse: 15
upavatyo
bʰavanti
pratiṣṭʰāyai
parivatyo
bʰavanti
sarvasya
paryāptyai
Verse: 16
caturviṃśa
eva
stomo
bʰavati
tejase
brahmavarcasāya
Paragraph: 12
Verse: 1
virāṭsu
vāmadevyam
agniṣṭomasāma
bʰavati
śāntyai
kl̥ptyai
Verse: 2
sad
vai
vāmadevyaṃ
sāmnāṃ
sad
virāṭ
cʰandasāṃ
sat
trayastriṃśaḥ
stomānāṃ
satām
antān
saṃdʰāyottiṣṭʰanty
api
ha
putrasya
sattvam
aśnute
Verse: 3
brahmavādino
vadanti
yatas
sattrād
udastʰātā3
stʰitā3d
iti
yad
yata
iti
brūyur
apratiṣṭʰānā
aprajaso
bʰaviṣyantīty
enān
brūyād
yat
stʰitād
iti
brūyuḥ
stʰāyukaiṣāṃ
śrīr
bʰaviṣyati
na
vasīyāṃso
bʰaviṣyantīty
enān
brūyāt
pūrṇād
eva
pūrṇam
abʰyudastʰāmeti
brūyuḥ
Verse: 4
ete
vai
pūrṇāt
pūrṇam
abʰyuttiṣṭʰanti
ye
vāmadevyena
stutvottiṣṭʰanti
Verse: 5
antarikṣaṃ
vai
vāmadevyam
antarikṣeṇedaṃ
sarvaṃ
pūrṇam
Verse: 6
eṣa
vai
samr̥ddʰaḥ
stomo
yat
trayastriṃśas
trayastriṃśadakṣarāsu
samr̥ddʰāv
eva
pratitiṣṭʰanti
Verse: 7
sarveṣāṃ
vā
etāś
cʰandasāṃ
rūpaṃ
yāt
tripadās
tena
gāyatryo
yad
ekādaśākṣarāṇi
padāni
tena
triṣṭubʰo
yat
dvādaśākṣaraṃ
padaṃ
tena
jagatyo
yat
trayastriṃśadakṣarās
tena
virājas
tenaiva
cānuṣṭubʰo
na
hy
ekasmād
akṣarād
virādʰayanti
Verse: 8
trayastriṃśa
eva
stomo
bʰavati
pratiṣṭʰāyai
devatāsu
vā
eṣa
pratiṣṭʰitaḥ
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.