TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 15
Previous part

Chapter: 15 
Paragraph: 1 
Verse: 1    <akrān samudraḥ parame vidʰarmann> iti navamasyāhnaḥ pratipad bʰavati
Verse: 2    
paramaṃ etad ahar vidʰarma vidʰarma etad anyair aharbʰir ahar yan navamaṃ jyeṣṭʰaṃ hi variṣṭʰam
Verse: 3    
<matsi vāyum iṣṭaye rādʰase na> iti vāruṇy eṣā bʰavati yad vai yajñasya duriṣṭaṃ tad varuṇo gr̥hṇati tad eva tad avayajati
Verse: 4    
stotrīyas tr̥co bʰavati prāṇāpānānām avarudʰyai
Verse: 5    
daśarco bʰavati daśākṣarā virāṭa vairājam annam annādyasyāvarudʰyai
Verse: 6    
saprabʰr̥tayo bʰavāntīndriyasya vīryasya rasasyānaticārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan
Verse: 7    
aṣṭarco bʰavati
Verse: 8    
(aṣṭāśapʰāḥ paśavaḥ śapʰaśas tat paśūn āpnoti) aṣṭākṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundʰe
Verse: 9    
ṣaḍr̥cā bʰavanty r̥tūnāṃ dʰr̥tyai
Verse: 10    
catvāraḥ ṣaḍr̥cā bʰavanti caturviṃśatir ardʰamāsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭʰati
Verse: 11    
savān uttamaḥ ṣaḍr̥co bʰavaty ubʰayasya parokṣapratyakṣasyāvarudʰyai
Verse: 12    
tr̥ca uttamo bʰavati yenaiva prāṇena prayanti tam abʰyudyanti
Verse: 13    
aṣṭācatvāriṃśa eva stomo bʰavati pratiṣṭʰāyai prajātyai

Paragraph: 2 
Verse: 1    
<aganma mahā namasā yaviṣṭʰam> ity āgneyam ājyaṃ bʰavati
Verse: 2    
gaccʰantīva ete ye navamam ahar gaccʰanti
Verse: 3    
<yo dīdāya samiddʰasve duroṇa> iti dīdāyeva hy eṣa yo navabʰir aharbʰis tuṣṭuvānaḥ <svāhutam> iti svāhuto hy eṣa yo navabʰir aharbʰir āhuto <viśvataḥ pratyañcam> iti viśvato hy eṣa pratyaṅ
Verse: 4    
<tvaṃ varuṇa uta mitro agna> iti vāruṇy eṣā bʰavati yad vai yajñasya duriṣṭaṃ tad varuṇo gr̥hṇati tad eva tad avayajati
Verse: 5    
<mitraṃ huve pūtadakṣam> iti rātʰantaraṃ maitrāvaruṇam
Verse: 6    
ugragādʰam iva etad yac cʰandomās tad yatʰāta ugragādʰe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati cʰandomānām asaṃvyātʰāya
Verse: 7    
<mahāṃ indro ya ojasā->; ity aindram aṣṭamena vai devā ahnendram avājayann avamena pāpmānam agʰnann ahar evaitena mahayanti
Verse: 8    
<tā huve yayor idam> iti rātʰantaram aindrāgnam
Verse: 9    
ugragādʰam iva etad yac cʰandomās tad yatʰāta ugragādʰe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati cʰandomānām asaṃvyātʰāya stomaḥ

Paragraph: 3 
Verse: 1    
<pavamānasya jigʰnato hareś candrā asr̥kṣata> iti harivatyo gāyatryo bʰavanti cʰandomānām ayātayāmatāyai
Verse: 2    
<pavamānasya jigʰnata> iti vai br̥hato rūpaṃ <hareś candrā asr̥kṣata->; iti jagatyā ubʰayoḥ saharūpam upaiti sāmnaś ca cʰandasaś ca
Verse: 3    
<parīto ṣiñcatā sutam> iti parivatyo bʰavanty anto vai navamam ahas tasyaitāḥ paryāptyai
Verse: 4    
<asāvi somo aruṣo vr̥ṣā harir> iti jagatyas satyas triṣṭubʰo rūpeṇa tasmāt triṣṭubʰāṃ loke kriyante
Verse: 5    
gāyatraṃ bʰavati yad eva gāyatrasya brāhmaṇam
Verse: 6    
bʰaradvājasyādārasr̥d bʰavati
Verse: 7    
divodāsaṃ vai bʰaradvājapurohitaṃ nanājanāḥ paryayanta sa upāsīdad r̥ṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid etatsāmānena dāre nāsr̥nmeti tad adārasr̥to 'dārasr̥ttvaṃ vindate gātuṃ na dāre dʰāvaty adārasr̥tā tuṣṭuvānaḥ
Verse: 8    
surūpaṃ bʰavati yad eva surūpasya brāhmaṇam
Verse: 9    
hariśrīnidʰanaṃ bʰavati
Verse: 10    
paśavo vai hariśriyaḥ paśūnām avarudʰyai śriyaṃ ca haraś copaiti tuṣṭuvānaḥ
Verse: 11    
saindʰukṣitaṃ bʰavati yad eva saindʰukṣitasya brāhmaṇam
Verse: 12    
gatanidʰanaṃ vābʰravaṃ bʰavati gatyai
Verse: 13    
vabʰrur etena kaumbʰyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukʰyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
Verse: 14    
iḍānāṃ saṃkṣāro bʰavati
Verse: 15    
paśavo iḍā paśavaś cʰandomāḥ paśuṣv eva tat paśūn dadʰāti
Verse: 16    
r̥ṣabʰaḥ pāvamāno bʰavati
Verse: 17    
paśavo vai cʰandomāḥ paśuṣv eva tan mitʰunam apyarjati prajātyai na ha anr̥ṣabʰāḥ paśavaḥ prajāyante
Verse: 18    
pr̥ṣṭʰaṃ bʰavati
Verse: 19    
pr̥ṣṭʰaṃ etad ahnāṃ yan navamaṃ pr̥ṣṭʰa eva tat pr̥ṣṭʰena stuvate pratiṣṭʰāyai
Verse: 20    
kaulmalabarhiṣaṃ bʰavati
Verse: 21    
kulmalabarhir etena svargaṃ lokam apaśyat prajātiṃ bʰūmānam agaccʰat prajāyate bahur bʰavati kaulmalabarhiṣeṇa tuṣṭuvānaḥ
Verse: 22    
arkapuṣpaṃ bʰavati
Verse: 23    
annaṃ vai devā arka iti vadanti rasam asya puṣpām iti sarasam evānnādyam avarundʰe 'rkapuṣpeṇa tuṣṭuvānaḥ
Verse: 24    
dairgʰyaśravasaṃ bʰavati
Verse: 25    
dīrgʰaśravā vai rājanya r̥ṣir jyog aparuddʰo 'śanāyaṃś caran sa etad dairgʰaśravasam apaśyat tena sarvābʰyo digbʰyo 'nnādyam avārundʰa sarvābʰyo adigbʰyo 'nnādyam avārundʰe dairgʰaśravasena tuṣṭuvānaḥ
Verse: 26    
vaiyaśvaṃ bʰavati yad eva vaiyaśvasya brāhmaṇam
Verse: 27    
abʰīśavaṃ yad ābʰīśavasya
Verse: 28    
devastʰānaṃ bʰavati pratiṣṭʰāyai saṃskr̥ti bʰavati saṃṃskr̥tyai
Verse: 29    
ahar etad avlīyata tad devā devastʰāne tiṣṭʰantaḥ saṃkr̥tinā samaskurvaṃs tat saṃkr̥teḥ saṃkr̥titvaṃ devastʰānena vai devāḥ svarge loke pratyatiṣṭʰan svarge loke pratitiṣṭām ety etat
Verse: 30    
varuṇāya devatā rājyāya nātiṣṭʰanta sa etad devastʰānam apaśyat tato vai tās tasmai rājyāyātiṣṭʰanta tiṣṭʰante 'smai samānāḥ śreṣṭʰyāya
Verse: 31    
kṣatrasyevāsya prakāśo bʰavati pratitiṣṭʰati ya evaṃ veda
Verse: 32    
bʰargo bʰargeṇa tuṣṭuvāno bʰavati yaśo yaśasā
Verse: 33    
vāsiṣṭʰaṃ bʰavati yad eva vāsiṣṭʰasya brāhmaṇam
Verse: 34    
dīrgʰatamaso 'rko bʰavaty annaṃ arko 'nnādyasyāvarudʰyai
Verse: 35    
sāmarājaṃ bʰavati sāmrājyam ādʰipatyaṃ gaccʰati sāmarājñā tuṣṭuvānaḥ
Verse: 36    
tad u saṃvad ity āhuḥ saṃvatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan
Verse: 37    
nidʰanāntāḥ pavamānā bʰavanty ahno dʰr̥tyai stomaḥ

Paragraph: 4 
Verse: 1    
<śrāyanta iva sūryam> iti sūryavatyo bʰavanti
Verse: 2    
ādityadevatyaṃ hy etad ahar anto vai sūro 'nta etan navamam ahnām anta eva tad antena stuvate pratiṣṭʰāyai
Verse: 3    
<yata indra bʰayāvahe tato no abʰayaṃ kr̥dʰi/ magʰavañ cʰagdʰi tava tan na ūtaye vidviṣo vimr̥dʰo jahi->; iti dviṣaś caiva mr̥dʰaś ca navamenāhnā vihatya daśamenāhnottiṣṭʰanti
Verse: 5    
śrīr vai śrāyantīyaṃ śrīr navamam ahaḥ śriyam eva tac cʰriyāṃ pratiṣṭʰāpayati
Verse: 6    
samantaṃ bʰavati
Verse: 7    
samantena paśukāmaḥ stuvīta purodʰākāmaḥ samantena stuvīta
Verse: 8    
āgneyī pr̥tʰivy āgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpr̥tʰivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodʰām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ

Paragraph: 5 
Verse: 1    
<tvaṃ somāsi dʰārayur> iti gāyatrī bʰavaty ahno dʰr̥tyai tvam iti br̥hato rūpaṃ bārhataṃ hy etad ahaḥ
Verse: 2    
<tvaṃ hy aṅga daivyā> iti tvam iti br̥hato rūpaṃ bārhataṃ hy etad ahaḥ
Verse: 3    
<pavasva deva vītaya> iti br̥hato rūpaṃ bārhataṃ hy etad ahaḥ
Verse: 4    
<parityaṃ haryataṃ harim> iti parivatyo bʰavanty anto vai navamam ahasyaitāḥ paryāptyai
Verse: 5    
<pavasva soma mahe dakṣāya->; ity akṣarapaṅktiḥ stomānāṃ prabʰūtir atʰo etad dʰy evaitarhi cʰando 'yātayāma yad akṣarapaṅktis tena cʰandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś cʰandāṃsy āpyante kiṃ cʰandasaś cʰandomā ity etac cʰandaso yad etā akṣarapaṅktaya iti brūyāt
Verse: 6    
<upoṣu jātam apturam> iti gāyatryas satyo jagatyo rūpeṇa tasmāt jagatīnāṃ loke kriyante
Verse: 7    
gāyatraṃ bʰavati yad eva gāyatrasya brahmaṇam
Verse: 8    
āśvasūktaṃ bʰavati
Verse: 9    
agniṃ vai pūrvair aharbʰir ājuhoty atʰaitad ādityadaivatyam ahaḥ śukra āhuta ity asau ādityaḥ śukras tam evaitenājuhoti
Verse: 10    
śāmmadaṃ bʰavati
Verse: 11    
śammad etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukʰyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
Verse: 13    
āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ
Verse: 14    
dāvasur etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asr̥jat yad etat sāma bʰavati paśūnāṃ puṣṭyai
Verse: 15    
pratīcīneḍaṃ kāśītaṃ bʰavati
Verse: 16    
parācībʰir anyābʰir iḍābʰī reto dadʰad atʰaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbʰāḥ sambʰavanti pratyañcaḥ prajāyante tasmād ute 'vācīnabilebʰyo nāvapadyanta etena hy eva te dʰr̥tāḥ
Verse: 17    
hāviṣkr̥taṃ bʰavati pratiṣṭʰāyai kr̥tānuvāda eva saḥ
Verse: 18    
sauparṇaṃ bʰavati yad eva sauparṇasya brahmaṇam
Verse: 19    
vaiśvamanasaṃ bʰavati
Verse: 20    
viśvamanasaṃ r̥ṣim adʰyāyam udvrajitaṃ rakṣo 'gr̥hṇāt tam indro 'cāyad r̥ṣiṃ vai rakṣo 'grahīd iti tam abʰyavadad r̥ṣe kas tvaiṣa iti, stʰāṇur iti brūhīti rakṣo 'bravīt, sa stʰāṇur ity abravīt tasmai etena praharety asmā iṣīkāṃ vajraṃ prayaccʰann abravīt tenāsya sīmānam abʰinat saiṣendreṇateṣīkā pāpmā vāva sa tam agr̥hṇāt taṃ vaiśvamanasenāpāhatāpapāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ
Verse: 21    
gaurīvitaṃ bʰavati yad eva gaurīvitasya brāhmaṇam
Verse: 22    
nihavo bʰavaty annādyasyāvarudʰyai
Verse: 23    
hīti annaṃ pradīyata īty āgrir annam atti
Verse: 24    
r̥ṣayo indraṃ pratyakṣa nāpaśyan sa vasiṣṭʰo 'kāmayata katʰam indraṃ pratyakṣaṃ paśyeyam iti sa etan nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat, sa enam abravīd brāhmaṇaṃ te vakṣyāmi yatʰā tvatpurohitā bʰaratāḥ prajaniṣyante 'tʰa mānyebʰya r̥ṣibʰyo pravoca iti tasmā etān stomabʰāgān abravīt tato vai vasiṣṭʰapurohitā bʰaratāḥ prājāyanta sendraṃ etat sāma yad etat sāma bʰavati sendratvāya
Verse: 25    
yad vāhiṣṭʰīyaṃ bʰavati
Verse: 26    
brahmayaśasaṃ etāni sāmāny r̥cā śrotrīyāṇi brahmāyaśasī bʰavati yad vāhiṣṭʰīyena tuṣṭuvānaḥ
Verse: 27    
āsitaṃ bʰavati yad evāsitasya brāhmaṇam
Verse: 28    
sādʰraṃ bʰavati siddʰyai
Verse: 29    
ākūpāraṃ bʰavati
Verse: 30    
akūpāro etena kaśyapo jemānaṃ mahimānam agaccʰaj jemānaṃ mahimānaṃ gaccʰaty ākūpāreṇa tuṣṭuvānaḥ
Verse: 31    
vidʰarma bʰavati dʰarmasya vidʰr̥tyai
Verse: 32    
brahmavādino vadanti yat ṣaḍahe stomāś cʰandāṃsy āpyante kiṃ cʰandasaś cʰandomā iti puruṣaccʰandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā cʰandomānām ayātayāmatāyai
Verse: 33    
śrudʰyaṃ bʰavati
Verse: 34    
paśavo vai śrudʰyaṃ paśūnām avarudʰyai
Verse: 35    
prajāpatiḥ paśūn asr̥jata te 'smāt sr̥ṣṭā apākrāmaṃs tān etena sāmnā śrūdʰiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bʰavati paśūnām upāvr̥tyai
Verse: 36    
upainaṃ paśava āvartante ya evaṃ veda
Verse: 37    
gāyatrīṣu stuvanti pratiṣṭʰāyai brahmavarcasāya yenaiva prāṇena prayanti tam abʰyudyantīḍāntāḥ pavamānā bʰavanti paśavo iḍā paśavaś cʰandomāḥ paśuṣv eva tat paśūn dadʰāti stomaḥ

Paragraph: 6 
Verse: 1    
āgreyīṣu pūrveṣām ahnām uktʰāni praṇayanty atʰaitasyāhna āgneyy aindrayāṃ praṇayanty ubʰayor eva rūpayoḥ pratitiṣṭʰati
Verse: 2    
aidʰmavāhaṃ bʰavati
Verse: 3    
āgneyy aindrīṣu stuvanti brahma caiva tat kṣatraṃ ca sayujīkaroti brahmaiva kṣatrasya purastān nidadʰāti brāhmaṇe kṣatraṃ ca viśaṃ cānuge karoti
Verse: 4    
traikakubʰaṃ bʰavati
Verse: 5    
ojasy eva tad vīrye pratitiṣṭʰaty ojo vīryaṃ traikakubʰam
Verse: 6    
udvaṃśīyaṃ bʰavati yad evodvaṃśīyasya brāhmaṇam
Verse: 7    
aṣṭācatvāriṃśaṃ eva stomo bʰavati pratiṣṭʰāyai prajātyai

Paragraph: 7 
Verse: 1    
gāyatraṃ vai saptamam ahas traiṣṭubʰam aṣṭamaṃ jāgataṃ navamam atʰaitad ānuṣṭubʰam ahar yad daśamam
Verse: 2    
tad āhur yad ānuṣṭubʰaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gaccʰen na pratitiṣṭʰed iti vai caturviṃśatir gāyatryas aṣṭādaśānuṣṭubʰo 'nuṣṭubʰam eva tat stomyāṃ parokṣam upayanti pratiṣṭʰāyai pratitiṣṭʰati
Verse: 3    
prajāpatiṃ etenāhnā pariveviṣati tatra vyavavadyaṃ yad vai śreṣṭʰe pariviṣyamāṇo vadaty annādyasya so 'vagrahas tasmān na vyavavadyam annādyasyānavagrāhāya
Verse: 4    
tad u vyavavadyaṃ yatʰā śreṣṭʰāya baliṃ hriyamāṇaṃ pantʰānaṃ paryanuvedayati gatyai tatʰā tat
Verse: 5    
yāvaty anuṣṭup tāvatīṃ vācaṃ sampādya vibrūyus tad v anatiriktaṃ svasyo caiva yajñasyāriṣṭyai
Verse: 6    
abʰi ete devān ārohantīty āhur ye daśabʰir aharbʰiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yatʰābʰyāruhya pratyavarohet tatʰā tan navarco bʰavati evāmūḥ prayaccʰan avadadʰāti etā udasyati
Verse: 7    
vāruṇy eṣā bʰavati yad vai yajñasya duriṣṭaṃ tad varuṇo gr̥hṇāti tad eva tad avayajaty ādityaiṣā bʰavatīyaṃ aditir asyām eva pratitiṣṭʰati
Verse: 8    
caturviṃśa eva stomo bʰavati tejase brahmarcasāya

Paragraph: 8 
Verse: 1    
<suṣamiddʰo na āvaha->; ity āpriya ājyāni bʰavanti
Verse: 2    
prajāpatiḥ prajā asr̥jata sa dugdʰo riricānāmanyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdʰa iva eṣa riricāno yo daśabʰir aharbʰis tuṣṭuvāno yad etāny āpriya ājyāni bʰavanty ātmānam evaitair āprīṇāti
Verse: 3    
<yad adya sūra udita> iti sūravan maitrāvaruṇam
Verse: 4    
anto vai sūro 'nta etad daśamam ahnām anta eva tadantena stuvate pratiṣṭʰāyai
Verse: 5    
<ut tvā madantu somā> ity udvad aindram uttʰānasya rūpam
Verse: 6    
<indrāgnī āgataṃ sutam> iti yenaiva rūpeṇa prayanti tad abʰyudyanti stomaḥ

Paragraph: 9 
Verse: 1    
<uccā te jātam andʰasa> ity udvatyo gāyatryo bʰavanty uttʰānasya rūpam
Verse: 2    
<punānas soma dʰāraya->; iti pantʰānam eva tat paryavayanti
Verse: 3    
jāgr̥vir vipra r̥taṃ matīnām> iti yad āpte pravatīḥ kuryur atipadyer anyad āvatyo bʰavanty anatipādāya
Verse: 4    
gāyatraṃ bʰavati yad eva gāyatrasya brāhmaṇam
Verse: 5    
āmahīyavaṃ bʰavati kl̥ptiś cānnādyaṃ ca kl̥ptiṃ caivaitenānnādyaṃ cābʰyuttiṣṭʰanti
Verse: 6    
ājigaṃ bʰavaty ājijityāyai
Verse: 7    
ājir eṣa pratato yat dvādaśāhas tasyaitad ujjityai
Verse: 8    
ābʰīkaṃ bʰavaty abʰikrāntyai
Verse: 9    
āṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abʰīke 'bʰyavarṣat tena śucam aśamayanta yad abʰīke 'bʰyavarṣat tasmād ābʰīkaṃ yām eva pūrvair aharbʰiḥ śucaṃ śocanti tām etenānna śamayitvottiṣṭʰanti
Verse: 10    
utsedʰo bʰavati
Verse: 11    
utsedʰena vai devāḥ paśūn udasedʰan niṣedʰena paryagr̥hṇan
Verse: 12    
antarotsedʰaniṣedʰau yajñāyajñīyam
Verse: 13    
paśavo 'nnādyaṃ yajñāyajñīyaṃ paśūn eva tad annādyam utsedʰaniṣedʰābʰyāṃ parigr̥hṇāti
Verse: 14    
mādʰyandine vai pavamāne devā yajñāyajñīyena yajñaṃ saṃstʰāpya svargaṃ lokam ārohaṃs tad ya evaṃ veda mādʰyandina evaitat pavamāne yajñāyajñīyena yajñaṃ saṃstʰāpya svargaṃ lokam ārohati
Verse: 15    
atʰo parokṣam anuṣṭubʰaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tr̥tīyasavane kuryuḥ pratyakṣam anuṣṭubʰam r̥ccʰeyus tasmān mādʰyandine kurvanti tena parokṣam anuṣṭubʰam upayanti
Verse: 16    
gaurīvitaṃ bʰavati
Verse: 17    
etad vai yajñasya śvastanaṃ yad gaurīvitam etad āyatano yajamāno yan madʰyandino yad gaurīvitaṃ madʰyandine bʰavati śvastanam eva tad yajamāna ātman dʰatte stomaḥ

Paragraph: 10 
Verse: 1    
<kayā naś citra ābʰuvad> iti kavatyas tena prājāpatyāḥ ko hi prajāpatiḥ prajāpater āptyai
Verse: 2    
<mā cid anyad viśaṃsata->; ity uttʰānam eva tad āśiṣo hy etarhi
Verse: 3    
<ud u tye madʰumattamā> ity udvatya udayanīye 'hany etad āśiṣo hy evaitarhi
Verse: 4    
<tarobʰir vo vidadvasum> iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobʰir vo vidadvasum ity āha yajñam eva tad yunakti
Verse: 5    
vāmadevyasyarkṣu ratʰantaraṃ pr̥ṣṭʰaṃ bʰavati
Verse: 6    
gāyatrī vai ratʰantarasya yoniḥ svāyām eva tad yonau ratʰantaraṃ pratiṣṭʰāpayati
Verse: 7    
tejo vai gāyatrī cʰandasā tejo ratʰantaraṃ sāmnā tejaś caturviṃśastomānāṃ teja eva tat samyak saṃdadʰāty api ha putrasya putras tejasvī bʰavati
Verse: 8    
aṣṭākṣareṇa pratʰamāyā r̥caḥ prastauty aṣṭāśapʰāṃs tatpaśūn avarundʰe
Verse: 9    
dyvakṣareṇottarayor r̥coḥ prastauti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭʰāpayati
Verse: 10    
gāyatraṃ vai ratʰantaraṃ gāyatraccʰando yad gāyatrīṣu ratʰantaram bʰavati tena svāyāṃ janatāyām r̥dʰnotīme vai lokā gāyatrī yad gāyatrīṣu ratʰantaraṃ bʰavatīmān eva tal lokān samāpyottiṣṭʰanti
Verse: 11    
maidʰātitʰaṃ bʰavati
Verse: 12    
etena vai medʰātitʰiḥ kāṇvo vibʰindukād vyūdʰnīr udasr̥jata paśūnām avarudʰyai maidʰātitʰaṃ kriyate
Verse: 13    
abʰīvarto brahmasāma bʰavaty ekākṣaranidʰanaḥ pratiṣṭʰāyai
Verse: 14    
ekākṣarā vai vāg vācy eva pratiṣṭʰāyottiṣṭʰanti
Verse: 15    
kāleyam accʰāvākasāma bʰavati
Verse: 16    
samānaloke vai kāleyaṃ ca ratʰantaraṃ ceyaṃ vai ratʰantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭʰāyottiṣṭʰanti stomaḥ

Paragraph: 11 
Verse: 1    
<svādiṣṭʰayā madiṣṭʰayā->; iti gāyatrī bʰavati madavad vai rasavat tr̥tīyasavanaṃ madam eva tad rasaṃ dadʰāti
Verse: 2    
gāyatraṃ bʰavati yad eva gāyatrasya brāhmaṇam
Verse: 3    
saṃhitaṃ bʰavati dyvakṣaraṇidʰanaṃ pratiṣṭʰāyai pratiṣṭʰāyaivottiṣṭʰanti
Verse: 4    
sapʰaṃ bʰavati
Verse: 5    
sapʰena vai devā imān lokān samāpnuvant samāpnuvaṃs tat sapʰasya sapʰatvam imān evaitena lokān samāpyottiṣṭʰanti
Verse: 6    
rohitakūlīyaṃ bʰavati yad eva rohitakūlīyasya brāhmaṇam
Verse: 7    
śyāvāśvāndʰīgave bʰavataḥ samīcyau virājau dadʰāty annādyāya
Verse: 8    
pipīlikāmadʰyāsu stuvanti
Verse: 9    
indro vr̥traṃ hatvā nāstr̥ṣīti manyamānaḥ parāṃ parāvatam agaccʰat sa etām anuṣṭubʰaṃ vyauhat tāṃ madʰye vyavāsarpad indragr̥he eṣo 'bʰaye yajate abʰaya uttiṣṭʰati ya evaṃ vidvān etāsu stuvate
Verse: 10    
yajñāyajñīyanidʰanaṃ sauhaviṣaṃ bʰavati yajñāyajñīyād eva tat tr̥tīyasavene na yanti
Verse: 11    
vājajid bʰavati
Verse: 12    
sarvasyāptyai sarvasya jityai sarvaṃ ete vājaṃ jayanti ye daśamam ahar āgaccʰanty annaṃ vai vājo 'nnādyasyāvarudʰyai
Verse: 13    
daśākṣaraṃ nidʰanam upayanti daśarātrasya dʰr̥tyai daśākṣarā virāḍ vairājam annam annādyasyāvarudʰyai
Verse: 14    
sūryavatīṣu stuvanty anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭʰāyai
Verse: 15    
upavatyo bʰavanti pratiṣṭʰāyai parivatyo bʰavanti sarvasya paryāptyai
Verse: 16    
caturviṃśa eva stomo bʰavati tejase brahmavarcasāya

Paragraph: 12 
Verse: 1    
virāṭsu vāmadevyam agniṣṭomasāma bʰavati śāntyai kl̥ptyai
Verse: 2    
sad vai vāmadevyaṃ sāmnāṃ sad virāṭ cʰandasāṃ sat trayastriṃśaḥ stomānāṃ satām antān saṃdʰāyottiṣṭʰanty api ha putrasya sattvam aśnute
Verse: 3    
brahmavādino vadanti yatas sattrād udastʰātā3 stʰitā3d iti yad yata iti brūyur apratiṣṭʰānā aprajaso bʰaviṣyantīty enān brūyād yat stʰitād iti brūyuḥ stʰāyukaiṣāṃ śrīr bʰaviṣyati na vasīyāṃso bʰaviṣyantīty enān brūyāt pūrṇād eva pūrṇam abʰyudastʰāmeti brūyuḥ
Verse: 4    
ete vai pūrṇāt pūrṇam abʰyuttiṣṭʰanti ye vāmadevyena stutvottiṣṭʰanti
Verse: 5    
antarikṣaṃ vai vāmadevyam antarikṣeṇedaṃ sarvaṃ pūrṇam
Verse: 6    
eṣa vai samr̥ddʰaḥ stomo yat trayastriṃśas trayastriṃśadakṣarāsu samr̥ddʰāv eva pratitiṣṭʰanti
Verse: 7    
sarveṣāṃ etāś cʰandasāṃ rūpaṃ yāt tripadās tena gāyatryo yad ekādaśākṣarāṇi padāni tena triṣṭubʰo yat dvādaśākṣaraṃ padaṃ tena jagatyo yat trayastriṃśadakṣarās tena virājas tenaiva cānuṣṭubʰo na hy ekasmād akṣarād virādʰayanti
Verse: 8    
trayastriṃśa eva stomo bʰavati pratiṣṭʰāyai devatāsu eṣa pratiṣṭʰitaḥ

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.