TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 16
Previous part

Chapter: 16 
Paragraph: 1 
Verse: 1    prajāpatir idam eka āsīn nāhar āsīn na rātrir āsīt so 'sminn andʰe tamasi prāsarpat sa aiccʰat sa etam abʰyapadyata tato vai tasmai vyauccʰad vyuṣṭir eṣa āhriyate yad vai taj jyotir abʰavat tat jyotiṣo jyotiṣṭvam
Verse: 2    
eṣa vāva pratʰamo yajñānāṃ ya etenāniṣṭvātʰānyena yajate gartapatyam eva taj jīyate pra mīyate
Verse: 3    
yatʰā idam agner jātād agnayo vihriyanta evam etasmād adʰy anye yajñā vihriyante
Verse: 4    
yo hi trivr̥d anyaṃ yajñakratum āpadyate sa taṃ dīpayati yaḥ pañcadaśaḥ sa taṃ yaḥ saptadaśaḥ sa taṃ ya ekaviṁśaḥ sa tam
Verse: 5    
etat tad yad āhur eko yajña ity etad dʰi sarve jyotiṣṭomā bʰavanti
Verse: 6    
astʰūrir eṣa santato yajño dvau dvau hi stomau savanaṃ vahatas trivr̥t pañcadaśau prātaḥsavanaṃ pañcadaśasaptadaśau mādʰyandinaṃ savanaṁ saptadaśaikaviṃśau tr̥tīyasavanam
Verse: 7    
mitadakṣiṇaiva syād eṣa eva kārya iyaṃ vai jyotir iyam amitasya yantrikaiṣā etaṃ yantum arhati
Verse: 8    
tasya navatiśataṁ stotrīyās tāsāṃ aśītiśataṃ tāḥ ṣaṭtriṁśinyo virājaḥ ṣaḍ r̥tava r̥tuṣv eva virājā pratitiṣṭʰati
Verse: 9    
atʰa daśaiṣā ātmanyā virāḍ etasyāṃ idaṃ puruṣaḥ pratiṣṭʰitaḥ
Verse: 5    
gauś cāśvaś cāśvataraś ca gardabʰaś cājāś cāvayaś ca vrīhayaś ca yavāś ca tilāś ca māṣāś caitasyām eva virāji pratitiṣṭʰati
Verse: 11    
tasya dvādaśaṁ śataṃ dakṣiṇāḥ
Verse: 12    
vīrahā eṣa devānāṃ yaḥ somam abʰiṣuṇoti yāḥ śataṃ vairaṃ tad devān avadayate 'tʰa daśa daśa prāṇāḥ prāṇāṁs tābʰiḥ spr̥ṇoti yaikādaśyātmānaṃ tayā dvādaśī saiva dakṣiṇā
Verse: 13    
śleṣma etad yajñasya yad dakṣiṇā na aśleṣmā ratʰo vahaty atʰa śleṣmavatā yaṃ kāmaṃ kāmayate tam abʰyaśnuta evam etena dakṣiṇāvatā yaṃ kāmaṃ kāmayate tam abʰyaśnute
Verse: 14    
śubʰo etā yajñasya yad dakṣiṇā yad dakṣiṇāvatā yajate śubʰam evāsmin dadʰāti
Verse: 1    
atʰaiṣa gauḥ
Verse: 2    
gavā vai devā asurān ebʰyo lokebʰyo 'nudantaibʰyo lokebʰyo bʰrātr̥vyaṃ nudate ya evaṃ veda
Verse: 3    
yad vai tad devā asurān ebʰyo lokebʰyo govayaṃs tad gor gotvam
Verse: 4    
govayati pāpmānaṃ bʰrātr̥vyaṃ ya evaṃ veda
Verse: 5    
tasya pañcadaśaṃ bahiṣpavamānaṃ vajro vai pañcadaśo vajram eva tat purastān nidadʰāti tena vijayate
Verse: 6    
paśustomo eṣa evam iva vai paśuḥ samāhitaḥ śiraḥ stʰavīyo 'ṇīyas yo grīvā pārśvābʰyāṃ varīyāṁ saktʰibʰyāṃ variṣṭʰaḥ
Verse: 7    
yat pañcadaśaṃ bahiṣpavamānaṃ bʰavati trivr̥t tyājyāni saptadaśa mādʰyandinaṁ savanam ekaviṁśaṃ tr̥tīyasavanaṁ rūpeṇaivainaṃ tat samardʰayati
Verse: 8    
ekā saṃstutānāṃ virājam atiricyate tasmāt paśoḥ paścād atiriktam

Paragraph: 2 
Verse: 1    
atʰaiṣa gauḥ
Verse: 2    
gavā vai devā asurān ebʰyo lokebʰyo 'nudantaibʰyo lokebʰyo bʰrātr̥vyaṃ nudate ya evaṃ veda
Verse: 3    
yad vai tad devā asurān ebʰyo lokebʰyo govayaṃs tad gor gotvam
Verse: 4    
govayati pāpmānaṃ bʰrātr̥vyaṃ ya evaṃ veda
Verse: 5    
tasya pañcadaśaṃ bahiṣpavamānaṃ vajro vai pañcadaśo vajram eva tat purastān nidadʰāti tena vijayate
Verse: 6    
paśustomo eṣa evam iva vai paśuḥ samāhitaḥ śiraḥ stʰavīyo 'ṇīyasyo grīvā pārśvābʰyāṃ varīyāṃsaktʰibʰyāṃ variṣṭʰaḥ
Verse: 7    
yat pañcadaśaṃ bahiṣpavamānaṃ bʰavati trivr̥nty ājyāni saptadaśa mādʰyandinaṃ savanam ekaviṃśaṃ tr̥tīyasavanaṃ rūpeṇaivainaṃ tat samardʰayati
Verse: 8    
ekā saṃstutānāṃ virājam atiricyate tasmāt paśoḥ paścād atiriktam

Paragraph: 3 
Verse: 1    
atʰaiṣa āyuḥ
Verse: 2    
āyuṣā vai devā asurān āyuvatāyute bʰrātr̥vyaṃ ya evaṃ veda
Verse: 3    
svargakāmo yajeta
Verse: 4    
ūrdʰvāḥ stomā yanty anapabʰraṁśāya
Verse: 5    
etenaivāmayāvinaṃ yājayed atirātraḥ kāryaḥ
Verse: 6    
sa gāyatrīṁ saṃpadyate prāṇo gāyatry āyur eṣa āyuś caivāsmin prāṇaṃ cobʰe samīcī dadʰāti
Verse: 7    
svargyā ete stomā yat jyotir bʰavati jyotir evāsmai sa purastād dʰaraty atʰaiṣa gaur ekayā virājam atirikta ārambʰaṇam eva tad atʰaiṣa āyur ekasyā virāja ūna āsāda eva so 'tʰo ūnātiriktau stomau mitʰunau prajātyai
Verse: 8    
ete vai trikadrukāḥ stomā etair indraḥ sarvāṃ tr̥ptim atr̥pyat
Verse: 9    
tr̥pyati prajayā paśubʰir ya evaṃ veda

Paragraph: 4 
Verse: 1    
prajāpatiḥ prajā asr̥jata asmai śraiṣṭʰyāya nātiṣṭʰanta sa āsāṃ diśāṃ prajānāṃ ca rasaṃ pravr̥hya srajaṃ kr̥tvā pratyamuñcata tato 'smai prajāḥ śraiṣṭʰyāyātiṣṭʰanta
Verse: 2    
tiṣṭʰante 'smai samānāḥ śraiṣṭʰyāya ya evaṃ veda
Verse: 3    
so 'kāmayatendro me prajāyāṁ śreṣṭʰaḥ syād iti tām asmai srajaṃ pratyamuñcat tato indrāya prajāḥ śraiṣṭʰyāyātiṣṭʰanta tac cʰilpaṃ paśyantyo yat pitary apaśyan
Verse: 4    
tasmād yaḥ putrāṇāṃ dāyaṃ dʰanatamam ivopaiti taṃ manyante 'yam evedaṃ bʰaviṣyatīti
Verse: 5    
tato idam indro viśvam ajayad yad viśvam ajayat tasmād viśvajit
Verse: 6    
so 'kāmayata yan me 'nabʰijitaṃ tad abʰijayeyam iti sa etam abʰijitam apaśyat tenānabʰijitam abʰyajayat
Verse: 7    
yad abʰijid bʰavaty anābʰijitasyābʰijityai
Verse: 8    
tau etāv indrastomau vīryavantau śilpaṃ etau nāma stomāv āstām
Verse: 9    
paśyate gr̥he śilpaṃ ya evaṃ veda
Verse: 10    
na vai yamau nāma stomau sto yo yamābʰyāṃ yajetaitābʰyāṃ yajeta samr̥dʰyai
Verse: 11    
punarabʰyāvartaṁ stomā bʰavanti punarabʰyāvartaṁ hy etābʰyām indro 'jitam ajayat
Verse: 12    
trīṁs trivr̥dabʰijitaḥ praṇayati trīn pañcadaśaḥ trīn saptadaśaḥ trīn ekaviṁśas te dvādaśa saṃpadyante dvādaśa māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatim evāpnoti
Verse: 13    
caturas trivr̥dviśvajitaḥ praṇayati caturaḥ pañcadaśaś caturaḥ saptadaśas te dvādaśa saṃpadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatim evāpnoti

Paragraph: 5 
Verse: 1    
<upa tvā jāmayo gira> ity upavatī pratipad bʰavati stomasya rūpam
Verse: 2    
prāṇair eṣa vyr̥dʰyata ity āhur yaḥ sarvaṃ dadāti sarvān stomān sarvāṇi pr̥ṣṭʰāny upaitīti yad vāyavyā bʰavati prāṇānāṁ samr̥dʰyai
Verse: 3    
sarasvataś ca sarasvatyāś cottare bʰavataḥ
Verse: 4    
mitʰunaṃ etad yat sarasvāṃś ca sarasvatī ca mitʰunam evāsya yajñamukʰe dadʰāti prajananāya
Verse: 5    
sāvitrī caturtʰī bʰavati
Verse: 6    
duṣkaraṃ eṣa karoti yaḥ sarvaṃ dadāti yat sāvitrī bʰavati savitr̥prasr̥taṃ me karmāsad iti savitr̥prasūtam evāsya karma bʰavati
Verse: 7    
brāhmaṇaspatyā pañcamī bʰavati
Verse: 8    
brahma vai brahmaṇaspatir brahmaivāsya yajñamukʰe dadʰāti
Verse: 9    
āgnipāvamānī ṣaṣṭʰī bʰavati   
Verse: 10    
agnir evainaṃ niṣṭapati pavamānaḥ punāti pūtam evainaṃ yajñiyaṃ pr̥ṣṭʰāny upanayati
Verse: 11    
yanti ete patʰa ity āhur ye saṃbʰāryāḥ kurvate
Verse: 12    
pāvamāna uttamas tr̥co bʰavati tena patʰo nayanti
Verse: 13    
sa tu vai pr̥ṣṭʰaiḥ stuvītety āhur ya etāni bahiṣpavamāne yuñjyād iti
Verse: 14    
upavatī pratipad bʰavaty upa vai ratʰantaraṁ ratʰantaram evāsmai tayā yunakti
Verse: 15    
sarasvatī dvitīyā bʰavati svargo lokaḥ sarasvān svargo loko br̥had br̥had evāsmai tayā yunakti
Verse: 16    
sarasvatyās tr̥tīyā bʰavati vāg vai sarasvatī vāg vairūpaṃ vairūpam evāsmai tayā yunakti
Verse: 17    
sāvitrī caturtʰī bʰavati prajāpatir vai savitā prajāpatir vairājaṃ vairājam evāsmai tayā yunakti
Verse: 18    
brāhmaṇaspatyā pañcamī bʰavati brahma vai brahmaṇaspatir brahma śakvaryaḥ śakvarīr evāsmai tayā yunakti
Verse: 19    
āgnipāvamānī ṣaṣṭʰī bʰavati gāyatrī vai revatī gāyatraccʰandā agnī revatīr evāsmai tayā yunakti
Verse: 20    
na catvāri ṣaḍbʰyo vibʰavanti yad aniruktāni tena vibʰavanti
Verse: 21    
sarvāṇi svārāṇy ājyāni taj jāmi nānādevatyaiḥ stuvanty ajāmitāyai
Verse: 22    
<suṣamiddʰo na āvaha->; ity āpriya ājyāni bʰavanti
Verse: 23    
prajāpatiḥ prajā asr̥jata sa dugdʰo riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam [thus BI; KSS ātmanam] āprīṇād dugdʰa iva eṣa riricāno yaḥ sarvaṃ dadāti yad āpriya ājyāni bʰavanty ātmānam evaitair āprīṇāti
Verse: 24    
etarhi tu vai pr̥ṣṭʰāni yatʰāyatanaṃ kalpanta ity āhur yad ratʰantaraṃ pratʰamaṃ br̥had uttamaṃ madʰya itarāṇīti
Verse: 24    
jāmi etad yajñe kriyata ity āhur yat sarvāṇi nidʰanavanti saha kriyanta iti yad antarā somā yanty antaroktʰāni śasyante 'ntarā vaṣaṭkurvanti tenājāmi
Verse: 26    
vyatyāsam iḍāś ca nidʰanāni cāhus tenājāmi
Verse: 27    
cyavante etad revatyaḥ svād āyatanād ity āhur yat trayastriṁśāt stomād yantīti yad gāyatryo bʰavanti tenāyatanān na cyavante hi ca gāyatrī revatī

Paragraph: 6 
Verse: 1    
paraśubʰir eṣa vyr̥dʰyata ity āhur yaḥ sarvaṃ dadāti tac cʰavīṃ paridʰatte paśubʰir eva samr̥dʰyate
Verse: 2    
rohiṇī cʰavī bʰavaty etad vai paśunāṃ bʰūyiṣṭʰaṁ rūpaṃ yad rohitaṁ sākṣād evainān avarundʰe
Verse: 3    
araṇye tisro vasaty āraṇyaṃ tābʰir annādyam avarundʰe
Verse: 4    
udumbare vasaty ūrg udumbara ūrjam evāvarundʰe
Verse: 5    
kʰanitreṇa jīvaty avr̥ttim apajayati
Verse: 6    
ubʰayataḥkṣṇud abʰrir bʰavaty ubʰayata evāsmā annādyaṁ rajaty asmāc ca lokād amuṣmāc ca
Verse: 7    
niṣādeṣu tisro vasaty asyāṃ ete parīttā yad evāsyām annādyaṃ tad avarundʰe
Verse: 8    
jane tisro vasati janyaṃ tābʰir annādyam avarundʰe
Verse: 9    
samānajane tisraḥ samānajanyaṃ tābʰiḥ
Verse: 10    
dvādaśaitā rātrayo bʰavanti dvādaśamāsāḥ saṃvatsaraḥ saṃvatsaram anv annādyaṃ prajāyate tad evāptvāvarundʰe
Verse: 11    
saṃvatsaraṃ na yāced āmādyam iva etad yaḥ sadyodattaṃ pratyatti sadyo vai devānaṁ saṃvatsaraḥ
Verse: 12    
nodīyamānaṃ prati nuden nādyasyāpratinodāya
Verse: 13    
uṣṇīṣaṃ bibʰarti śilpatvāya
Verse: 14    
na mr̥nmayena pibed āhutir eṣā yad brāhmaṇasya mukʰaṃ na vai mr̥nmayam āhutim ānaśe 'tʰa yad amr̥nmayapo bʰavati sva eva mukʰa āhutiṃ juhoti

Paragraph: 7 
Verse: 1    
pañcaviṃśo 'gniṣṭomaḥ
Verse: 2    
sarvajitā vai devāḥ sarvam ajayan sarvasyāptyai sarvasya jityai sarvam evaitenāpnoti sarvaṃ jayati
Verse: 3    
tasya mahāvrataṃ pr̥ṣṭʰam
Verse: 4    
arkyaṁ śasyate
Verse: 5    
caturviṁśatiḥ saṃvatsarasyārdʰamāsāḥ saṃvatsaraḥ pañcaviṃśo 'nnaṃ vrataṁ saṃvatsarād etenānnādyam avarundʰe
Verse: 6    
annādo bʰavati ya evaṃ veda
Verse: 7    
etena vai gaurāṅgirasaḥ sarvaṃ pāpmānam atarat sarvaṃ pāpmānaṃ taraty etena stomena tuṣṭuvānaḥ

Paragraph: 8 
Verse: 1    
atʰaiṣa jyotiḥ
Verse: 2    
parāṅ vai trirātro 'rvāṅ agniṣṭomo yas trirātre vibʰraṁśate na tasmin punar asty atʰa yo 'gniṣṭome prāyaścittimat tad api hy etenaikaviṁśatidakṣiṇena punar yajeta yasmin hy eva yajñakratau vibʰraṁśate saiva tasya prāyaścittiḥ
Verse: 3    
upasadi sahasraṃ prātaranuvākam anvāha tad asau lokaḥ sahasraṃ dakṣiṇās tad antarikṣaṃ sahasram etāny akṣarāṇi tad ayaṃ loka eṣu lokeṣu pratitiṣṭʰati ya evaṃ veda
Verse: 4    
r̥kstʰā anyat sahasram ity āhur akṣarestʰā anyad iti yat trirātre dīyate tadr̥kstʰā/ atʰa yad agniṣṭome tad akṣarestʰā
Verse: 5    
yat sahasrākṣarāsu brahmasāma bʰavati sahasrasyaiva pratiṣṭutiḥ
Verse: 6    
yāvad vai sahasraṃ gāva uttarādʰarā ity āhus tāvad asmāt lokāt svargo loka iti tasmād āhuḥ sahasrayājī imān lokān prāpnoti
Verse: 7    
paśubʰir eṣa vyr̥dʰyata ity āhur yaḥ sadyaḥ sahasraṃ dadātīti paṅktiṣu brahmasāma bʰavati pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭʰati
Verse: 8    
trivr̥taṁ stomaṁ saṃpadyate virājaṃ cʰandaḥ
Verse: 9    
prāṇo vai trivr̥d annaṃ virāṭ na vai prāṇa r̥te 'nnāt pārayati nānnam r̥te prāṇāt prāṇeṣu caivānnādye ca pratitiṣṭʰati

Paragraph: 9 
Verse: 1    
atʰaiṣa sarvajyotiḥ sarvasyāptiḥ sarvasya jitiḥ sarvam evaitenāpnoti sarvaṃ jayati
Verse: 2    
paramo eṣa yajñaḥ paramaṁ sahasraṃ paramatāṃ gaccʰati ya evaṃ veda
Verse: 3    
tasya dviśatāḥ stotrīyā anto vai vāco dviśatamantaḥ sahasramanta eva tad antaṃ pratiṣṭāpayati
Verse: 4    
kr̥tastomo eṣa sarvam evaitenāpnoti sarvaṃ jayati sarvaṁ hi kr̥tena jayati
Verse: 5    
virājaṁ saṃpadyate 'nnaṃ virāḍ annādyam evāvarundʰe
Verse: 6    
ekaviṃśo 'gniṣṭomo bʰavati pratiṣṭʰā ekaviṃśo 'ntata eva yajñasya pratitiṣṭʰati

Paragraph: 10 
Verse: 1    
atʰaiṣa viśvajyotir uktʰyaḥ
Verse: 2    
paśavo uktʰāni paśavo viśvaṃ jyotir viśva eva jyotau paśuṣu pratitiṣṭʰati
Verse: 3    
aharbʰir vai trirātra imān lokān āpnoti savanair eṣa uttamam uttaraṃ trirātrasyāhar varṣīya uttaram uttaram etasya savanaṃ varṣīyas tena trirātram āpnoty uttara uttara eṣāṃ lokānāṃ jyāyāṁs tenemān lokān āpnoti
Verse: 4    
astʰūrir eṣa santato yajño dvau dvau hi stomau savanaṃ vahataḥ
Verse: 5    
trivr̥tpañcadaśau prātaḥsavanaṁ saptadaśapañcaviṁśau mādʰyandinaṁ savanaṃ caturviṁśaikaviṁśau tr̥tīyasavanam
Verse: 6    
yad vai yukte santata ādʰīyate vahati tadyatʰā yukte santata ādadʰyād evam etasmin sahasram ādʰīyate
Verse: 7    
ubʰe br̥hadratʰantare bʰavataḥ
Verse: 8    
iyaṃ vai ratʰantaraṃ dyaur br̥had evāsmāl lokād gāyaty evāmuṣmād ubʰayor anayor lokayoḥ pratitiṣṭʰati
Verse: 9    
anuṣṭubʰy ātʰarvaṇaṃ bʰavati
Verse: 10    
bʰeṣajaṃ vai devānām atʰarvāṇo bʰeṣajāyaivāriṣṭyai
Verse: 11    
udvaṁśīyam uktʰānām antato bʰavati sarveṣāṃ etat pr̥ṣṭʰānāṁ rūpaṁ sarveṣv eva rūpeṣu pratitiṣṭʰati
Verse: 12    
uktʰo bʰavati paśavo uktʰāni paśavaḥ sahasraṃ paśuṣv eva tat paśūn dadʰāti

Paragraph: 11 
Verse: 1    
yo agniṣṭome trirātraṃ protaṃ vidyāt so 'gniṣṭome sahasraṃ dadyāt trirātrāyatanaṁ hi sahasram
Verse: 2    
<upāsmai gāyatā naraḥ> <upoṣu jātam apturaṃ> <pavasva vāco agriya> iti pratipado bʰavanty etad vai trirātram akaḥ
Verse: 3    
pavamāne ratʰantaraṃ karoti pavamānasyāntyaṃ vāmadevyaṃ br̥hat pr̥ṣṭʰam
Verse: 4    
iyaṃ vai ratʰantaram antarikṣaṃ vāmadevyaṃ dyaur br̥had ime lokās trirātro yad etāni sāmāni sadʰryañci karotīmān eva tal lokān saṃdadʰāti tena trirātram āpnoti
Verse: 5    
kakubʰaṃ prācīm udūhati
Verse: 6    
puro hy etayā satyā apaśuvīryaṃ karoti
Verse: 7    
tasyām iḍānāṁ saṃkṣāraḥ puruṣo vai kakup paśava iḍānāṁ saṃkṣāra ātmany eva tat paśūn pratiṣṭʰāpayati
Verse: 8    
<pratnaṃ pīyūṣaṃ pūrvyaṃ yad uktʰam> iti satobr̥hatyo bʰavanti
Verse: 9    
satobr̥hatyā vai devā imān lokān vyāpnuvann imān evaitābʰir lokān vyāpnoti
Verse: 10    
etā gāyatryo yat tripadās tena gāyatryas etā jagatyo yad dvādaśākṣarāṇi padāni tena jagatyas etā br̥hatyo yat ṣaṭtriṁśadakṣarās tena br̥hatyaḥ sarveṣāṃ etāś cʰandasāṁ rūpaṁ sarvāṇi rūpāṇi paśūnām avarundʰe
Verse: 11    
etad vai pratyakṣaṃ mahāvrataṃ tasya gāyatraṃ śiro br̥hadratʰantare pakṣau vāmadevyam ātmā yajñāyajñīyaṃ puccʰaṃ dakṣiṇā evārkyam eṣa vāva pratyakṣaṃ mahāvratena stuvate ya etena yajate
Verse: 12    
tasya br̥hat pr̥ṣṭʰaṃ paṅktiṣu brahmasāma tad āhuś cʰando vyādʰīyate yad br̥hat pr̥ṣṭʰaṃ bʰavati paṅktiṣu brahmasāmeti
Verse: 13    
śrāyantīyam eva kāryaṃ na cʰando vyādʰīyate
Verse: 14    
eṣo sahasrasya pratiṣṭutiḥ
Verse: 15    
sahasram anyam abʰitiṣṭʰatīty āhuḥ sahasram anyo 'nvātiṣṭʰatīti
Verse: 16    
kakubʰaṃ prācīm udūhaty atʰa yad eṣā dvipadā kakubʰo loke kriyate sahasrasyaiva so 'nvāstʰāyaḥ
Verse: 17    
anuṣṭubʰaṁ saṃpadyate vāg anuṣṭub vāk trirātras tena trirātram āpnoti

Paragraph: 12 
Verse: 1    
ādityāś cāṅgirasaś cādīkṣanta te svarge loke 'spardʰanta te 'ṅgirasa ādityebʰyaḥ śvaḥ sutyāṃ prābruvaṁs ta ādityā etam apaśyaṁs taṃ sadyaḥ parikrīyāyāsyam udgātāraṃ vr̥tvā tena stutvā svargaṃ lokam āyann ahīyantāṅgirasaḥ
Verse: 2    
bʰrātr̥vyavān yajeta
Verse: 3    
bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati ya evaṃ veda
Verse: 4    
tasmā amum ādityam aśvaṁ śvetaṃ kr̥tvā dakṣiṇām ānayaṁs te pratigr̥hya vyabʰraṁśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇāt
Verse: 5    
tad āyāsyāni bʰavanti bʰeṣajāyaiva śāntyai
Verse: 6    
svargakāmo yajeta
Verse: 7    
br̥hatīṁ saṃpadyate br̥hatyā vai devāḥ svargaṃ lokam āyan svargam evaitena lokam āpnoti
Verse: 8    
paśukāmo yajeta
Verse: 9    
paśavo vai br̥hatī paśuṣv eva pratitiṣṭʰati

Paragraph: 13 
Verse: 1    
etasyaivaikaviṁśam agniṣṭomasāma kr̥tvāmayāvinaṃ yājayet
Verse: 2    
prāṇo vai trivr̥t prāṇa ādityaḥ prāṇair eṣa vyr̥dʰyate ya āmayāvī prāṇair evainaṃ samardʰayati [thus BI; KSS seems to read samarṅgʰayati]
Verse: 3    
virājaṁ saṃpadyate 'pa etasmād annādyaṃ krāmati ya āmayāvy annaṃ virāḍ annadyam evāsmin dadʰāti
Verse: 4    
ekaviṁśo 'gniṣṭomo bʰavaty apratiṣṭʰito eṣa ya āmayāvī pratiṣṭʰaikaviṁśaḥ praty eva tiṣṭʰati
Verse: 5    
etenaivānnādyakāmo pratiṣṭʰākāmo yajetānnaṃ virāṭ pratiṣṭʰaikaviṁśo 'tty annaṃ pratitiṣṭʰati
Verse: 6    
urvarā vedir bʰavaty etad asyā vīryavattamaṃ vīryeṇaiva yajñaṁ samardʰayati
Verse: 7    
kʰala uttaravedir atra hi sa rasaḥ samavaiti sarasam eva yajñaṃ karoti
Verse: 8    
kʰalevālī yūpo bʰavaty etayā hi taṁ rasam utkr̥ṣanti
Verse: 9    
trivatsaḥ sāṇḍaḥ somakrayaṇaḥ sendratvāya
Verse: 10    
sarvā diśo 'śvaratʰāḥ somapravākā vidʰāvanti
Verse: 11    
sarvābʰya evāsmai digbʰyo 'nnādyam avarundʰe
Verse: 12    
yojane caturvāhiṇā prācyāṃ diśi prāhaivam iva adʰvāno vimitā yaivādʰvano mātrātāṃ dʰāvayanti traipade praṣṭʰivāhinodīcyāṃ gavyūtau dvyogena praticyāṃ krośe stʰūriṇā dakṣiṇaitad vai diśāṁ rūpaṃ yadaiva diśāṁ rūpaṃ tena yajñaṃ samardʰayanti
Verse: 13    
sakṣīradr̥tayo ratʰā bʰavanti tato yan navanītam udiyāt tadājye 'pi kāryaṁ sadyastvāya

Paragraph: 14 
Verse: 1    
atʰaiṣo 'ṅgirasām anukrīḥ
Verse: 2    
etena aṅgirasa ādityān āpnuvan yo hīna ānujāvara iva syāt sa etena yajetāpnoti pūrveṣāṃ prahām āpnuvan hy etenāṅgirasa ādityān
Verse: 3    
tasya caturviṁśau pavamānau
Verse: 4    
caturviṁśatyakṣarā gāyatrī gāyatryā vai devā imān lokān vyāpnuvann imān evaitena lokān vyāpnoti
Verse: 5    
tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundʰe prāṇo gāyatrī prajananaṃ prāṇād eva gāyatryāḥ prajāyate
Verse: 6    
ubʰaye stomā yugmantaś cāyujaś [thus BI; KSS cāryujaś] ca tan mitʰunaṃ tasmān mitʰunāt prajāyate
Verse: 7    
virājaṁ saṃpadyate 'nnaṃ virāḍ annādyam evāvarundʰe
Verse: 8    
ekaviṁśo 'gniṣṭomo bʰavati pratiṣṭʰā ekaviṁśo 'ntata eva yajñasya pratitiṣṭʰati

Paragraph: 15 
Verse: 1    
atʰaiṣa viśvajic cʰilpaḥ
Verse: 2    
śilpaṃ eṣa stomānāṃ paśyati gr̥he śilpaṃ ya evaṃ veda
Verse: 3    
tasyāṣṭādaśau pavamānau
Verse: 4    
cakrīvān eṣa yajñaḥ kāmāya yaṃ kāmaṃ kāmayate tam etenābʰyaśnute yatra hi cakrīvatā kāmayate tad abʰyaśnute
Verse: 5    
svargakāmo yajeta
Verse: 6    
svargo lokaḥ pr̥ṣṭʰāni svargam evaitena lokam āpnoti
Verse: 7    
tejo brahmavarcasaṃ pr̥ṣṭʰāni yad ekadʰā pr̥ṣṭʰāni bʰavanty ekadʰaivāsmiṁs tejo brahmavarcasaṃ dadʰāti
Verse: 8    
annaṃ paśavaḥ pr̥ṣṭʰāni yad ekadʰā pr̥ṣṭʰāni bʰavanty ekadʰaivāsminn annādyaṃ paśūn dadʰāti
Verse: 9    
tad āhur nānālokāni pr̥ṣṭʰāni yad ekasmin yajñakratau samavarudʰyanta īśvaro yajamāno 'pratiṣṭʰātor iti
Verse: 10    
ekaviṁśaṁ hotuḥ pr̥ṣṭʰaṃ bʰavati pratiṣṭʰā ekaviṁśo madʰya eva yajñasya pratitiṣṭʰaty ekaviṃśo 'gniṣṭomo bʰavati pratiṣṭʰā ekaviṁśo 'ntata eva yajñasya pratitiṣṭʰati
Verse: 11    
dvāv etāv ekaviṁśau bʰavato dvipād yajamāno yajamānam eva yajñe paśuṣu ca pratiṣṭʰāpayati

Paragraph: 16 
Verse: 1    
atʰaiṣa ekatrikaḥ prajāpater udbʰit
Verse: 2    
etena vai prajāpatir eṣāṃ lokānām udabʰinat
Verse: 3    
kr̥tastomo eṣa udbʰinnaṁ hy eva kr̥tasya
Verse: 4    
yad ekayā stuvanty eko vai prajāpatiḥ prajāpatim evāpnoty atʰa yat tisr̥bʰis traya ime lokā eṣv eva lokeṣu pratitiṣṭʰati
Verse: 5    
u catasras saṃpadyante catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭʰati
Verse: 6    
gāyatrīṁ saṃpadyate tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundʰe
Verse: 7    
prāṇo gāyatrī prajananaṃ prāṇād eva gāyatryāḥ prajāyate
Verse: 8    
<ayā rucā hariṇyā punāna> ity ārbʰavaḥ pavamānaḥ
Verse: 9    
sarveṣāṃ eṣā cʰandasāṁ rūpaṁ sarveṣv eva cʰandaḥsv ārbʰavaṃ pavamānaṃ pratiṣṭʰāpayati
Verse: 10    
tasyāṃ gāyatrapārśvaṃ na gāyatrād eti na sāmno na nidʰanāt

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.