TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 16
Chapter: 16
Paragraph: 1
Verse: 1
prajāpatir
vā
idam
eka
āsīn
nāhar
āsīn
na
rātrir
āsīt
so
'sminn
andʰe
tamasi
prāsarpat
sa
aiccʰat
sa
etam
abʰyapadyata
tato
vai
tasmai
vyauccʰad
vyuṣṭir
vā
eṣa
āhriyate
yad
vai
taj
jyotir
abʰavat
tat
jyotiṣo
jyotiṣṭvam
Verse: 2
eṣa
vāva
pratʰamo
yajñānāṃ
ya
etenāniṣṭvātʰānyena
yajate
gartapatyam
eva
taj
jīyate
pra
vā
mīyate
Verse: 3
yatʰā
vā
idam
agner
jātād
agnayo
vihriyanta
evam
etasmād
adʰy
anye
yajñā
vihriyante
Verse: 4
yo
hi
trivr̥d
anyaṃ
yajñakratum
āpadyate
sa
taṃ
dīpayati
yaḥ
pañcadaśaḥ
sa
taṃ
yaḥ
saptadaśaḥ
sa
taṃ
ya
ekaviṁśaḥ
sa
tam
Verse: 5
etat
tad
yad
āhur
eko
yajña
ity
etad
dʰi
sarve
jyotiṣṭomā
bʰavanti
Verse: 6
astʰūrir
vā
eṣa
santato
yajño
dvau
dvau
hi
stomau
savanaṃ
vahatas
trivr̥t
pañcadaśau
prātaḥsavanaṃ
pañcadaśasaptadaśau
mādʰyandinaṃ
savanaṁ
saptadaśaikaviṃśau
tr̥tīyasavanam
Verse: 7
yā
mitadakṣiṇaiva
syād
eṣa
eva
kārya
iyaṃ
vai
jyotir
iyam
amitasya
yantrikaiṣā
vā
etaṃ
yantum
arhati
Verse: 8
tasya
navatiśataṁ
stotrīyās
tāsāṃ
yā
aśītiśataṃ
tāḥ
ṣaṭtriṁśinyo
virājaḥ
ṣaḍ
r̥tava
r̥tuṣv
eva
virājā
pratitiṣṭʰati
Verse: 9
atʰa
yā
daśaiṣā
vā
ātmanyā
virāḍ
etasyāṃ
vā
idaṃ
puruṣaḥ
pratiṣṭʰitaḥ
Verse: 5
gauś
cāśvaś
cāśvataraś
ca
gardabʰaś
cājāś
cāvayaś
ca
vrīhayaś
ca
yavāś
ca
tilāś
ca
māṣāś
caitasyām
eva
virāji
pratitiṣṭʰati
Verse: 11
tasya
dvādaśaṁ
śataṃ
dakṣiṇāḥ
Verse: 12
vīrahā
vā
eṣa
devānāṃ
yaḥ
somam
abʰiṣuṇoti
yāḥ
śataṃ
vairaṃ
tad
devān
avadayate
'tʰa
yā
daśa
daśa
prāṇāḥ
prāṇāṁs
tābʰiḥ
spr̥ṇoti
yaikādaśyātmānaṃ
tayā
yā
dvādaśī
saiva
dakṣiṇā
Verse: 13
śleṣma
vā
etad
yajñasya
yad
dakṣiṇā
na
vā
aśleṣmā
ratʰo
vahaty
atʰa
śleṣmavatā
yaṃ
kāmaṃ
kāmayate
tam
abʰyaśnuta
evam
etena
dakṣiṇāvatā
yaṃ
kāmaṃ
kāmayate
tam
abʰyaśnute
Verse: 14
śubʰo
vā
etā
yajñasya
yad
dakṣiṇā
yad
dakṣiṇāvatā
yajate
śubʰam
evāsmin
dadʰāti
Verse: 1
atʰaiṣa
gauḥ
Verse: 2
gavā
vai
devā
asurān
ebʰyo
lokebʰyo
'nudantaibʰyo
lokebʰyo
bʰrātr̥vyaṃ
nudate
ya
evaṃ
veda
Verse: 3
yad
vai
tad
devā
asurān
ebʰyo
lokebʰyo
govayaṃs
tad
gor
gotvam
Verse: 4
govayati
pāpmānaṃ
bʰrātr̥vyaṃ
ya
evaṃ
veda
Verse: 5
tasya
pañcadaśaṃ
bahiṣpavamānaṃ
vajro
vai
pañcadaśo
vajram
eva
tat
purastān
nidadʰāti
tena
vijayate
Verse: 6
paśustomo
vā
eṣa
evam
iva
vai
paśuḥ
samāhitaḥ
śiraḥ
stʰavīyo
'ṇīyas
yo
grīvā
pārśvābʰyāṃ
varīyāṁ
saktʰibʰyāṃ
variṣṭʰaḥ
Verse: 7
yat
pañcadaśaṃ
bahiṣpavamānaṃ
bʰavati
trivr̥t
tyājyāni
saptadaśa
mādʰyandinaṁ
savanam
ekaviṁśaṃ
tr̥tīyasavanaṁ
rūpeṇaivainaṃ
tat
samardʰayati
Verse: 8
ekā
saṃstutānāṃ
virājam
atiricyate
tasmāt
paśoḥ
paścād
atiriktam
Paragraph: 2
Verse: 1
atʰaiṣa
gauḥ
Verse: 2
gavā
vai
devā
asurān
ebʰyo
lokebʰyo
'nudantaibʰyo
lokebʰyo
bʰrātr̥vyaṃ
nudate
ya
evaṃ
veda
Verse: 3
yad
vai
tad
devā
asurān
ebʰyo
lokebʰyo
govayaṃs
tad
gor
gotvam
Verse: 4
govayati
pāpmānaṃ
bʰrātr̥vyaṃ
ya
evaṃ
veda
Verse: 5
tasya
pañcadaśaṃ
bahiṣpavamānaṃ
vajro
vai
pañcadaśo
vajram
eva
tat
purastān
nidadʰāti
tena
vijayate
Verse: 6
paśustomo
vā
eṣa
evam
iva
vai
paśuḥ
samāhitaḥ
śiraḥ
stʰavīyo
'ṇīyasyo
grīvā
pārśvābʰyāṃ
varīyāṃsaktʰibʰyāṃ
variṣṭʰaḥ
Verse: 7
yat
pañcadaśaṃ
bahiṣpavamānaṃ
bʰavati
trivr̥nty
ājyāni
saptadaśa
mādʰyandinaṃ
savanam
ekaviṃśaṃ
tr̥tīyasavanaṃ
rūpeṇaivainaṃ
tat
samardʰayati
Verse: 8
ekā
saṃstutānāṃ
virājam
atiricyate
tasmāt
paśoḥ
paścād
atiriktam
Paragraph: 3
Verse: 1
atʰaiṣa
āyuḥ
Verse: 2
āyuṣā
vai
devā
asurān
āyuvatāyute
bʰrātr̥vyaṃ
ya
evaṃ
veda
Verse: 3
svargakāmo
yajeta
Verse: 4
ūrdʰvāḥ
stomā
yanty
anapabʰraṁśāya
Verse: 5
etenaivāmayāvinaṃ
yājayed
atirātraḥ
kāryaḥ
Verse: 6
sa
gāyatrīṁ
saṃpadyate
prāṇo
gāyatry
āyur
eṣa
āyuś
caivāsmin
prāṇaṃ
cobʰe
samīcī
dadʰāti
Verse: 7
svargyā
vā
ete
stomā
yat
jyotir
bʰavati
jyotir
evāsmai
sa
purastād
dʰaraty
atʰaiṣa
gaur
ekayā
virājam
atirikta
ārambʰaṇam
eva
tad
atʰaiṣa
āyur
ekasyā
virāja
ūna
āsāda
eva
so
'tʰo
ūnātiriktau
stomau
mitʰunau
prajātyai
Verse: 8
ete
vai
trikadrukāḥ
stomā
etair
vā
indraḥ
sarvāṃ
tr̥ptim
atr̥pyat
Verse: 9
tr̥pyati
prajayā
paśubʰir
ya
evaṃ
veda
Paragraph: 4
Verse: 1
prajāpatiḥ
prajā
asr̥jata
tā
asmai
śraiṣṭʰyāya
nātiṣṭʰanta
sa
āsāṃ
diśāṃ
prajānāṃ
ca
rasaṃ
pravr̥hya
srajaṃ
kr̥tvā
pratyamuñcata
tato
'smai
prajāḥ
śraiṣṭʰyāyātiṣṭʰanta
Verse: 2
tiṣṭʰante
'smai
samānāḥ
śraiṣṭʰyāya
ya
evaṃ
veda
Verse: 3
so
'kāmayatendro
me
prajāyāṁ
śreṣṭʰaḥ
syād
iti
tām
asmai
srajaṃ
pratyamuñcat
tato
vā
indrāya
prajāḥ
śraiṣṭʰyāyātiṣṭʰanta
tac
cʰilpaṃ
paśyantyo
yat
pitary
apaśyan
Verse: 4
tasmād
yaḥ
putrāṇāṃ
dāyaṃ
dʰanatamam
ivopaiti
taṃ
manyante
'yam
evedaṃ
bʰaviṣyatīti
Verse: 5
tato
vā
idam
indro
viśvam
ajayad
yad
viśvam
ajayat
tasmād
viśvajit
Verse: 6
so
'kāmayata
yan
me
'nabʰijitaṃ
tad
abʰijayeyam
iti
sa
etam
abʰijitam
apaśyat
tenānabʰijitam
abʰyajayat
Verse: 7
yad
abʰijid
bʰavaty
anābʰijitasyābʰijityai
Verse: 8
tau
vā
etāv
indrastomau
vīryavantau
śilpaṃ
vā
etau
nāma
stomāv
āstām
Verse: 9
paśyate
gr̥he
śilpaṃ
ya
evaṃ
veda
Verse: 10
na
vai
yamau
nāma
stomau
sto
yo
yamābʰyāṃ
yajetaitābʰyāṃ
yajeta
samr̥dʰyai
Verse: 11
punarabʰyāvartaṁ
stomā
bʰavanti
punarabʰyāvartaṁ
hy
etābʰyām
indro
'jitam
ajayat
Verse: 12
trīṁs
trivr̥dabʰijitaḥ
praṇayati
trīn
pañcadaśaḥ
trīn
saptadaśaḥ
trīn
ekaviṁśas
te
dvādaśa
saṃpadyante
dvādaśa
māsāḥ
saṃvatsaraḥ
prajāpatiḥ
prajāpatim
evāpnoti
Verse: 13
caturas
trivr̥dviśvajitaḥ
praṇayati
caturaḥ
pañcadaśaś
caturaḥ
saptadaśas
te
dvādaśa
saṃpadyante
dvādaśa
māsāḥ
saṃvatsaraḥ
saṃvatsaraḥ
prajāpatiḥ
prajāpatim
evāpnoti
Paragraph: 5
Verse: 1
<upa
tvā
jāmayo
gira>
ity
upavatī
pratipad
bʰavati
stomasya
rūpam
Verse: 2
prāṇair
vā
eṣa
vyr̥dʰyata
ity
āhur
yaḥ
sarvaṃ
dadāti
sarvān
stomān
sarvāṇi
pr̥ṣṭʰāny
upaitīti
yad
vāyavyā
bʰavati
prāṇānāṁ
samr̥dʰyai
Verse: 3
sarasvataś
ca
sarasvatyāś
cottare
bʰavataḥ
Verse: 4
mitʰunaṃ
vā
etad
yat
sarasvāṃś
ca
sarasvatī
ca
mitʰunam
evāsya
yajñamukʰe
dadʰāti
prajananāya
Verse: 5
sāvitrī
caturtʰī
bʰavati
Verse: 6
duṣkaraṃ
vā
eṣa
karoti
yaḥ
sarvaṃ
dadāti
yat
sāvitrī
bʰavati
savitr̥prasr̥taṃ
me
karmāsad
iti
savitr̥prasūtam
evāsya
karma
bʰavati
Verse: 7
brāhmaṇaspatyā
pañcamī
bʰavati
Verse: 8
brahma
vai
brahmaṇaspatir
brahmaivāsya
yajñamukʰe
dadʰāti
Verse: 9
āgnipāvamānī
ṣaṣṭʰī
bʰavati
Verse: 10
agnir
evainaṃ
niṣṭapati
pavamānaḥ
punāti
pūtam
evainaṃ
yajñiyaṃ
pr̥ṣṭʰāny
upanayati
Verse: 11
yanti
vā
ete
patʰa
ity
āhur
ye
saṃbʰāryāḥ
kurvate
Verse: 12
pāvamāna
uttamas
tr̥co
bʰavati
tena
patʰo
nayanti
Verse: 13
sa
tu
vai
pr̥ṣṭʰaiḥ
stuvītety
āhur
ya
etāni
bahiṣpavamāne
yuñjyād
iti
Verse: 14
upavatī
pratipad
bʰavaty
upa
vai
ratʰantaraṁ
ratʰantaram
evāsmai
tayā
yunakti
Verse: 15
sarasvatī
dvitīyā
bʰavati
svargo
lokaḥ
sarasvān
svargo
loko
br̥had
br̥had
evāsmai
tayā
yunakti
Verse: 16
sarasvatyās
tr̥tīyā
bʰavati
vāg
vai
sarasvatī
vāg
vairūpaṃ
vairūpam
evāsmai
tayā
yunakti
Verse: 17
sāvitrī
caturtʰī
bʰavati
prajāpatir
vai
savitā
prajāpatir
vairājaṃ
vairājam
evāsmai
tayā
yunakti
Verse: 18
brāhmaṇaspatyā
pañcamī
bʰavati
brahma
vai
brahmaṇaspatir
brahma
śakvaryaḥ
śakvarīr
evāsmai
tayā
yunakti
Verse: 19
āgnipāvamānī
ṣaṣṭʰī
bʰavati
gāyatrī
vai
revatī
gāyatraccʰandā
agnī
revatīr
evāsmai
tayā
yunakti
Verse: 20
na
catvāri
ṣaḍbʰyo
vibʰavanti
yad
aniruktāni
tena
vibʰavanti
Verse: 21
sarvāṇi
svārāṇy
ājyāni
taj
jāmi
nānādevatyaiḥ
stuvanty
ajāmitāyai
Verse: 22
<suṣamiddʰo
na
āvaha->
;
ity
āpriya
ājyāni
bʰavanti
Verse: 23
prajāpatiḥ
prajā
asr̥jata
sa
dugdʰo
riricāno
'manyata
sa
etāny
āpriya
ājyāny
apaśyat
tair
ātmānam
[thus
BI
;
KSS
ātmanam]
āprīṇād
dugdʰa
iva
vā
eṣa
riricāno
yaḥ
sarvaṃ
dadāti
yad
āpriya
ājyāni
bʰavanty
ātmānam
evaitair
āprīṇāti
Verse: 24
etarhi
tu
vai
pr̥ṣṭʰāni
yatʰāyatanaṃ
kalpanta
ity
āhur
yad
ratʰantaraṃ
pratʰamaṃ
br̥had
uttamaṃ
madʰya
itarāṇīti
Verse: 24
jāmi
vā
etad
yajñe
kriyata
ity
āhur
yat
sarvāṇi
nidʰanavanti
saha
kriyanta
iti
yad
antarā
somā
yanty
antaroktʰāni
śasyante
'ntarā
vaṣaṭkurvanti
tenājāmi
Verse: 26
vyatyāsam
iḍāś
ca
nidʰanāni
cāhus
tenājāmi
Verse: 27
cyavante
vā
etad
revatyaḥ
svād
āyatanād
ity
āhur
yat
trayastriṁśāt
stomād
yantīti
yad
gāyatryo
bʰavanti
tenāyatanān
na
cyavante
yā
hi
kā
ca
gāyatrī
sā
revatī
Paragraph: 6
Verse: 1
paraśubʰir
vā
eṣa
vyr̥dʰyata
ity
āhur
yaḥ
sarvaṃ
dadāti
tac
cʰavīṃ
paridʰatte
paśubʰir
eva
samr̥dʰyate
Verse: 2
rohiṇī
cʰavī
bʰavaty
etad
vai
paśunāṃ
bʰūyiṣṭʰaṁ
rūpaṃ
yad
rohitaṁ
sākṣād
evainān
avarundʰe
Verse: 3
araṇye
tisro
vasaty
āraṇyaṃ
tābʰir
annādyam
avarundʰe
Verse: 4
udumbare
vasaty
ūrg
udumbara
ūrjam
evāvarundʰe
Verse: 5
kʰanitreṇa
jīvaty
avr̥ttim
apajayati
Verse: 6
ubʰayataḥkṣṇud
abʰrir
bʰavaty
ubʰayata
evāsmā
annādyaṁ
rajaty
asmāc
ca
lokād
amuṣmāc
ca
Verse: 7
niṣādeṣu
tisro
vasaty
asyāṃ
vā
ete
parīttā
yad
evāsyām
annādyaṃ
tad
avarundʰe
Verse: 8
jane
tisro
vasati
janyaṃ
tābʰir
annādyam
avarundʰe
Verse: 9
samānajane
tisraḥ
samānajanyaṃ
tābʰiḥ
Verse: 10
dvādaśaitā
rātrayo
bʰavanti
dvādaśamāsāḥ
saṃvatsaraḥ
saṃvatsaram
anv
annādyaṃ
prajāyate
tad
evāptvāvarundʰe
Verse: 11
saṃvatsaraṃ
na
yāced
āmādyam
iva
vā
etad
yaḥ
sadyodattaṃ
pratyatti
sadyo
vai
devānaṁ
saṃvatsaraḥ
Verse: 12
nodīyamānaṃ
prati
nuden
nādyasyāpratinodāya
Verse: 13
uṣṇīṣaṃ
bibʰarti
śilpatvāya
Verse: 14
na
mr̥nmayena
pibed
āhutir
vā
eṣā
yad
brāhmaṇasya
mukʰaṃ
na
vai
mr̥nmayam
āhutim
ānaśe
'tʰa
yad
amr̥nmayapo
bʰavati
sva
eva
mukʰa
āhutiṃ
juhoti
Paragraph: 7
Verse: 1
pañcaviṃśo
'gniṣṭomaḥ
Verse: 2
sarvajitā
vai
devāḥ
sarvam
ajayan
sarvasyāptyai
sarvasya
jityai
sarvam
evaitenāpnoti
sarvaṃ
jayati
Verse: 3
tasya
mahāvrataṃ
pr̥ṣṭʰam
Verse: 4
arkyaṁ
śasyate
Verse: 5
caturviṁśatiḥ
saṃvatsarasyārdʰamāsāḥ
saṃvatsaraḥ
pañcaviṃśo
'nnaṃ
vrataṁ
saṃvatsarād
etenānnādyam
avarundʰe
Verse: 6
annādo
bʰavati
ya
evaṃ
veda
Verse: 7
etena
vai
gaurāṅgirasaḥ
sarvaṃ
pāpmānam
atarat
sarvaṃ
pāpmānaṃ
taraty
etena
stomena
tuṣṭuvānaḥ
Paragraph: 8
Verse: 1
atʰaiṣa
jyotiḥ
Verse: 2
parāṅ
vai
trirātro
'rvāṅ
agniṣṭomo
yas
trirātre
vibʰraṁśate
na
tasmin
punar
asty
atʰa
yo
'gniṣṭome
prāyaścittimat
tad
api
hy
etenaikaviṁśatidakṣiṇena
punar
yajeta
yasmin
hy
eva
yajñakratau
vibʰraṁśate
saiva
tasya
prāyaścittiḥ
Verse: 3
upasadi
sahasraṃ
prātaranuvākam
anvāha
tad
asau
lokaḥ
sahasraṃ
dakṣiṇās
tad
antarikṣaṃ
sahasram
etāny
akṣarāṇi
tad
ayaṃ
loka
eṣu
lokeṣu
pratitiṣṭʰati
ya
evaṃ
veda
Verse: 4
r̥kstʰā
vā
anyat
sahasram
ity
āhur
akṣarestʰā
anyad
iti
yat
trirātre
dīyate
tadr̥kstʰā/
atʰa
yad
agniṣṭome
tad
akṣarestʰā
Verse: 5
yat
sahasrākṣarāsu
brahmasāma
bʰavati
sahasrasyaiva
sā
pratiṣṭutiḥ
Verse: 6
yāvad
vai
sahasraṃ
gāva
uttarādʰarā
ity
āhus
tāvad
asmāt
lokāt
svargo
loka
iti
tasmād
āhuḥ
sahasrayājī
vā
imān
lokān
prāpnoti
Verse: 7
paśubʰir
vā
eṣa
vyr̥dʰyata
ity
āhur
yaḥ
sadyaḥ
sahasraṃ
dadātīti
paṅktiṣu
brahmasāma
bʰavati
pāṅkto
yajñaḥ
pāṅktāḥ
paśavo
yajña
eva
paśuṣu
pratitiṣṭʰati
Verse: 8
trivr̥taṁ
stomaṁ
saṃpadyate
virājaṃ
cʰandaḥ
Verse: 9
prāṇo
vai
trivr̥d
annaṃ
virāṭ
na
vai
prāṇa
r̥te
'nnāt
pārayati
nānnam
r̥te
prāṇāt
prāṇeṣu
caivānnādye
ca
pratitiṣṭʰati
Paragraph: 9
Verse: 1
atʰaiṣa
sarvajyotiḥ
sarvasyāptiḥ
sarvasya
jitiḥ
sarvam
evaitenāpnoti
sarvaṃ
jayati
Verse: 2
paramo
vā
eṣa
yajñaḥ
paramaṁ
sahasraṃ
paramatāṃ
gaccʰati
ya
evaṃ
veda
Verse: 3
tasya
dviśatāḥ
stotrīyā
anto
vai
vāco
dviśatamantaḥ
sahasramanta
eva
tad
antaṃ
pratiṣṭāpayati
Verse: 4
kr̥tastomo
vā
eṣa
sarvam
evaitenāpnoti
sarvaṃ
jayati
sarvaṁ
hi
kr̥tena
jayati
Verse: 5
virājaṁ
saṃpadyate
'nnaṃ
virāḍ
annādyam
evāvarundʰe
Verse: 6
ekaviṃśo
'gniṣṭomo
bʰavati
pratiṣṭʰā
vā
ekaviṃśo
'ntata
eva
yajñasya
pratitiṣṭʰati
Paragraph: 10
Verse: 1
atʰaiṣa
viśvajyotir
uktʰyaḥ
Verse: 2
paśavo
vā
uktʰāni
paśavo
viśvaṃ
jyotir
viśva
eva
jyotau
paśuṣu
pratitiṣṭʰati
Verse: 3
aharbʰir
vai
trirātra
imān
lokān
āpnoti
savanair
eṣa
uttamam
uttaraṃ
trirātrasyāhar
varṣīya
uttaram
uttaram
etasya
savanaṃ
varṣīyas
tena
trirātram
āpnoty
uttara
uttara
eṣāṃ
lokānāṃ
jyāyāṁs
tenemān
lokān
āpnoti
Verse: 4
astʰūrir
vā
eṣa
santato
yajño
dvau
dvau
hi
stomau
savanaṃ
vahataḥ
Verse: 5
trivr̥tpañcadaśau
prātaḥsavanaṁ
saptadaśapañcaviṁśau
mādʰyandinaṁ
savanaṃ
caturviṁśaikaviṁśau
tr̥tīyasavanam
Verse: 6
yad
vai
yukte
santata
ādʰīyate
vahati
tadyatʰā
yukte
santata
ādadʰyād
evam
etasmin
sahasram
ādʰīyate
Verse: 7
ubʰe
br̥hadratʰantare
bʰavataḥ
Verse: 8
iyaṃ
vai
ratʰantaraṃ
dyaur
br̥had
evāsmāl
lokād
gāyaty
evāmuṣmād
ubʰayor
anayor
lokayoḥ
pratitiṣṭʰati
Verse: 9
anuṣṭubʰy
ātʰarvaṇaṃ
bʰavati
Verse: 10
bʰeṣajaṃ
vai
devānām
atʰarvāṇo
bʰeṣajāyaivāriṣṭyai
Verse: 11
udvaṁśīyam
uktʰānām
antato
bʰavati
sarveṣāṃ
vā
etat
pr̥ṣṭʰānāṁ
rūpaṁ
sarveṣv
eva
rūpeṣu
pratitiṣṭʰati
Verse: 12
uktʰo
bʰavati
paśavo
vā
uktʰāni
paśavaḥ
sahasraṃ
paśuṣv
eva
tat
paśūn
dadʰāti
Paragraph: 11
Verse: 1
yo
vā
agniṣṭome
trirātraṃ
protaṃ
vidyāt
so
'gniṣṭome
sahasraṃ
dadyāt
trirātrāyatanaṁ
hi
sahasram
Verse: 2
<upāsmai
gāyatā
naraḥ>
<upoṣu
jātam
apturaṃ>
<pavasva
vāco
agriya>
iti
pratipado
bʰavanty
etad
vai
trirātram
akaḥ
Verse: 3
pavamāne
ratʰantaraṃ
karoti
pavamānasyāntyaṃ
vāmadevyaṃ
br̥hat
pr̥ṣṭʰam
Verse: 4
iyaṃ
vai
ratʰantaram
antarikṣaṃ
vāmadevyaṃ
dyaur
br̥had
ime
lokās
trirātro
yad
etāni
sāmāni
sadʰryañci
karotīmān
eva
tal
lokān
saṃdadʰāti
tena
trirātram
āpnoti
Verse: 5
kakubʰaṃ
prācīm
udūhati
Verse: 6
puro
hy
etayā
satyā
apaśuvīryaṃ
karoti
Verse: 7
tasyām
iḍānāṁ
saṃkṣāraḥ
puruṣo
vai
kakup
paśava
iḍānāṁ
saṃkṣāra
ātmany
eva
tat
paśūn
pratiṣṭʰāpayati
Verse: 8
<pratnaṃ
pīyūṣaṃ
pūrvyaṃ
yad
uktʰam>
iti
satobr̥hatyo
bʰavanti
Verse: 9
satobr̥hatyā
vai
devā
imān
lokān
vyāpnuvann
imān
evaitābʰir
lokān
vyāpnoti
Verse: 10
tā
vā
etā
gāyatryo
yat
tripadās
tena
gāyatryas
tā
vā
etā
jagatyo
yad
dvādaśākṣarāṇi
padāni
tena
jagatyas
tā
vā
etā
br̥hatyo
yat
ṣaṭtriṁśadakṣarās
tena
br̥hatyaḥ
sarveṣāṃ
vā
etāś
cʰandasāṁ
rūpaṁ
sarvāṇi
rūpāṇi
paśūnām
avarundʰe
Verse: 11
etad
vai
pratyakṣaṃ
mahāvrataṃ
tasya
gāyatraṃ
śiro
br̥hadratʰantare
pakṣau
vāmadevyam
ātmā
yajñāyajñīyaṃ
puccʰaṃ
dakṣiṇā
evārkyam
eṣa
vāva
pratyakṣaṃ
mahāvratena
stuvate
ya
etena
yajate
Verse: 12
tasya
br̥hat
pr̥ṣṭʰaṃ
paṅktiṣu
brahmasāma
tad
āhuś
cʰando
vyādʰīyate
yad
br̥hat
pr̥ṣṭʰaṃ
bʰavati
paṅktiṣu
brahmasāmeti
Verse: 13
śrāyantīyam
eva
kāryaṃ
na
cʰando
vyādʰīyate
Verse: 14
eṣo
sahasrasya
pratiṣṭutiḥ
Verse: 15
sahasram
anyam
abʰitiṣṭʰatīty
āhuḥ
sahasram
anyo
'nvātiṣṭʰatīti
Verse: 16
kakubʰaṃ
prācīm
udūhaty
atʰa
yad
eṣā
dvipadā
kakubʰo
loke
kriyate
sahasrasyaiva
so
'nvāstʰāyaḥ
Verse: 17
anuṣṭubʰaṁ
saṃpadyate
vāg
anuṣṭub
vāk
trirātras
tena
trirātram
āpnoti
Paragraph: 12
Verse: 1
ādityāś
cāṅgirasaś
cādīkṣanta
te
svarge
loke
'spardʰanta
te
'ṅgirasa
ādityebʰyaḥ
śvaḥ
sutyāṃ
prābruvaṁs
ta
ādityā
etam
apaśyaṁs
taṃ
sadyaḥ
parikrīyāyāsyam
udgātāraṃ
vr̥tvā
tena
stutvā
svargaṃ
lokam
āyann
ahīyantāṅgirasaḥ
Verse: 2
bʰrātr̥vyavān
yajeta
Verse: 3
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
ya
evaṃ
veda
Verse: 4
tasmā
amum
ādityam
aśvaṁ
śvetaṃ
kr̥tvā
dakṣiṇām
ānayaṁs
te
pratigr̥hya
vyabʰraṁśata
sa
etāny
āyāsyāny
apaśyat
tair
ātmānaṃ
samaśrīṇāt
Verse: 5
tad
āyāsyāni
bʰavanti
bʰeṣajāyaiva
śāntyai
Verse: 6
svargakāmo
yajeta
Verse: 7
br̥hatīṁ
saṃpadyate
br̥hatyā
vai
devāḥ
svargaṃ
lokam
āyan
svargam
evaitena
lokam
āpnoti
Verse: 8
paśukāmo
yajeta
Verse: 9
paśavo
vai
br̥hatī
paśuṣv
eva
pratitiṣṭʰati
Paragraph: 13
Verse: 1
etasyaivaikaviṁśam
agniṣṭomasāma
kr̥tvāmayāvinaṃ
yājayet
Verse: 2
prāṇo
vai
trivr̥t
prāṇa
ādityaḥ
prāṇair
eṣa
vyr̥dʰyate
ya
āmayāvī
prāṇair
evainaṃ
samardʰayati
[thus
BI
;
KSS
seems
to
read
samarṅgʰayati]
Verse: 3
virājaṁ
saṃpadyate
'pa
vā
etasmād
annādyaṃ
krāmati
ya
āmayāvy
annaṃ
virāḍ
annadyam
evāsmin
dadʰāti
Verse: 4
ekaviṁśo
'gniṣṭomo
bʰavaty
apratiṣṭʰito
vā
eṣa
ya
āmayāvī
pratiṣṭʰaikaviṁśaḥ
praty
eva
tiṣṭʰati
Verse: 5
etenaivānnādyakāmo
vā
pratiṣṭʰākāmo
vā
yajetānnaṃ
virāṭ
pratiṣṭʰaikaviṁśo
'tty
annaṃ
pratitiṣṭʰati
Verse: 6
urvarā
vedir
bʰavaty
etad
vā
asyā
vīryavattamaṃ
vīryeṇaiva
yajñaṁ
samardʰayati
Verse: 7
kʰala
uttaravedir
atra
hi
sa
rasaḥ
samavaiti
sarasam
eva
yajñaṃ
karoti
Verse: 8
kʰalevālī
yūpo
bʰavaty
etayā
hi
taṁ
rasam
utkr̥ṣanti
Verse: 9
trivatsaḥ
sāṇḍaḥ
somakrayaṇaḥ
sendratvāya
Verse: 10
sarvā
diśo
'śvaratʰāḥ
somapravākā
vidʰāvanti
Verse: 11
sarvābʰya
evāsmai
digbʰyo
'nnādyam
avarundʰe
Verse: 12
yojane
caturvāhiṇā
prācyāṃ
diśi
prāhaivam
iva
vā
adʰvāno
vimitā
yaivādʰvano
mātrātāṃ
dʰāvayanti
traipade
praṣṭʰivāhinodīcyāṃ
gavyūtau
dvyogena
praticyāṃ
krośe
stʰūriṇā
dakṣiṇaitad
vai
diśāṁ
rūpaṃ
yadaiva
diśāṁ
rūpaṃ
tena
yajñaṃ
samardʰayanti
Verse: 13
sakṣīradr̥tayo
ratʰā
bʰavanti
tato
yan
navanītam
udiyāt
tadājye
'pi
kāryaṁ
sadyastvāya
Paragraph: 14
Verse: 1
atʰaiṣo
'ṅgirasām
anukrīḥ
Verse: 2
etena
vā
aṅgirasa
ādityān
āpnuvan
yo
hīna
ānujāvara
iva
syāt
sa
etena
yajetāpnoti
pūrveṣāṃ
prahām
āpnuvan
hy
etenāṅgirasa
ādityān
Verse: 3
tasya
caturviṁśau
pavamānau
Verse: 4
caturviṁśatyakṣarā
gāyatrī
gāyatryā
vai
devā
imān
lokān
vyāpnuvann
imān
evaitena
lokān
vyāpnoti
Verse: 5
tejo
brahmavarcasaṃ
gāyatrī
teja
eva
brahmavarcasam
avarundʰe
prāṇo
gāyatrī
prajananaṃ
prāṇād
eva
gāyatryāḥ
prajāyate
Verse: 6
ubʰaye
stomā
yugmantaś
cāyujaś
[thus
BI
;
KSS
cāryujaś]
ca
tan
mitʰunaṃ
tasmān
mitʰunāt
prajāyate
Verse: 7
virājaṁ
saṃpadyate
'nnaṃ
virāḍ
annādyam
evāvarundʰe
Verse: 8
ekaviṁśo
'gniṣṭomo
bʰavati
pratiṣṭʰā
vā
ekaviṁśo
'ntata
eva
yajñasya
pratitiṣṭʰati
Paragraph: 15
Verse: 1
atʰaiṣa
viśvajic
cʰilpaḥ
Verse: 2
śilpaṃ
vā
eṣa
stomānāṃ
paśyati
gr̥he
śilpaṃ
ya
evaṃ
veda
Verse: 3
tasyāṣṭādaśau
pavamānau
Verse: 4
cakrīvān
vā
eṣa
yajñaḥ
kāmāya
yaṃ
kāmaṃ
kāmayate
tam
etenābʰyaśnute
yatra
hi
cakrīvatā
kāmayate
tad
abʰyaśnute
Verse: 5
svargakāmo
yajeta
Verse: 6
svargo
lokaḥ
pr̥ṣṭʰāni
svargam
evaitena
lokam
āpnoti
Verse: 7
tejo
brahmavarcasaṃ
pr̥ṣṭʰāni
yad
ekadʰā
pr̥ṣṭʰāni
bʰavanty
ekadʰaivāsmiṁs
tejo
brahmavarcasaṃ
dadʰāti
Verse: 8
annaṃ
paśavaḥ
pr̥ṣṭʰāni
yad
ekadʰā
pr̥ṣṭʰāni
bʰavanty
ekadʰaivāsminn
annādyaṃ
paśūn
dadʰāti
Verse: 9
tad
āhur
nānālokāni
pr̥ṣṭʰāni
yad
ekasmin
yajñakratau
samavarudʰyanta
īśvaro
yajamāno
'pratiṣṭʰātor
iti
Verse: 10
ekaviṁśaṁ
hotuḥ
pr̥ṣṭʰaṃ
bʰavati
pratiṣṭʰā
vā
ekaviṁśo
madʰya
eva
yajñasya
pratitiṣṭʰaty
ekaviṃśo
'gniṣṭomo
bʰavati
pratiṣṭʰā
vā
ekaviṁśo
'ntata
eva
yajñasya
pratitiṣṭʰati
Verse: 11
dvāv
etāv
ekaviṁśau
bʰavato
dvipād
yajamāno
yajamānam
eva
yajñe
paśuṣu
ca
pratiṣṭʰāpayati
Paragraph: 16
Verse: 1
atʰaiṣa
ekatrikaḥ
prajāpater
udbʰit
Verse: 2
etena
vai
prajāpatir
eṣāṃ
lokānām
udabʰinat
Verse: 3
kr̥tastomo
vā
eṣa
udbʰinnaṁ
hy
eva
kr̥tasya
Verse: 4
yad
ekayā
stuvanty
eko
vai
prajāpatiḥ
prajāpatim
evāpnoty
atʰa
yat
tisr̥bʰis
traya
ime
lokā
eṣv
eva
lokeṣu
pratitiṣṭʰati
Verse: 5
tā
u
catasras
saṃpadyante
catuṣpādāḥ
paśavaḥ
paśuṣv
eva
pratitiṣṭʰati
Verse: 6
gāyatrīṁ
saṃpadyate
tejo
brahmavarcasaṃ
gāyatrī
teja
eva
brahmavarcasam
avarundʰe
Verse: 7
prāṇo
gāyatrī
prajananaṃ
prāṇād
eva
gāyatryāḥ
prajāyate
Verse: 8
<ayā
rucā
hariṇyā
punāna>
ity
ārbʰavaḥ
pavamānaḥ
Verse: 9
sarveṣāṃ
vā
eṣā
cʰandasāṁ
rūpaṁ
sarveṣv
eva
cʰandaḥsv
ārbʰavaṃ
pavamānaṃ
pratiṣṭʰāpayati
Verse: 10
tasyāṃ
gāyatrapārśvaṃ
na
gāyatrād
eti
na
sāmno
na
nidʰanāt
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.