TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 17
Chapter: 17
Paragraph: 1
Verse: 1
devā
vai
svargaṃ
lokam
āyaṁs
teṣāṃ
daivā
ahīyanta
vrātyāṃ
pravasantas
ta
āgaccʰan
yato
devāḥ
svargaṃ
lokam
āyaṁs
tena
taṁ
stomaṃ
na
cʰando
'vindan
yena
tān
āpsyaṁs
te
devā
maruto
'bruvann
etebʰyas
taṁ
stomaṃ
tac
cʰandaḥ
prayaccʰata
yenāsmān
āpnavān
iti
tebʰya
etaṁ
ṣoḍaśaṁ
stomaṃ
prāyaccʰan
parokṣam
anuṣṭubʰaṃ
tato
vai
te
tān
āpnuvan
Verse: 2
hīnā
vā
ete
hīyante
ye
vrātyāṃ
pravasanti
na
hi
brahmacaryaṃ
caranti
na
kr̥ṣiṃ
vaṇijyāṁ
ṣoḍaśo
vā
etat
stomaḥ
samāptum
arhati
Verse: 3
marutstomo
vā
eṣa
yāni
kṣudrāṇi
cʰandāṃsi
tāni
marutām
Verse: 4
kakubʰaṃ
prācīm
udūhaty
atʰa
yad
eṣā
dvipadā
kakubʰo
loke
kriyate
rūpeṇaivenāṁs
tat
samardʰayati
Verse: 2
<adʰāhīndra
girvaṇa>
iti
viṣamaṃ
cʰando
viṣama
iva
vai
vrātaḥ
sarvān
evaitān
samān
karoti
Verse: 6
tāsu
dyautānam
Verse: 7
dyutāno
mārutas
teṣāṃ
gr̥hapatir
āsīt
ta
etena
stomenāyajanta
te
sarva
ārdʰnuvan
yad
etat
sāma
bʰavaty
r̥dʰyā
eva
Verse: 8
yan
niruktaṃ
nidʰanam
upeyur
gr̥hapatir
evardʰnuyād
apetara
ārdʰnītātʰa
yad
aniruktam
upayanti
sarvān
evaitān
r̥ddʰau
bʰūtau
pratiṣṭʰāpayati
Verse: 9
garagiro
vā
ete
ye
brahmādyaṃ
janyam
annam
adanty
aduruktavākyaṃ
duruktam
āhur
adaṇḍyaṃ
daṇḍena
gʰnantaś
caranty
adīkṣitā
dīkṣitavācaṃ
vadanti
ṣoḍaśo
vā
eteṣāṁ
stomaḥ
pāpmānaṃ
nirhantum
arhati
yad
ete
catvāraḥ
ṣoḍaśā
bʰavanti
tena
pāpmano
'dʰi
nirmucyante
Verse: 10
<devo
vo
draviṇodā>
ity
agniṣṭomasāma
kāryaṃ
devatāsv
evainān
pratiṣṭʰāpayati
Verse: 11
atʰo
kʰalv
āhuḥ
<adarśi
gātuvittama>
ity
eva
satobr̥hatīṣu
kāryaṃ
viṣama
iva
vai
vrātaḥ
sarvān
evainān
satobr̥hataḥ
karoti
Verse: 12
tad
āhuḥ
śitʰilam
iva
vā
etat
cʰandaś
carācaraṃ
yat
satobr̥hatī
<devo
vo
draviṇodā
>
ity
eva
kāryam
Verse: 13
eṣā
vai
pratiṣṭʰitā
br̥hatī
yā
punaḥpadā
tad
yat
padaṃ
punar
ārabʰate
tasmāt
putro
mātaram
adʰyeti
Verse: 14
uṣṇīṣaṃ
ca
pratodaś
ca
jyāhṇoḍaś
ca
vipatʰaś
ca
pʰalakāstīrṇaḥ
kr̥ṣṇaśaṃ
vāsaḥ
kr̥ṣṇavalakṣe
ajine
rajato
niṣkas
tad
gr̥hapateḥ
Verse: 15
valūkāntāni
dāmatūṣāṇītareṣāṃ
dve
dve
dāmanī
dve
dve
upānahau
dviṣaṁhitāny
ajināni
Verse: 16
etad
vai
vrātyadʰanaṃ
yasmā
etad
dadati
tasminn
eva
mr̥jānā
yānti
Verse: 17
trayastriṁśatā
trayastriṁśatā
gr̥hapatim
abʰisamāyanti
trayastriṁśad
dʰi
devā
ārdʰnuvan
r̥dʰyā
eva
Paragraph: 2
Verse: 1
atʰaiṣa
ṣaṭṣoḍaśī
ye
nr̥śaṁsā
ninditāḥ
santo
vrātyāṃ
pravaseyus
ta
etena
yajeran
Verse: 2
abʰipūrveṇa
vā
ete
pāpmanā
gr̥hītā
ye
nr̥śaṁsā
ninditāḥ
santo
vrātyāṃ
pravasanti
yat
ṣaṭṣoḍaśāni
stotrāṇi
bʰavanti
tena
pāpmāno
'dʰi
nirmucyante
Verse: 3
yad
ekaviṁśo
'gniṣṭomo
bʰavati
pratiṣṭʰāyā
ekaviṁśo
madʰyata
eva
yajñasya
pratitiṣṭʰati
Verse: 4
uktʰo
bʰavati
paśavo
vā
uktʰāni
paśavo
nr̥śaṁsam
agryaṃ
pariṇayanti
paśubʰir
evainān
agryaṃ
pariṇayati
Paragraph: 3
Verse: 1
atʰaiṣa
dviṣoḍaśo
ye
kaniṣṭʰāḥ
santo
vrātyāṃ
pravaseyus
ta
etena
yajeran
Verse: 2
hīnā
vā
ete
ahīyante
ye
kaniṣṭʰāḥ
santo
vrātyāṃ
pravasanti
yat
trivr̥taḥ
pavamānā
bʰavanti
mukʰaṃ
vai
trivr̥t
stomānāṃ
mukʰata
evainān
yajñasya
pariṇayati
Verse: 3
yad
vai
ṣoḍaśe
stotre
bʰavatas
tena
pāpmano
'dʰi
nirmucyante
Verse: 4
ekaviṁśo
'gniṣṭomo
bʰavati
pratiṣṭʰā
vā
ekaviṁśo
'ntata
eva
yajñasya
pratitiṣṭʰati
Paragraph: 4
Verse: 1
atʰaiṣa
śamanīcāmeḍʰrāṇāṃ
stomo
ye
jyeṣṭʰāḥ
santo
vrātyāṃ
pravaseyus
ta
etena
yajeran
Verse: 2
agrād
agraṁ
rohanty
ūrdʰvāḥ
stomā
yanty
anapabʰraṁśāya
Verse: 3
etena
vai
śamanīcāmeḍʰrā
ayajanta
teṣāṃ
kuṣītakaḥ
sāmaśravaso
gr̥hapatir
āsīt
tān
luśākapiḥ
kʰārgalir
anuvyāharad
avākīrṣata
kanīyāṁsau
stomāv
upāgur
iti
tasmāt
kauṣītakānāṃ
na
kaś
canātīva
jihīte
yajñāva
kīrṇā
hi
Paragraph: 5
Verse: 1
indro
vai
triśirasaṃ
tvāṣṭram
ahaṁs
tam
aślīlā
vāg
abʰyavadat
so
'gnim
upādʰāvat
sa
etad
agnistotram
apaśyat
tad
ātmany
adʰividʰāya
tenainam
ayājayat
tenāsyāślīlāṃ
vācam
apāhan
Verse: 2
apāślīlāṁ
vācaṃ
hate
ya
evaṃ
veda
Verse: 3
yo
'pūta
iva
syād
agniṣṭutā
yajetāgninaivāsya
pāpmānam
apahatya
trivr̥tā
tejo
brahmavarcasaṃ
dadʰāti
Verse: 4
tad
āhur
yat
trivr̥d
bʰavaty
ekasmād
evāṅgāt
pāpmānam
apahanti
mukʰād
eveti
Verse: 5
jyotiṣṭoma
eva
kāryaḥ
Verse: 6
yat
trivr̥d
bʰavati
yad
evāsya
mukʰato
'pūtaṃ
tat
tenāpahanti
yat
pañcadaśo
yad
evāsyorasto
bāhvor
apūtaṃ
tat
tenāpahanti
yat
saptadaśo
yad
evāsya
madʰyato
'pūtaṃ
tat
tenāpahanti
yad
ekaviṁśo
yad
evāsya
pador
aṣṭʰīvator
apūtaṃ
tat
tenāpahanti
Verse: 7
vaiśvānaraṃ
vā
eṣa
praviśatīty
āhur
yo
'gniṣṭutā
yajata
iti
vāravantīyam
agniṣṭomasāma
kāryaṃ
tasya
yad
apūtaṃ
tad
agniḥ
kṣāpayaty
atʰetaraḥ
śuciḥ
pūta
udeti
Paragraph: 6
Verse: 1
trivr̥d
agniṣṭud
agniṣṭomas
tasya
vāyavyāsv
agniṣṭomasāma
Verse: 2
brahmavarcasakāmo
yajeta
Verse: 3
tejo
vai
trivr̥d
brahmavarcasaṃ
yad
vāyavyāsv
agniṣṭomasāma
bʰavaty
upaivainaṃ
tad
dʰamati
Verse: 4
yatʰā
hiraṇyaṃ
niṣṭaped
evam
enam
agniṣṭun
niṣṭapati
Paragraph: 7
Verse: 1
etasyaiva
revatīṣu
vāravantīyam
agniṣṭomasāma
kr̥tvā
paśukāmo
yajeta
Verse: 2
jaratkakṣo
vā
eṣa
yo
'paśur
yatʰā
vai
jaratkakṣe
paśavo
na
ramanta
evam
etasmin
paśavo
na
ramante
yo
'paśur
yadā
vai
jaratkakṣam
agnir
dahaty
atʰainam
abʰivarṣaty
atʰāsminn
oṣadʰayo
jāyante
'tʰa
vai
tasmin
paśavo
ramante
Verse: 3
ramante
'smin
paśavo
ya
evaṃ
veda
Verse: 4
yad
evāsyāpaśavyaṃ
tad
agniṣṭun
nirdahati
yad
agniṣṭun
nirdahati
tad
adbʰī
revatībʰiḥ
śamayati
Paragraph: 8
Verse: 1
jyotiṣṭomenāgniṣṭutā
yajñavibʰraṣṭo
yajeta
Verse: 2
yasmin
vā
yajñakratau
vibʰraṁśeta
Verse: 3
agnir
vā
etasya
havyam
atti
yo
yajñe
vibʰraṁśate
na
devatā
havyaṃ
gamayaty
agnim
evaikadʰardʰnoti
Verse: 4
yad
vai
saṁśīryate
'tʰānyan
niṣkurvanti
tena
tad
yāti
yadā
vāva
tan
niṣkurvanty
atʰa
tad
yāti
yeṣv
eva
stomeṣu
vibʰraṁśate
yasmin
yajñakratau
tair
eva
yajeta
yeṣv
eva
stomeṣu
vibʰraṁśate
yasmin
yajñakratau
teṣv
eva
pratitiṣṭʰati
Paragraph: 9
Verse: 1
saptadaśenāgniṣṭutānnādyakāmo
yajeta
Verse: 2
annaṃ
vai
saptadaśo
'gnir
annādyasya
pradātāgnir
evāsmā
annādyaṃ
prayaccʰati
Verse: 3
annādo
bʰavati
ya
evaṃ
veda
Verse: 4
sarvaḥ
saptadaśo
bʰavati
prajāpatir
vai
saptadaśaḥ
prajāpatim
evāpnoti
Paragraph: 10
Verse: 1
trivr̥d
agniṣṭomas
tasyāniruktaṃ
prātaḥsavanam
Verse: 2
prajāpatiḥ
prajā
asr̥jata
tā
asmāt
sr̥ṣṭā
apākrāman
sa
etad
aniruktaṃ
prātaḥsavanam
apaśyat
tenāsāṃ
madʰyaṃ
vyavait
tā
enam
upāvartanta
pary
enam
āviśan
Verse: 3
grāmakāmo
yajeta
yad
etad
aniktaṃ
prātaḥsavanaṃ
bʰavati
madʰyam
evāsāṃ
vyavaity
upainam
āvartante
pary
enaṃ
viśanti
Verse: 4
sa
eṣa
prajāpater
apūrvo
nāsmāt
pūrvo
bʰavati
ya
evaṃ
veda
Paragraph: 11
Verse: 1
trivr̥d
agniṣṭomaḥ
Verse: 2
tasya
prātaḥsavane
sanneṣu
nārāśaṁseṣv
ekādaśadakṣiṇā
vyādiśaty
aśvadvādaśā
madʰyandine
tā
ubʰayīr
apākaroty
ekādaśa
tr̥tīyasavane
tā
vaśāyām
apākaroti
Verse: 3
trayastriṁśad
etā
dakṣiṇā
bʰavanti
trayastriṁśad
devatā
devatā
evāpnoty
aśvaś
catustriṁśo
dakṣiṇānāṃ
prajāpatiś
catustriṁśo
devatānāṃ
prajāpatim
evāpnoti
Verse: 4
sa
eṣa
br̥haspatisavo
br̥haspatir
akāmayata
devānāṃ
purodʰāṃ
gaccʰeyam
iti
sa
etenāyajata
sa
devānāṃ
purodʰām
agaccʰat
Verse: 5
gaccʰati
purodʰāṃ
ya
evaṃ
veda
Verse: 6
sa
eṣa
stʰapatisavo
yaṁ
stʰāpatyāyābʰiṣiñceran
sa
etena
yajeta
Verse: 7
gaccʰati
stʰāpatyaṃ
ya
evaṃ
veda
Verse: 8
kr̥ṣṇājine
'dʰy
abʰiṣicyata
etad
vai
pratyakṣaṃ
brahmavarcasaṃ
brahmavarcasa
evādʰy
abʰiṣicyate
Verse: 9
ājyenābʰiṣicyate
teja
ājyaṃ
teja
ātman
dʰatte
Paragraph: 12
Verse: 1
trivr̥d
agniṣṭomaḥ
sa
sarvasvāro
yaḥ
kāmayetānāmayatāmuṃ
lokam
iyām
iti
sa
etena
yajeta
Verse: 2
prāṇo
vai
trivr̥t
prāṇaḥ
svaraḥ
prāṇān
evāsya
bahir
ṇirādadʰāti
tājak
pramīyate
Verse: 3
trivr̥d
vai
stomānāṃ
kṣepiṣṭʰo
yat
trivr̥d
bʰavaty
āśīyaḥ
saṃgaccʰātā
ity
ananto
vai
svaro
'nanto
'sau
loko
'nantam
evainaṁ
svargaṃ
lokaṃ
gamayati
Verse: 4
abʰivatyaḥ
pravatyo
bʰavanty
asmād
evainaṃ
lokāt
svargaṃ
lokaṃ
gamayanti
Verse: 5
ārbʰavapavamāne
stūyamāna
audumbaryā
dakṣiṇā
prāvr̥to
nipadyate
tad
eva
saṃgaccʰate
Verse: 6
sa
eṣa
śunaskarṇastoma
etena
vai
śunaskarṇo
bāṣkiho
'yajata
tasmāc
cʰunaskarṇastoma
ity
ākʰyāyate
Paragraph: 13
Verse: 1
trivr̥d
agniṣṭomo
vaiśvadevasya
lokaḥ
Verse: 2
āgneyī
pratipad
vaiśvadevaḥ
paśur
bārhaspatyānubandʰyā
Verse: 3
na
yūpaṃ
minvanti
nottaravediṃ
nivapanti
Verse: 4
paridʰau
paśuṃ
niyuñjanti
Verse: 5
pañcāśad
dakṣiṇā
Verse: 6
ahataṃ
vasāno
'vabʰr̥tʰād
udeti
caturo
māso
na
māṁsam
aśnāti
na
striyam
upaiti
Verse: 7
tataś
caturṣu
māseṣu
varuṇapragʰāsānāṃ
loke
dvidivaḥ
Verse: 8
vāruṇī
pratipan
mārutaḥ
paśuḥ
Verse: 1
kavatī
pratipad
vāruṇaḥ
paśuḥ
Verse: 10
maitrāvaruṇy
anūbandʰyā
minvanti
yūpaṃ
ny
uttaravediṃ
vapanti
yūpe
paśū
niyuñjanti
Verse: 11
śataṃ
dakṣiṇā
ahataṃ
vasāno
'vabʰr̥tʰād
udeti
caturo
māso
na
māṁsam
aśnāti
na
striyam
upaiti
Verse: 12
tataś
caturṣu
māseṣu
sākamedʰānāṃ
loke
trirātraḥ
Verse: 13
anīkavatī
pratipad
āgneyaḥ
paśur
mārutī
pratipad
aindrāgnaḥ
paśur
vaiśvakarmaṇī
pratipad
ekādaśinī
paśavaḥ
sauryānūbandʰyā
minvanti
yūpaṃ
ny
uttaravediṃ
vapanti
yūpe
paśūn
niyuñjanti
pañcāśaccʰataṃ
dakṣiṇā
Verse: 14
ahataṃ
vasāno
'vabʰr̥tʰād
udeti
caturo
māso
na
māṁsam
aśnāti
na
striyam
upaiti
Verse: 15
tataś
caturṣu
māseṣu
śunāsīryasya
loke
jyotiṣṭomo
'gniṣṭomaḥ
Verse: 16
upavatī
pratipad
vāyavyaḥ
paśur
āśviny
anūbandʰyā
minvanti
yūpaṃ
ny
uttaravediṃ
vapanti
yūpe
paśuṃ
niyuñjanti
dvādaśaṁ
śataṃ
dakṣiṇā
Verse: 17
agniḥ
saṃvatsaraḥ
sūryaḥ
parivatsaraś
candramā
idāvatsaro
vāyur
anuvatsaro
'gniṁ
saṃvatsaraṃ
vaiśvadevenāpnoti
sūryaṃ
parivatsaraṃ
varuṇapragʰāsaiś
candramasam
idāvatsaraṁ
sākamedʰair
vāyum
anuvatsaraṁ
śunāsīryeṇa
Verse: 18
haviryajñair
vai
devā
imaṃ
lokam
abʰyajayann
antarikṣaṃ
paśumadbʰiḥ
somair
amum
imān
eva
lokān
āpnoty
eṣu
lokeṣu
pratitiṣṭʰati
ya
evaṃ
veda
Paragraph: 14
Verse: 1
yadāgnihotraṃ
juhoty
atʰa
daśa
gr̥hamedʰina
āpnoty
ekayā
rātryā
,
yadā
daśa
saṃvatsarān
agnihotraṃ
juhoty
atʰa
darśapūrṇamāsayājinam
āpnoti
,
yadā
daśa
saṃvatsarān
darśapūrṇamāsābʰyāṃ
yajate
'tʰāgniṣṭomayājinam
āpnoti
,
yadā
daśabʰir
agniṣṭomair
yajate
'tʰa
sahasrayājinam
āpnoti
,
yadā
daśabʰiḥ
sahasrair
yajate
'tʰāyutayājinam
āpnoti
,
yadā
daśabʰir
ayutair
yajate
'tʰa
prayutayājinam
āpnoti
,
yadā
daśabʰiḥ
prayutair
yajate
'tʰa
niyutayājinam
āpnoti
,
yadā
daśabʰir
niyutair
yajate
'tʰārbudayājinam
āpnoti
,
yadā
daśabʰir
arbudair
yajate
'tʰa
nyarbudayājinam
āpnoti
,
yadā
daśabʰir
nyarbudair
yajate
'tʰa
nikʰarvakayājinam
āpnoti
,
yadā
daśabʰir
nikʰarvakair
yajate
'tʰa
badvayājinam
āpnoti
,
yadā
daśabʰir
badvair
yajate
'tʰākṣitayājinam
āpnoti
yadā
daśabʰir
akṣitair
yajate
'tʰa
gaur
bʰavati
,
yadā
gaur
bʰavaty
atʰāgnir
bʰavati
yadāgnir
bʰavaty
atʰa
saṃvatsarasya
gr̥hapatim
āpnoti
Verse: 2
yadā
saṃvatsarasya
gr̥hapatir
bʰavaty
atʰa
vaiśvadevasya
mātrām
āpnoty
ato
vā
itare
parastarāṃ
parastarām
eva
sarve
Verse: 3
etān
eva
lokān
āpnoty
etān
lokān
jayati
ya
evaṃ
veda
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.