TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 17
Previous part

Chapter: 17 
Paragraph: 1 
Verse: 1    devā vai svargaṃ lokam āyaṁs teṣāṃ daivā ahīyanta vrātyāṃ pravasantas ta āgaccʰan yato devāḥ svargaṃ lokam āyaṁs tena taṁ stomaṃ na cʰando 'vindan yena tān āpsyaṁs te devā maruto 'bruvann etebʰyas taṁ stomaṃ tac cʰandaḥ prayaccʰata yenāsmān āpnavān iti tebʰya etaṁ ṣoḍaśaṁ stomaṃ prāyaccʰan parokṣam anuṣṭubʰaṃ tato vai te tān āpnuvan
Verse: 2    
hīnā ete hīyante ye vrātyāṃ pravasanti na hi brahmacaryaṃ caranti na kr̥ṣiṃ vaṇijyāṁ ṣoḍaśo etat stomaḥ samāptum arhati
Verse: 3    
marutstomo eṣa yāni kṣudrāṇi cʰandāṃsi tāni marutām
Verse: 4    
kakubʰaṃ prācīm udūhaty atʰa yad eṣā dvipadā kakubʰo loke kriyate rūpeṇaivenāṁs tat samardʰayati
Verse: 2    
<adʰāhīndra girvaṇa> iti viṣamaṃ cʰando viṣama iva vai vrātaḥ sarvān evaitān samān karoti
Verse: 6    
tāsu dyautānam
Verse: 7    
dyutāno mārutas teṣāṃ gr̥hapatir āsīt ta etena stomenāyajanta te sarva ārdʰnuvan yad etat sāma bʰavaty r̥dʰyā eva
Verse: 8    
yan niruktaṃ nidʰanam upeyur gr̥hapatir evardʰnuyād apetara ārdʰnītātʰa yad aniruktam upayanti sarvān evaitān r̥ddʰau bʰūtau pratiṣṭʰāpayati
Verse: 9    
garagiro ete ye brahmādyaṃ janyam annam adanty aduruktavākyaṃ duruktam āhur adaṇḍyaṃ daṇḍena gʰnantaś caranty adīkṣitā dīkṣitavācaṃ vadanti ṣoḍaśo eteṣāṁ stomaḥ pāpmānaṃ nirhantum arhati yad ete catvāraḥ ṣoḍaśā bʰavanti tena pāpmano 'dʰi nirmucyante
Verse: 10    
<devo vo draviṇodā> ity agniṣṭomasāma kāryaṃ devatāsv evainān pratiṣṭʰāpayati
Verse: 11    
atʰo kʰalv āhuḥ <adarśi gātuvittama> ity eva satobr̥hatīṣu kāryaṃ viṣama iva vai vrātaḥ sarvān evainān satobr̥hataḥ karoti
Verse: 12    
tad āhuḥ śitʰilam iva etat cʰandaś carācaraṃ yat satobr̥hatī <devo vo draviṇodā > ity eva kāryam
Verse: 13    
eṣā vai pratiṣṭʰitā br̥hatī punaḥpadā tad yat padaṃ punar ārabʰate tasmāt putro mātaram adʰyeti
Verse: 14    
uṣṇīṣaṃ ca pratodaś ca jyāhṇoḍaś ca vipatʰaś ca pʰalakāstīrṇaḥ kr̥ṣṇaśaṃ vāsaḥ kr̥ṣṇavalakṣe ajine rajato niṣkas tad gr̥hapateḥ
Verse: 15    
valūkāntāni dāmatūṣāṇītareṣāṃ dve dve dāmanī dve dve upānahau dviṣaṁhitāny ajināni
Verse: 16    
etad vai vrātyadʰanaṃ yasmā etad dadati tasminn eva mr̥jānā yānti
Verse: 17    
trayastriṁśatā trayastriṁśatā gr̥hapatim abʰisamāyanti trayastriṁśad dʰi devā ārdʰnuvan r̥dʰyā eva

Paragraph: 2 
Verse: 1    
atʰaiṣa ṣaṭṣoḍaśī ye nr̥śaṁsā ninditāḥ santo vrātyāṃ pravaseyus ta etena yajeran
Verse: 2    
abʰipūrveṇa ete pāpmanā gr̥hītā ye nr̥śaṁsā ninditāḥ santo vrātyāṃ pravasanti yat ṣaṭṣoḍaśāni stotrāṇi bʰavanti tena pāpmāno 'dʰi nirmucyante
Verse: 3    
yad ekaviṁśo 'gniṣṭomo bʰavati pratiṣṭʰāyā ekaviṁśo madʰyata eva yajñasya pratitiṣṭʰati
Verse: 4    
uktʰo bʰavati paśavo uktʰāni paśavo nr̥śaṁsam agryaṃ pariṇayanti paśubʰir evainān agryaṃ pariṇayati

Paragraph: 3 
Verse: 1    
atʰaiṣa dviṣoḍaśo ye kaniṣṭʰāḥ santo vrātyāṃ pravaseyus ta etena yajeran
Verse: 2    
hīnā ete ahīyante ye kaniṣṭʰāḥ santo vrātyāṃ pravasanti yat trivr̥taḥ pavamānā bʰavanti mukʰaṃ vai trivr̥t stomānāṃ mukʰata evainān yajñasya pariṇayati
Verse: 3    
yad vai ṣoḍaśe stotre bʰavatas tena pāpmano 'dʰi nirmucyante
Verse: 4    
ekaviṁśo 'gniṣṭomo bʰavati pratiṣṭʰā ekaviṁśo 'ntata eva yajñasya pratitiṣṭʰati

Paragraph: 4 
Verse: 1    
atʰaiṣa śamanīcāmeḍʰrāṇāṃ stomo ye jyeṣṭʰāḥ santo vrātyāṃ pravaseyus ta etena yajeran
Verse: 2    
agrād agraṁ rohanty ūrdʰvāḥ stomā yanty anapabʰraṁśāya
Verse: 3    
etena vai śamanīcāmeḍʰrā ayajanta teṣāṃ kuṣītakaḥ sāmaśravaso gr̥hapatir āsīt tān luśākapiḥ kʰārgalir anuvyāharad avākīrṣata kanīyāṁsau stomāv upāgur iti tasmāt kauṣītakānāṃ na kaś canātīva jihīte yajñāva kīrṇā hi

Paragraph: 5 
Verse: 1    
indro vai triśirasaṃ tvāṣṭram ahaṁs tam aślīlā vāg abʰyavadat so 'gnim upādʰāvat sa etad agnistotram apaśyat tad ātmany adʰividʰāya tenainam ayājayat tenāsyāślīlāṃ vācam apāhan
Verse: 2    
apāślīlāṁ vācaṃ hate ya evaṃ veda
Verse: 3    
yo 'pūta iva syād agniṣṭutā yajetāgninaivāsya pāpmānam apahatya trivr̥tā tejo brahmavarcasaṃ dadʰāti
Verse: 4    
tad āhur yat trivr̥d bʰavaty ekasmād evāṅgāt pāpmānam apahanti mukʰād eveti
Verse: 5    
jyotiṣṭoma eva kāryaḥ
Verse: 6    
yat trivr̥d bʰavati yad evāsya mukʰato 'pūtaṃ tat tenāpahanti yat pañcadaśo yad evāsyorasto bāhvor apūtaṃ tat tenāpahanti yat saptadaśo yad evāsya madʰyato 'pūtaṃ tat tenāpahanti yad ekaviṁśo yad evāsya pador aṣṭʰīvator apūtaṃ tat tenāpahanti
Verse: 7    
vaiśvānaraṃ eṣa praviśatīty āhur yo 'gniṣṭutā yajata iti vāravantīyam agniṣṭomasāma kāryaṃ tasya yad apūtaṃ tad agniḥ kṣāpayaty atʰetaraḥ śuciḥ pūta udeti

Paragraph: 6 
Verse: 1    
trivr̥d agniṣṭud agniṣṭomas tasya vāyavyāsv agniṣṭomasāma
Verse: 2    
brahmavarcasakāmo yajeta
Verse: 3    
tejo vai trivr̥d brahmavarcasaṃ yad vāyavyāsv agniṣṭomasāma bʰavaty upaivainaṃ tad dʰamati
Verse: 4    
yatʰā hiraṇyaṃ niṣṭaped evam enam agniṣṭun niṣṭapati

Paragraph: 7 
Verse: 1    
etasyaiva revatīṣu vāravantīyam agniṣṭomasāma kr̥tvā paśukāmo yajeta
Verse: 2    
jaratkakṣo eṣa yo 'paśur yatʰā vai jaratkakṣe paśavo na ramanta evam etasmin paśavo na ramante yo 'paśur yadā vai jaratkakṣam agnir dahaty atʰainam abʰivarṣaty atʰāsminn oṣadʰayo jāyante 'tʰa vai tasmin paśavo ramante
Verse: 3    
ramante 'smin paśavo ya evaṃ veda
Verse: 4    
yad evāsyāpaśavyaṃ tad agniṣṭun nirdahati yad agniṣṭun nirdahati tad adbʰī revatībʰiḥ śamayati

Paragraph: 8 
Verse: 1    
jyotiṣṭomenāgniṣṭutā yajñavibʰraṣṭo yajeta
Verse: 2    
yasmin yajñakratau vibʰraṁśeta
Verse: 3    
agnir etasya havyam atti yo yajñe vibʰraṁśate na devatā havyaṃ gamayaty agnim evaikadʰardʰnoti
Verse: 4    
yad vai saṁśīryate 'tʰānyan niṣkurvanti tena tad yāti yadā vāva tan niṣkurvanty atʰa tad yāti yeṣv eva stomeṣu vibʰraṁśate yasmin yajñakratau tair eva yajeta yeṣv eva stomeṣu vibʰraṁśate yasmin yajñakratau teṣv eva pratitiṣṭʰati

Paragraph: 9 
Verse: 1    
saptadaśenāgniṣṭutānnādyakāmo yajeta
Verse: 2    
annaṃ vai saptadaśo 'gnir annādyasya pradātāgnir evāsmā annādyaṃ prayaccʰati
Verse: 3    
annādo bʰavati ya evaṃ veda
Verse: 4    
sarvaḥ saptadaśo bʰavati prajāpatir vai saptadaśaḥ prajāpatim evāpnoti

Paragraph: 10 
Verse: 1    
trivr̥d agniṣṭomas tasyāniruktaṃ prātaḥsavanam
Verse: 2    
prajāpatiḥ prajā asr̥jata asmāt sr̥ṣṭā apākrāman sa etad aniruktaṃ prātaḥsavanam apaśyat tenāsāṃ madʰyaṃ vyavait enam upāvartanta pary enam āviśan
Verse: 3    
grāmakāmo yajeta yad etad aniktaṃ prātaḥsavanaṃ bʰavati madʰyam evāsāṃ vyavaity upainam āvartante pary enaṃ viśanti
Verse: 4    
sa eṣa prajāpater apūrvo nāsmāt pūrvo bʰavati ya evaṃ veda

Paragraph: 11 
Verse: 1    
trivr̥d agniṣṭomaḥ
Verse: 2    
tasya prātaḥsavane sanneṣu nārāśaṁseṣv ekādaśadakṣiṇā vyādiśaty aśvadvādaśā madʰyandine ubʰayīr apākaroty ekādaśa tr̥tīyasavane vaśāyām apākaroti
Verse: 3    
trayastriṁśad etā dakṣiṇā bʰavanti trayastriṁśad devatā devatā evāpnoty aśvaś catustriṁśo dakṣiṇānāṃ prajāpatiś catustriṁśo devatānāṃ prajāpatim evāpnoti
Verse: 4    
sa eṣa br̥haspatisavo br̥haspatir akāmayata devānāṃ purodʰāṃ gaccʰeyam iti sa etenāyajata sa devānāṃ purodʰām agaccʰat
Verse: 5    
gaccʰati purodʰāṃ ya evaṃ veda
Verse: 6    
sa eṣa stʰapatisavo yaṁ stʰāpatyāyābʰiṣiñceran sa etena yajeta
Verse: 7    
gaccʰati stʰāpatyaṃ ya evaṃ veda
Verse: 8    
kr̥ṣṇājine 'dʰy abʰiṣicyata etad vai pratyakṣaṃ brahmavarcasaṃ brahmavarcasa evādʰy abʰiṣicyate
Verse: 9    
ājyenābʰiṣicyate teja ājyaṃ teja ātman dʰatte

Paragraph: 12 
Verse: 1    
trivr̥d agniṣṭomaḥ sa sarvasvāro yaḥ kāmayetānāmayatāmuṃ lokam iyām iti sa etena yajeta
Verse: 2    
prāṇo vai trivr̥t prāṇaḥ svaraḥ prāṇān evāsya bahir ṇirādadʰāti tājak pramīyate
Verse: 3    
trivr̥d vai stomānāṃ kṣepiṣṭʰo yat trivr̥d bʰavaty āśīyaḥ saṃgaccʰātā ity ananto vai svaro 'nanto 'sau loko 'nantam evainaṁ svargaṃ lokaṃ gamayati
Verse: 4    
abʰivatyaḥ pravatyo bʰavanty asmād evainaṃ lokāt svargaṃ lokaṃ gamayanti
Verse: 5    
ārbʰavapavamāne stūyamāna audumbaryā dakṣiṇā prāvr̥to nipadyate tad eva saṃgaccʰate
Verse: 6    
sa eṣa śunaskarṇastoma etena vai śunaskarṇo bāṣkiho 'yajata tasmāc cʰunaskarṇastoma ity ākʰyāyate

Paragraph: 13 
Verse: 1    
trivr̥d agniṣṭomo vaiśvadevasya lokaḥ
Verse: 2    
āgneyī pratipad vaiśvadevaḥ paśur bārhaspatyānubandʰyā
Verse: 3    
na yūpaṃ minvanti nottaravediṃ nivapanti
Verse: 4    
paridʰau paśuṃ niyuñjanti
Verse: 5    
pañcāśad dakṣiṇā
Verse: 6    
ahataṃ vasāno 'vabʰr̥tʰād udeti caturo māso na māṁsam aśnāti na striyam upaiti
Verse: 7    
tataś caturṣu māseṣu varuṇapragʰāsānāṃ loke dvidivaḥ
Verse: 8    
vāruṇī pratipan mārutaḥ paśuḥ
Verse: 1    
kavatī pratipad vāruṇaḥ paśuḥ
Verse: 10    
maitrāvaruṇy anūbandʰyā minvanti yūpaṃ ny uttaravediṃ vapanti yūpe paśū niyuñjanti
Verse: 11    
śataṃ dakṣiṇā ahataṃ vasāno 'vabʰr̥tʰād udeti caturo māso na māṁsam aśnāti na striyam upaiti
Verse: 12    
tataś caturṣu māseṣu sākamedʰānāṃ loke trirātraḥ
Verse: 13    
anīkavatī pratipad āgneyaḥ paśur mārutī pratipad aindrāgnaḥ paśur vaiśvakarmaṇī pratipad ekādaśinī paśavaḥ sauryānūbandʰyā minvanti yūpaṃ ny uttaravediṃ vapanti yūpe paśūn niyuñjanti pañcāśaccʰataṃ dakṣiṇā
Verse: 14    
ahataṃ vasāno 'vabʰr̥tʰād udeti caturo māso na māṁsam aśnāti na striyam upaiti
Verse: 15    
tataś caturṣu māseṣu śunāsīryasya loke jyotiṣṭomo 'gniṣṭomaḥ
Verse: 16    
upavatī pratipad vāyavyaḥ paśur āśviny anūbandʰyā minvanti yūpaṃ ny uttaravediṃ vapanti yūpe paśuṃ niyuñjanti dvādaśaṁ śataṃ dakṣiṇā
Verse: 17    
agniḥ saṃvatsaraḥ sūryaḥ parivatsaraś candramā idāvatsaro vāyur anuvatsaro 'gniṁ saṃvatsaraṃ vaiśvadevenāpnoti sūryaṃ parivatsaraṃ varuṇapragʰāsaiś candramasam idāvatsaraṁ sākamedʰair vāyum anuvatsaraṁ śunāsīryeṇa
Verse: 18    
haviryajñair vai devā imaṃ lokam abʰyajayann antarikṣaṃ paśumadbʰiḥ somair amum imān eva lokān āpnoty eṣu lokeṣu pratitiṣṭʰati ya evaṃ veda
Paragraph: 14 
Verse: 1    
yadāgnihotraṃ juhoty atʰa daśa gr̥hamedʰina āpnoty ekayā rātryā, yadā daśa saṃvatsarān agnihotraṃ juhoty atʰa darśapūrṇamāsayājinam āpnoti, yadā daśa saṃvatsarān darśapūrṇamāsābʰyāṃ yajate 'tʰāgniṣṭomayājinam āpnoti, yadā daśabʰir agniṣṭomair yajate 'tʰa sahasrayājinam āpnoti, yadā daśabʰiḥ sahasrair yajate 'tʰāyutayājinam āpnoti, yadā daśabʰir ayutair yajate 'tʰa prayutayājinam āpnoti, yadā daśabʰiḥ prayutair yajate 'tʰa niyutayājinam āpnoti, yadā daśabʰir niyutair yajate 'tʰārbudayājinam āpnoti, yadā daśabʰir arbudair yajate 'tʰa nyarbudayājinam āpnoti, yadā daśabʰir nyarbudair yajate 'tʰa nikʰarvakayājinam āpnoti, yadā daśabʰir nikʰarvakair yajate 'tʰa badvayājinam āpnoti, yadā daśabʰir badvair yajate 'tʰākṣitayājinam āpnoti yadā daśabʰir akṣitair yajate 'tʰa gaur bʰavati, yadā gaur bʰavaty atʰāgnir bʰavati yadāgnir bʰavaty atʰa saṃvatsarasya gr̥hapatim āpnoti
Verse: 2    
yadā saṃvatsarasya gr̥hapatir bʰavaty atʰa vaiśvadevasya mātrām āpnoty ato itare parastarāṃ parastarām eva sarve
Verse: 3    
etān eva lokān āpnoty etān lokān jayati ya evaṃ veda

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.