TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 18
Previous part

Chapter: 18 
Paragraph: 1 
Verse: 1    saptadaśo 'gniṣṭomaḥ
Verse: 2    
devāś ca asurāś ca prajāpater dvayāḥ putrā āsaṁs te 'surā bʰūyāṁso balīyāṁsa āsan kanīyāṁso devās te devāḥ prajāpatim upādʰāvan sa etam upahavyam apaśyat
Verse: 3    
sa aikṣata yan niruktam āhariṣyāmy asurā me yajñaṁ haniṣyantīti so 'niruktam āharat
Verse: 4    
sa uttame stotre <devo vo draviṇodā> iti devān abʰiparyāvartata
Verse: 5    
tato devā abʰavan parāsurāḥ
Verse: 6    
bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati ya evaṃ veda
Verse: 7    
atʰo kʰalv āhuḥ <yajñāyajñā vo agnaya> ity eva kāryam
Verse: 8    
agnir vai sarvā devatās tena na devatānāṃ kāṃ canāntar eti
Verse: 9    
indro yatīn sālāvr̥keyebʰyaḥ prāyaccʰat tam aślīlā vāg abʰyavadat sa prajāpatim upādʰāvat tasmā etam upahavyaṃ prāyaccʰat taṃ viśve devā upāhvayanta tasmād upahavyaḥ
Verse: 10    
abʰiśasyamānaṃ yājayet
Verse: 11    
devatā etaṃ parivrajanti yam anr̥tam abʰiśaṁsanti devatā evāsyānnam ādayanti
Verse: 12    
tasya pūtasya svaditasya manuṣyā annam adanti
Verse: 13    
grāmakāmo yajeta
Verse: 14    
mārutī bʰavati marutau vai devānāṃ viśo viśam evāsmā anuniyunakty anapakrāmukāsmād viḍ bʰavati
Verse: 15    
paśukāmo yajeta pauṣī bʰavati
Verse: 16    
paśavo vai pūṣā paśūn evāvarundʰe
Verse: 17    
vaiśvadevī bʰavati viśve hy enaṃ devā upāhvayanta
Verse: 18    
br̥hatsāmā bʰavati
Verse: 19    
prajāpatir hy enam indrāya prāyaccʰat
Verse: 20    
aśvaḥ śyavo dakṣiṇā
Verse: 21    
sa hy aniruktaḥ
Verse: 22    
sa brahmaṇe deyaḥ
Verse: 23    
brahmā r̥tvijām aniruktaḥ svenaivainaṃ tad rūpeṇa samardʰayati
Verse: 24    
yāvad dʰa vai kumāre sadyo jāta eno nāsmiṁs tāvac ca naino bʰavati ya evaṃ veda

Paragraph: 2 
Verse: 1    
saptadaśo 'gniṣṭomaḥ
Verse: 2    
tasya dvādaśa dīkṣopasadaḥ
Verse: 3    
svargakāmo yajeta
Verse: 4    
dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ svargo lokaḥ svargam evaitena lokam āpnoti
Verse: 5    
gʰr̥tavrato bʰavati
Verse: 6    
devavrataṃ vai gʰr̥taṃ devavratenaiva devatā apyeti
Verse: 7    
uttareṇottareṇa kāṇḍenopaity uttara uttara eṣāṃ lokānāṃ jyāyān svargasya samaṣṭyai
Verse: 8    
br̥hatsāma bʰavati br̥hatā vai devāḥ svargaṃ lokam āyan svargam evetena lokam āpnoti
Verse: 9    
r̥tam uktvā prasarpanty r̥tenaivainaṁ svargaṃ lokaṃ gamayanti
Verse: 10    
somacamaso dakṣiṇā devatayaiva devatā apyeti
Verse: 11    
audumbaro bʰavaty ūrg udumbara ūrjam evāvarundʰe
Verse: 12    
sagotrāya brahmaṇe deyaḥ somapītʰasyāvidohāya
Verse: 13    
sarvaḥ saptadaśo bʰavati
Verse: 14    
dvādaśa māsāḥ pañcartavaḥ sa vai saṃvatsaraḥ saṃvatsaraḥ svargo lokaḥ svargam evaitena lokam āpnoti

Paragraph: 3 
Verse: 1    
saptadaśo 'gniṣṭomaḥ
Verse: 2    
tasya dīkṣaṇīyāyām iṣṭau dvādaśamānaṁ hiraṇyaṃ dadāti caturviṁśatimānaṃ prāyaṇīyāyāṃ dve caturviṁśatimāne ātitʰyāyāṃ catvāri caturviṁśatimānāni prātaḥ pratʰamāyām upasady aṣṭau caturviṁśatimānāny aparāhṇe pratʰamāyām upasadi ṣoḍaśacaturviṁśatimānāni prātar madʰyamāyām upasadi dvātriṁśataṃ caturviṁśatimānāny aparāhṇe madʰyamāyām upasadi catuḥṣaṣṭiṃ caturviṁśatimānāni prātar uttamāyām upasady aṣṭāviṁśatiśataṃ caturviṁśatimānāny aparāhṇa uttamāyām upasadi dve aṣṭāviṁśatiśatamāne agnīṣomīyasya paśor vapāyāṃ catvāry aṣṭāviṁśatiśatamānāni prātaḥ paśor vapāyām aṣṭāv aṣṭāviṁśatiśatamānāni prātaḥsavane sanneṣu nārāśaṁseṣu ṣoḍaśāṣṭāviṁśatiśatamānāni mādʰyandine savane 'naḍuccʰataṃ ca rukmo hotuḥ srag udgātur dvātriṁśatam aṣṭāviṁśatiśatamānāni tr̥tīyasavane sanneṣu nārāśaṁseṣu catuḥṣaṣṭim aṣṭāviṃśatiśatamānāny udayanīyāyām iṣṭāv aṣṭāviṁśatiśatam aṣṭāviṁśatiśatamānāni vaśāyā vapāyām
Verse: 3    
eṣa anaḍuho lokam āpnoti ya evaṃ veda
Verse: 4    
eṣa vai jyotiṣmantaṃ puṇyaṃ lokaṃ jayati ya evaṃ vidvān etena yajate

Paragraph: 4 
Verse: 1    
saptadaśo 'gniṣṭomaḥ
Verse: 2    
tasya prātaḥsavanīyān somān pratiduhā śrīṇāti śr̥tena madʰyandine dadʰnā tr̥tīyasavane
Verse: 3    
paśukāmo yajeta
Verse: 4    
yat sarvāṇi savanāny āśīrvanti bʰavanty anusavanam evainaṃ paśubʰiḥ sarmardʰayati prajā tv asya mīliteva bʰavati śukriye hi savane payasā śrīṇāti
Verse: 5    
vaiśyaṃ yājayet
Verse: 6    
etad vai vaiśyasya samr̥ddʰaṃ yat paśavaḥ paśubʰir evainaṃ samardʰayati
Verse: 7    
tasya kaṇvaratʰantaraṃ pr̥ṣṭʰam
Verse: 8    
sadoviśīyaṃ brahmasāma
Verse: 9    
paśavo vai kaṇvaratʰantaraṃ paśavaḥ sadoviśīyam ābʰipūrvān evāsmin paśūn dadʰāti
Verse: 10    
sarvaḥ saptadaśo bʰavati
Verse: 11    
dvādaśa māsāḥ pañcartavaḥ sa vai saṃvatsaraḥ saṃvatsaraṃ paśavo 'nuprajāyante tān evāptvāvarundʰe

Paragraph: 5 
Verse: 1    
saptadaśa uktʰyaḥ
Verse: 2    
indro vr̥tram ahan sa viṣvaṅvīryeṇa vyārccʰat tasmai devāḥ prāyaścittim aiccʰaṁs taṃ na kiṃ canādʰinot taṃ tīvrasoma evādʰinot
Verse: 3    
somātipavitaṃ yājayet
Verse: 4    
cʰidra iva eṣa yaṁ somo 'tipavate yat tīvrasomena yajate pihityā evāccʰidratāyai
Verse: 5    
rājānam aparuddʰaṃ yājayet
Verse: 6    
viḍ etam atipavate yo rājāparudʰyate yat tīvrasomena yajate pihityā evāccʰidratāyai
Verse: 7    
grāmakāmo yajeta
Verse: 8    
grāmo etam atipavate yo 'laṃ grāmāya san grāmaṃ na vindate yat tīvrasomena yajate pihityā evāccʰidratāyai
Verse: 9    
prajākāmo yajeta prajā etam atipavate yo 'laṃ prajāyāḥ san prajāṃ na vindate yat tīvrasomena yajate pihityā evāccʰidratāyai
Verse: 10    
paśukāmo yajeta paśavo etam atipavante yo 'laṃ paśubʰyaḥ san paśūn na vindate yat tīvrasomena yajate pihityā [thus BI; 'pihityā KSS] evāccʰidratāyai
Verse: 11    
āmayāvinaṃ yājayet prāṇā etam atipavante ya āmayāvī yat tīvrasomena yajate pihityā evāccʰidratāyai
Verse: 12    
śatam āśiraṃ duhanti tīvrayanty evainam
Verse: 13    
tat u eva dakṣiṇāḥ
Verse: 14    
abʰy abʰisomān unnayanti tīvra enaṃ dʰinavad ity ubʰāv adʰvaryū sarve camasādʰvaryavo 'ccʰāvākāya pratigr̥ṇanti tīvrayanty evainam
Verse: 15    
tad abʰakṣayanta r̥tvijaś camasān avajigʰranti tīvrayanty evainaṃ tat tān accʰāvākasya stotre bʰakṣayanti tīvrayanty evainam
Verse: 16    
tad yat savanāni vyavabʰakṣayeyur apakrāmukā yajamānāc cʰrīḥ syāt sakr̥tsakr̥t savanānām antato bʰakṣayanti savanānām asaṃbʰedāya
Verse: 17    
ratʰantaraṁ sāma bʰavati
Verse: 18    
iyaṃ vai ratʰantaram asyāṃ eṣa na pratitiṣṭʰati yo na pratitiṣṭʰaty asyām evainaṃ pratiṣṭʰāpayati
Verse: 19    
śrāyantīyaṃ brahmasāma bʰavaty etad evāsmiñ cʰrīṇāti
Verse: 21    
vāg anuṣṭup vāco raso yajñāyajñīyaṃ vācy evāsya rasaṃ dadʰāti
Verse: 22    
viśoviśīyam agniṣṭomasāma bʰavaty etad evāsmin sarvaṃ pratiṣṭʰāpayati
Verse: 23    
udvaṁśīyam uktʰānām antato bʰavati sarveṣāṃ etat pr̥ṣṭʰānāṃ rūpaṃ sarveṣv eva rūpeṣu pratitiṣṭʰati
Verse: 24    
uktʰyo bʰavati paśavo uktʰāni paśuṣv eva pratitiṣṭʰati

Paragraph: 6 
Verse: 1    
saptadaśa uktʰyaḥ ṣoḍaśimān saptadaśī
Verse: 2    
yāvān vai prajāpatir ūrdʰvas tāvāṁs tiryaṅ
Verse: 3    
yāvanta ime lokā ūrdʰvās tāvantas tiryañcaḥ
Verse: 4    
vājapeyayājī vāva prajāpatim āpnoti
Verse: 5    
yat saptadaśa stotrāṇi tenordʰvam apnoti yat sarvaḥ saptadaśas tena tiryañcam
Verse: 6    
tasya nānāvīryāṇi savanāni
Verse: 7    
aniruktaṃ prātaḥsavanaṃ vājavan mādʰyandinaṁ savanaṃ citravat tr̥tīyasavanam
Verse: 8    
yad aniruktaṃ prātaḥsavanaṃ bʰavaty anirukto vai prajāpatiḥ prajāpatim evāpnoti yad vājavan mādʰyandinaṁ savanaṃ annaṃ vai vājo 'nnādyasyāvarudʰyai yac citravat tr̥tīyasavanaṁ svargasya lokasya samaṣṭyai
Verse: 9    
viyonir vājapeya ity āhuḥ prājāpatyaḥ san niruktasāmeti yad aniruktaṃ prātaḥsavanaṃ tena sayoniḥ
Verse: 10    
ratʰantaraṃ sāma bʰavaty āśīya ujjʰityai
Verse: 11    
iyaṃ vai ratʰantaram asyām evādʰy abʰiṣicyate
Verse: 12    
tasmād vājapeyayājy apratyavarohī
Verse: 13    
asyāṁ hi so 'dʰy abʰiṣicyate
Verse: 14    
abʰīvarto brahmasāma bʰavati brahmaṇo eṣa r̥ṣabʰa r̥ṣabʰatām evainaṃ gamayati
Verse: 15    
yajñāyajñīyam anuṣṭubʰi bʰavati vāg anuṣṭup vāco raso yajñāyajñīyaṃ vācy evāsya rasaṃ dadʰāti
Verse: 16    
vāravantīyam agniṣṭomasāma bʰavatīndriyasya vīryasya parigr̥hītyai
Verse: 17    
udvaṁśīyam uktʰānām antato bʰavati sarveṣāṃ etat pr̥ṣṭʰānāṁ rūpaṁ sarveṣv eva rūpeṣu pratitiṣṭʰati
Verse: 18    
gaurīvitaṃ ṣoḍaśisāma bʰavati
Verse: 19    
atiriktaṃ gaurīvitam atiriktaḥ ṣoḍaśy atirikta evātiriktaṃ dadʰāti
Verse: 20    
tad āhur jāmi etad yajñe kriyate yad udvaṁśīyād gaurīvitena stuvate svārāt svāreṇeti
Verse: 21    
na jāmy asti savanaṁ saṃtiṣṭʰate
Verse: 22    
uktʰaṁ śasyate vaṣaṭkāro 'ntarā tenājāmi
Verse: 23    
apaccʰid iva etad yajñakāṇḍaṃ yat ṣoḍaśī tenājāmi
Verse: 24    
yajñāraṇye saṃtiṣṭʰata ity āhur aty uktʰāny ety ati ṣoḍaśinaṃ na rātriṃ prāpnotīti
Verse: 25    
viṣṇoḥ śipiviṣṭavatīṣu br̥had uttamaṃ bʰavati
Verse: 26    
eṣā vai prajāpateḥ paśuṣṭʰā tanūr yac cʰipiviṣṭaḥ prāṇo vai br̥hat prāṇa eva paśuṣu pratitiṣṭʰati
Verse: 27    
br̥hatā stuvanti br̥had amuṃ lokam āptum arhati tam evāpnoti

Paragraph: 7 
Verse: 1    
prajāpatir akāmayata vājam āpnuyāṁ svargaṃ lokam iti sa etaṃ vājapeyam apaśyad vājapeyo eṣa vājam evaitena svargaṃ lokam āpnoti
Verse: 2    
śukravatyo jyotiṣmatyaḥ prātaḥsavane bʰavanti tejo brahmavarcasaṃ tābʰir avarundʰe
Verse: 3    
vājavatyo mādʰyandine bʰavanti svargasya lokasya samaṣṭyai
Verse: 4    
annavatyo gaṇavatyaḥ paśumatyas tr̥tīyasavane bʰavanti bʰūmānaṃ tābʰir avarunadʰe
Verse: 5    
sarvaḥ saptadaśo bʰavati prajāpatir vai saptadaśaḥ prajāpatim evāpnoti
Verse: 6    
hiraṇyasraja r̥tvijo bʰavanti mahasa eva tad rūpaṃ kriyate
Verse: 7    
eṣa me 'muṣmin loke prakāśo 'sad iti
Verse: 8    
jyotir vai hiraṇyaṃ jyotir evāsmin dadʰāti
Verse: 9    
ājiṃ dʰāvanti yajamānam ujjāpayanti svargam evainaṃ tal lokam ujjāpayanti
Verse: 10    
nākaṁ rohati svargam eva tal lokaṁ rohati
Verse: 11    
sarajase rohati manuṣyalokād evainam antar dadʰāti
Verse: 12    
vājināṁ sāma brahmā ratʰacakre 'bʰigāyati vājo vai svargo lokaḥ svargam evainaṃ tal lokam ujjāpayati
Verse: 13    
viṣṇoḥ śipiviṣṭavatīṣu br̥haduttamaṃ bʰavati svargam eva tal lokaṁ rūḍʰvā bradʰnasya viṣṭapam abʰyatikrāmati

Paragraph: 8 
Verse: 1    
agniṣṭomaṃ pratʰamam āharati yajñamukʰaṃ agniṣṭomo yajñamukʰam evārabʰya savamākramate
Verse: 2    
atʰaiṣo 'bʰiṣecanīyaḥ
Verse: 3    
tasya dvātriṃśāḥ pavamānā dvātriṃśadakṣarā 'nuṣṭub vāg anuṣṭub yāvatī vāk tayaiva sūyate
Verse: 4    
saṁśara iva eṣa cʰandasāṃ yad viṣamā stomā ayatʰāpūrvam iti
Verse: 5    
yat samāḥ pavamānās tenāsaṁśaras tena yatʰāpūrvam
Verse: 6    
ātmanā agniṣṭomenardʰnoty ātmanā puṇyo bʰavaty atʰa yad uktʰāni paśavo uktʰāni viḍ uktʰāni yad uktʰāni bʰavanty anusantatyā eva
Verse: 7    
<vāyo śukro ayāmita> iti vāyavyā pratipad bʰavati vāg vai vāyur vācam evāsya yajñamukʰe yunakti tayābʰiṣicyate sarvasyā eva vācaḥ sūyate sarvā enaṃ vāco rājeti vadanti
Verse: 8    
saṃbʰāryā bʰavanti pr̥ṣṭʰāny eva tābʰir yunakti yan nānādevatyās tena yunakti vīryaṃ vai pr̥ṣṭʰāni vīrya evādʰy abʰiṣicyate
Verse: 9    
yanti ete yajñamukʰād ity āhur ye saṃbʰāryāḥ kurvata iti
Verse: 10    
yat <pavasya vāco agriya> iti tena yajñamukʰān na yanti
Verse: 11    
<davidyutatyā rucā->; iti cʰandasāṁ rūpaṃ cʰandāṁsy evāsya yajñamukʰe yunakti tair abʰiṣicyate
Verse: 12    
<etam u tyaṃ daśa kṣipa> ity ādityā ādityā imāḥ prajās tāsām eva madʰyataḥ sūyate
Verse: 13    
<pavasvendo vr̥ṣā suta> vr̥ṣaṇvatyo bʰavanti triṣṭubʰo rūpaṃ vīryaṃ vai triṣṭup vīrya evādʰy abʰiṣicyate
Verse: 14    
<utte śuṣmāsa īrata> ity udvatyo bʰavanty udvad anuṣṭubʰo rūpam ānuṣṭubʰo rājanyas tasmād udvatyo bʰavanti
Verse: 15    
<pavamānasya te kava> iti prāṇānāṃ kl̥ptyai
Verse: 16    
<adʰa kṣapā pariṣkr̥ta> ity anuṣṭup pratʰamānuṣṭub uttamā vāg anuṣṭub vācaiva prayanti vācam abʰyudyanti
Verse: 17    
cʰinnam iva etad yad ekarcā yad etāvānuṣṭubʰau tr̥cāv abʰito bʰavato bahavaḥ puraetāro bʰavanti bahavaḥ paścāpinaḥ
Verse: 18    
sauryānuṣṭub uttamā bʰavati svargasya lokasya samaṣṭyai

Paragraph: 9 
Verse: 1    
varuṇasya vai suṣuvāṇasya bʰargo 'pākrāmat sa tredʰāpatad bʰr̥gus tr̥tīyam abʰavac cʰrāyantīyaṃ tr̥tīyam apas tr̥tīyaṃ prāviśat
Verse: 2    
yad bʰārgavo hotā bʰavati tenaiva tad indriyaṃ vīryam āptvāvarundʰe yat śrāyantīyaṃ brahmasāma bʰavati tenaiva tad indriyaṃ vīryam āptvārundʰe yat puṣkarasrajaṃ pratimuñcate tenaiva tad indriyaṃ vīryam āptvāvarundʰe
Verse: 3    
daśamī bʰavati
Verse: 4    
daśa camasā daśa camasādʰvaryavo daśa daśa camasam abʰiyanty ā daśamāt puruṣād anvākʰyāya prasarpanti daśa samr̥ddʰo hy eṣa yajña enaṃ vāva te tad yajñam anvaiccʰan ya etena yajata etad evendriyaṃ vīryam āttvāsmin dadʰāti
Verse: 5    
sarvaḥ saptadaśo bʰavati dvādaśa māsāḥ pañcartavaḥ sa vai saṃvatsaraḥ saṃvatsarād evendriyaṃ vīryam āptvāvarundʰe
Verse: 6    
indro vr̥tram ahaṃs tasyeyaṃ citrāṇy upaid rūpāṇy asau nakṣatrāṇām avakāśena puṇḍarīkaṃ jāyate yat puṣkarasrajaṃ pratimuñcate vr̥trasyaiva tad rūpaṃ kṣatraṃ pratimuñcate
Verse: 7    
dvādaśa puṣkarā bʰavanti dvādaśa māsāḥ saṃvatsaraḥ saṃvatsare 'ntar bʰūtaṃ ca bʰavyaṃ ca bʰūtena caivainaṃ bʰavyena ca samardʰayati
Verse: 8    
srag udgātus saurya udgātā na vai tasmai vyauccʰad atʰo vy evāsmai vāsayati
Verse: 9    
rukmo hotur āgneyo hotātʰo amum evāsmā ādityam unnayati
Verse: 10    
prākāśāv adʰvaryor yāv iva hy adʰvaryū atʰo cakṣuṣī evāsmin dadʰāti
Verse: 11    
aśvaḥ prastotuḥ prājāpatyo 'śvaḥ prājāpatyaḥ prastotātʰo preva hy aśvaḥ protʰati preva prastotā stauti
Verse: 12    
dʰenuḥ pratihartuḥ paya evāsmin dadʰāti
Verse: 13    
vaśā maitrāvaruṇasya vaśaṃ nayād iti
Verse: 14    
r̥ṣabʰo brāhmaṇāccʰaṁsino vīryaṃ r̥ṣabʰo vīryam evāsmin dadʰāti
Verse: 15    
vāsaḥ potuḥ pavitratvāya
Verse: 16    
varāsī neṣṭur anulambeva hy eṣā hotrā
Verse: 17    
stʰūri yavācitam accʰāvākasya stʰūrir iva hy eṣā hotrātʰo nirvaruṇatvāyaiva yavā na vai tarhi yad asyāṃ dakṣiṇā abʰy abʰavann atʰo asya ta eva tenābʰīṣṭāḥ prītā bʰavanti
Verse: 18    
anaḍvān agnīdʰo yuktyai
Verse: 19    
ajaḥ subrahmaṇyāyai
Verse: 20    
vatsatary unnetuḥ sāṇḍas trivatso grāvastuto mitʰunatvāya
Verse: 21    
dvādaśa paṣṭʰauhyo garbʰiṇyo brahmaṇo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭʰaty atʰa yad garbʰiṇyo vāg vai dʰenur mantro garbʰo vācy evāsya mantraṃ dadʰāty āmantraṇīyo bʰavaty atʰa yad dʰenubʰavyā dvādaśa payāṁsi tāny evāsmin dadʰāti tasmād āhuḥ payasvī rājā puṇya iti

Paragraph: 10 
Verse: 1    
yo vai savād eti nainaṁ sava upanamaty atʰa yaḥ sāmabʰya eti pāpīyān suṣuvāṇo bʰavati
Verse: 2    
saṃbʰāryā bʰavanti pr̥ṣṭʰāny eva tābʰir yunakti
Verse: 3    
etāni vāva sāmāni yat pr̥ṣṭʰāni
Verse: 4    
yat saṃbʰāryā bʰavanti tad eva sāmabʰyo naiti
Verse: 5    
yāni devarājñāṁ sāmāni tair amuṣmin loka r̥dʰnoti yāni manuṣyarājñāṃ tair asminn ubʰayor anayor lokayor r̥dʰnoti devaloke ca manuṣyaloke ca
Verse: 6    
sāmatriṣṭubʰy adʰy abʰiṣicyate vīryaṃ vai sāma triṣṭup vīrya evādʰy abʰiṣicyate
Verse: 7    
ekādaśa rājasāmāni bʰavanty ekādaśākṣarā triṣṭub ojo vīryaṃ triṣṭub ojasy eva vīrye 'dʰy abʰiṣicyate
Verse: 8    
yat trivr̥tam abʰiṣecanīye kuryur brahma kṣatrāyāpidadʰyur yat trivr̥tam uddʰaranti brahma tat kṣatrād uddʰaranti tasmād bʰaratāṃ pratidaṇḍā brahmaṇā na hi te trivr̥tam abʰiṣecanīye kurvanti
Verse: 9    
ekaviṁśo 'bʰiṣecanīyasyottamaḥ saptadaśo daśapeya ekaviṁśaḥ keśavapanīyasya pratʰamaḥ kṣatraṃ ekaviṁśo viṭ saptadaśaḥ kṣatreṇaivāsmai viśam ubʰayataḥ parigr̥hṇāty anapakrāmukāsmād viṭ bʰavati
Verse: 10    
yad vai rājasūyenābʰiṣicyate tat svargaṃ lokam ārohati sa yad imaṃ lokaṃ nopāvarohed ati janaṃ gaccʰed ud mādyed yad eṣo 'rvācīnastomaḥ keśavapanīyo bʰavaty asya lokasyānuddʰānāya yatʰā śākʰāyāḥ śākʰām ālambʰam upāvarohed evam etenemaṃ lokam upāvarohati pratiṣṭʰāyai

Paragraph: 11 
Verse: 1    
indro vr̥tram ahan sa viṣyaṅvīryeṇa vyabʰraṁśata sa etac cʰrāyantīyam apaśyat tenātmānaṁ samaśrīṇād indriyeṇa eṣa vīryeṇa vyr̥dʰyate yo rājasūyenābʰiṣicyate vr̥traṁ hi hanti yac cʰrāyantīyaṃ brahmasāma bʰavati punar evātmānaṁ saṁśrīṇāti
Verse: 2    
yajñāyajñīyam anuṣṭubʰi bʰavati vācā eṣa vyr̥dʰyate yo rājasūyenābʰiṣicyate vr̥traṁ hi hanti vāg anuṣṭub vāco raso yajñāyajñīyaṃ vācy evāsya rasaṃ dadʰāti
Verse: 3    
vāravantīyam agniṣṭomasāma bʰavatīndriyeṇa eṣa vīryeṇa vyr̥dʰyate yo rājasūyenābʰiṣicyate vr̥traṁ hi hanti yad vāravantīyam agniṣṭomasāma bʰavatīndriyasya vīryasya parigr̥hītyai
Verse: 4    
aśrayan vāva śrāyantīyenāvārayanta vāravantīyenendriyasya eṣā vīryasya parigr̥hītiḥ
Verse: 5    
apratiṣṭʰito eṣa yo rājasūyenābʰiṣicyate yadā etena dvirātreṇa yajate 'tʰaiva pratiṣṭʰā
Verse: 6    
yāvanti saṃvatsarasyāhorātrāṇi tāvatya etāḥ stotrīyāḥ saṃvatsara eva pratitiṣṭʰati
Verse: 7    
agniṣṭomaḥ pūrvam ahar atirātra uttaraṃ nānaivāhorātrayoḥ pratitiṣṭʰati
Verse: 8    
amāvāsyāyāṃ pūrvam ahar udriṣṭa [em. Caland: uddr̥ṣṭa] uttaraṃ nānaivārdʰamāsayoḥ pratitiṣṭʰati paurṇamāsyāṃ pūrvam ahar vyaṣṭakāyām uttaraṃ nānaiva māsoḥ pratitiṣṭʰati tad āhur ya eva samānapakṣe puṇyāhanī syātāṃ tayor eva kāryaṁ samr̥dʰyai
Verse: 9    
apaśavyo dvirātra ity āhur dve hy ete cʰandasī gāyatraṃ ca traiṣṭubʰaṃ ca jagatīm antaryantīti na tena jagatī kr̥tā yat tr̥tīyasavane kriyate
Verse: 10    
yadā eṣāhīnasyāhar bʰajate sāhvasya savanam atʰaiva jagatī kr̥tā traiśokam uttarasyāhno brahmasāma bʰavati vaikʰānasam accʰāvākasāma yac cʰukriye savane kriyete tenaiva jagatī kr̥tā tena paśavyaḥ
Verse: 11    
vyuṣṭir eṣa dvirātro vy evāsmai vāsayati

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.