TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 18
Chapter: 18
Paragraph: 1
Verse: 1
saptadaśo
'gniṣṭomaḥ
Verse: 2
devāś
ca
vā
asurāś
ca
prajāpater
dvayāḥ
putrā
āsaṁs
te
'surā
bʰūyāṁso
balīyāṁsa
āsan
kanīyāṁso
devās
te
devāḥ
prajāpatim
upādʰāvan
sa
etam
upahavyam
apaśyat
Verse: 3
sa
aikṣata
yan
niruktam
āhariṣyāmy
asurā
me
yajñaṁ
haniṣyantīti
so
'niruktam
āharat
Verse: 4
sa
uttame
stotre
<devo
vo
draviṇodā>
iti
devān
abʰiparyāvartata
Verse: 5
tato
devā
abʰavan
parāsurāḥ
Verse: 6
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
ya
evaṃ
veda
Verse: 7
atʰo
kʰalv
āhuḥ
<yajñāyajñā
vo
agnaya>
ity
eva
kāryam
Verse: 8
agnir
vai
sarvā
devatās
tena
na
devatānāṃ
kāṃ
canāntar
eti
Verse: 9
indro
yatīn
sālāvr̥keyebʰyaḥ
prāyaccʰat
tam
aślīlā
vāg
abʰyavadat
sa
prajāpatim
upādʰāvat
tasmā
etam
upahavyaṃ
prāyaccʰat
taṃ
viśve
devā
upāhvayanta
tasmād
upahavyaḥ
Verse: 10
abʰiśasyamānaṃ
yājayet
Verse: 11
devatā
vā
etaṃ
parivrajanti
yam
anr̥tam
abʰiśaṁsanti
devatā
evāsyānnam
ādayanti
Verse: 12
tasya
pūtasya
svaditasya
manuṣyā
annam
adanti
Verse: 13
grāmakāmo
yajeta
Verse: 14
mārutī
bʰavati
marutau
vai
devānāṃ
viśo
viśam
evāsmā
anuniyunakty
anapakrāmukāsmād
viḍ
bʰavati
Verse: 15
paśukāmo
yajeta
pauṣī
bʰavati
Verse: 16
paśavo
vai
pūṣā
paśūn
evāvarundʰe
Verse: 17
vaiśvadevī
bʰavati
viśve
hy
enaṃ
devā
upāhvayanta
Verse: 18
br̥hatsāmā
bʰavati
Verse: 19
prajāpatir
hy
enam
indrāya
prāyaccʰat
Verse: 20
aśvaḥ
śyavo
dakṣiṇā
Verse: 21
sa
hy
aniruktaḥ
Verse: 22
sa
brahmaṇe
deyaḥ
Verse: 23
brahmā
vā
r̥tvijām
aniruktaḥ
svenaivainaṃ
tad
rūpeṇa
samardʰayati
Verse: 24
yāvad
dʰa
vai
kumāre
sadyo
jāta
eno
nāsmiṁs
tāvac
ca
naino
bʰavati
ya
evaṃ
veda
Paragraph: 2
Verse: 1
saptadaśo
'gniṣṭomaḥ
Verse: 2
tasya
dvādaśa
dīkṣopasadaḥ
Verse: 3
svargakāmo
yajeta
Verse: 4
dvādaśa
māsāḥ
saṃvatsaraḥ
saṃvatsaraḥ
svargo
lokaḥ
svargam
evaitena
lokam
āpnoti
Verse: 5
gʰr̥tavrato
bʰavati
Verse: 6
devavrataṃ
vai
gʰr̥taṃ
devavratenaiva
devatā
apyeti
Verse: 7
uttareṇottareṇa
kāṇḍenopaity
uttara
uttara
eṣāṃ
lokānāṃ
jyāyān
svargasya
samaṣṭyai
Verse: 8
br̥hatsāma
bʰavati
br̥hatā
vai
devāḥ
svargaṃ
lokam
āyan
svargam
evetena
lokam
āpnoti
Verse: 9
r̥tam
uktvā
prasarpanty
r̥tenaivainaṁ
svargaṃ
lokaṃ
gamayanti
Verse: 10
somacamaso
dakṣiṇā
devatayaiva
devatā
apyeti
Verse: 11
audumbaro
bʰavaty
ūrg
udumbara
ūrjam
evāvarundʰe
Verse: 12
sagotrāya
brahmaṇe
deyaḥ
somapītʰasyāvidohāya
Verse: 13
sarvaḥ
saptadaśo
bʰavati
Verse: 14
dvādaśa
māsāḥ
pañcartavaḥ
sa
vai
saṃvatsaraḥ
saṃvatsaraḥ
svargo
lokaḥ
svargam
evaitena
lokam
āpnoti
Paragraph: 3
Verse: 1
saptadaśo
'gniṣṭomaḥ
Verse: 2
tasya
dīkṣaṇīyāyām
iṣṭau
dvādaśamānaṁ
hiraṇyaṃ
dadāti
caturviṁśatimānaṃ
prāyaṇīyāyāṃ
dve
caturviṁśatimāne
ātitʰyāyāṃ
catvāri
caturviṁśatimānāni
prātaḥ
pratʰamāyām
upasady
aṣṭau
caturviṁśatimānāny
aparāhṇe
pratʰamāyām
upasadi
ṣoḍaśacaturviṁśatimānāni
prātar
madʰyamāyām
upasadi
dvātriṁśataṃ
caturviṁśatimānāny
aparāhṇe
madʰyamāyām
upasadi
catuḥṣaṣṭiṃ
caturviṁśatimānāni
prātar
uttamāyām
upasady
aṣṭāviṁśatiśataṃ
caturviṁśatimānāny
aparāhṇa
uttamāyām
upasadi
dve
aṣṭāviṁśatiśatamāne
agnīṣomīyasya
paśor
vapāyāṃ
catvāry
aṣṭāviṁśatiśatamānāni
prātaḥ
paśor
vapāyām
aṣṭāv
aṣṭāviṁśatiśatamānāni
prātaḥsavane
sanneṣu
nārāśaṁseṣu
ṣoḍaśāṣṭāviṁśatiśatamānāni
mādʰyandine
savane
'naḍuccʰataṃ
ca
rukmo
hotuḥ
srag
udgātur
dvātriṁśatam
aṣṭāviṁśatiśatamānāni
tr̥tīyasavane
sanneṣu
nārāśaṁseṣu
catuḥṣaṣṭim
aṣṭāviṃśatiśatamānāny
udayanīyāyām
iṣṭāv
aṣṭāviṁśatiśatam
aṣṭāviṁśatiśatamānāni
vaśāyā
vapāyām
Verse: 3
eṣa
vā
anaḍuho
lokam
āpnoti
ya
evaṃ
veda
Verse: 4
eṣa
vai
jyotiṣmantaṃ
puṇyaṃ
lokaṃ
jayati
ya
evaṃ
vidvān
etena
yajate
Paragraph: 4
Verse: 1
saptadaśo
'gniṣṭomaḥ
Verse: 2
tasya
prātaḥsavanīyān
somān
pratiduhā
śrīṇāti
śr̥tena
madʰyandine
dadʰnā
tr̥tīyasavane
Verse: 3
paśukāmo
yajeta
Verse: 4
yat
sarvāṇi
savanāny
āśīrvanti
bʰavanty
anusavanam
evainaṃ
paśubʰiḥ
sarmardʰayati
prajā
tv
asya
mīliteva
bʰavati
śukriye
hi
savane
payasā
śrīṇāti
Verse: 5
vaiśyaṃ
yājayet
Verse: 6
etad
vai
vaiśyasya
samr̥ddʰaṃ
yat
paśavaḥ
paśubʰir
evainaṃ
samardʰayati
Verse: 7
tasya
kaṇvaratʰantaraṃ
pr̥ṣṭʰam
Verse: 8
sadoviśīyaṃ
brahmasāma
Verse: 9
paśavo
vai
kaṇvaratʰantaraṃ
paśavaḥ
sadoviśīyam
ābʰipūrvān
evāsmin
paśūn
dadʰāti
Verse: 10
sarvaḥ
saptadaśo
bʰavati
Verse: 11
dvādaśa
māsāḥ
pañcartavaḥ
sa
vai
saṃvatsaraḥ
saṃvatsaraṃ
paśavo
'nuprajāyante
tān
evāptvāvarundʰe
Paragraph: 5
Verse: 1
saptadaśa
uktʰyaḥ
Verse: 2
indro
vr̥tram
ahan
sa
viṣvaṅvīryeṇa
vyārccʰat
tasmai
devāḥ
prāyaścittim
aiccʰaṁs
taṃ
na
kiṃ
canādʰinot
taṃ
tīvrasoma
evādʰinot
Verse: 3
somātipavitaṃ
yājayet
Verse: 4
cʰidra
iva
vā
eṣa
yaṁ
somo
'tipavate
yat
tīvrasomena
yajate
pihityā
evāccʰidratāyai
Verse: 5
rājānam
aparuddʰaṃ
yājayet
Verse: 6
viḍ
vā
etam
atipavate
yo
rājāparudʰyate
yat
tīvrasomena
yajate
pihityā
evāccʰidratāyai
Verse: 7
grāmakāmo
yajeta
Verse: 8
grāmo
vā
etam
atipavate
yo
'laṃ
grāmāya
san
grāmaṃ
na
vindate
yat
tīvrasomena
yajate
pihityā
evāccʰidratāyai
Verse: 9
prajākāmo
yajeta
prajā
vā
etam
atipavate
yo
'laṃ
prajāyāḥ
san
prajāṃ
na
vindate
yat
tīvrasomena
yajate
pihityā
evāccʰidratāyai
Verse: 10
paśukāmo
yajeta
paśavo
vā
etam
atipavante
yo
'laṃ
paśubʰyaḥ
san
paśūn
na
vindate
yat
tīvrasomena
yajate
pihityā
[thus
BI
;
'pihityā
KSS]
evāccʰidratāyai
Verse: 11
āmayāvinaṃ
yājayet
prāṇā
vā
etam
atipavante
ya
āmayāvī
yat
tīvrasomena
yajate
pihityā
evāccʰidratāyai
Verse: 12
śatam
āśiraṃ
duhanti
tīvrayanty
evainam
Verse: 13
tat
tā
u
eva
dakṣiṇāḥ
Verse: 14
abʰy
abʰisomān
unnayanti
tīvra
enaṃ
dʰinavad
ity
ubʰāv
adʰvaryū
sarve
camasādʰvaryavo
'ccʰāvākāya
pratigr̥ṇanti
tīvrayanty
evainam
Verse: 15
tad
abʰakṣayanta
r̥tvijaś
camasān
avajigʰranti
tīvrayanty
evainaṃ
tat
tān
accʰāvākasya
stotre
bʰakṣayanti
tīvrayanty
evainam
Verse: 16
tad
yat
savanāni
vyavabʰakṣayeyur
apakrāmukā
yajamānāc
cʰrīḥ
syāt
sakr̥tsakr̥t
savanānām
antato
bʰakṣayanti
savanānām
asaṃbʰedāya
Verse: 17
ratʰantaraṁ
sāma
bʰavati
Verse: 18
iyaṃ
vai
ratʰantaram
asyāṃ
vā
eṣa
na
pratitiṣṭʰati
yo
na
pratitiṣṭʰaty
asyām
evainaṃ
pratiṣṭʰāpayati
Verse: 19
śrāyantīyaṃ
brahmasāma
bʰavaty
etad
evāsmiñ
cʰrīṇāti
Verse: 21
vāg
anuṣṭup
vāco
raso
yajñāyajñīyaṃ
vācy
evāsya
rasaṃ
dadʰāti
Verse: 22
viśoviśīyam
agniṣṭomasāma
bʰavaty
etad
evāsmin
sarvaṃ
pratiṣṭʰāpayati
Verse: 23
udvaṁśīyam
uktʰānām
antato
bʰavati
sarveṣāṃ
vā
etat
pr̥ṣṭʰānāṃ
rūpaṃ
sarveṣv
eva
rūpeṣu
pratitiṣṭʰati
Verse: 24
uktʰyo
bʰavati
paśavo
vā
uktʰāni
paśuṣv
eva
pratitiṣṭʰati
Paragraph: 6
Verse: 1
saptadaśa
uktʰyaḥ
ṣoḍaśimān
saptadaśī
Verse: 2
yāvān
vai
prajāpatir
ūrdʰvas
tāvāṁs
tiryaṅ
Verse: 3
yāvanta
ime
lokā
ūrdʰvās
tāvantas
tiryañcaḥ
Verse: 4
vājapeyayājī
vāva
prajāpatim
āpnoti
Verse: 5
yat
saptadaśa
stotrāṇi
tenordʰvam
apnoti
yat
sarvaḥ
saptadaśas
tena
tiryañcam
Verse: 6
tasya
nānāvīryāṇi
savanāni
Verse: 7
aniruktaṃ
prātaḥsavanaṃ
vājavan
mādʰyandinaṁ
savanaṃ
citravat
tr̥tīyasavanam
Verse: 8
yad
aniruktaṃ
prātaḥsavanaṃ
bʰavaty
anirukto
vai
prajāpatiḥ
prajāpatim
evāpnoti
yad
vājavan
mādʰyandinaṁ
savanaṃ
annaṃ
vai
vājo
'nnādyasyāvarudʰyai
yac
citravat
tr̥tīyasavanaṁ
svargasya
lokasya
samaṣṭyai
Verse: 9
viyonir
vājapeya
ity
āhuḥ
prājāpatyaḥ
san
niruktasāmeti
yad
aniruktaṃ
prātaḥsavanaṃ
tena
sayoniḥ
Verse: 10
ratʰantaraṃ
sāma
bʰavaty
āśīya
ujjʰityai
Verse: 11
iyaṃ
vai
ratʰantaram
asyām
evādʰy
abʰiṣicyate
Verse: 12
tasmād
vājapeyayājy
apratyavarohī
Verse: 13
asyāṁ
hi
so
'dʰy
abʰiṣicyate
Verse: 14
abʰīvarto
brahmasāma
bʰavati
brahmaṇo
vā
eṣa
r̥ṣabʰa
r̥ṣabʰatām
evainaṃ
gamayati
Verse: 15
yajñāyajñīyam
anuṣṭubʰi
bʰavati
vāg
anuṣṭup
vāco
raso
yajñāyajñīyaṃ
vācy
evāsya
rasaṃ
dadʰāti
Verse: 16
vāravantīyam
agniṣṭomasāma
bʰavatīndriyasya
vīryasya
parigr̥hītyai
Verse: 17
udvaṁśīyam
uktʰānām
antato
bʰavati
sarveṣāṃ
vā
etat
pr̥ṣṭʰānāṁ
rūpaṁ
sarveṣv
eva
rūpeṣu
pratitiṣṭʰati
Verse: 18
gaurīvitaṃ
ṣoḍaśisāma
bʰavati
Verse: 19
atiriktaṃ
gaurīvitam
atiriktaḥ
ṣoḍaśy
atirikta
evātiriktaṃ
dadʰāti
Verse: 20
tad
āhur
jāmi
vā
etad
yajñe
kriyate
yad
udvaṁśīyād
gaurīvitena
stuvate
svārāt
svāreṇeti
Verse: 21
na
jāmy
asti
savanaṁ
saṃtiṣṭʰate
Verse: 22
uktʰaṁ
śasyate
vaṣaṭkāro
'ntarā
tenājāmi
Verse: 23
apaccʰid
iva
vā
etad
yajñakāṇḍaṃ
yat
ṣoḍaśī
tenājāmi
Verse: 24
yajñāraṇye
saṃtiṣṭʰata
ity
āhur
aty
uktʰāny
ety
ati
ṣoḍaśinaṃ
na
rātriṃ
prāpnotīti
Verse: 25
viṣṇoḥ
śipiviṣṭavatīṣu
br̥had
uttamaṃ
bʰavati
Verse: 26
eṣā
vai
prajāpateḥ
paśuṣṭʰā
tanūr
yac
cʰipiviṣṭaḥ
prāṇo
vai
br̥hat
prāṇa
eva
paśuṣu
pratitiṣṭʰati
Verse: 27
br̥hatā
stuvanti
br̥had
amuṃ
lokam
āptum
arhati
tam
evāpnoti
Paragraph: 7
Verse: 1
prajāpatir
akāmayata
vājam
āpnuyāṁ
svargaṃ
lokam
iti
sa
etaṃ
vājapeyam
apaśyad
vājapeyo
vā
eṣa
vājam
evaitena
svargaṃ
lokam
āpnoti
Verse: 2
śukravatyo
jyotiṣmatyaḥ
prātaḥsavane
bʰavanti
tejo
brahmavarcasaṃ
tābʰir
avarundʰe
Verse: 3
vājavatyo
mādʰyandine
bʰavanti
svargasya
lokasya
samaṣṭyai
Verse: 4
annavatyo
gaṇavatyaḥ
paśumatyas
tr̥tīyasavane
bʰavanti
bʰūmānaṃ
tābʰir
avarunadʰe
Verse: 5
sarvaḥ
saptadaśo
bʰavati
prajāpatir
vai
saptadaśaḥ
prajāpatim
evāpnoti
Verse: 6
hiraṇyasraja
r̥tvijo
bʰavanti
mahasa
eva
tad
rūpaṃ
kriyate
Verse: 7
eṣa
me
'muṣmin
loke
prakāśo
'sad
iti
Verse: 8
jyotir
vai
hiraṇyaṃ
jyotir
evāsmin
dadʰāti
Verse: 9
ājiṃ
dʰāvanti
yajamānam
ujjāpayanti
svargam
evainaṃ
tal
lokam
ujjāpayanti
Verse: 10
nākaṁ
rohati
svargam
eva
tal
lokaṁ
rohati
Verse: 11
sarajase
rohati
manuṣyalokād
evainam
antar
dadʰāti
Verse: 12
vājināṁ
sāma
brahmā
ratʰacakre
'bʰigāyati
vājo
vai
svargo
lokaḥ
svargam
evainaṃ
tal
lokam
ujjāpayati
Verse: 13
viṣṇoḥ
śipiviṣṭavatīṣu
br̥haduttamaṃ
bʰavati
svargam
eva
tal
lokaṁ
rūḍʰvā
bradʰnasya
viṣṭapam
abʰyatikrāmati
Paragraph: 8
Verse: 1
agniṣṭomaṃ
pratʰamam
āharati
yajñamukʰaṃ
vā
agniṣṭomo
yajñamukʰam
evārabʰya
savamākramate
Verse: 2
atʰaiṣo
'bʰiṣecanīyaḥ
Verse: 3
tasya
dvātriṃśāḥ
pavamānā
dvātriṃśadakṣarā
'nuṣṭub
vāg
anuṣṭub
yāvatī
vāk
tayaiva
sūyate
Verse: 4
saṁśara
iva
vā
eṣa
cʰandasāṃ
yad
viṣamā
stomā
ayatʰāpūrvam
iti
Verse: 5
yat
samāḥ
pavamānās
tenāsaṁśaras
tena
yatʰāpūrvam
Verse: 6
ātmanā
vā
agniṣṭomenardʰnoty
ātmanā
puṇyo
bʰavaty
atʰa
yad
uktʰāni
paśavo
vā
uktʰāni
viḍ
uktʰāni
yad
uktʰāni
bʰavanty
anusantatyā
eva
Verse: 7
<vāyo
śukro
ayāmita>
iti
vāyavyā
pratipad
bʰavati
vāg
vai
vāyur
vācam
evāsya
yajñamukʰe
yunakti
tayābʰiṣicyate
sarvasyā
eva
vācaḥ
sūyate
sarvā
enaṃ
vāco
rājeti
vadanti
Verse: 8
saṃbʰāryā
bʰavanti
pr̥ṣṭʰāny
eva
tābʰir
yunakti
yan
nānādevatyās
tena
yunakti
vīryaṃ
vai
pr̥ṣṭʰāni
vīrya
evādʰy
abʰiṣicyate
Verse: 9
yanti
vā
ete
yajñamukʰād
ity
āhur
ye
saṃbʰāryāḥ
kurvata
iti
Verse: 10
yat
<pavasya
vāco
agriya>
iti
tena
yajñamukʰān
na
yanti
Verse: 11
<davidyutatyā
rucā->
;
iti
cʰandasāṁ
rūpaṃ
cʰandāṁsy
evāsya
yajñamukʰe
yunakti
tair
abʰiṣicyate
Verse: 12
<etam
u
tyaṃ
daśa
kṣipa>
ity
ādityā
ādityā
vā
imāḥ
prajās
tāsām
eva
madʰyataḥ
sūyate
Verse: 13
<pavasvendo
vr̥ṣā
suta>
vr̥ṣaṇvatyo
bʰavanti
triṣṭubʰo
rūpaṃ
vīryaṃ
vai
triṣṭup
vīrya
evādʰy
abʰiṣicyate
Verse: 14
<utte
śuṣmāsa
īrata>
ity
udvatyo
bʰavanty
udvad
vā
anuṣṭubʰo
rūpam
ānuṣṭubʰo
rājanyas
tasmād
udvatyo
bʰavanti
Verse: 15
<pavamānasya
te
kava>
iti
prāṇānāṃ
kl̥ptyai
Verse: 16
<adʰa
kṣapā
pariṣkr̥ta>
ity
anuṣṭup
pratʰamānuṣṭub
uttamā
vāg
vā
anuṣṭub
vācaiva
prayanti
vācam
abʰyudyanti
Verse: 17
cʰinnam
iva
vā
etad
yad
ekarcā
yad
etāvānuṣṭubʰau
tr̥cāv
abʰito
bʰavato
bahavaḥ
puraetāro
bʰavanti
bahavaḥ
paścāpinaḥ
Verse: 18
sauryānuṣṭub
uttamā
bʰavati
svargasya
lokasya
samaṣṭyai
Paragraph: 9
Verse: 1
varuṇasya
vai
suṣuvāṇasya
bʰargo
'pākrāmat
sa
tredʰāpatad
bʰr̥gus
tr̥tīyam
abʰavac
cʰrāyantīyaṃ
tr̥tīyam
apas
tr̥tīyaṃ
prāviśat
Verse: 2
yad
bʰārgavo
hotā
bʰavati
tenaiva
tad
indriyaṃ
vīryam
āptvāvarundʰe
yat
śrāyantīyaṃ
brahmasāma
bʰavati
tenaiva
tad
indriyaṃ
vīryam
āptvārundʰe
yat
puṣkarasrajaṃ
pratimuñcate
tenaiva
tad
indriyaṃ
vīryam
āptvāvarundʰe
Verse: 3
daśamī
bʰavati
Verse: 4
daśa
camasā
daśa
camasādʰvaryavo
daśa
daśa
camasam
abʰiyanty
ā
daśamāt
puruṣād
anvākʰyāya
prasarpanti
daśa
samr̥ddʰo
hy
eṣa
yajña
enaṃ
vāva
te
tad
yajñam
anvaiccʰan
ya
etena
yajata
etad
evendriyaṃ
vīryam
āttvāsmin
dadʰāti
Verse: 5
sarvaḥ
saptadaśo
bʰavati
dvādaśa
māsāḥ
pañcartavaḥ
sa
vai
saṃvatsaraḥ
saṃvatsarād
evendriyaṃ
vīryam
āptvāvarundʰe
Verse: 6
indro
vr̥tram
ahaṃs
tasyeyaṃ
citrāṇy
upaid
rūpāṇy
asau
nakṣatrāṇām
avakāśena
puṇḍarīkaṃ
jāyate
yat
puṣkarasrajaṃ
pratimuñcate
vr̥trasyaiva
tad
rūpaṃ
kṣatraṃ
pratimuñcate
Verse: 7
dvādaśa
puṣkarā
bʰavanti
dvādaśa
māsāḥ
saṃvatsaraḥ
saṃvatsare
'ntar
bʰūtaṃ
ca
bʰavyaṃ
ca
bʰūtena
caivainaṃ
bʰavyena
ca
samardʰayati
Verse: 8
srag
udgātus
saurya
udgātā
na
vai
tasmai
vyauccʰad
atʰo
vy
evāsmai
vāsayati
Verse: 9
rukmo
hotur
āgneyo
hotātʰo
amum
evāsmā
ādityam
unnayati
Verse: 10
prākāśāv
adʰvaryor
yāv
iva
hy
adʰvaryū
atʰo
cakṣuṣī
evāsmin
dadʰāti
Verse: 11
aśvaḥ
prastotuḥ
prājāpatyo
'śvaḥ
prājāpatyaḥ
prastotātʰo
preva
hy
aśvaḥ
protʰati
preva
prastotā
stauti
Verse: 12
dʰenuḥ
pratihartuḥ
paya
evāsmin
dadʰāti
Verse: 13
vaśā
maitrāvaruṇasya
vaśaṃ
mā
nayād
iti
Verse: 14
r̥ṣabʰo
brāhmaṇāccʰaṁsino
vīryaṃ
vā
r̥ṣabʰo
vīryam
evāsmin
dadʰāti
Verse: 15
vāsaḥ
potuḥ
pavitratvāya
Verse: 16
varāsī
neṣṭur
anulambeva
hy
eṣā
hotrā
Verse: 17
stʰūri
yavācitam
accʰāvākasya
stʰūrir
iva
hy
eṣā
hotrātʰo
nirvaruṇatvāyaiva
yavā
na
vai
tarhi
yad
asyāṃ
dakṣiṇā
abʰy
abʰavann
atʰo
asya
ta
eva
tenābʰīṣṭāḥ
prītā
bʰavanti
Verse: 18
anaḍvān
agnīdʰo
yuktyai
Verse: 19
ajaḥ
subrahmaṇyāyai
Verse: 20
vatsatary
unnetuḥ
sāṇḍas
trivatso
grāvastuto
mitʰunatvāya
Verse: 21
dvādaśa
paṣṭʰauhyo
garbʰiṇyo
brahmaṇo
dvādaśa
māsāḥ
saṃvatsaraḥ
saṃvatsara
eva
pratitiṣṭʰaty
atʰa
yad
garbʰiṇyo
vāg
vai
dʰenur
mantro
garbʰo
vācy
evāsya
mantraṃ
dadʰāty
āmantraṇīyo
bʰavaty
atʰa
yad
dʰenubʰavyā
dvādaśa
payāṁsi
tāny
evāsmin
dadʰāti
tasmād
āhuḥ
payasvī
rājā
puṇya
iti
Paragraph: 10
Verse: 1
yo
vai
savād
eti
nainaṁ
sava
upanamaty
atʰa
yaḥ
sāmabʰya
eti
pāpīyān
suṣuvāṇo
bʰavati
Verse: 2
saṃbʰāryā
bʰavanti
pr̥ṣṭʰāny
eva
tābʰir
yunakti
Verse: 3
etāni
vāva
sāmāni
yat
pr̥ṣṭʰāni
Verse: 4
yat
saṃbʰāryā
bʰavanti
tad
eva
sāmabʰyo
naiti
Verse: 5
yāni
devarājñāṁ
sāmāni
tair
amuṣmin
loka
r̥dʰnoti
yāni
manuṣyarājñāṃ
tair
asminn
ubʰayor
anayor
lokayor
r̥dʰnoti
devaloke
ca
manuṣyaloke
ca
Verse: 6
sāmatriṣṭubʰy
adʰy
abʰiṣicyate
vīryaṃ
vai
sāma
triṣṭup
vīrya
evādʰy
abʰiṣicyate
Verse: 7
ekādaśa
rājasāmāni
bʰavanty
ekādaśākṣarā
triṣṭub
ojo
vīryaṃ
triṣṭub
ojasy
eva
vīrye
'dʰy
abʰiṣicyate
Verse: 8
yat
trivr̥tam
abʰiṣecanīye
kuryur
brahma
kṣatrāyāpidadʰyur
yat
trivr̥tam
uddʰaranti
brahma
tat
kṣatrād
uddʰaranti
tasmād
bʰaratāṃ
pratidaṇḍā
brahmaṇā
na
hi
te
trivr̥tam
abʰiṣecanīye
kurvanti
Verse: 9
ekaviṁśo
'bʰiṣecanīyasyottamaḥ
saptadaśo
daśapeya
ekaviṁśaḥ
keśavapanīyasya
pratʰamaḥ
kṣatraṃ
vā
ekaviṁśo
viṭ
saptadaśaḥ
kṣatreṇaivāsmai
viśam
ubʰayataḥ
parigr̥hṇāty
anapakrāmukāsmād
viṭ
bʰavati
Verse: 10
yad
vai
rājasūyenābʰiṣicyate
tat
svargaṃ
lokam
ārohati
sa
yad
imaṃ
lokaṃ
nopāvarohed
ati
janaṃ
vā
gaccʰed
ud
vā
mādyed
yad
eṣo
'rvācīnastomaḥ
keśavapanīyo
bʰavaty
asya
lokasyānuddʰānāya
yatʰā
śākʰāyāḥ
śākʰām
ālambʰam
upāvarohed
evam
etenemaṃ
lokam
upāvarohati
pratiṣṭʰāyai
Paragraph: 11
Verse: 1
indro
vr̥tram
ahan
sa
viṣyaṅvīryeṇa
vyabʰraṁśata
sa
etac
cʰrāyantīyam
apaśyat
tenātmānaṁ
samaśrīṇād
indriyeṇa
vā
eṣa
vīryeṇa
vyr̥dʰyate
yo
rājasūyenābʰiṣicyate
vr̥traṁ
hi
hanti
yac
cʰrāyantīyaṃ
brahmasāma
bʰavati
punar
evātmānaṁ
saṁśrīṇāti
Verse: 2
yajñāyajñīyam
anuṣṭubʰi
bʰavati
vācā
vā
eṣa
vyr̥dʰyate
yo
rājasūyenābʰiṣicyate
vr̥traṁ
hi
hanti
vāg
anuṣṭub
vāco
raso
yajñāyajñīyaṃ
vācy
evāsya
rasaṃ
dadʰāti
Verse: 3
vāravantīyam
agniṣṭomasāma
bʰavatīndriyeṇa
vā
eṣa
vīryeṇa
vyr̥dʰyate
yo
rājasūyenābʰiṣicyate
vr̥traṁ
hi
hanti
yad
vāravantīyam
agniṣṭomasāma
bʰavatīndriyasya
vīryasya
parigr̥hītyai
Verse: 4
aśrayan
vāva
śrāyantīyenāvārayanta
vāravantīyenendriyasya
vā
eṣā
vīryasya
parigr̥hītiḥ
Verse: 5
apratiṣṭʰito
vā
eṣa
yo
rājasūyenābʰiṣicyate
yadā
vā
etena
dvirātreṇa
yajate
'tʰaiva
pratiṣṭʰā
Verse: 6
yāvanti
saṃvatsarasyāhorātrāṇi
tāvatya
etāḥ
stotrīyāḥ
saṃvatsara
eva
pratitiṣṭʰati
Verse: 7
agniṣṭomaḥ
pūrvam
ahar
atirātra
uttaraṃ
nānaivāhorātrayoḥ
pratitiṣṭʰati
Verse: 8
amāvāsyāyāṃ
pūrvam
ahar
udriṣṭa
[em
.
Caland
:
uddr̥ṣṭa]
uttaraṃ
nānaivārdʰamāsayoḥ
pratitiṣṭʰati
paurṇamāsyāṃ
pūrvam
ahar
vyaṣṭakāyām
uttaraṃ
nānaiva
māsoḥ
pratitiṣṭʰati
tad
āhur
ya
eva
samānapakṣe
puṇyāhanī
syātāṃ
tayor
eva
kāryaṁ
samr̥dʰyai
Verse: 9
apaśavyo
dvirātra
ity
āhur
dve
hy
ete
cʰandasī
gāyatraṃ
ca
traiṣṭubʰaṃ
ca
jagatīm
antaryantīti
na
tena
jagatī
kr̥tā
yat
tr̥tīyasavane
kriyate
Verse: 10
yadā
vā
eṣāhīnasyāhar
bʰajate
sāhvasya
vā
savanam
atʰaiva
jagatī
kr̥tā
traiśokam
uttarasyāhno
brahmasāma
bʰavati
vaikʰānasam
accʰāvākasāma
yac
cʰukriye
savane
kriyete
tenaiva
jagatī
kr̥tā
tena
paśavyaḥ
Verse: 11
vyuṣṭir
vā
eṣa
dvirātro
vy
evāsmai
vāsayati
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.