TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 19
Previous part

Chapter: 19 
Paragraph: 1 
Verse: 1    atʰaiṣa rāṭ
Verse: 2    
yo rājya āśaṁsamāno rājyaṃ na prāpnuyāt sa etena yajeta rājaivainaṁ rājānaṃ karoti taṃ tu vairājeti vadeyur yaṁ rājā rājānaṃ kuryād rājaivainaṁ rājānaṁ karoti
Verse: 3    
cʰando 'nye yajñāḥ saṃpadyante stomam eṣa vīryaṃ vai stomo vīrya evādʰy abʰiṣicyate
Verse: 4    
aṣṭāv ekaviṁśāḥ saṁstuto bʰavaty aṣṭau vai vīrā rāṣṭraṁ samudyaccʰanti rājabʰrātā ca rājaputraś ca purohitaś ca mahiṣī ca sūtaś ca grāmaṇī ca kṣattā ca saṃgrahītā caite vai vīrā rāṣṭraṁ samudyaccʰanty eteṣv evādʰy abʰiṣicyate
Verse: 5    
kṣatraṃ ekaviṁśaḥ pratiṣṭʰā kṣatrasyevāsya prakāśo bʰavati pratitiṣṭʰati ya evaṃ veda

Paragraph: 2 
Verse: 1    
atʰaiṣa virāḍ annādyakāmo yajeta
Verse: 2    
parokṣam anye yajñā virājaṁ saṃpadyante pratyakṣam eṣa virājaṁ saṃpannaḥ
Verse: 3    
pratyakṣam etenānnādyam avarundʰe 'nnādo bʰavati ya evaṃ veda
Verse: 4    
sarvo daśadaśī bʰavati daśākṣarā virāḍ vairājam annam annādyasyāvarudʰyai
Verse: 5    
u pañca pañca bʰavanti pāṅkto yajñaḥ pāṅktā paśavo yajña eva paśuṣu pratitiṣṭʰati
Verse: 6    
etenaiva pratiṣṭʰākāmo yajeta daśabʰir idaṃ puruṣaḥ pratiṣṭʰito 'syām eva pratitiṣṭʰati

Paragraph: 3 
Verse: 1    
atʰaiṣa aupaśadaḥ
Verse: 2    
gandʰarvāpsarasāṁ stomaḥ prajākāmo yajeta gandʰarvāpsaraso vai manuṣyasya prajāyā vāprajastāyā veśate teṣām atra somapītʰas tān svena bʰāgadʰeyena prīṇāti te 'smai tr̥ptāḥ prītāḥ prajāṃ prayaccʰanti
Verse: 3    
ekaikā stotrīyopajāyate prajām evāsmā upajanayati
Verse: 4    
kakubʰaṃ prācīm udūhati puruṣo vai kakub garbʰa eva sa madʰyato dʰīyate
Verse: 5    
atʰa yad eṣā dvipadā kakubʰo loke kriyate garbʰa eva tad dʰi taṃ prajanayati
Verse: 6    
cyāvanaṃ bʰavati prajātir vai cyāvanam
Verse: 7    
prajāyate bahur bʰavati ya evaṃ veda
Verse: 8    
vasiṣṭʰasya janitre bʰavato vasiṣṭʰo ete putrahataḥ sāmanī apaśyat sa prajayā paśubʰiḥ prājāyata yad ete sāmanī bʰavataḥ prajātyai
Verse: 9    
dve saṁstutānāṃ virājam atiricyete dve striyā ūne prajananāya prajananam eva tat kriyate prajātyai

Paragraph: 4 
Verse: 1    
atʰaiṣa punaḥstomaḥ
Verse: 2    
yo bahu pratigr̥hya garagīr iva manyeta sa etena yajeta
Verse: 3    
yaikādaśī yad eva pūrvavayase bahu pratigr̥hṇāti yad garaṃ girati yad anannam atti prātaḥsavanāya tan niharati
Verse: 4    
atʰa dvādaśī yad evottaravayase bahu pratigr̥hṇati yad garaṃ girati yad anannam atti tr̥tīyasavanāya tan niharati
Verse: 5    
vairājo vai puruṣaḥ sa madʰyato 'śuddʰo madʰyata evainaṃ pāpmano muñcati
Verse: 6    
śuddʰāśuddʰīye bʰavataḥ
Verse: 7    
indro yatīn sālāvr̥keyebʰyaḥ prāyaccʰat tam aślīlā vāg abʰyavadat so 'śuddʰo 'manyata sa ete śuddʰāśuddʰīye apaśyat tābʰyām aśudʰyat
Verse: 8    
yad eva bahu pratigr̥hṇāti yad garaṃ girati yad anannam atti yad aśuddʰo manyate tad etābʰyāṁ śudʰyati
Verse: 9    
gauṣūktaṃ cāśvasūktaṃ ca bʰavataḥ
Verse: 10    
gauṣūktiś cāśvasūktiś ca bahu pratigr̥hya garagirāv amanyetāṃ tāv ete sāmanī apaśyatāṃ tābʰyāṃ garaṃ niragʰnātām
Verse: 11    
yad eva bahu pratigr̥hṇāti yad garaṃ girati yad anannam atti tad etābʰyāṃ nirhate
Verse: 12    
pañcadaśa stotrāṇi bʰavanty ojo vīryaṃ pañcadaśaḥ pāpmana evainaṃ muktvaujasā vīryeṇa samardʰayati

Paragraph: 5 
Verse: 1    
atʰaiṣa catuṣṭomaḥ
Verse: 2    
paśukāmo yajeta
Verse: 3    
yac catasr̥bʰir bahiṣpavamānaṃ bʰavati catuṣpādāḥ paśavaḥ paśūn evāvarundʰe
Verse: 4    
yad aṣṭābʰir ājyāny aṣṭāśapʰāḥ paśavaḥ śapʰaśas tat paśūn āpnoti
Verse: 5    
yat dvādaśo mādʰyandinaḥ pavamāno dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraṃ paśavo 'nu prajāyante tān evāvarundʰe
Verse: 6    
yat ṣoḍaśāni pr̥ṣṭʰāni ṣoḍaśa kalāḥ paśavaḥ kalāśas tat paśūn āpnoti
Verse: 7    
yad viṁśa ārbʰavaḥ pāṅktatvam eṣāṃ tad āpnoti
Verse: 8    
yac caturviṁśo 'gniṣṭomaś caturviṁśatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundʰe
Verse: 9    
prāṇo gāyatrī prajananaṃ prāṇād eva gāyatryāḥ prajāyate
Verse: 10    
ekaṁ sāma bahūni cʰandāṁsi tasmād eko bahūn poṣān puṣyati
Verse: 11    
ātmā agniṣṭomaḥ paśavaś cʰandāṁsy ātmany eva tat paśūn pratiṣṭʰāpayati noktʰo nāgniṣṭomo na hi grāmyāḥ paśavo nāraṇyāḥ

Paragraph: 6 
Verse: 1    
atʰa yasya catvāri stotrāṇi catasr̥bʰiś catvāry aṣṭābʰiś catvāri dvādaśabʰiś catvāri ṣoḍaśabʰiḥ sa gāṃ nātivadati
Verse: 2    
ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn [KSS + BI: praśūn] āpnoti
Verse: 3    
uktʰyaḥ ṣoḍaśimān bʰavati paśavo uktʰāni vajraḥ ṣoḍaśī vajreṇaivāsmai paśūn parigr̥hṇāty anapakrāmukā asmāt paśavo bʰavanti noktʰo nātirātro na hi grāmyāḥ paśavo nāraṇyāḥ

Paragraph: 7 
Verse: 1    
asurāṇāṃ vai balas tamasā prāvr̥to 'śmāpidʰānaś cāsīt tasmin gavyaṃ vasv antar āsīt taṃ devā nāśaknuvan bʰettuṃ te br̥haspatim abruvann imān na utsr̥jeti sa udbʰidaiva balaṃ vyacyāvayad balabʰidābʰinat tān utsedʰenaivodasr̥jan niṣedʰena paryagr̥hṇāt
Verse: 2    
paśukāmo yajeta
Verse: 3    
yad udbʰidā yajeta balam evasmai vicyāvayati yad balabʰidā balam evāsmai bʰinatti
Verse: 4    
utsedʰaniṣedʰau brahmasāmanī bʰavata utsedʰenaivāsmai paśūn utsidʰya niṣedʰena parigr̥hṇāti
Verse: 5    
<yajña indram avardʰayad> iti brahmaṇa ājyaṁ rūpeṇa samr̥ddʰam
Verse: 6    
saptisaptadaśau bʰavato yat saptabʰiḥ stuvanti sapta grāmyāḥ paśavaḥ paśūn evāvarūndʰe saptapadā śakvarī paśavaḥ śakvarī paśūn evāvarūndʰe 'tʰa yat saptadaśabʰiḥ prajāpatir vai saptadaśaḥ prajāpatim evāpnoti
Verse: 7    
gāyatrīṁ saṃpadyate tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundʰe prāṇo gāyatrī prajananaṃ prāṇād eva gāyatryāḥ prajāyate

Paragraph: 8 
Verse: 1    
atʰaiṣo 'pacitir apacitikāmo yajetāpacityaivāsmā apacitiṃ vindati
Verse: 2    
tasya caturviṁśau pavamānau caturviṁśatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī tejasaivāsmai brahmavarcasenāpacitiṃ vindati
Verse: 3    
ubʰe br̥hadratʰantare bʰavata ubʰābʰyām evāsmai br̥hadratʰantarābʰyām apacitiṃ vindati
Verse: 4    
bʰargayaśasī bʰavato bʰargeṇaivāsmai bʰargo dadʰāti yaśasā yaśaḥ
Verse: 5    
ubʰaye stomā yugmantaś cāyujaś cobʰayair evāsmai stomair apacitiṃ vindati
Verse: 6    
tad āhur vilomāna stomā īśvarā yajamānaṃ vikṣetor vi hy atiyantīti
Verse: 7    
ekaviṁśo 'gniṣṭomo bʰavati pratiṣṭʰā ekaviṁśo 'ntata eva yajñasya pratitiṣṭʰati

Paragraph: 9 
Verse: 1    
atʰaiṣa sarvastomo 'pacitir apacitikāmo yajeta sarvair evāsmai stomair apacitiṃ vindati
Verse: 2    
virājaṁ saṃpadyata eṣa apacito yo 'nnādo 'nnaṃ virāḍ annādyam evāsmin dadʰāti
Verse: 3    
ubʰe br̥hadratʰantare bʰavato bʰargayaśasī bʰavata ubʰaye stomāś cʰandomāś ca pr̥ṣṭʰyāś cobʰayair evāsmai stomair apacitiṃ vindati
Verse: 4    
tasya cʰandomāḥ pr̥ṣṭʰāni paśavo vai cʰandomā annaṃ pr̥ṣṭʰāny abʰipūrvam evāsminn annādyaṃ paśūn dadʰāti yac cʰandomavāṁs tena dvādaśāhayājinam āpnoti
Verse: 5    
tad āhur nānālokāḥ stomāś cʰandomāś ca pr̥ṣṭʰyāś ca yad ekasmin yajñakratau samavarudʰyanta īśvaro [corr. Caland; BI + KSS īśvarā] yajamāno 'pratiṣṭʰātor iti
Verse: 6    
ekaviṁśo 'gniṣṭomo bʰavati pratiṣṭʰā ekaviṁśaḥ pratiṣṭʰām eva tad abʰyāyanti

Paragraph: 10 
Verse: 1    
pakṣī eṣa stomaḥ
Verse: 2    
pakṣy eṣa nidʰīyate
Verse: 3    
na apakṣaḥ pakṣiṇam āpnoty atʰa yad eṣa pakṣy apakṣiṇi nidʰīyate tasmāt pakṣiṇaḥ pakṣaiḥ patanti
Verse: 4    
pakṣī jyotiṣmān puṇyān lokān saṃcarati ya evaṃ veda
Verse: 5    
trivr̥tāv abʰito bʰavatas tejo brahmavarcasaṃ trivr̥t teja eva brahmavarcasam avarundʰe
Verse: 6    
atʰa pañcadaśau vīryaṃ vai pañcadaśo vīryam evāvarundʰe
Verse: 7    
atʰa saptadaśau paśavo vai saptadaśaḥ paśūn evāvarundʰe
Verse: 8    
atʰaikaviṃśau pratiṣṭʰā ekaviṃśo madʰyata eva yajñasya pratitiṣṭʰati
Verse: 9    
atʰa triṇavāv ime vai lokās triṇava eṣv eva lokeṣu pratitiṣṭʰati
Verse: 10    
atʰa trayastriṁśo varṣma vai trayastriṁśaḥ
Verse: 11    
varṣma svānāṃ bʰavati ya evaṃ veda
Verse: 12    
eṣa vāva bradʰnasya viṣṭapo yad etau trayastriṁśau madʰyataḥ saṃdʰīyete tena bradʰnasya viṣṭapam ārohati
Verse: 13    
madʰyato agnir variṣṭʰas tasmād ete stomā madʰyato variṣṭʰāḥ kriyante
Verse: 14    
trivr̥tā praiti trivr̥todeti prāṇo vai trivr̥t prāṇenaiva praiti prāṇam abʰyudeti

Paragraph: 11 
Verse: 1    
atʰaiṣa jyotiḥ
Verse: 2    
tasya trivr̥d bahiṣpavamānaṃ pañcadaśāny ājyāni caturviṃśo mādʰyandinaḥ pavamānaḥ saptadaśāni pr̥ṣṭʰāni
Verse: 3    
prāṇo vai trivr̥d ātmā pañcadaśaḥ
Verse: 4    
mukʰaṃ gāyatry annaṃ vai saptadaśo mukʰata eva tad annaṃ dʰatte
Verse: 5    
annam atty annādo bʰavati ya evaṃ veda
Verse: 6    
mādʰyandinena vai pavamānena devāḥ svargaṃ lokam āyan yad eṣa caturviṁśo mādʰyandinaḥ pavamāno bʰavati svargasya lokasyākrāntyai caturviṁśatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundʰe prāṇo gāyatrī prajananaṃ prāṇād eva gāyatryāḥ prajāyate
Verse: 7    
ubʰaye stomā yugmantaś cāyujaś ca tan mitʰunaṃ tasmān mitʰunāt prajāyate
Verse: 8    
pakṣi etac cʰandaḥ pakṣī jyotiṣmān puṇyān lokān saṃcarati ya evaṃ veda
Verse: 9    
madʰyato agnir variṣṭʰas tasmād ete stomā madʰyato variṣṭʰāḥ kriyante
Verse: 10    
ekā saṁstutānāṃ virājam atiricyata ekākinam evainam annādyasyādʰyakṣaṃ karoti
Verse: 11    
jyotir eṣo 'gniṣṭomo jyotiṣmantaṃ puṇyaṃ lokaṃ jayati ya evaṃ vidvān etena yajate

Paragraph: 12 
Verse: 1    
atʰaiṣa r̥ṣabʰaḥ
Verse: 2    
r̥ṣabʰo eṣa stomānām r̥ṣabʰatāṃ gaccʰati ya evaṃ veda
Verse: 3    
rājanyaṃ yājayed r̥ṣabʰo vai paśūnām adʰipatī rājanyo manuṣyāṇām
Verse: 4    
yo asti so 'dʰipatiḥ
Verse: 5    
adʰipatiḥ samānānāṃ bʰavati ya evaṃ veda
Verse: 6    
tasya sadoviśīyaṃ mādʰyandine pavamāne bʰavati viśam evāsmai savanābʰyāṃ parigr̥hṇāty anapakrāmukāsmād viḍ bʰavati
Verse: 7    
samantaṃ bʰavati samantām evāsmai viśaṃ karoty anapakrāmukāsmād viḍ bʰavati
Verse: 8    
ubʰe br̥hadratʰantare bʰavata iyaṃ vai ratʰantaraṃ dyaur br̥hadevāsmāl lokād gāyatry evāmuṣmād ubʰayor anayor lokayoḥ pratitiṣṭʰati
Verse: 9    
anuṣṭubʰi br̥had bʰavaty anto anuṣṭup cʰandasām anto br̥hat sāmnām anto rājanyo manuṣyāṇām anta eva tad antaṃ pratiṣṭʰāpayati tasmād yo rājanyānāṁ hīyate na sa punaragraṃ paryeti

Paragraph: 13 
Verse: 1    
yo vai vājapeyaḥ sa rājasūyo yo rājasūyaḥ sa varūṇasavo 'tʰaiṣa gosavaḥ svārājyo eṣa yajñaḥ
Verse: 2    
svārājyaṃ gaccʰati ya evaṃ veda
Verse: 3    
prajāpatir hi svārājyaṃ parameṣṭʰī svārājyam
Verse: 4    
parameṣṭʰitāṃ gaccʰati ya evaṃ veda
Verse: 5    
ubʰe br̥hadratʰantare bʰavatas tad dʰi svārājyaṁ svārājyaṃ gaccʰati ya evaṃ veda
Verse: 6    
ayutaṃ dakṣiṇās tad dʰi svārājyaṁ svārājyaṃ gaccʰati ya evaṃ veda
Verse: 7    
pratiduhābʰiṣicyate tad dʰi svārājyaṁ svārājyaṃ gaccʰati ya evaṃ veda
Verse: 8    
br̥hataḥ stotra pratyabʰiṣicyate tad dʰi svārājyaṁ svārājyaṃ gaccʰati ya evaṃ veda
Verse: 9    
anuddʰate dakṣiṇata āhavanīyasyābʰiṣicyate 'syām evānantarhite 'dʰy abʰiṣicyate
Verse: 10    
sarvaḥ ṣaṭtriṁśastena gosavaḥ

Paragraph: 14 
Verse: 1    
atʰaiṣa marutstoma etena vai maruto 'parimitāṃ puṣṭim apuṣyann aparimitāṃ puṣṭiṃ puṣyati ya evaṃ veda
Verse: 2    
yad gaṇaśaḥ stomās tena marutstomo gaṇaśo hi marutaḥ
Verse: 3    
etenaiva trīn yājayet
Verse: 4    
yat trīṇi trivr̥nti stotrāṇi bʰavanti nānā brahmavarcase pratitiṣṭʰanti
Verse: 5    
yat trīṇi pañcadaśāni nānā vīrye
Verse: 6    
yat trīṇi saptadaśāni nānā paśuṣu
Verse: 7    
yat trīṇy ekaviṁśāni nānā pratitiṣṭʰanti
Verse: 8    
pratitiṣṭʰati ya evaṃ veda

Paragraph: 15 
Verse: 1    
atʰaiṣa indrāgnyoḥ kulāyaḥ prajākāmo paśukāmo yajeta prajā vai kulāyaṃ paśavaḥ kulāyaṃ gr̥hāḥ kulāyaṃ kulāyam eva bʰavati
Verse: 2    
etenaiva dvau yājayet
Verse: 3    
yat ṣaṭ trivr̥nti stotrāṇi bʰavanti nānā brahmavarcase pratitiṣṭʰato yat dve pañcadaśe nānā vīrye yat dve saptadaśe nānā paśuṣu yat dve ekaviṃśe nānā pratitiṣṭʰataḥ pratitiṣṭʰati ya evaṃ veda

Paragraph: 16 
Verse: 1    
atʰaiṣa pañcadaśa indrastoma uktʰyaḥ
Verse: 2    
etena indro 'ty anyā devatā abʰavad aty anyāḥ prajā bʰavati ya evaṃ veda
Verse: 3    
rājanyaṃ yājayet
Verse: 4    
sarvaḥ pañcadaśo bʰavaty ojo vīryaṃ pañcadaśa ojasaivainaṃ vīryeṇa samardʰayati
Verse: 5    
aindrīṣu bʰavantīndriyeṇaivainaṃ vīryeṇa samardʰayati
Verse: 6    
uktʰyo bʰavati paśavo uktʰāni viḍ uktʰāni viśam evāsmai paśūn anuniyunakty anapakrāmukāsmād viḍ bʰavati
Verse: 7    
pañcadaśa stotrāṇi pañcadaśāni bʰavanty ojo vīryaṃ pañcadaśo 'bʰipūrvam evāsminn ojo vīryaṃ dadʰāti

Paragraph: 17 
Verse: 1    
atʰaiṣa indrāgnyoḥ stoma etena indrāgnī aty anyā devatā abʰavatām aty anyāḥ prajā bʰavati ya evaṃ veda
Verse: 2    
trivr̥t pañcadaśo bʰavati
Verse: 3    
brahma vai trivr̥t kṣatraṃ pañcadaśo brahmaṇa iva cāsya kṣatrasyeva ca prakāśo bʰavati ya evaṃ veda
Verse: 4    
rājā ca purohitaś ca yajeyātām
Verse: 5    
gāyatrīṃ ca jagatīṃ ca saṃpadyate
Verse: 6    
tejo brahmavarcasaṃ gāyatryā brāhmaṇo 'varundʰe viśaṁ rājā jagatyā praviśati
Verse: 7    
purodʰākāmo yajeta
Verse: 8    
br̥haspatir akāmayata devānāṃ purodʰāṃ gaccʰeyam iti sa etenāyajata sa devānāṃ purodʰām agaccʰad gaccʰati purodʰāṃ ya evaṃ veda

Paragraph: 18 
Verse: 1    
atʰaiṣa vigʰanaḥ
Verse: 2    
indro 'kāmayata pāpmānaṃ bʰrātr̥vyaṃ vihanyām iti sa etaṃ vigʰanam apaśyat tena pāpmānaṃ bʰrātr̥vyaṃ vyahan vi pāpmānaṃ bʰrātr̥vyaṃ hate ya evaṃ veda
Verse: 3    
yat trivr̥d bʰavati prāṇāṃs tenāvarundʰe yat dvādaśaḥ saṃvatsaraṃ tena yat pañcadaśo vīryaṃ tena yat saptadaśo 'nnādyaṃ tena yad ekaviṃśaḥ pratiṣṭʰā tena yan navadaśaḥ prajananaṃ tena yac caturviṃśo brahmavarcasaṃ tena yat triṇavo vajraṃ bʰrātr̥vyāya praharati
Verse: 4    
paśukāmo yajeta br̥hatīṁ saṃpadyate paśavo vai br̥hatī paśūn evāvarundʰe
Verse: 5    
ṣaḍ etā br̥hatyo bʰavanti ṣaḍ r̥tavaḥ saṃvatsaraḥ saṃvatsaraṃ paśavo 'nu prajāyante tān evāptvāvarundʰe

Paragraph: 19 
Verse: 1    
indram adevyo māyā ayacanta sa prajāpatim upādʰāvavat tasmā etaṃ vigʰanaṃ prāyaccʰat tena sarvā mr̥dʰo vyahata yad vyahata tad vigʰanasya vigʰanatvam
Verse: 2    
sarvā mr̥dʰo vihate ya evaṃ vidvān vigʰanena yajate yam evaṃ vidvān vigʰanena yājayati
Verse: 3    
paśukāmo yajeta paśavo vai br̥hatī paśuṣv eva pratitiṣṭʰati

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.