TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 19
Chapter: 19
Paragraph: 1
Verse: 1
atʰaiṣa
rāṭ
Verse: 2
yo
rājya
āśaṁsamāno
rājyaṃ
na
prāpnuyāt
sa
etena
yajeta
rājaivainaṁ
rājānaṃ
karoti
taṃ
tu
vairājeti
vadeyur
yaṁ
rājā
rājānaṃ
kuryād
rājaivainaṁ
rājānaṁ
karoti
Verse: 3
cʰando
'nye
yajñāḥ
saṃpadyante
stomam
eṣa
vīryaṃ
vai
stomo
vīrya
evādʰy
abʰiṣicyate
Verse: 4
aṣṭāv
ekaviṁśāḥ
saṁstuto
bʰavaty
aṣṭau
vai
vīrā
rāṣṭraṁ
samudyaccʰanti
rājabʰrātā
ca
rājaputraś
ca
purohitaś
ca
mahiṣī
ca
sūtaś
ca
grāmaṇī
ca
kṣattā
ca
saṃgrahītā
caite
vai
vīrā
rāṣṭraṁ
samudyaccʰanty
eteṣv
evādʰy
abʰiṣicyate
Verse: 5
kṣatraṃ
vā
ekaviṁśaḥ
pratiṣṭʰā
kṣatrasyevāsya
prakāśo
bʰavati
pratitiṣṭʰati
ya
evaṃ
veda
Paragraph: 2
Verse: 1
atʰaiṣa
virāḍ
annādyakāmo
yajeta
Verse: 2
parokṣam
anye
yajñā
virājaṁ
saṃpadyante
pratyakṣam
eṣa
virājaṁ
saṃpannaḥ
Verse: 3
pratyakṣam
etenānnādyam
avarundʰe
'nnādo
bʰavati
ya
evaṃ
veda
Verse: 4
sarvo
daśadaśī
bʰavati
daśākṣarā
virāḍ
vairājam
annam
annādyasyāvarudʰyai
Verse: 5
tā
u
pañca
pañca
bʰavanti
pāṅkto
yajñaḥ
pāṅktā
paśavo
yajña
eva
paśuṣu
pratitiṣṭʰati
Verse: 6
etenaiva
pratiṣṭʰākāmo
yajeta
daśabʰir
vā
idaṃ
puruṣaḥ
pratiṣṭʰito
'syām
eva
pratitiṣṭʰati
Paragraph: 3
Verse: 1
atʰaiṣa
aupaśadaḥ
Verse: 2
gandʰarvāpsarasāṁ
stomaḥ
prajākāmo
yajeta
gandʰarvāpsaraso
vai
manuṣyasya
prajāyā
vāprajastāyā
veśate
teṣām
atra
somapītʰas
tān
svena
bʰāgadʰeyena
prīṇāti
te
'smai
tr̥ptāḥ
prītāḥ
prajāṃ
prayaccʰanti
Verse: 3
ekaikā
stotrīyopajāyate
prajām
evāsmā
upajanayati
Verse: 4
kakubʰaṃ
prācīm
udūhati
puruṣo
vai
kakub
garbʰa
eva
sa
madʰyato
dʰīyate
Verse: 5
atʰa
yad
eṣā
dvipadā
kakubʰo
loke
kriyate
garbʰa
eva
tad
dʰi
taṃ
prajanayati
Verse: 6
cyāvanaṃ
bʰavati
prajātir
vai
cyāvanam
Verse: 7
prajāyate
bahur
bʰavati
ya
evaṃ
veda
Verse: 8
vasiṣṭʰasya
janitre
bʰavato
vasiṣṭʰo
vā
ete
putrahataḥ
sāmanī
apaśyat
sa
prajayā
paśubʰiḥ
prājāyata
yad
ete
sāmanī
bʰavataḥ
prajātyai
Verse: 9
dve
saṁstutānāṃ
virājam
atiricyete
dve
striyā
ūne
prajananāya
prajananam
eva
tat
kriyate
prajātyai
Paragraph: 4
Verse: 1
atʰaiṣa
punaḥstomaḥ
Verse: 2
yo
bahu
pratigr̥hya
garagīr
iva
manyeta
sa
etena
yajeta
Verse: 3
yaikādaśī
yad
eva
pūrvavayase
bahu
pratigr̥hṇāti
yad
garaṃ
girati
yad
anannam
atti
prātaḥsavanāya
tan
niharati
Verse: 4
atʰa
yā
dvādaśī
yad
evottaravayase
bahu
pratigr̥hṇati
yad
garaṃ
girati
yad
anannam
atti
tr̥tīyasavanāya
tan
niharati
Verse: 5
vairājo
vai
puruṣaḥ
sa
madʰyato
'śuddʰo
madʰyata
evainaṃ
pāpmano
muñcati
Verse: 6
śuddʰāśuddʰīye
bʰavataḥ
Verse: 7
indro
yatīn
sālāvr̥keyebʰyaḥ
prāyaccʰat
tam
aślīlā
vāg
abʰyavadat
so
'śuddʰo
'manyata
sa
ete
śuddʰāśuddʰīye
apaśyat
tābʰyām
aśudʰyat
Verse: 8
yad
eva
bahu
pratigr̥hṇāti
yad
garaṃ
girati
yad
anannam
atti
yad
aśuddʰo
manyate
tad
etābʰyāṁ
śudʰyati
Verse: 9
gauṣūktaṃ
cāśvasūktaṃ
ca
bʰavataḥ
Verse: 10
gauṣūktiś
cāśvasūktiś
ca
bahu
pratigr̥hya
garagirāv
amanyetāṃ
tāv
ete
sāmanī
apaśyatāṃ
tābʰyāṃ
garaṃ
niragʰnātām
Verse: 11
yad
eva
bahu
pratigr̥hṇāti
yad
garaṃ
girati
yad
anannam
atti
tad
etābʰyāṃ
nirhate
Verse: 12
pañcadaśa
stotrāṇi
bʰavanty
ojo
vīryaṃ
pañcadaśaḥ
pāpmana
evainaṃ
muktvaujasā
vīryeṇa
samardʰayati
Paragraph: 5
Verse: 1
atʰaiṣa
catuṣṭomaḥ
Verse: 2
paśukāmo
yajeta
Verse: 3
yac
catasr̥bʰir
bahiṣpavamānaṃ
bʰavati
catuṣpādāḥ
paśavaḥ
paśūn
evāvarundʰe
Verse: 4
yad
aṣṭābʰir
ājyāny
aṣṭāśapʰāḥ
paśavaḥ
śapʰaśas
tat
paśūn
āpnoti
Verse: 5
yat
dvādaśo
mādʰyandinaḥ
pavamāno
dvādaśa
māsāḥ
saṃvatsaraḥ
saṃvatsaraṃ
paśavo
'nu
prajāyante
tān
evāvarundʰe
Verse: 6
yat
ṣoḍaśāni
pr̥ṣṭʰāni
ṣoḍaśa
kalāḥ
paśavaḥ
kalāśas
tat
paśūn
āpnoti
Verse: 7
yad
viṁśa
ārbʰavaḥ
pāṅktatvam
eṣāṃ
tad
āpnoti
Verse: 8
yac
caturviṁśo
'gniṣṭomaś
caturviṁśatyakṣarā
gāyatrī
tejo
brahmavarcasaṃ
gāyatrī
teja
eva
brahmavarcasam
avarundʰe
Verse: 9
prāṇo
gāyatrī
prajananaṃ
prāṇād
eva
gāyatryāḥ
prajāyate
Verse: 10
ekaṁ
sāma
bahūni
cʰandāṁsi
tasmād
eko
bahūn
poṣān
puṣyati
Verse: 11
ātmā
vā
agniṣṭomaḥ
paśavaś
cʰandāṁsy
ātmany
eva
tat
paśūn
pratiṣṭʰāpayati
noktʰo
nāgniṣṭomo
na
hi
grāmyāḥ
paśavo
nāraṇyāḥ
Paragraph: 6
Verse: 1
atʰa
yasya
catvāri
stotrāṇi
catasr̥bʰiś
catvāry
aṣṭābʰiś
catvāri
dvādaśabʰiś
catvāri
ṣoḍaśabʰiḥ
sa
gāṃ
nātivadati
Verse: 2
ṣoḍaśakalāḥ
paśavaḥ
kalāśas
tat
paśūn
[KSS
+
BI
:
praśūn]
āpnoti
Verse: 3
uktʰyaḥ
ṣoḍaśimān
bʰavati
paśavo
vā
uktʰāni
vajraḥ
ṣoḍaśī
vajreṇaivāsmai
paśūn
parigr̥hṇāty
anapakrāmukā
asmāt
paśavo
bʰavanti
noktʰo
nātirātro
na
hi
grāmyāḥ
paśavo
nāraṇyāḥ
Paragraph: 7
Verse: 1
asurāṇāṃ
vai
balas
tamasā
prāvr̥to
'śmāpidʰānaś
cāsīt
tasmin
gavyaṃ
vasv
antar
āsīt
taṃ
devā
nāśaknuvan
bʰettuṃ
te
br̥haspatim
abruvann
imān
na
utsr̥jeti
sa
udbʰidaiva
balaṃ
vyacyāvayad
balabʰidābʰinat
tān
utsedʰenaivodasr̥jan
niṣedʰena
paryagr̥hṇāt
Verse: 2
paśukāmo
yajeta
Verse: 3
yad
udbʰidā
yajeta
balam
evasmai
vicyāvayati
yad
balabʰidā
balam
evāsmai
bʰinatti
Verse: 4
utsedʰaniṣedʰau
brahmasāmanī
bʰavata
utsedʰenaivāsmai
paśūn
utsidʰya
niṣedʰena
parigr̥hṇāti
Verse: 5
<yajña
indram
avardʰayad>
iti
brahmaṇa
ājyaṁ
rūpeṇa
samr̥ddʰam
Verse: 6
saptisaptadaśau
bʰavato
yat
saptabʰiḥ
stuvanti
sapta
grāmyāḥ
paśavaḥ
paśūn
evāvarūndʰe
saptapadā
śakvarī
paśavaḥ
śakvarī
paśūn
evāvarūndʰe
'tʰa
yat
saptadaśabʰiḥ
prajāpatir
vai
saptadaśaḥ
prajāpatim
evāpnoti
Verse: 7
gāyatrīṁ
saṃpadyate
tejo
brahmavarcasaṃ
gāyatrī
teja
eva
brahmavarcasam
avarundʰe
prāṇo
gāyatrī
prajananaṃ
prāṇād
eva
gāyatryāḥ
prajāyate
Paragraph: 8
Verse: 1
atʰaiṣo
'pacitir
apacitikāmo
yajetāpacityaivāsmā
apacitiṃ
vindati
Verse: 2
tasya
caturviṁśau
pavamānau
caturviṁśatyakṣarā
gāyatrī
tejo
brahmavarcasaṃ
gāyatrī
tejasaivāsmai
brahmavarcasenāpacitiṃ
vindati
Verse: 3
ubʰe
br̥hadratʰantare
bʰavata
ubʰābʰyām
evāsmai
br̥hadratʰantarābʰyām
apacitiṃ
vindati
Verse: 4
bʰargayaśasī
bʰavato
bʰargeṇaivāsmai
bʰargo
dadʰāti
yaśasā
yaśaḥ
Verse: 5
ubʰaye
stomā
yugmantaś
cāyujaś
cobʰayair
evāsmai
stomair
apacitiṃ
vindati
Verse: 6
tad
āhur
vilomāna
stomā
īśvarā
yajamānaṃ
vikṣetor
vi
hy
atiyantīti
Verse: 7
ekaviṁśo
'gniṣṭomo
bʰavati
pratiṣṭʰā
vā
ekaviṁśo
'ntata
eva
yajñasya
pratitiṣṭʰati
Paragraph: 9
Verse: 1
atʰaiṣa
sarvastomo
'pacitir
apacitikāmo
yajeta
sarvair
evāsmai
stomair
apacitiṃ
vindati
Verse: 2
virājaṁ
saṃpadyata
eṣa
vā
apacito
yo
'nnādo
'nnaṃ
virāḍ
annādyam
evāsmin
dadʰāti
Verse: 3
ubʰe
br̥hadratʰantare
bʰavato
bʰargayaśasī
bʰavata
ubʰaye
stomāś
cʰandomāś
ca
pr̥ṣṭʰyāś
cobʰayair
evāsmai
stomair
apacitiṃ
vindati
Verse: 4
tasya
cʰandomāḥ
pr̥ṣṭʰāni
paśavo
vai
cʰandomā
annaṃ
pr̥ṣṭʰāny
abʰipūrvam
evāsminn
annādyaṃ
paśūn
dadʰāti
yac
cʰandomavāṁs
tena
dvādaśāhayājinam
āpnoti
Verse: 5
tad
āhur
nānālokāḥ
stomāś
cʰandomāś
ca
pr̥ṣṭʰyāś
ca
yad
ekasmin
yajñakratau
samavarudʰyanta
īśvaro
[corr
.
Caland
;
BI
+
KSS
īśvarā]
yajamāno
'pratiṣṭʰātor
iti
Verse: 6
ekaviṁśo
'gniṣṭomo
bʰavati
pratiṣṭʰā
vā
ekaviṁśaḥ
pratiṣṭʰām
eva
tad
abʰyāyanti
Paragraph: 10
Verse: 1
pakṣī
vā
eṣa
stomaḥ
Verse: 2
pakṣy
eṣa
nidʰīyate
Verse: 3
na
vā
apakṣaḥ
pakṣiṇam
āpnoty
atʰa
yad
eṣa
pakṣy
apakṣiṇi
nidʰīyate
tasmāt
pakṣiṇaḥ
pakṣaiḥ
patanti
Verse: 4
pakṣī
jyotiṣmān
puṇyān
lokān
saṃcarati
ya
evaṃ
veda
Verse: 5
trivr̥tāv
abʰito
bʰavatas
tejo
brahmavarcasaṃ
trivr̥t
teja
eva
brahmavarcasam
avarundʰe
Verse: 6
atʰa
pañcadaśau
vīryaṃ
vai
pañcadaśo
vīryam
evāvarundʰe
Verse: 7
atʰa
saptadaśau
paśavo
vai
saptadaśaḥ
paśūn
evāvarundʰe
Verse: 8
atʰaikaviṃśau
pratiṣṭʰā
vā
ekaviṃśo
madʰyata
eva
yajñasya
pratitiṣṭʰati
Verse: 9
atʰa
triṇavāv
ime
vai
lokās
triṇava
eṣv
eva
lokeṣu
pratitiṣṭʰati
Verse: 10
atʰa
trayastriṁśo
varṣma
vai
trayastriṁśaḥ
Verse: 11
varṣma
svānāṃ
bʰavati
ya
evaṃ
veda
Verse: 12
eṣa
vāva
bradʰnasya
viṣṭapo
yad
etau
trayastriṁśau
madʰyataḥ
saṃdʰīyete
tena
bradʰnasya
viṣṭapam
ārohati
Verse: 13
madʰyato
vā
agnir
variṣṭʰas
tasmād
ete
stomā
madʰyato
variṣṭʰāḥ
kriyante
Verse: 14
trivr̥tā
praiti
trivr̥todeti
prāṇo
vai
trivr̥t
prāṇenaiva
praiti
prāṇam
abʰyudeti
Paragraph: 11
Verse: 1
atʰaiṣa
jyotiḥ
Verse: 2
tasya
trivr̥d
bahiṣpavamānaṃ
pañcadaśāny
ājyāni
caturviṃśo
mādʰyandinaḥ
pavamānaḥ
saptadaśāni
pr̥ṣṭʰāni
Verse: 3
prāṇo
vai
trivr̥d
ātmā
pañcadaśaḥ
Verse: 4
mukʰaṃ
gāyatry
annaṃ
vai
saptadaśo
mukʰata
eva
tad
annaṃ
dʰatte
Verse: 5
annam
atty
annādo
bʰavati
ya
evaṃ
veda
Verse: 6
mādʰyandinena
vai
pavamānena
devāḥ
svargaṃ
lokam
āyan
yad
eṣa
caturviṁśo
mādʰyandinaḥ
pavamāno
bʰavati
svargasya
lokasyākrāntyai
caturviṁśatyakṣarā
gāyatrī
tejo
brahmavarcasaṃ
gāyatrī
teja
eva
brahmavarcasam
avarundʰe
prāṇo
gāyatrī
prajananaṃ
prāṇād
eva
gāyatryāḥ
prajāyate
Verse: 7
ubʰaye
stomā
yugmantaś
cāyujaś
ca
tan
mitʰunaṃ
tasmān
mitʰunāt
prajāyate
Verse: 8
pakṣi
vā
etac
cʰandaḥ
pakṣī
jyotiṣmān
puṇyān
lokān
saṃcarati
ya
evaṃ
veda
Verse: 9
madʰyato
vā
agnir
variṣṭʰas
tasmād
ete
stomā
madʰyato
variṣṭʰāḥ
kriyante
Verse: 10
ekā
saṁstutānāṃ
virājam
atiricyata
ekākinam
evainam
annādyasyādʰyakṣaṃ
karoti
Verse: 11
jyotir
vā
eṣo
'gniṣṭomo
jyotiṣmantaṃ
puṇyaṃ
lokaṃ
jayati
ya
evaṃ
vidvān
etena
yajate
Paragraph: 12
Verse: 1
atʰaiṣa
r̥ṣabʰaḥ
Verse: 2
r̥ṣabʰo
vā
eṣa
stomānām
r̥ṣabʰatāṃ
gaccʰati
ya
evaṃ
veda
Verse: 3
rājanyaṃ
yājayed
r̥ṣabʰo
vai
paśūnām
adʰipatī
rājanyo
manuṣyāṇām
Verse: 4
yo
vā
asti
so
'dʰipatiḥ
Verse: 5
adʰipatiḥ
samānānāṃ
bʰavati
ya
evaṃ
veda
Verse: 6
tasya
sadoviśīyaṃ
mādʰyandine
pavamāne
bʰavati
viśam
evāsmai
savanābʰyāṃ
parigr̥hṇāty
anapakrāmukāsmād
viḍ
bʰavati
Verse: 7
samantaṃ
bʰavati
samantām
evāsmai
viśaṃ
karoty
anapakrāmukāsmād
viḍ
bʰavati
Verse: 8
ubʰe
br̥hadratʰantare
bʰavata
iyaṃ
vai
ratʰantaraṃ
dyaur
br̥hadevāsmāl
lokād
gāyatry
evāmuṣmād
ubʰayor
anayor
lokayoḥ
pratitiṣṭʰati
Verse: 9
anuṣṭubʰi
br̥had
bʰavaty
anto
vā
anuṣṭup
cʰandasām
anto
br̥hat
sāmnām
anto
rājanyo
manuṣyāṇām
anta
eva
tad
antaṃ
pratiṣṭʰāpayati
tasmād
yo
rājanyānāṁ
hīyate
na
sa
punaragraṃ
paryeti
Paragraph: 13
Verse: 1
yo
vai
vājapeyaḥ
sa
rājasūyo
yo
rājasūyaḥ
sa
varūṇasavo
'tʰaiṣa
gosavaḥ
svārājyo
vā
eṣa
yajñaḥ
Verse: 2
svārājyaṃ
gaccʰati
ya
evaṃ
veda
Verse: 3
prajāpatir
hi
svārājyaṃ
parameṣṭʰī
svārājyam
Verse: 4
parameṣṭʰitāṃ
gaccʰati
ya
evaṃ
veda
Verse: 5
ubʰe
br̥hadratʰantare
bʰavatas
tad
dʰi
svārājyaṁ
svārājyaṃ
gaccʰati
ya
evaṃ
veda
Verse: 6
ayutaṃ
dakṣiṇās
tad
dʰi
svārājyaṁ
svārājyaṃ
gaccʰati
ya
evaṃ
veda
Verse: 7
pratiduhābʰiṣicyate
tad
dʰi
svārājyaṁ
svārājyaṃ
gaccʰati
ya
evaṃ
veda
Verse: 8
br̥hataḥ
stotra
pratyabʰiṣicyate
tad
dʰi
svārājyaṁ
svārājyaṃ
gaccʰati
ya
evaṃ
veda
Verse: 9
anuddʰate
dakṣiṇata
āhavanīyasyābʰiṣicyate
'syām
evānantarhite
'dʰy
abʰiṣicyate
Verse: 10
sarvaḥ
ṣaṭtriṁśastena
gosavaḥ
Paragraph: 14
Verse: 1
atʰaiṣa
marutstoma
etena
vai
maruto
'parimitāṃ
puṣṭim
apuṣyann
aparimitāṃ
puṣṭiṃ
puṣyati
ya
evaṃ
veda
Verse: 2
yad
gaṇaśaḥ
stomās
tena
marutstomo
gaṇaśo
hi
marutaḥ
Verse: 3
etenaiva
trīn
yājayet
Verse: 4
yat
trīṇi
trivr̥nti
stotrāṇi
bʰavanti
nānā
brahmavarcase
pratitiṣṭʰanti
Verse: 5
yat
trīṇi
pañcadaśāni
nānā
vīrye
Verse: 6
yat
trīṇi
saptadaśāni
nānā
paśuṣu
Verse: 7
yat
trīṇy
ekaviṁśāni
nānā
pratitiṣṭʰanti
Verse: 8
pratitiṣṭʰati
ya
evaṃ
veda
Paragraph: 15
Verse: 1
atʰaiṣa
indrāgnyoḥ
kulāyaḥ
prajākāmo
vā
paśukāmo
vā
yajeta
prajā
vai
kulāyaṃ
paśavaḥ
kulāyaṃ
gr̥hāḥ
kulāyaṃ
kulāyam
eva
bʰavati
Verse: 2
etenaiva
dvau
yājayet
Verse: 3
yat
ṣaṭ
trivr̥nti
stotrāṇi
bʰavanti
nānā
brahmavarcase
pratitiṣṭʰato
yat
dve
pañcadaśe
nānā
vīrye
yat
dve
saptadaśe
nānā
paśuṣu
yat
dve
ekaviṃśe
nānā
pratitiṣṭʰataḥ
pratitiṣṭʰati
ya
evaṃ
veda
Paragraph: 16
Verse: 1
atʰaiṣa
pañcadaśa
indrastoma
uktʰyaḥ
Verse: 2
etena
vā
indro
'ty
anyā
devatā
abʰavad
aty
anyāḥ
prajā
bʰavati
ya
evaṃ
veda
Verse: 3
rājanyaṃ
yājayet
Verse: 4
sarvaḥ
pañcadaśo
bʰavaty
ojo
vīryaṃ
pañcadaśa
ojasaivainaṃ
vīryeṇa
samardʰayati
Verse: 5
aindrīṣu
bʰavantīndriyeṇaivainaṃ
vīryeṇa
samardʰayati
Verse: 6
uktʰyo
bʰavati
paśavo
vā
uktʰāni
viḍ
uktʰāni
viśam
evāsmai
paśūn
anuniyunakty
anapakrāmukāsmād
viḍ
bʰavati
Verse: 7
pañcadaśa
stotrāṇi
pañcadaśāni
bʰavanty
ojo
vīryaṃ
pañcadaśo
'bʰipūrvam
evāsminn
ojo
vīryaṃ
dadʰāti
Paragraph: 17
Verse: 1
atʰaiṣa
indrāgnyoḥ
stoma
etena
vā
indrāgnī
aty
anyā
devatā
abʰavatām
aty
anyāḥ
prajā
bʰavati
ya
evaṃ
veda
Verse: 2
trivr̥t
pañcadaśo
bʰavati
Verse: 3
brahma
vai
trivr̥t
kṣatraṃ
pañcadaśo
brahmaṇa
iva
cāsya
kṣatrasyeva
ca
prakāśo
bʰavati
ya
evaṃ
veda
Verse: 4
rājā
ca
purohitaś
ca
yajeyātām
Verse: 5
gāyatrīṃ
ca
jagatīṃ
ca
saṃpadyate
Verse: 6
tejo
brahmavarcasaṃ
gāyatryā
brāhmaṇo
'varundʰe
viśaṁ
rājā
jagatyā
praviśati
Verse: 7
purodʰākāmo
yajeta
Verse: 8
br̥haspatir
akāmayata
devānāṃ
purodʰāṃ
gaccʰeyam
iti
sa
etenāyajata
sa
devānāṃ
purodʰām
agaccʰad
gaccʰati
purodʰāṃ
ya
evaṃ
veda
Paragraph: 18
Verse: 1
atʰaiṣa
vigʰanaḥ
Verse: 2
indro
'kāmayata
pāpmānaṃ
bʰrātr̥vyaṃ
vihanyām
iti
sa
etaṃ
vigʰanam
apaśyat
tena
pāpmānaṃ
bʰrātr̥vyaṃ
vyahan
vi
pāpmānaṃ
bʰrātr̥vyaṃ
hate
ya
evaṃ
veda
Verse: 3
yat
trivr̥d
bʰavati
prāṇāṃs
tenāvarundʰe
yat
dvādaśaḥ
saṃvatsaraṃ
tena
yat
pañcadaśo
vīryaṃ
tena
yat
saptadaśo
'nnādyaṃ
tena
yad
ekaviṃśaḥ
pratiṣṭʰā
tena
yan
navadaśaḥ
prajananaṃ
tena
yac
caturviṃśo
brahmavarcasaṃ
tena
yat
triṇavo
vajraṃ
bʰrātr̥vyāya
praharati
Verse: 4
paśukāmo
yajeta
br̥hatīṁ
saṃpadyate
paśavo
vai
br̥hatī
paśūn
evāvarundʰe
Verse: 5
ṣaḍ
etā
br̥hatyo
bʰavanti
ṣaḍ
r̥tavaḥ
saṃvatsaraḥ
saṃvatsaraṃ
paśavo
'nu
prajāyante
tān
evāptvāvarundʰe
Paragraph: 19
Verse: 1
indram
adevyo
māyā
ayacanta
sa
prajāpatim
upādʰāvavat
tasmā
etaṃ
vigʰanaṃ
prāyaccʰat
tena
sarvā
mr̥dʰo
vyahata
yad
vyahata
tad
vigʰanasya
vigʰanatvam
Verse: 2
sarvā
mr̥dʰo
vihate
ya
evaṃ
vidvān
vigʰanena
yajate
yam
evaṃ
vidvān
vigʰanena
yājayati
Verse: 3
paśukāmo
yajeta
paśavo
vai
br̥hatī
paśuṣv
eva
pratitiṣṭʰati
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.