TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 20
Previous part

Chapter: 20 
Paragraph: 1 
Verse: 1    trivr̥d bahiṣpavamānaṃ pañcadaśāny ājyāni pañcadaśo mādʰyandinaḥ pavamānaḥ saptadaśāni pr̥ṣṭʰāni saptadaśa ārbʰava ekaviṃśo 'gniṣṭomaḥ soktʰyaḥ pañcadaśī rātris trivr̥t sandʰiḥ
Verse: 2    
jyotiṣṭomenātirātreṇarddʰikāmo yajetābʰikramo eṣa stomānām abʰikrāntyā abʰikrāntena hi yajñasyardʰnoti
Verse: 3    
eṣo 'gniṣṭoma eṣa uktʰya eṣo 'tirātro 'gniṣṭomena vai devā imaṃ lokam abʰyajayann uktʰyair antarikṣaṃ rātryāmuṃ lokam ajayann ahorātrābʰyām abʰyavartanta
Verse: 4    
parācyo anyā vyuccʰanti pratīcyo 'nyā eṣā vāva pratīcī vyuccʰati yāśvinena vyuccʰati pratīcīr evāsmā uṣaso vivāsayati
Verse: 5    
dve saṃstutānāṃ virājam atiricyete eṣā vai stanavatī virāṭ yaṃ kāmaṃ kāmayate tam etāṃ dugdʰe
Verse: 6    
trivr̥tā praiti trivr̥todeti prāṇo vai trivr̥t prāṇenaiva praiti prāṇam abʰyudeti

Paragraph: 2 
Verse: 1    
trivr̥d bahiṣpavamānaṃ pañcadaśāny ājyāni saptadaśo mādʰyandinaḥ pavamāna ekaviṃśāni pr̥ṣṭʰāni triṇava ārbʰavas trayastriṃśo 'gniṣṭomaḥ pratyavarohīṇy uktʰāni triṇavaṃ pratʰamaṃ dve ekaviṃśe saṣoḍaśike pañcadaśī rātris trivr̥t sandʰiḥ
Verse: 2    
sarvastomenātirātreṇa bubʰūṣan yajeta sarvasyāptyai sarvasya jityai sarvam evaitenāpnoti sarvaṃ jayati
Verse: 3    
yat trivr̥d bahiṣpavamānaṃ bʰavati tat trivr̥taṃ stomam āpnoti gāyatrīṃ cʰando yat pañcadaśāny ājyāni tat pañcadaśaṃ stomam āpnoti triṣṭubʰaṃ cʰando yat saptadaśo mādʰyandinaḥ pavamānas tat saptadaśaṃ stomam āpnoti jagatīṃ cʰando yad ekaviṃśāni pr̥ṣṭāni tad ekaviṃśaṃ stomam āpnoty anuṣṭubʰaṃ cʰando yat triṇava ārbʰavas tat triṇavaṃ stomam āpnoti paṅktiṃ cʰando yat trayastriṃśo 'gniṣṭomas tat trayastriṃśaṃ stomam āpnoti virājaṃ cʰando yad uṣṇikkakubʰau kriyete tad uṣṇikkakubʰāv āpnoti yad āśvinaṃ śasyate tat sarvam evaitenāpnoti sarvaṃ jayati
Verse: 4    
prāñcaṃ vai trayastriṃśo yajñaṃ prabʰujati tam adʰvaryur ekādaśinyā purastāt pratyudyaccʰaty ekādaśa raśanā ekādaśa paśava ekādaśa yūpā bʰavanti tat trayastriṃśe trayastriṃśaṃ pratiṣṭʰāpayati
Verse: 5    
tayā samudyatayā rātryā yaṃ yaṃ kāmaṃ kāmayate taṃ tam abʰyaśnute yaṃ yaṃ kāmaṃ kāmayate taṃ tam abʰyaśnute ya evaṃ veda

Paragraph: 3 
Verse: 1    
trivr̥d bahiṣpavamānaṃ pañcadaśāny ājyāni saptadaśo mādʰyandinaḥ pavamāna ekaviṃśaṃ hotuḥ pr̥ṣṭʰaṃ cʰandomā itarāṇi triṇava ārbʰavas trayastriṃśo 'gniṣṭomaḥ pratyavarohīṇy uktʰāni triṇavaṃ pratʰamam atʰaikaviṃśam atʰa saptadaśam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivr̥t sandʰis trivr̥t pratʰamam atiriktastotram atʰa pañcadaśam atʰa saptadaśam atʰaikaviṃśam
Verse: 2    
prajāpatiḥ paśūn asr̥jata te 'smāt sr̥ṣṭā apākrāmaṃs tān agniṣṭomena nāpnot tān uktʰair nāpnot tān ṣoḍaśinā nāpnot tān rātryā nāpnot tān sandʰinā nāpnot tān āśvinena nāpnot tān agnim abravīd imān ma īpseti tān agnis trivr̥tā stomena jarābodʰīyena sāmnā nāpnot tān indram abravīd imān ma īpseti tān indraḥ pañcadaśena stomena sattrāsāhīyena sāmnā nāpnot tān viśvān devān abravīd imān ma ipsateti tān viśve devāḥ saptadaśena stomena mārgīṃyaveṇa sāmnā nāpnuvaṃs tān viṣṇum abravīd imān ma īpseti tān viṣṇur ekaviṃśena stomenāpnod vāravantīyenāvārayatedaṃ viṣṇur vicakrama iti vyakramata
Verse: 3    
yasmāt pra preva paśavo bʰraṃśeran sa etena yajeta
Verse: 4    
etena vai devā jaitvāni jitvā yaṃ yaṃ kāmam akāmayanta taṃ tam āpnuvan yaṃ kāmaṃ kāmayate tam etenāpnoti
Verse: 5    
tad aptoryāmno 'ptoryāmatvam

Paragraph: 4 
Verse: 1    
trivr̥d bahiṣpavamānaṃ pañcadaśaṃ hotur ājyaṃ navasaptadaśāni stotrāṇy ekaviṃśo 'gniṣṭomaḥ soktʰaḥ pañcadaśī rātris trivr̥t sandʰiḥ
Verse: 2    
navasaptadaśenātirātreṇa prajākāmo yajeta nava vai prāṇāḥ prajāpatiḥ saptadaśaḥ prāṇebʰya eva tad adʰi prajāpateḥ prajāḥ prajāyante
Verse: 3    
kakubʰaṃ prācīm udūhati puruṣo vai kakup garbʰo eṣa madʰyato dʰīyate
Verse: 4    
tasyāṃ sākamaśvam
Verse: 5    
prajāpatiḥ prajā asr̥jata na prājāyanta sa etat sāmāpaśyat aśvo bʰūtvābʰyajigʰrat tāḥ prājāyanta prajananaṃ etat sāma
Verse: 6    
prajāyate bahur bʰavati ya evaṃ veda
Verse: 7    
dvipadāṃ kakubʰo loke karoti garbʰam eva taddʰitaṃ madʰyataḥ prajanayati
Verse: 8    
atirātro bʰavaty ahorātre anu prajāḥ prajāyante 'horātre evānu prajayā paśubʰiḥ prajāyate

Paragraph: 5 
Verse: 1    
trivr̥t bahiṣpavamānaṃ pañcadaśāny ājyāni pañcadaśo mādʰyandinaḥ pavamānaḥ saptadaśāni pr̥ṣṭʰāni saptadaśa ārbʰava ekaviṃśo 'gniṣṭomaḥ saptadaśāny uktʰāni pañcadaśī rātris trivr̥t sandʰiḥ
Verse: 2    
viṣuvatātirātreṇa jyeṣṭʰaṃ jyaiṣṭʰineyaṃ yājayed viṣuvān eṣa stomānāṃ viṣuvān eva bʰavati yad eka ekaviṃśo bʰavaty ekaviṃśo ito 'sāv āditya dvādaśa māsāḥ pañcartavas traya ime lokā
Verse: 3    
asāv āditya ekaviṃśa ādityasyaivainaṃ mātrāṃ gamayati
Verse: 4    
eṣa udeti na enam anyat jyotiṣāṃ jyotiḥ pratyudeti
Verse: 5    
nainam anyaḥ sveṣu pratyudeti ya evaṃ veda

Paragraph: 6 
Verse: 1    
pañcadaśaṃ bahiṣpavamānaṃ trivr̥nty ājyāni saptadaśaṃ mādʰyandinaṃ savanam ekaviṃśaṃ tr̥tīyasavanaṃ soktʰaṃ pañcadaśī rātris trivr̥t sandʰir goṣṭomenātirātreṇa bʰrātr̥vyavān yajeta gavā vai devā asurān ebʰyo lokebʰyo 'nudanta rātryānapajayyam ajayann ebʰyo lokebʰyo bʰrātr̥vyaṃ praṇudya rātryānapajayyaṃ jayati

Paragraph: 7 
Verse: 1    
trivr̥t bahiṣpavamānaṃ pañcadaśāny ājyāni saptadaśaṃ mādʰyandinaṃ savanam ekaviṃśaṃ tr̥tīyasavanaṃ soktʰaṃ pañcadaśī rātris trivr̥t sandʰir āyuṣṭomenātirātreṇa svargakāmo yajetordʰvāḥ stomā yanty anapabʰraṃśāya yad atirātro bʰavaty ahorātrābʰyām eva svargaṃ lokam eti

Paragraph: 8 
Verse: 1    
trivr̥t bahiṣpavamānaṃ pañcadaśaṃ hotur ājyaṃ saptadaśaṃ maitrāvaruṇasya pañcadaśaṃ brāhmaṇāccʰaṃsinaḥ saptadaśam accʰāvākasyaikaviṃśo mādʰyandinaḥ pavamānaḥ saptadaśaṃ hotuḥ pr̥ṣṭʰam ekaviṃśaṃ maitrāvaruṇasya triṇavaṃ brāhmaṇāccʰaṃsina ekaviṃśam accʰāvakasya triṇava ārbʰavas trayastriṃśo 'gniṣṭomaḥ pratyavarohīṇy uktʰāni triṇavaṃ pratʰamaṃ dve ekaviṃśe saṣoḍaśike pañcadaśī rātris trivr̥t sandʰir abʰijitātirātreṇa bʰrātr̥vyavān yajetābʰijitā vai devā asurān imān lokān abʰyajayat rātryānapajayyam ajayann abʰijitaiva bʰrātr̥vyam imān lokān abʰijitya rātryānapajayyaṃ jayati

Paragraph: 9 
Verse: 1    
trivr̥t bahiṣpavamānaṃ pañcadaśaṃ hotur ājyaṃ saptadaśaṃ maitrāvaruṇasyaikaviṃśaṃ brāhmaṇāccʰaṃsinaḥ pañcadaśam accʰāvākasya saptadaśo mādʰyandinaḥ pavamāna ekaviṃśaṃ hotuḥ pr̥ṣṭʰaṃ triṇavaṃ maitrāvaruṇasya
Verse: 1    
saptadaśaṃ brāhmaṇāccʰaṃsina ekaviṃśam accʰāvākasya triṇava ārbʰavas trayastriṃśo 'gniṣṭomaḥ pratyavarohīṇy uktʰāni triṇavaṃ pratʰamaṃ dve ekaviṃśe saṣoḍaśike pañcadaśī rātriḥ trivr̥t sandʰir viśvajitātirātreṇa paśukāmo yajeta
Verse: 2    
reto hi nābʰānediṣṭʰīyaṃ paśavo vālakʰilyā yan nābʰānediṣṭʰīyaṃ pūrvaṃ śasyata uttarā vālakʰilyā retasas tat paśavaḥ prajāyante rūpāṇi vikaroti yad vārṣākapam r̥tuṣu pratitiṣṭʰati yad evayāmarut

Paragraph: 10 
Verse: 1    
trivr̥t ātirātreṇa brahmavarcasakāmo yajeta tejo vai trivr̥t brahmavarcasaṃ teja eva brahmavarcasam avarundʰe tejasi brahmavarcase pratitiṣṭʰati pañcadaśenātirātreṇa vīryakāmo yajetaujo vīryaṃ pañcadaśa oja eva vīryam avarundʰa ojasi vīrye pratitiṣṭʰati saptadaśenātirācreṇānnādyakāmo yajetānnaṃ vai saptadaśo 'nnādyam evāvarundʰa ekaviṃśenātirātreṇa pratiṣṭʰākāmo yajeta pratiṣṭʰā ekaviṃśo yad atirātro bʰavaty ahorātrayor eva pratitiṣṭʰati

Paragraph: 11 
Verse: 1    
jyotiṣṭomo 'gniṣṭomaḥ pūrvam ahaḥ sarvastomo 'tirātra uttaram
Verse: 2    
tasya caturviṃśaṃ bahiṣpavamānaṃ pañadaśāny ājyāni saptadaśo mādʰyandinaḥ pavamāna ekaviṃśāni pr̥ṣṭʰāni triṇava ārbʰavas trayastriṃśo 'gniṣṭomaḥ pratyavarohīṇy uktʰāni triṇavaṃ pratʰamam atʰaikaviṃśam atʰa saptadaśam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivr̥t sandʰiḥ
Verse: 3    
aṅgirasaḥ svargaṃ lokam āyaṃs teṣāṃ haviṣmāṃś ca haviṣkr̥c cāṅgirasāv ahīyetā tāv āgaccʰetāṃ yato 'ṅgirasaḥ svargaṃ lokam āyaṃs tāv atapyetāṃ tāv ete sāmanī apaśyatāṃ tābʰyāṃ dvirātram atanvātāṃ tena svargaṃ lokam aitām
Verse: 4    
yaḥ pauṇyo hīna iva syāt sa etena yajetāpnoti pūrveṣāṃ prahām āpnutāṃ hi tāv aṅgirasaḥ
Verse: 5    
prajākāmo yajeta dvitīyaṃ hy etad yat prajāḥ
Verse: 6    
svargakāmo yajeta dvitīyād dʰi lokāt paro loko 'bʰiprakramyo durādʰo dvirātra ity āhur yad agniṣṭomaḥ pūrvam ahar bʰavaty uktʰyam antaryanti yady uktʰyo 'gniṣṭomam
Verse: 7    
yaj jyotir uktʰyaḥ pūrvam ahar bʰavati nāgniṣṭomam antaryanti noktʰāni
Verse: 8    
tad āhur eṣā vāva yajñasya mātrā yad agniṣṭomo yad agniṣṭomaḥ pūrvam ahar bʰavati yajñasya mātrāṃ nātikrāmaty atʰottarasyāhna uktʰebʰyo 'dʰi rātrim upayanti tenoktʰāny anantaritāni
Verse: 9    
caturviṃśaṃ bahiṣpavamānaṃ bʰavaty uttarasyāhnaś caturviṃśaty akṣarā gāyatrī prajananaṃ gāyatrī prajātyai
Verse: 10    
ubʰaye stomā yugmantaś cāyujaś ca tan mitʰunaṃ tasmān mitʰunāt prajāyate
Verse: 11    
sarvastomo 'tirātro bʰavati sarvasyāptyai sarvasya jityai sarvam evaitenāpnoti sarvaṃ jayati

Paragraph: 12 
Verse: 1    
atʰa yasya jyotir uktʰyaḥ pūrvam ahar bʰavaty āyur atirātra uttaram
Verse: 2    
tisraḥ pūrvasyāhno virājam atiricyante dvābʰyām uttaram ahar virāja ūnam ūnātiriktaṃ anuprajāḥ prajāyante
Verse: 3    
pra prajayā pra paśubʰir jāyate ya evaṃ veda
Verse: 4    
ekā saṃstutānāṃ virājam atiricyate ekākinam evainam annādyasyādʰyakṣaṃ karoti
Verse: 5    
etena vai citraratʰaṃ kāpeyā ayājayaṃs tam ekākinam annādyasyādʰyakṣam akurvaṃs tasmāc caitraratʰīnām ekaḥ kṣatrapatir jāyate 'nulamba iva dvitīyaḥ

Paragraph: 13 
Verse: 1    
atʰa yasya trivr̥t pañcadaśo 'gniṣṭomaḥ pūrvam ahar bʰavaty āyur atirātra uttaram
Verse: 2    
mitʰunābʰyāṃ stomābʰyām uttaram ahaḥ prajanayanti tat prajātaṃ śva ārabʰante cakre ete sākaṃvr̥tī yat trivr̥t pañcadaśau stomau yaṃ kāmaṃ kāmayate tam etenābʰyaśnute yatra yatra hi cakrīvatā kāmayate tat tad abʰyaśnute
Verse: 3    
atʰa yad āyur atirātro bʰavati pratiṣṭʰityai
Verse: 4    
etena vai kapivano bʰauvāyana iṣṭvārūkṣatām agaccʰat
Verse: 5    
arūkṣo bʰavati ya evaṃ vidvān etena yajate

Paragraph: 14 
Verse: 1    
trivr̥t prātaḥsavanaṃ pañcadaśaṃ mādʰyandinaṃ savanaṃ saptadaśaṃ tr̥tīyasavanaṃ pañcadaśaṃ prātaḥsavanaṃ saptadaśaṃ mādʰyandinaṃ savanam ekaviṃśaṃ tr̥tīyasavanaṃ soktʰam ekaviṃśaṃ prātaḥsavanaṃ triṇavaṃ mādʰyandinaṃ savanaṃ trayastriṃśa ārbʰavaś catustriṃśo 'gniṣṭoma ekaviṃśāny uktʰāni saṣoḍaśikāni ṣoḍaśaṃ pratʰamaṃ rātriṣāma pañcadaśī rātris trivr̥t sandʰiḥ
Verse: 2    
prajāpatir idam eka āsīt tasya vāg eva svam āsīd vāg dvitīyā sa aikṣatemām eva vācaṃ visr̥jā iyaṃ idaṃ sarvaṃ vibʰavanty eṣyatīti sa vācaṃ vyasr̥jata sedaṃ sarvaṃ vibʰavanty ait sordʰvodātanod yatʰāpāṃ dʰārā santataivaṃ tasyā eti tr̥tīyam accʰinat tad bʰūmir abʰavad abʰūd iva idam iti tad bʰūmer bʰūmitvaṃ keti tr̥tīyam accʰinat tad antarikṣam abʰavad antar eva idam iti tad antarikṣasyāntarikṣatvaṃ ho iti tr̥tīyam ūrdʰvam udāsyat tat dyaur abʰavad adyutad iva iti tad divo divatvam
Verse: 3    
eṣā vāva pratyakṣaṃ vāg yaj jihvāgreṇaitad vāco vadati yad eti madʰyenaitad vāco vadati yat keti sarvayaitad vāco raso 'dʰyūrdʰva udvad ati yaddʰo iti
Verse: 4    
yad etāni rūpāṇy anvahaṃ vyajyante mukʰata eva tad vācaṃ visr̥jante mukʰato yajñiyaṃ karma
Verse: 5    
prajāpatir idam ekākṣarāṃ vācaṃ satīṃ tredʰā vyakarot ta ime lokā abʰavan rūkṣā anupajīvanāḥ sa aikṣata katʰam ime lokā loma gr̥hṇīyuḥ katʰam upajīvanīyāḥ syur iti sa etaṃ trirātram apaśyat tam āharat tenemān lokān anvātanot tato ime lokā lomāgr̥hṇaṃs tata upajīvanīyā abʰavaṃs trirātrasya idaṃ puṣṭaṃ trirātrasyodaraṇaṃ yad idam eṣu lokeṣv adʰi
Verse: 6    
gaccʰati paśūnāṃ bʰūmānaṃ dvipadāṃ catuṣpadāṃ ya evaṃ veda
Verse: 7    
prajāpatir yad vācaṃ vyasr̥jata sākṣarad eveti pratʰamaṃ kṣeti dvitīyaṃ reti tr̥tīyaṃ yena yena vai rūpeṇa prajāpatir vācaṃ vyasr̥jata tena tena rūpeṇājyāni cārabʰyante 'hāni cāpyante
Paragraph: 13 
Verse: 8    
tad āhur brahmavādino 'kṣarestʰo vai trirātra ity ekākṣarā vai vāk tryakṣaram akṣaraṃ tryakṣaraḥ puruṣaḥ sa enaṃ vedety āhur ya enaṃ puruṣasammitaṃ vedeti

Paragraph: 15 
Verse: 1    
etena vai devā eṣu lokeṣv ārdʰnuvann etena svargaṃ lokamāyan
Verse: 2    
vāg vai trirātro vāco rūpeṇājyāni cāhāni ca vibʰajyanta ekākṣarā vai vāk tryakṣaram akṣaram akṣarasya rūpeṇa vibʰajyante trayo gandʰarvās teṣām eṣā bʰaktir agneḥ pr̥tʰivī vāyor antarikṣam asāv ādityasya dyaus trayo gʰarmāsa uṣasaṃ sacante
Verse: 3    
agnir uṣasaṃ sacate vāyur uṣasaṃ sacate 'sāv āditya uṣasaṃ sacate
Verse: 4    
trīṇi mitʰunāni tāny eṣaḥ
Verse: 5    
mitʰunaṃ dve sambʰavato mitʰunād yat prajāyate tat tr̥tīyam
Verse: 6    
indro vr̥trāya vajram udayaccʰat so 'bravīn me praharṣīr asti idaṃ mayi vīryaṃ tat te pradāsyāmīti tad asmai prāyaccʰat tad viṣṇuḥ pratyagr̥hṇāt sa dvitīyaṃ sa tr̥tīyam udayaccʰat sa evābravīn me prahārṣīr asti idaṃ mayi vīryaṃ tat te pradāsyāmīti tad asmai prāyaccʰat tad viṣṇuḥ pratyagr̥hṇād etad vāca tad abʰyanūcyate
Verse: 7    
ubʰau jigyatʰur na parājayetʰe na parājigye kataraś ca nainoḥ indraś ca viṣṇo yad apaspr̥dʰetʰāṃ tredʰā sahasraṃ vitad (?) airayetʰām iti
Verse: 8    
etad ābʰyāṃ tat sahasraṃ prāyaccʰat
Verse: 9    
tasyaiṣā bʰaktir ya ārṣeyo vidvāṃs tasmai pratʰame 'hani deyaṃ yatʰā iyaṃ evaṃ sa pratiṣṭʰiteyaṃ pratiṣṭʰitaḥ saḥ
Verse: 10    
yo 'nārṣeyo vidvāṃs tasmai dvitīye 'hani deyaṃ yatʰā antarikṣam evaṃ so 'ntarikṣam ity antarikṣaṃ vidur vedaṃ tasya viduḥ
Verse: 11    
ya ārṣeyo vidvāṃs tasmai tr̥tīye 'hani deyaṃ yatʰā vai dyaur evaṃ sa dyaur iti divaṃ vidur bandʰu tasya viduḥ
Verse: 12    
śatāny anvahaṃ dīyante eṣā vāva yajñasya mātrā yac cʰataṃ saiva sāviccʰinnā dīyate daśato 'nvahaṃ dīyante daśākṣarā virāḍ vairājo yajñaḥ saiva viccʰinnā dīyate
Verse: 13    
trayastriṃśac ca trīṇi ca śatāni pratʰame 'hani deyās tatʰā dvitīye tatʰā tr̥tīye
Verse: 14    
atʰaiṣā dvidevatyā trirūpā brahmaṇo dve tr̥tīye tr̥tīyam agnīdʰaḥ
Verse: 15    
kāmyāsi priyāsi havyāsīḍe rante sarasvati mahi viśruta etāni te 'gʰnye nāmāni deveṣu naḥ sukr̥to brūtāt

Paragraph: 16 
Verse: 1    
idaṃ vāva pratʰamenāhnā vyakarod yad idam asyām adʰyāyat ta mūlam idaṃ dvitīyena yad idaṃ prāṇād ejaty adas tr̥tīyena yad varṣati yan nakṣatrāṇi yad amuṃ lokaṃ bʰeje
Verse: 2    
tad āhur brahmavādino mahāvrataṃ etad yad eṣa trirātra iti tasyai tad eva mukʰaṃ yad eteṣām ahvāṃ bahiṣpavamānaṃ ye abʰito 'hanī tau pakṣau yan madʰyamam ahaḥ sa ātmāgniṣṭomasāmāni puccʰam
Verse: 3    
yad evāsāv udeti tan mukʰaṃ ye abʰito 'hanī tau pakṣau yan madʰyamam ahaḥ sa ātmāgniḥ puccʰam
Verse: 4    
yad evāsāv udeti tan mukʰaṃ ye abʰito 'hanī tau pakṣau yan madʰyamam ahaḥ sa ātmā yad astam eti tat puccʰam
Verse: 5    
etāvān vāva trirātro gāyatraḥ prāṇas traiṣṭubʰaṃ cakṣur jāgataṃ śrotraṃ sarvam āyur eti ya evaṃ veda
Verse: 6    
tad āhur brahmavādinaḥ kiyāṃs trirātra itīyān iti brūyād iyaddʰayetad abʰy atʰo iyān iti brūyād iyaddʰayevaitad abʰiparā3ṅ arvā3ṅ ity āhuḥ parāṅ iti brūyāt parāṅ hi vadati parāṅ paśyati parāṅ prāṇity ekā3 dvā3 u trayā3 ity āhur eka iti brūyāt samāno hy eṣa yat prāṇo 'pāno vyānas tad yatʰā ado maṇau sūtram otam evam eṣu lokeṣu trirātra otaḥ śobʰate 'sya mukʰaṃ ya evaṃ veda
Verse: 7    
yad vai trirātrasya saloma tad asya viloma yad asya viloma tad asya saloma tad yad etat paraṃ sad ahar avaraṃ kriyate yajamānāyaiva tat paśūn parigr̥hṇāti prajananāya na hy amuṣmin loke paśavaḥ prajāyante
Verse: 8    
ete vāva cʰandasāṃ vīryavattame yad gāyatrī ca triṣṭup ca yad ete abʰito bʰavato madʰye jagatī vīryavatībʰyām eva tac cʰandobʰyāṃ paśūn parigr̥hṇāti prajananāya na hy amuṣmin loke paśavaḥ prajāyante
Verse: 9    
asau vāva trirātro yatʰodety evaṃ pratʰamam ahar yatʰā madʰyandina evaṃ dvitīyaṃ yatʰāstam ety evaṃ tr̥tīyaṃ gaccʰaty amuṣyasāyujyaṃ gaccʰati sāveśyaṃ ya evaṃ veda

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.