TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 20
Chapter: 20
Paragraph: 1
Verse: 1
trivr̥d
bahiṣpavamānaṃ
pañcadaśāny
ājyāni
pañcadaśo
mādʰyandinaḥ
pavamānaḥ
saptadaśāni
pr̥ṣṭʰāni
saptadaśa
ārbʰava
ekaviṃśo
'gniṣṭomaḥ
soktʰyaḥ
pañcadaśī
rātris
trivr̥t
sandʰiḥ
Verse: 2
jyotiṣṭomenātirātreṇarddʰikāmo
yajetābʰikramo
vā
eṣa
stomānām
abʰikrāntyā
abʰikrāntena
hi
yajñasyardʰnoti
Verse: 3
eṣo
'gniṣṭoma
eṣa
uktʰya
eṣo
'tirātro
'gniṣṭomena
vai
devā
imaṃ
lokam
abʰyajayann
uktʰyair
antarikṣaṃ
rātryāmuṃ
lokam
ajayann
ahorātrābʰyām
abʰyavartanta
Verse: 4
parācyo
vā
anyā
vyuccʰanti
pratīcyo
'nyā
eṣā
vāva
pratīcī
vyuccʰati
yāśvinena
vyuccʰati
pratīcīr
evāsmā
uṣaso
vivāsayati
Verse: 5
dve
saṃstutānāṃ
virājam
atiricyete
eṣā
vai
stanavatī
virāṭ
yaṃ
kāmaṃ
kāmayate
tam
etāṃ
dugdʰe
Verse: 6
trivr̥tā
praiti
trivr̥todeti
prāṇo
vai
trivr̥t
prāṇenaiva
praiti
prāṇam
abʰyudeti
Paragraph: 2
Verse: 1
trivr̥d
bahiṣpavamānaṃ
pañcadaśāny
ājyāni
saptadaśo
mādʰyandinaḥ
pavamāna
ekaviṃśāni
pr̥ṣṭʰāni
triṇava
ārbʰavas
trayastriṃśo
'gniṣṭomaḥ
pratyavarohīṇy
uktʰāni
triṇavaṃ
pratʰamaṃ
dve
ekaviṃśe
saṣoḍaśike
pañcadaśī
rātris
trivr̥t
sandʰiḥ
Verse: 2
sarvastomenātirātreṇa
bubʰūṣan
yajeta
sarvasyāptyai
sarvasya
jityai
sarvam
evaitenāpnoti
sarvaṃ
jayati
Verse: 3
yat
trivr̥d
bahiṣpavamānaṃ
bʰavati
tat
trivr̥taṃ
stomam
āpnoti
gāyatrīṃ
cʰando
yat
pañcadaśāny
ājyāni
tat
pañcadaśaṃ
stomam
āpnoti
triṣṭubʰaṃ
cʰando
yat
saptadaśo
mādʰyandinaḥ
pavamānas
tat
saptadaśaṃ
stomam
āpnoti
jagatīṃ
cʰando
yad
ekaviṃśāni
pr̥ṣṭāni
tad
ekaviṃśaṃ
stomam
āpnoty
anuṣṭubʰaṃ
cʰando
yat
triṇava
ārbʰavas
tat
triṇavaṃ
stomam
āpnoti
paṅktiṃ
cʰando
yat
trayastriṃśo
'gniṣṭomas
tat
trayastriṃśaṃ
stomam
āpnoti
virājaṃ
cʰando
yad
uṣṇikkakubʰau
kriyete
tad
uṣṇikkakubʰāv
āpnoti
yad
āśvinaṃ
śasyate
tat
sarvam
evaitenāpnoti
sarvaṃ
jayati
Verse: 4
prāñcaṃ
vai
trayastriṃśo
yajñaṃ
prabʰujati
tam
adʰvaryur
ekādaśinyā
purastāt
pratyudyaccʰaty
ekādaśa
raśanā
ekādaśa
paśava
ekādaśa
yūpā
bʰavanti
tat
trayastriṃśe
trayastriṃśaṃ
pratiṣṭʰāpayati
Verse: 5
tayā
samudyatayā
rātryā
yaṃ
yaṃ
kāmaṃ
kāmayate
taṃ
tam
abʰyaśnute
yaṃ
yaṃ
kāmaṃ
kāmayate
taṃ
tam
abʰyaśnute
ya
evaṃ
veda
Paragraph: 3
Verse: 1
trivr̥d
bahiṣpavamānaṃ
pañcadaśāny
ājyāni
saptadaśo
mādʰyandinaḥ
pavamāna
ekaviṃśaṃ
hotuḥ
pr̥ṣṭʰaṃ
cʰandomā
itarāṇi
triṇava
ārbʰavas
trayastriṃśo
'gniṣṭomaḥ
pratyavarohīṇy
uktʰāni
triṇavaṃ
pratʰamam
atʰaikaviṃśam
atʰa
saptadaśam
ekaviṃśaḥ
ṣoḍaśī
pañcadaśī
rātris
trivr̥t
sandʰis
trivr̥t
pratʰamam
atiriktastotram
atʰa
pañcadaśam
atʰa
saptadaśam
atʰaikaviṃśam
Verse: 2
prajāpatiḥ
paśūn
asr̥jata
te
'smāt
sr̥ṣṭā
apākrāmaṃs
tān
agniṣṭomena
nāpnot
tān
uktʰair
nāpnot
tān
ṣoḍaśinā
nāpnot
tān
rātryā
nāpnot
tān
sandʰinā
nāpnot
tān
āśvinena
nāpnot
tān
agnim
abravīd
imān
ma
īpseti
tān
agnis
trivr̥tā
stomena
jarābodʰīyena
sāmnā
nāpnot
tān
indram
abravīd
imān
ma
īpseti
tān
indraḥ
pañcadaśena
stomena
sattrāsāhīyena
sāmnā
nāpnot
tān
viśvān
devān
abravīd
imān
ma
ipsateti
tān
viśve
devāḥ
saptadaśena
stomena
mārgīṃyaveṇa
sāmnā
nāpnuvaṃs
tān
viṣṇum
abravīd
imān
ma
īpseti
tān
viṣṇur
ekaviṃśena
stomenāpnod
vāravantīyenāvārayatedaṃ
viṣṇur
vicakrama
iti
vyakramata
Verse: 3
yasmāt
pra
preva
paśavo
bʰraṃśeran
sa
etena
yajeta
Verse: 4
etena
vai
devā
jaitvāni
jitvā
yaṃ
yaṃ
kāmam
akāmayanta
taṃ
tam
āpnuvan
yaṃ
kāmaṃ
kāmayate
tam
etenāpnoti
Verse: 5
tad
aptoryāmno
'ptoryāmatvam
Paragraph: 4
Verse: 1
trivr̥d
bahiṣpavamānaṃ
pañcadaśaṃ
hotur
ājyaṃ
navasaptadaśāni
stotrāṇy
ekaviṃśo
'gniṣṭomaḥ
soktʰaḥ
pañcadaśī
rātris
trivr̥t
sandʰiḥ
Verse: 2
navasaptadaśenātirātreṇa
prajākāmo
yajeta
nava
vai
prāṇāḥ
prajāpatiḥ
saptadaśaḥ
prāṇebʰya
eva
tad
adʰi
prajāpateḥ
prajāḥ
prajāyante
Verse: 3
kakubʰaṃ
prācīm
udūhati
puruṣo
vai
kakup
garbʰo
vā
eṣa
madʰyato
dʰīyate
Verse: 4
tasyāṃ
sākamaśvam
Verse: 5
prajāpatiḥ
prajā
asr̥jata
tā
na
prājāyanta
sa
etat
sāmāpaśyat
tā
aśvo
bʰūtvābʰyajigʰrat
tāḥ
prājāyanta
prajananaṃ
vā
etat
sāma
Verse: 6
prajāyate
bahur
bʰavati
ya
evaṃ
veda
Verse: 7
dvipadāṃ
kakubʰo
loke
karoti
garbʰam
eva
taddʰitaṃ
madʰyataḥ
prajanayati
Verse: 8
atirātro
bʰavaty
ahorātre
vā
anu
prajāḥ
prajāyante
'horātre
evānu
prajayā
paśubʰiḥ
prajāyate
Paragraph: 5
Verse: 1
trivr̥t
bahiṣpavamānaṃ
pañcadaśāny
ājyāni
pañcadaśo
mādʰyandinaḥ
pavamānaḥ
saptadaśāni
pr̥ṣṭʰāni
saptadaśa
ārbʰava
ekaviṃśo
'gniṣṭomaḥ
saptadaśāny
uktʰāni
pañcadaśī
rātris
trivr̥t
sandʰiḥ
Verse: 2
viṣuvatātirātreṇa
jyeṣṭʰaṃ
jyaiṣṭʰineyaṃ
yājayed
viṣuvān
vā
eṣa
stomānāṃ
viṣuvān
eva
bʰavati
yad
eka
ekaviṃśo
bʰavaty
ekaviṃśo
vā
ito
'sāv
āditya
dvādaśa
māsāḥ
pañcartavas
traya
ime
lokā
Verse: 3
asāv
āditya
ekaviṃśa
ādityasyaivainaṃ
mātrāṃ
gamayati
Verse: 4
eṣa
vā
udeti
na
vā
enam
anyat
jyotiṣāṃ
jyotiḥ
pratyudeti
Verse: 5
nainam
anyaḥ
sveṣu
pratyudeti
ya
evaṃ
veda
Paragraph: 6
Verse: 1
pañcadaśaṃ
bahiṣpavamānaṃ
trivr̥nty
ājyāni
saptadaśaṃ
mādʰyandinaṃ
savanam
ekaviṃśaṃ
tr̥tīyasavanaṃ
soktʰaṃ
pañcadaśī
rātris
trivr̥t
sandʰir
goṣṭomenātirātreṇa
bʰrātr̥vyavān
yajeta
gavā
vai
devā
asurān
ebʰyo
lokebʰyo
'nudanta
rātryānapajayyam
ajayann
ebʰyo
lokebʰyo
bʰrātr̥vyaṃ
praṇudya
rātryānapajayyaṃ
jayati
Paragraph: 7
Verse: 1
trivr̥t
bahiṣpavamānaṃ
pañcadaśāny
ājyāni
saptadaśaṃ
mādʰyandinaṃ
savanam
ekaviṃśaṃ
tr̥tīyasavanaṃ
soktʰaṃ
pañcadaśī
rātris
trivr̥t
sandʰir
āyuṣṭomenātirātreṇa
svargakāmo
yajetordʰvāḥ
stomā
yanty
anapabʰraṃśāya
yad
atirātro
bʰavaty
ahorātrābʰyām
eva
svargaṃ
lokam
eti
Paragraph: 8
Verse: 1
trivr̥t
bahiṣpavamānaṃ
pañcadaśaṃ
hotur
ājyaṃ
saptadaśaṃ
maitrāvaruṇasya
pañcadaśaṃ
brāhmaṇāccʰaṃsinaḥ
saptadaśam
accʰāvākasyaikaviṃśo
mādʰyandinaḥ
pavamānaḥ
saptadaśaṃ
hotuḥ
pr̥ṣṭʰam
ekaviṃśaṃ
maitrāvaruṇasya
triṇavaṃ
brāhmaṇāccʰaṃsina
ekaviṃśam
accʰāvakasya
triṇava
ārbʰavas
trayastriṃśo
'gniṣṭomaḥ
pratyavarohīṇy
uktʰāni
triṇavaṃ
pratʰamaṃ
dve
ekaviṃśe
saṣoḍaśike
pañcadaśī
rātris
trivr̥t
sandʰir
abʰijitātirātreṇa
bʰrātr̥vyavān
yajetābʰijitā
vai
devā
asurān
imān
lokān
abʰyajayat
rātryānapajayyam
ajayann
abʰijitaiva
bʰrātr̥vyam
imān
lokān
abʰijitya
rātryānapajayyaṃ
jayati
Paragraph: 9
Verse: 1
trivr̥t
bahiṣpavamānaṃ
pañcadaśaṃ
hotur
ājyaṃ
saptadaśaṃ
maitrāvaruṇasyaikaviṃśaṃ
brāhmaṇāccʰaṃsinaḥ
pañcadaśam
accʰāvākasya
saptadaśo
mādʰyandinaḥ
pavamāna
ekaviṃśaṃ
hotuḥ
pr̥ṣṭʰaṃ
triṇavaṃ
maitrāvaruṇasya
Verse: 1
saptadaśaṃ
brāhmaṇāccʰaṃsina
ekaviṃśam
accʰāvākasya
triṇava
ārbʰavas
trayastriṃśo
'gniṣṭomaḥ
pratyavarohīṇy
uktʰāni
triṇavaṃ
pratʰamaṃ
dve
ekaviṃśe
saṣoḍaśike
pañcadaśī
rātriḥ
trivr̥t
sandʰir
viśvajitātirātreṇa
paśukāmo
yajeta
Verse: 2
reto
hi
nābʰānediṣṭʰīyaṃ
paśavo
vālakʰilyā
yan
nābʰānediṣṭʰīyaṃ
pūrvaṃ
śasyata
uttarā
vālakʰilyā
retasas
tat
paśavaḥ
prajāyante
rūpāṇi
vikaroti
yad
vārṣākapam
r̥tuṣu
pratitiṣṭʰati
yad
evayāmarut
Paragraph: 10
Verse: 1
trivr̥t
ātirātreṇa
brahmavarcasakāmo
yajeta
tejo
vai
trivr̥t
brahmavarcasaṃ
teja
eva
brahmavarcasam
avarundʰe
tejasi
brahmavarcase
pratitiṣṭʰati
pañcadaśenātirātreṇa
vīryakāmo
yajetaujo
vīryaṃ
pañcadaśa
oja
eva
vīryam
avarundʰa
ojasi
vīrye
pratitiṣṭʰati
saptadaśenātirācreṇānnādyakāmo
yajetānnaṃ
vai
saptadaśo
'nnādyam
evāvarundʰa
ekaviṃśenātirātreṇa
pratiṣṭʰākāmo
yajeta
pratiṣṭʰā
vā
ekaviṃśo
yad
atirātro
bʰavaty
ahorātrayor
eva
pratitiṣṭʰati
Paragraph: 11
Verse: 1
jyotiṣṭomo
'gniṣṭomaḥ
pūrvam
ahaḥ
sarvastomo
'tirātra
uttaram
Verse: 2
tasya
caturviṃśaṃ
bahiṣpavamānaṃ
pañadaśāny
ājyāni
saptadaśo
mādʰyandinaḥ
pavamāna
ekaviṃśāni
pr̥ṣṭʰāni
triṇava
ārbʰavas
trayastriṃśo
'gniṣṭomaḥ
pratyavarohīṇy
uktʰāni
triṇavaṃ
pratʰamam
atʰaikaviṃśam
atʰa
saptadaśam
ekaviṃśaḥ
ṣoḍaśī
pañcadaśī
rātris
trivr̥t
sandʰiḥ
Verse: 3
aṅgirasaḥ
svargaṃ
lokam
āyaṃs
teṣāṃ
haviṣmāṃś
ca
haviṣkr̥c
cāṅgirasāv
ahīyetā
tāv
āgaccʰetāṃ
yato
'ṅgirasaḥ
svargaṃ
lokam
āyaṃs
tāv
atapyetāṃ
tāv
ete
sāmanī
apaśyatāṃ
tābʰyāṃ
dvirātram
atanvātāṃ
tena
svargaṃ
lokam
aitām
Verse: 4
yaḥ
pauṇyo
hīna
iva
syāt
sa
etena
yajetāpnoti
pūrveṣāṃ
prahām
āpnutāṃ
hi
tāv
aṅgirasaḥ
Verse: 5
prajākāmo
yajeta
dvitīyaṃ
hy
etad
yat
prajāḥ
Verse: 6
svargakāmo
yajeta
dvitīyād
dʰi
lokāt
paro
loko
'bʰiprakramyo
durādʰo
dvirātra
ity
āhur
yad
agniṣṭomaḥ
pūrvam
ahar
bʰavaty
uktʰyam
antaryanti
yady
uktʰyo
'gniṣṭomam
Verse: 7
yaj
jyotir
uktʰyaḥ
pūrvam
ahar
bʰavati
nāgniṣṭomam
antaryanti
noktʰāni
Verse: 8
tad
āhur
eṣā
vāva
yajñasya
mātrā
yad
agniṣṭomo
yad
agniṣṭomaḥ
pūrvam
ahar
bʰavati
yajñasya
mātrāṃ
nātikrāmaty
atʰottarasyāhna
uktʰebʰyo
'dʰi
rātrim
upayanti
tenoktʰāny
anantaritāni
Verse: 9
caturviṃśaṃ
bahiṣpavamānaṃ
bʰavaty
uttarasyāhnaś
caturviṃśaty
akṣarā
gāyatrī
prajananaṃ
gāyatrī
prajātyai
Verse: 10
ubʰaye
stomā
yugmantaś
cāyujaś
ca
tan
mitʰunaṃ
tasmān
mitʰunāt
prajāyate
Verse: 11
sarvastomo
'tirātro
bʰavati
sarvasyāptyai
sarvasya
jityai
sarvam
evaitenāpnoti
sarvaṃ
jayati
Paragraph: 12
Verse: 1
atʰa
yasya
jyotir
uktʰyaḥ
pūrvam
ahar
bʰavaty
āyur
atirātra
uttaram
Verse: 2
tisraḥ
pūrvasyāhno
virājam
atiricyante
dvābʰyām
uttaram
ahar
virāja
ūnam
ūnātiriktaṃ
vā
anuprajāḥ
prajāyante
Verse: 3
pra
prajayā
pra
paśubʰir
jāyate
ya
evaṃ
veda
Verse: 4
ekā
saṃstutānāṃ
virājam
atiricyate
ekākinam
evainam
annādyasyādʰyakṣaṃ
karoti
Verse: 5
etena
vai
citraratʰaṃ
kāpeyā
ayājayaṃs
tam
ekākinam
annādyasyādʰyakṣam
akurvaṃs
tasmāc
caitraratʰīnām
ekaḥ
kṣatrapatir
jāyate
'nulamba
iva
dvitīyaḥ
Paragraph: 13
Verse: 1
atʰa
yasya
trivr̥t
pañcadaśo
'gniṣṭomaḥ
pūrvam
ahar
bʰavaty
āyur
atirātra
uttaram
Verse: 2
mitʰunābʰyāṃ
stomābʰyām
uttaram
ahaḥ
prajanayanti
tat
prajātaṃ
śva
ārabʰante
cakre
vā
ete
sākaṃvr̥tī
yat
trivr̥t
pañcadaśau
stomau
yaṃ
kāmaṃ
kāmayate
tam
etenābʰyaśnute
yatra
yatra
hi
cakrīvatā
kāmayate
tat
tad
abʰyaśnute
Verse: 3
atʰa
yad
āyur
atirātro
bʰavati
pratiṣṭʰityai
Verse: 4
etena
vai
kapivano
bʰauvāyana
iṣṭvārūkṣatām
agaccʰat
Verse: 5
arūkṣo
bʰavati
ya
evaṃ
vidvān
etena
yajate
Paragraph: 14
Verse: 1
trivr̥t
prātaḥsavanaṃ
pañcadaśaṃ
mādʰyandinaṃ
savanaṃ
saptadaśaṃ
tr̥tīyasavanaṃ
pañcadaśaṃ
prātaḥsavanaṃ
saptadaśaṃ
mādʰyandinaṃ
savanam
ekaviṃśaṃ
tr̥tīyasavanaṃ
soktʰam
ekaviṃśaṃ
prātaḥsavanaṃ
triṇavaṃ
mādʰyandinaṃ
savanaṃ
trayastriṃśa
ārbʰavaś
catustriṃśo
'gniṣṭoma
ekaviṃśāny
uktʰāni
saṣoḍaśikāni
ṣoḍaśaṃ
pratʰamaṃ
rātriṣāma
pañcadaśī
rātris
trivr̥t
sandʰiḥ
Verse: 2
prajāpatir
vā
idam
eka
āsīt
tasya
vāg
eva
svam
āsīd
vāg
dvitīyā
sa
aikṣatemām
eva
vācaṃ
visr̥jā
iyaṃ
vā
idaṃ
sarvaṃ
vibʰavanty
eṣyatīti
sa
vācaṃ
vyasr̥jata
sedaṃ
sarvaṃ
vibʰavanty
ait
sordʰvodātanod
yatʰāpāṃ
dʰārā
santataivaṃ
tasyā
eti
tr̥tīyam
accʰinat
tad
bʰūmir
abʰavad
abʰūd
iva
vā
idam
iti
tad
bʰūmer
bʰūmitvaṃ
keti
tr̥tīyam
accʰinat
tad
antarikṣam
abʰavad
antar
eva
vā
idam
iti
tad
antarikṣasyāntarikṣatvaṃ
ho
iti
tr̥tīyam
ūrdʰvam
udāsyat
tat
dyaur
abʰavad
adyutad
iva
vā
iti
tad
divo
divatvam
Verse: 3
eṣā
vāva
pratyakṣaṃ
vāg
yaj
jihvāgreṇaitad
vāco
vadati
yad
eti
madʰyenaitad
vāco
vadati
yat
keti
sarvayaitad
vāco
raso
'dʰyūrdʰva
udvad
ati
yaddʰo
iti
Verse: 4
yad
etāni
rūpāṇy
anvahaṃ
vyajyante
mukʰata
eva
tad
vācaṃ
visr̥jante
mukʰato
yajñiyaṃ
karma
Verse: 5
prajāpatir
vā
idam
ekākṣarāṃ
vācaṃ
satīṃ
tredʰā
vyakarot
ta
ime
lokā
abʰavan
rūkṣā
anupajīvanāḥ
sa
aikṣata
katʰam
ime
lokā
loma
gr̥hṇīyuḥ
katʰam
upajīvanīyāḥ
syur
iti
sa
etaṃ
trirātram
apaśyat
tam
āharat
tenemān
lokān
anvātanot
tato
vā
ime
lokā
lomāgr̥hṇaṃs
tata
upajīvanīyā
abʰavaṃs
trirātrasya
vā
idaṃ
puṣṭaṃ
trirātrasyodaraṇaṃ
yad
idam
eṣu
lokeṣv
adʰi
Verse: 6
gaccʰati
paśūnāṃ
bʰūmānaṃ
dvipadāṃ
catuṣpadāṃ
ya
evaṃ
veda
Verse: 7
prajāpatir
yad
vācaṃ
vyasr̥jata
sākṣarad
eveti
pratʰamaṃ
kṣeti
dvitīyaṃ
reti
tr̥tīyaṃ
yena
yena
vai
rūpeṇa
prajāpatir
vācaṃ
vyasr̥jata
tena
tena
rūpeṇājyāni
cārabʰyante
'hāni
cāpyante
Paragraph: 13
Verse: 8
tad
āhur
brahmavādino
'kṣarestʰo
vai
trirātra
ity
ekākṣarā
vai
vāk
tryakṣaram
akṣaraṃ
tryakṣaraḥ
puruṣaḥ
sa
vā
enaṃ
vedety
āhur
ya
enaṃ
puruṣasammitaṃ
vedeti
Paragraph: 15
Verse: 1
etena
vai
devā
eṣu
lokeṣv
ārdʰnuvann
etena
svargaṃ
lokamāyan
Verse: 2
vāg
vai
trirātro
vāco
rūpeṇājyāni
cāhāni
ca
vibʰajyanta
ekākṣarā
vai
vāk
tryakṣaram
akṣaram
akṣarasya
rūpeṇa
vibʰajyante
trayo
gandʰarvās
teṣām
eṣā
bʰaktir
agneḥ
pr̥tʰivī
vāyor
antarikṣam
asāv
ādityasya
dyaus
trayo
gʰarmāsa
uṣasaṃ
sacante
Verse: 3
agnir
uṣasaṃ
sacate
vāyur
uṣasaṃ
sacate
'sāv
āditya
uṣasaṃ
sacate
Verse: 4
trīṇi
mitʰunāni
tāny
eṣaḥ
Verse: 5
mitʰunaṃ
dve
sambʰavato
mitʰunād
yat
prajāyate
tat
tr̥tīyam
Verse: 6
indro
vr̥trāya
vajram
udayaccʰat
so
'bravīn
mā
me
praharṣīr
asti
vā
idaṃ
mayi
vīryaṃ
tat
te
pradāsyāmīti
tad
asmai
prāyaccʰat
tad
viṣṇuḥ
pratyagr̥hṇāt
sa
dvitīyaṃ
sa
tr̥tīyam
udayaccʰat
sa
evābravīn
mā
me
prahārṣīr
asti
vā
idaṃ
mayi
vīryaṃ
tat
te
pradāsyāmīti
tad
asmai
prāyaccʰat
tad
viṣṇuḥ
pratyagr̥hṇād
etad
vāca
tad
abʰyanūcyate
Verse: 7
ubʰau
jigyatʰur
na
parājayetʰe
na
parājigye
kataraś
ca
nainoḥ
indraś
ca
viṣṇo
yad
apaspr̥dʰetʰāṃ
tredʰā
sahasraṃ
vitad
(?)
airayetʰām
iti
Verse: 8
etad
vā
ābʰyāṃ
tat
sahasraṃ
prāyaccʰat
Verse: 9
tasyaiṣā
bʰaktir
ya
ārṣeyo
vidvāṃs
tasmai
pratʰame
'hani
deyaṃ
yatʰā
vā
iyaṃ
evaṃ
sa
pratiṣṭʰiteyaṃ
pratiṣṭʰitaḥ
saḥ
Verse: 10
yo
'nārṣeyo
vidvāṃs
tasmai
dvitīye
'hani
deyaṃ
yatʰā
vā
antarikṣam
evaṃ
so
'ntarikṣam
ity
antarikṣaṃ
vidur
vedaṃ
tasya
viduḥ
Verse: 11
ya
ārṣeyo
vidvāṃs
tasmai
tr̥tīye
'hani
deyaṃ
yatʰā
vai
dyaur
evaṃ
sa
dyaur
iti
divaṃ
vidur
bandʰu
tasya
viduḥ
Verse: 12
śatāny
anvahaṃ
dīyante
eṣā
vāva
yajñasya
mātrā
yac
cʰataṃ
saiva
sāviccʰinnā
dīyate
daśato
'nvahaṃ
dīyante
daśākṣarā
virāḍ
vairājo
yajñaḥ
saiva
sā
viccʰinnā
dīyate
Verse: 13
trayastriṃśac
ca
trīṇi
ca
śatāni
pratʰame
'hani
deyās
tatʰā
dvitīye
tatʰā
tr̥tīye
Verse: 14
atʰaiṣā
dvidevatyā
trirūpā
brahmaṇo
dve
tr̥tīye
tr̥tīyam
agnīdʰaḥ
Verse: 15
kāmyāsi
priyāsi
havyāsīḍe
rante
sarasvati
mahi
viśruta
etāni
te
'gʰnye
nāmāni
deveṣu
naḥ
sukr̥to
brūtāt
Paragraph: 16
Verse: 1
idaṃ
vāva
pratʰamenāhnā
vyakarod
yad
idam
asyām
adʰyāyat
ta
mūlam
idaṃ
dvitīyena
yad
idaṃ
prāṇād
ejaty
adas
tr̥tīyena
yad
varṣati
yan
nakṣatrāṇi
yad
amuṃ
lokaṃ
bʰeje
Verse: 2
tad
āhur
brahmavādino
mahāvrataṃ
vā
etad
yad
eṣa
trirātra
iti
tasyai
tad
eva
mukʰaṃ
yad
eteṣām
ahvāṃ
bahiṣpavamānaṃ
ye
abʰito
'hanī
tau
pakṣau
yan
madʰyamam
ahaḥ
sa
ātmāgniṣṭomasāmāni
puccʰam
Verse: 3
yad
evāsāv
udeti
tan
mukʰaṃ
ye
abʰito
'hanī
tau
pakṣau
yan
madʰyamam
ahaḥ
sa
ātmāgniḥ
puccʰam
Verse: 4
yad
evāsāv
udeti
tan
mukʰaṃ
ye
abʰito
'hanī
tau
pakṣau
yan
madʰyamam
ahaḥ
sa
ātmā
yad
astam
eti
tat
puccʰam
Verse: 5
etāvān
vāva
trirātro
gāyatraḥ
prāṇas
traiṣṭubʰaṃ
cakṣur
jāgataṃ
śrotraṃ
sarvam
āyur
eti
ya
evaṃ
veda
Verse: 6
tad
āhur
brahmavādinaḥ
kiyāṃs
trirātra
itīyān
iti
brūyād
iyaddʰayetad
abʰy
atʰo
iyān
iti
brūyād
iyaddʰayevaitad
abʰiparā3ṅ
arvā3ṅ
ity
āhuḥ
parāṅ
iti
brūyāt
parāṅ
hi
vadati
parāṅ
paśyati
parāṅ
prāṇity
ekā3
dvā3
u
trayā3
ity
āhur
eka
iti
brūyāt
samāno
hy
eṣa
yat
prāṇo
'pāno
vyānas
tad
yatʰā
vā
ado
maṇau
sūtram
otam
evam
eṣu
lokeṣu
trirātra
otaḥ
śobʰate
'sya
mukʰaṃ
ya
evaṃ
veda
Verse: 7
yad
vai
trirātrasya
saloma
tad
asya
viloma
yad
asya
viloma
tad
asya
saloma
tad
yad
etat
paraṃ
sad
ahar
avaraṃ
kriyate
yajamānāyaiva
tat
paśūn
parigr̥hṇāti
prajananāya
na
hy
amuṣmin
loke
paśavaḥ
prajāyante
Verse: 8
ete
vāva
cʰandasāṃ
vīryavattame
yad
gāyatrī
ca
triṣṭup
ca
yad
ete
abʰito
bʰavato
madʰye
jagatī
vīryavatībʰyām
eva
tac
cʰandobʰyāṃ
paśūn
parigr̥hṇāti
prajananāya
na
hy
amuṣmin
loke
paśavaḥ
prajāyante
Verse: 9
asau
vāva
trirātro
yatʰodety
evaṃ
pratʰamam
ahar
yatʰā
madʰyandina
evaṃ
dvitīyaṃ
yatʰāstam
ety
evaṃ
tr̥tīyaṃ
gaccʰaty
amuṣyasāyujyaṃ
gaccʰati
sāveśyaṃ
ya
evaṃ
veda
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.