TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 21
Chapter: 21
Paragraph: 1
Verse: 1
indro
marutaḥ
sahasram
ajināt
svāṃ
viśaṃ
somāya
rājñe
procya
tasmād
rājñe
procya
viṃśa
jinanti
tau
yamo
'śr̥ṇon
maruto
ha
sahasram
ajyāśiṣṭām
iti
sa
āgaccʰat
so
'bravīd
upa
māsmin
sahasre
hvayetʰām
iti
tam
upāhvayetāṃ
sa
yamo
'paśyad
ekāṅgāṃ
sahasre
'pi
sahasrasya
payo
bibʰratīṃ
so
'bravīd
iyam
eva
mamāstu
sahasraṃ
yuvāṃ
vikalpayetʰām
iti
tāv
abrūtāṃ
yatʰā
vāva
tvam
etāṃ
paśyasy
evam
āvam
etāṃ
paśyāva
iti
Verse: 2
tayā
vā
idaṃ
sahasraṃ
vikalpayāmahā
ity
abruvaṃs
tām
udake
prāveśayaṃs
te
'bravan
na
śānāharāmahai
yasmai
na
iyaṃ
pratʰamāyādeṣyati
iti
te
'ṃśān
āharanta
somasya
pratʰama
aid
atʰendrasyātʰa
yamasya
Verse: 3
te
'bruvan
somāya
rājña
udehi
tr̥tīyena
cātmanas
tr̥tīyena
ca
sahasrasya
payasa
iti
sā
babʰruḥ
piṅgākṣy
ekavarṣodait
tr̥tīyena
cātmanas
tr̥tīyena
ca
sahasrasya
payasaḥ
sā
yā
somakrayaṇī
saiva
sā
Verse: 4
tr̥tīyena
cāsya
tasyā
ātmanas
tr̥tīyena
ca
sahasrasya
payasaḥ
somaḥ
krīto
bʰavati
ya
evaṃ
vidvān
somaṃ
krīṇāti
yasmā
evaṃ
viduṣe
somaṃ
krīṇanti
Verse: 5
te
'bruvann
indrāyodehi
tr̥tīyena
cātmanas
tr̥tīyena
ca
sahasrasya
payasa
iti
sā
śabalī
paṣṭʰauhy
udait
tr̥tīyena
cātmanas
tr̥tīyena
ca
sahasrasya
payasaḥ
sā
'yendriyaiṣyā
saiva
sā
Verse: 6
tr̥tīyena
cāsya
tasyā
ātmanas
tr̥tīyena
ca
sahasrasya
payasa
indriyaiṣyā
dattā
bʰavati
ya
evaṃ
vidvān
indriyaiṣyāṃ
dadāti
yasmā
evaṃ
viduṣa
indriyaiṣyāṃ
dadāti
Verse: 7
te
'bruvan
yamāyodehi
tr̥tīyena
cātmanas
tr̥tīyena
ca
sahasrasya
payasa
iti
sā
jaratī
kuṣṭʰāśr̥ṅgyad
aid
dʰūmrā
vā
dityauhīrmato
hrasīyasī
tr̥tīyena
cātmanaḥ
tr̥tīyena
ca
sahasrasya
payasaḥ
sā
yānustaraṇī
saiva
sā
Verse: 8
tr̥tīyena
cāsya
tasyā
ātmanas
tr̥tīyena
ca
sahasrasya
payaso
'nustaraṇī
kr̥tā
bʰavati
ya
evaṃ
vidvān
anustaraṇīṃ
karoti
yasmā
evaṃ
viduṣe
'nustaraṇīṃ
kurvanti
nācakr̥vān
manyate
Verse: 9
tad
āhur
brahmavādino
na
vā
amuṣmin
loke
sahasrayāḍ
aloko
'stīti
tad
yāvad
itaḥ
sahasrasya
gaur
gavi
pratiṣṭʰitā
tāvad
asmāl
lokād
asau
lokaḥ
sarasrayājī
vā
imān
lokān
vyāpnoty
atʰo
yāvat
sahasraṃ
yojanāny
atʰo
sahasram
āśvīnān
yatʰo
yāvat
sahasram
ahnayāni
tad
gavā
gavā
spr̥ṇoti
samākramaṇāya
vā
etā
dīyante
Verse: 10
sahasraṃ
yad
asr̥jata
tasya
tārpyaṃ
yonir
āsīd
yat
tārpyaṃ
pratyasya
nayati
sayonitvāya
Paragraph: 2
Verse: 1
prajāpatiḥ
prajā
asr̥jata
tā
asmāt
sr̥ṣṭāḥ
parācya
āyan
natsyati
na
iti
bibʰyatyaḥ
so
'bravīd
upa
mā
vartadʰvaṃ
tatʰā
vai
vo
'tsyāmi
yatʰādyamānā
bʰūyasyaḥ
prajaniṣyatʰa
iti
tābʰyo
vainaṃ
r̥taṃ
brūhīty
abruvaṃs
tābʰya
r̥tanidʰanenartam
abravīd
īnidʰanenāvayat
triṇidʰanena
prājanayad
etair
ha
vā
idaṃ
sāmabʰir
mr̥tyuḥ
prajā
atti
ca
prajanayati
Verse: 2
adyamānasya
bʰūyo
bʰavati
ya
evaṃ
veda
Verse: 3
jyeṣṭʰasāmāni
vā
etāni
śreṣṭʰasāmāni
prajāpatisāmāni
Verse: 4
gaccʰati
jyaiṣṭʰayaṃ
śraiṣṭʰayaṃ
ya
evaṃ
veda
Verse: 5
etair
vai
sāmabʰiḥ
prajāpatir
imān
lokān
sarvān
kāmān
dugdʰe
yad
ācyā
dugdʰe
tad
ācyā
dohānām
ācyā
dohatvam
Verse: 6
sarvān
imān
lokān
kāmān
dugdʰe
ya
evaṃ
vidvān
etais
sāmabʰiḥ
stute
Verse: 7
ime
vai
lokā
etāni
sāmāny
ayam
evartanidʰanam
antarikṣam
īnidʰanaṃ
dyaus
triṇidʰanam
Verse: 8
yatʰā
kṣetrajñaḥ
kṣetrāṇy
anusañcaraty
evam
imān
lokān
anusañcarati
ya
evaṃ
veda
Verse: 9
agner
vā
etāni
vaiśvānarasya
sāmāni
yatra
vā
etair
aśāntaiḥ
stuvanti
tat
prajā
devo
gʰātuko
bʰavaty
agnim
upanidʰāya
stuvate
svāyā
eva
tad
devatāyāḥ
sāmyekṣāya
namaskr̥tyodgāyati
śāntais
stuvanti
Paragraph: 3
Verse: 1
vāg
vai
śabalī
tasyās
trirātro
vatsas
trirātro
vā
etāṃ
pradāpayati
Verse: 2
tad
ya
evaṃ
veda
tasmā
eṣā
prattā
dugdʰe
Verse: 3
yo
'lam
annādyāya
sann
atʰānnaṃ
nādyāt
Verse: 4
barāsīṃ
paridʰāya
taptaṃ
piban
dvādaśa
rātrīr
adʰaḥ
śayīta
Verse: 5
yā
dvādaśī
syāt
tasyā
upavyuṣaṃ
śabalīhomaṃ
hutvā
purā
vāgbʰyaḥ
sampravaditor
yatra
grāmyasya
paśor
nāśr̥ṇuyāt
tad
araṇyaṃ
paretya
darbʰastambam
ālabʰya
śabali
śabalīti
trir
āhvayed
yad
anyac
cʰunaś
ca
gardabʰāc
ca
prativāśyate
sā
samr̥ddʰā
Verse: 6
yadi
na
prativāśyeta
saṃvatsare
punar
āhvayeta
Verse: 7
śabali
samudro
'si
viśvavyacā
brahma
devānāṃ
pratʰamajā
r̥tasyānnam
asi
śukram
asi
tejo
'sy
amr̥tam
asi
tāṃ
tvā
vidma
śabali
dīdyānāṃ
tasyāste
pr̥tʰivī
pādo
'ntarikṣaṃ
pādo
dyauḥ
pādaḥ
samudraḥ
pāda
eṣāsi
śabali
tāṃ
tvā
vidma
sā
na
iṣam
ūrjaṃ
dʰukṣva
vasordʰārāṃ
śabali
prajānāṃ
śaciṣṭʰā
vratam
anugeṣaṃ
svāhā
Paragraph: 4
Verse: 1
catuṣṭomo
'gniṣṭoma
ekaviṃśa
uktʰyaḥ
sarvastomo
'tirātraḥ
Verse: 2
prajāpater
vā
akṣy
aśvat
tat
parāpatat
tad
aśvo
'bʰavat
tad
aśvasyāśvatvaṃ
tad
devā
aśvamedʰena
pratyadadʰur
eṣa
vāva
prajāpatiṃ
sarvaṃ
karoti
yo
'śvamedʰena
yajate
Verse: 3
eṣa
vāva
saśarīraḥ
sambʰavaty
amuṣmai
lokāyayo
'śvamedʰī
Verse: 4
saragʰā
vā
aśvasya
saktʰy
āvr̥hat
tad
devāś
catuṣṭomena
pratyadadʰur
yac
catuṣṭomo
bʰavaty
aśvasya
sarvatvāya
Verse: 5
yat
tisro
'nuṣṭubʰaś
catasro
gāyatrīḥ
karoti
tasmāt
tribʰis
tiṣṭʰan
pratitiṣṭʰati
sarvān
palāyamānaḥ
pratidadʰāti
Verse: 6
anto
vā
aśvaḥ
paśūnām
anto
'nuṣṭup
cʰandasām
anto
viṣṇur
devatānām
antaś
catuṣṭomas
stomānām
antas
trirātro
yajñānāṃ
yad
vaiplavyo
'nuṣṭubʰaḥ
pratipado
bʰavanti
catuṣṭoma
stomas
trirātro
yajño
'nta
eva
tadantaṃ
pratiṣṭʰāpayati
Verse: 7
ekaviṃśam
ahar
bʰavati
yasminn
aśva
ālabʰyata
ekaviṃśo
vā
ito
'sāv
ādityo
dvādaśa
māsāḥ
pañcartavas
traya
ime
lokā
asāv
āditya
ekaviṃśa
ādityasyaivainaṃ
mātrāṃ
gamayati
Verse: 8
tasya
mahānāmnyaḥ
pr̥ṣṭʰaṃ
bʰavanti
Verse: 9
anyad-anyad
vā
etāś
cʰando
'nyonya
ete
paśava
ālabʰyanta
etā
vā
etaṃ
samāpnuvanti
yan
mahānāmnyaḥ
pr̥ṣṭʰaṃ
bʰavanty
aśvasya
sarvatvāya
Verse: 10
pārtʰuraśmaṃ
brahmasāma
bʰavati
Verse: 11
īśvaro
vā
eṣo
'yato
'dʰr̥taḥ
parāṃ
parāvatam
eto
raśminā
vā
aśvo
dʰr̥to
yat
pārtʰuraśmaṃ
brahmasāma
bʰavaty
aśvasyaiva
yatyai
Verse: 12
sarvastomo
'tirātro
bʰavati
sarvasyāptyai
sarvasya
jityai
sarvam
evaitenāpnoti
sarvaṃ
jayati
Verse: 13
ekayūpo
vaikādaśinī
vānyeṣāṃ
yajñānāṃ
bʰavaty
ekaviṃśiny
aśvamedʰasya
kʰādiro
vā
bailvo
vā
pārṇo
vā
'nyeṣāṃ
yajñānāṃ
bʰavati
naicudāra
ekaviṃśatyaratnir
aśvamedʰasya
nānyeṣāṃ
paśūnāṃ
tejanyā
avadyanty
avadyanty
aśvamedʰasya
dakṣiṇato
'nyeṣāṃ
paśūnām
avadyanty
uttarato
'śvamedʰasya
plakṣaśākʰāsv
anyeṣāṃ
paśūnām
avadyanti
vetasaśākʰāsv
aśvamedʰasya
yūpe
grāmyān
paśūn
niyuñjanty
ārokeṣv
āraṇyān
dʰārayanty
ā
grāmyān
paśūn
labʰante
prāraṇyān
sr̥janti
Paragraph: 5
Verse: 1
trayas
trivr̥to
'tirātrāḥ
sarve
ṣoḍaśimantaḥ
Verse: 2
yo
rājya
āśaṃseta
sa
etena
yajeta
Verse: 3
rājā
vā
eṣa
stomānāṃ
rājyam
evāsmin
dadʰāti
Verse: 4
yadākṣārāṇi
pratʰamam
ahar
bʰajanta
ekākṣarā
vai
vāg
vāco
'nativādāya
Verse: 5
atʰa
yat
dvyakṣaraṇidʰanam
ājyadohaṃ
bʰavaty
uttarayor
ahor
abʰisantatyā
anvaham
ājyadohāni
bʰavanty
anvaham
evainaṃ
paśubʰiḥ
samardʰayanti
Verse: 6
sarve
ṣoḍaśimanto
bʰavantīndriyaṃ
vīryaṃ
ṣoḍaśīndriyeṇaivainān
vīryeṇa
samardʰayati
Paragraph: 6
Verse: 1
caturviṃśāḥ
pavamānās
trivr̥nty
ājyāni
pañcadaśāni
pr̥ṣṭʰāni
saptadaśo
'gniṣṭomaś
catuścatvāriṃśāḥ
pavamānāḥ
pañcadaśāny
ājyāni
saptadaśāni
pr̥ṣṭʰāny
ekaviṃśo
'gniṣṭomaḥ
soktʰo
'ṣṭācatvāriṃśāḥ
pavamānā
ekaviṃśāny
ājyāni
triṇavāni
pr̥ṣṭʰāni
trayastriṃśo
'gniṣṭoma
ekaviṃśāny
uktʰāni
saṣoḍaśikāni
pañcadaśī
rātris
trivr̥t
sandʰiś
cʰandomapavamānaḥ
Verse: 2
paśukāmo
yajet
Verse: 3
paśavo
vai
cʰandomā
yac
cʰandomāḥ
pavamānā
bʰavanti
paśūnevāvarūndʰe
Verse: 4
ubʰaye
stomā
yugmantaś
cāyujaś
ca
tat
mitʰunaṃ
tasmān
mitʰunāt
prajāyate
Paragraph: 7
Verse: 1
trivr̥t
prātassavanaṃ
pañcadaśaṃ
mādʰyandinaṃ
savanaṃ
saptadaśaṃ
tr̥tīyasavanaṃ
caturviṃśaṃ
prātassavanaṃ
catuścatvāriṃśaṃ
mādʰyandinaṃ
savanam
aṣṭācatvāriṃśaṃ
tr̥tīyasavanaṃ
soktʰam
ekaviṃśaṃ
prātassavanan
triṇavaṃ
mādʰyandinaṃ
savanaṃ
trayastriṃśaṃ
tr̥tīyasavanaṃ
soktʰam
ekaviṃśaḥ
ṣoḍaśī
pañcadaśī
rātris
trivr̥t
sandʰir
antarvasuḥ
Verse: 2
ime
lokās
trirātraḥ
Verse: 3
astīva
vā
ayaṃ
loko
'stīvāsau
cʰidram
ivāntarikṣam
Verse: 4
astīva
trirātrasya
pratʰamam
ahar
astīvottamaṃ
cʰidram
iva
madʰyataḥ
Verse: 5
paśavo
vai
cʰandomā
yac
cʰandomā
madʰyato
bʰavanty
apihityā
evāccʰidratāyai
Paragraph: 8
Verse: 1
trivr̥t
prātassavanaṃ
pañcadaśaṃ
mādʰyandinaṃ
savanaṃ
saptadaśaṃ
tr̥tīyasavanaṃ
ekaviṃśaṃ
prātassavanaṃ
triṇavaṃ
mādʰyandinaṃ
savanaṃ
trayastriṃśaṃ
tr̥tīyasavanaṃ
soktʰaṃ
caturviṃśaṃ
prātassavanaṃ
catuścatvāriṃśaṃ
mādʰyandinaṃ
savanam
aṣṭācatvāriṃśaṃ
tr̥tīyasavanaṃ
soktʰam
ekaviṃśaḥ
ṣoḍaśī
pañcadaśī
rātris
trivr̥t
sandʰiḥ
parākaḥ
Verse: 2
parākeṇa
vai
devāḥ
svargaṃ
lokamāyan
svargakāmo
yajeta
parāṅ
evaitena
svargaṃ
lokam
ākramate
Verse: 3
yad
vā
etasyākaṃ
tad
asya
parāk
tat
parākasya
parākatvam
Verse: 4
na
vai
tatra
jagmuṣe
kiñcanā'kam
Verse: 5
nāsmā
akaṃ
bʰavati
ya
evaṃ
veda
Verse: 6
prajāyās
tv
akl̥ptaḥ
parāṅ
hy
evaitena
svargaṃ
lokam
ākramate
tad
yad
ekaviṃśaḥ
ṣoḍaśī
bʰavati
pañcadaśī
rātris
trivr̥t
sandʰis
tenāsmin
loke
pratitiṣṭʰati
Paragraph: 9
Verse: 1
caturviṃśāḥ
pavamānās
trivr̥nty
ājyāni
pañcadaśāni
pr̥ṣṭʰāni
saptadaśo
'gniṣṭomaś
caturviṃśāḥ
pavamānāḥ
pañcadaśāny
ājyāni
saptadaśāni
pr̥ṣṭʰāny
ekaviṃśo
'gniṣṭomaḥ
soktʰaś
caturviṃśāḥ
pavamānāḥ
saptadaśāny
ājyāny
ekaviṃśani
pr̥ṣṭʰāni
triṇavo
'gniṣṭomaḥ
soktʰaś
caturviṃśāḥ
pavamānā
ekaviṃśāny
ājyāni
triṇavāni
pr̥ṣṭʰāni
trayastriṃśo
'gniṣṭoma
ekaviṃśāny
uktʰāni
saṣoḍaśikāni
pañcadaśī
rātris
trivr̥t
sandʰi
Verse: 2
atrir
akāmayata
catvāro
me
vīrā
ājāyerann
iti
sa
etam
apaśyat
tasya
catvāro
vīrā
ājāyantāsya
catvāro
vīrā
jāyante
ya
evaṃ
veda
Verse: 3
ekaṃ
stomam
utsr̥jyaikam
abʰyārabʰate
vīrajananaṃ
vai
stomo
vīram
evāsmai
tat
prajanayati
Verse: 4
caturviṃśāḥ
pavamānā
bʰavanti
caturviṃśatyakṣarā
gāyatrī
prajananaṃ
gāyatrī
prajātyai
Verse: 5
ubʰaye
stomā
yugmantaś
cāyujaś
ca
tan
mitʰunaṃ
tasmān
mitʰunāt
prajāyate
Verse: 6
agniṣṭomaḥ
pratʰamam
ahar
ūktʰo
dvitīyaṃ
ṣoḍaśī
tr̥tīyam
atirātraś
caturtʰaṃ
nānāvīryatāyai
Verse: 7
nānāvīryāṇy
ahāni
karoti
Verse: 8
gāyatraṃ
vai
pratʰamam
ahas
traiṣṭubʰaṃ
dvitīyaṃ
jāgataṃ
tr̥tīyam
ānuṣṭubʰaṃ
caturtʰam
Verse: 9
tad
āhur
yat
tr̥tīye
'hani
ṣoḍaśinaṃ
gr̥hṇīyus
tr̥tīyenāhnānuṣṭubʰam
āpnuyur
accʰandaś
caturtʰam
ahaḥ
syād
ānuṣṭubʰo
vai
ṣoḍaśīti
Verse: 10
caturtʰe
'hani
ṣoḍaśī
grahītavyaḥ
sva
āyatane
ṣoḍaśī
gr̥hyate
Verse: 11
cʰandobʰir
ahāni
nānāvīryāṇi
karoti
Verse: 12
naudʰasaṃ
pratʰamasyāhno
brahmasāma
śyaitaṃ
dvitīyasya
śrāyantīyaṃ
tr̥tīyasya
traiśokaṃ
caturtʰasya
Verse: 13
tad
āhur
apabʰraṃśa
iva
vā
eṣa
yat
jyāyasaḥ
cʰandaso
'dʰi
kanīyaś
cʰanda
upaitīti
Verse: 14
tadyadeṣā
caturtʰe'hanyatijagatī
kriyate'napabʰraṃśāya
Verse: 15
kāleyaṃ
pratʰamasyāho
'ccʰāvākasāma
mādʰuccʰandasaṃ
dvitīyasya
rauravaṃ
tr̥tīyasya
samantaṃ
caturtʰasya
nānāvīryatāyai
nānāvīryāṇy
ahāni
karoti
Verse: 16
<abʰitvā
vr̥ṣabʰā
suta>
iti
tr̥tīyasyāhno
ratʰantaraṃ
<kastam
indra
tvā
vasava>
iti
vāmadevyaṃ
<yajñā
yatʰā
apūrva>
iti
caturtʰasyāhno
br̥hat
<ed
u
madʰor
madintaram>
iti
vāmadevyaṃ
cʰandasāṃ
nānāvīryatāyai
nānāvīryāṇy
ahāni
kāroti
Paragraph: 10
Verse: 1
trivr̥t
pañcadaśo
'gniṣṭomaḥ
pratʰamam
ahaḥ
Verse: 2
atʰottarasyāhnoś
caturviṃśaṃ
vahiṣpavamānaṃ
pañcadaśāni
trīṇy
ājyāni
saptadaśam
accʰāvākasyaikaviṃśo
mādʰyandinaḥ
pavamānaḥ
saptadaśe
dve
pr̥ṣṭʰe
ekaviṃśaṃ
tr̥tīyasavanaṃṃ
soktʰam
Verse: 3
tr̥tīyasyāhna
ekaviṃśaṃ
bahiṣpavamānaṃ
trīṇi
cājyāni
pañcadaśam
accʰāvākasya
caturviṃśo
mādʰyandinaḥ
pavamāna
ekaviṃśāni
pr̥ṣṭʰāni
triṇavaṃ
tr̥tīyasavanaṃ
dve
coktʰe
ekaviṃśam
accʰāvākasya
Verse: 4
caturtʰasyāhnaś
caturviśāḥ
pavamānāḥ
pañcadaśaṃ
hotur
ājyaṃ
saptadaśāni
trīṇy
ekaviṃśāni
pr̥ṣṭʰāni
trayastriṃśo
'gniṣṭoma
ekaviṃśāny
uktʰāni
saṣoḍaśikāni
pañcadaśī
rātris
trivr̥t
sandʰiḥ
Verse: 5
jamadagniḥ
puṣṭikāma
etam
āharat
sa
imān
poṣān
apuṣyat
Verse: 6
yad
idam
āhur
navā
ūrvau
palitau
sañjānāte
iti
Verse: 7
tat
sarvān
evaitena
poṣān
puṣyati
Verse: 8
jagatī
cʰandobʰiḥ
sampadyate
Verse: 9
jagatī
vai
cʰandasāṃ
paramaṃ
poṣaṃ
puṣṭā
paramam
evaite
poṣaṃ
puṣyati
Verse: 10
puroḍāśinya
upasado
bʰavanti
paśavo
vai
puroḍāśāḥ
paśuṣveva
pratitiṣṭʰanti
Verse: 11
agne
ver
hotra
ver
adʰvaram
āpitaraṃ
vaiśvānaram
avase
'kar
indrāya
devebʰyo
juhutā
haviḥ
svāhā
Verse: 12
devāv
aśvinau
madʰukaśayādyemaṃ
yajñaṃ
yajamānāya
mimikṣatam
indrāya
devebʰyo
juhutā
haviḥ
svāhā
Verse: 13
deva
viṣṇa
urv
adyāsmin
yajñe
yajamānāyādʰi
vikramasvendrāya
devebʰyo
juhutā
haviḥ
svāhā
Verse: 14
deva
soma
retodʰā
adyāsmin
yajñe
yajamānāyaidʰīndrāya
devebʰyo
juhutā
haviḥ
svāhā
Verse: 15
deva
savitaḥ
susāvitram
adyāsmin
yajñe
yajamānāsuvasvendrāya
devebʰyo
juhutā
haviḥ
svāhā
Verse: 16
deva
dʰātaḥ
sudʰātādyāsmin
yajñe
yajamānāyaidʰīndrāya
devebʰyo
juhutā
haviḥ
svāhā
Verse: 17
devā
grāvāṇo
madʰumatīm
adyāsmin
yajñe
yajamānāya
vācaṃ
vadatendrāya
devebʰyo
juhutā
haviḥ
svāhā
Verse: 18
devy
anumate
'nvadyemaṃ
yajñaṃ
yajamānāya
manyasvendrāya
devebʰyo
juhutā
haviḥ
svāhā
Verse: 19
devy
adite
svādityām
adyāsmin
yajñe
yajamānāyāsuvasvendrāya
devebʰyo
juhutā
haviḥ
svāhā
Verse: 20
devya
āpo
nannamyadʰvam
adyāsmin
yajñe
yajamānāyendrāya
devebʰyo
juhutā
haviḥ
svāhā
Verse: 21
sadassadaḥ
prajāvān
r̥bʰur
juṣāṇa
indrāya
devebʰyo
juhutā
havis
svāhā
Verse: 22
deva
tvaṣṭaḥ
suretodʰā
adyāsmin
yajñe
yajamānāyaidʰīndrāya
devebʰyo
juhutā
haviḥ
svāhā
Verse: 23
āgneya
ekakapāla
āśvino
dvikapālo
vaiṣṇavas
trikapālaḥ
saumyaś
catuṣkapālaḥ
sāvitraḥ
pañcakapālo
dʰātraḥ
ṣaṭkapālo
mārūtaḥ
saptakapālo
bārhaspatyo
'ṣṭākapālo
maitro
navakapālo
vārūṇo
daśakapāla
aindra
ekādaśakapālo
vaiśvadevo
dvādaśakapālaḥ
Paragraph: 11
Verse: 1
trivr̥ta
prātassavanaṃ
pañcadaśaṃ
mādʰyandinaṃ
savanaṃ
saptadaśaṃ
tr̥tīyasavanaṃ
pañcadaśaṃ
prātassavanaṃ
saptadaśaṃ
mādʰyandinaṃ
savanam
ekaviṃśaṃ
tr̥tīyasavanaṃ
soktʰaṃ
saptadaśaṃ
prātassavanam
ekaviṃśaṃ
mādʰyandinaṃ
savanaṃ
triṇavaṃ
tr̥tīyasavanaṃ
soktʰam
ekaviṃśaṃ
prātassavanaṃ
triṇavaṃ
mādʰyandinaṃ
savanaṃ
trayastriṃśaṃ
tr̥tīyasavanaṃ
pratyavarohīṇy
uktʰāni
triṇavaṃ
pratʰamaṃ
dve
ekaviṃśe
saṣoḍaśike
pañcadaśī
rātris
trivr̥t
sandʰiḥ
Verse: 2
vasiṣṭʰaḥ
putrahato
hīna
ivāmanyata
sa
etam
apaśyat
so
'graṃ
paryaid
yo
hīna
iva
manyeta
sa
etena
yajeta
Verse: 3
yat
stomāt
stomam
abʰisaṃkrāmaty
agrād
evāgraṃ
rohati
vasiṣṭʰasya
janitre
bʰavataḥ
prajātyai
Verse: 4
pratyavarohīṇy
uttamasyāhna
uktʰāni
bʰavanti
pratiṣṭʰityai
Paragraph: 12
Verse: 1
trivr̥d
agniṣṭomaḥ
pañcadaśa
uktʰaḥ
saptadaśa
uktʰa
ekaviṃśo
'tirātro
viśvāmitrasya
sañjayaḥ
Verse: 2
jahnuvr̥cīvanto
rāṣṭra
āhiṃsanta
sa
viśvāmitro
jāhnavo
rājaitam
apaśyat
sa
rāṣṭram
abʰavad
arāṣṭram
itare
Verse: 3
bʰrātr̥vyavān
yajeta
Verse: 4
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
ya
evaṃ
veda
Verse: 5
jyotir
vā
eṣa
vihr̥taḥ
Verse: 6
jyotiḥ
prajānāṃ
bʰavati
ya
evaṃ
veda
Verse: 7
catuṣṭomo
vā
eṣa
catuṣpādāḥ
paśavaḥ
paśuṣv
eva
pratitiṣṭʰati
Verse: 8
ekaviṃśaṃ
stomā
nātiyanti
pratiṣṭʰā
vā
ekaviṃśo
'ntata
eva
yajñasya
pratitiṣṭʰati
Paragraph: 13
Verse: 1
dve
trivr̥tī
savane
pañcadaśam
ekaṃ
dve
pañcadaśe
savane
saptadaśam
ekaṃ
dve
saptadaśe
savane
ekaviṃśam
ekaṃ
dve
ekaviṃśe
savane
triṇavam
ekaṃ
dve
triṇave
savane
trayastriṃśam
ekaṃ
pratyavarohīṇy
uktʰāni
triṇavaṃ
pratʰamaṃ
dve
ekaviṃśe
saṣoḍaśike
pañcadaśī
rātris
trivr̥t
sandʰiḥ
Verse: 2
devāś
ca
vā
asurāś
cāspardʰanta
te
na
vyajayanta
te
'bruvan
vāco
mitʰunena
vijayāmahai
yatare
no
vāco
mitʰunaṃ
na
prativindāṃs
te
parā
bʰavān
iti
te
devā
eka
ity
abruvann
ekety
asurā
vāco
mitʰunaṃ
pratyavindan
dvāv
iti
devā
abruvan
dve
ity
asurā
vāco
mitʰunaṃ
pratyavindanaṃs
traya
iti
devā
abruvaṃs
tisra
ity
asurā
vāco
mitʰunaṃ
pratyavindaṃś
catvāra
iti
devā
abruvaṃś
catastra
ity
asurā
vāco
mitʰunaṃ
pratyavindan
pañceti
devā
abruvan
nāsurā
avindaṃs
tato
devā
abʰavan
parāsurāḥ
Verse: 3
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
ya
evaṃ
veda
Verse: 4
saṃvatsaraṃ
vā
eṣāṃ
tad
vīryam
annādyam
avr̥ñjata
Verse: 5
saṃvatsaraṃ
vīryam
annādyaṃ
bʰrātr̥vyasya
vr̥ṅkte
ya
evaṃ
veda
Verse: 6
pañcarātro
vā
eṣa
pāṅktaḥ
purūṣaḥ
pāṅktāḥ
paśavas
tena
purūṣaṃ
ca
paśūṃś
cāpnoti
Verse: 7
āstʰarir
vā
eṣa
santato
yajño
dvau
dvau
hi
stomāv
ahar
vahato
yaṃ
kāmaṃ
kāmayate
tam
etenābʰyaśnute
Verse: 8
yatra
yatra
hy
astʰūriṇā
kāmayate
tat
tad
abʰyaśnute
Verse: 9
abʰyāsaṅgyaḥ
pañcāho
bʰavati
santatyai
Verse: 10
pratyavarohīṇy
uttamasyāhna
uktʰāni
bʰavanti
pratiṣṭʰityai
Paragraph: 14
Verse: 1
trivr̥d
agniṣṭomaḥ
pañcadaśa
uktʰaḥ
saptadaśa
uktʰaḥ
pañcadaśa
uktʰaḥ
saptadaśo
'tirātraḥ
pañcaśāradīyo
marutāṃ
stomaḥ
Verse: 2
yaḥ
kāmayeta
bahu
syām
iti
sa
etena
yajeta
Verse: 3
marūto
vai
devānāṃ
bʰūyiṣṭʰā
bahur
eva
bʰavati
Verse: 4
saptadaśaṃ
stomā
nātiyanti
prajāpatir
vai
saptadaśaḥ
prajāpatim
evāpnoti
Verse: 5
agastyo
vai
marūdbʰya
ukṣṇaḥ
praukṣat
tān
indrāyābadʰnāt
te
vajram
ādāyābʰyapatan
sa
etat
kayāśubʰīyam
apaśyat
tenāśamayat
Verse: 6
yat
kayāśubʰīyaṃ
śasyate
śāntyā
eva
Verse: 7
saptadaśa
pr̥śnīn
ukṣṇaḥ
pañcavarṣān
saptadaśa
pr̥śnīs
trivatsā
apravītās
tān
paryagnikr̥tān
prokṣitānetarā
labʰante
pretarān
sr̥janti
Verse: 8
tataḥ
saṃvatsare
navanītapr̥śnīr
arūṇā
ānayanti
tāṃś
caivokṣṇas
tān
paryagnikr̥tān
prokṣitān
etarā
labʰante
pretarān
sr̥janti
tataḥ
saṃvatsare
rājīvā
ānayanti
tāṃś
caivokṣṇas
tān
paryagnikr̥tān
prokṣitān
etarā
labʰante
pretarān
sr̥janti
tataḥ
saṃvatsare
piśaṅgīr
ānayanti
tāṃś
caivokṣṇas
tān
paryagnikr̥tān
prokṣitān
etarā
labʰante
pretarān
sr̥janti
tataḥ
saṃvatsare
sāraṅgīr
ānayanti
tāṃś
caivokṣṇas
tān
paryagnikr̥tān
pokṣitān
etarā
labʰante
pretarān
sr̥janti
Verse: 9
tataḥ
saṃvatsare
somā
bʰavanti
Verse: 10
trīṃs
trīn
anvaham
ālabʰante
pañcottame
'hani
Verse: 11
ajo
'gnīṣomīyaḥ
Verse: 12
aindrā
mārūto
ukṣāṇo
mārūtyo
vatsataryaḥ
Verse: 13
yadi
rūdro
'bʰimanyotāgnaye
rūdravate
puroḍāśam
aṣṭākapālaṃ
nirūpyātʰānyam
ālabʰeta
Verse: 14
yadi
saṃśīryaita
bʰaumam
ekakapālaṃ
nirūpyātʰānyam
ālabʰeta
Verse: 15
yady
avasīder
nairr̥taṃ
caruṃ
nirūpyātʰānyam
ālabʰeta
yady
apsu
mriyetāponaptrīyaṃ
caruṃ
nirūpyātʰānyam
ālabʰeta
yady
andʰasyāt
sauryaṃ
caruṃ
nirūpyātʰānyam
ālabʰeta
Verse: 16
yadi
ślavaṇo
vā
kuṭo
vā
syād
bārhaspatyaṃ
caruṃ
nipyātʰānyam
ālabʰeta
Verse: 17
yadi
palāyeta
vāyavyaṃ
caruṃ
nirūpyātʰānyam
ālabʰeta
Verse: 18
yadi
prāsahājayeyur
indrāya
prasahvana
ekādaśakapālaṃ
nirūpyātʰānyam
ālabʰeta
Verse: 19
yady
anyena
mr̥tyunā
mriyeta
prājāpatyaṃ
dvādaśakapālaṃ
nirūpyātʰānyam
ālabʰeta
Verse: 20
etena
vā
ekayāvā
gāndamo
vetasvatīṣṭvā
sarvām
r̥ddʰim
ārdʰnot
Verse: 21
sarvām
r̥ddʰim
r̥dʰnoti
ya
evaṃ
veda
Paragraph: 15
Verse: 1
jyotiṣṭomo
'gniṣṭomo
gaur
uktʰyo
mahāvrataṃ
gaur
uktʰya
āyur
atirātraḥ
Verse: 2
saṃvatsaro
vai
vrataṃ
tasya
vasanta
r̥tur
mukʰaṃ
grīṣmaś
ca
varṣāś
ca
pakṣau
śaran
madʰyaṃ
hemantaḥ
puccʰam
Verse: 3
tasmāc
cʰaradam
oṣadʰayo
'bʰisampacyante
śarad
dʰi
madʰyaṃ
saṃvatsarasya
Verse: 4
akr̥taṃ
vā
ete
kurvanti
ye
purā
saṃvatsarāt
vratam
upayanti
Verse: 5
etad
vai
vratam
āptaṃ
yat
pañcarātre
pañca
hy
r̥tavaḥ
Verse: 6
āptena
vratena
stute
sarvam
āyur
eti
ya
evaṃ
veda
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.