TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 21
Previous part

Chapter: 21 
Paragraph: 1 
Verse: 1    indro marutaḥ sahasram ajināt svāṃ viśaṃ somāya rājñe procya tasmād rājñe procya viṃśa jinanti tau yamo 'śr̥ṇon maruto ha sahasram ajyāśiṣṭām iti sa āgaccʰat so 'bravīd upa māsmin sahasre hvayetʰām iti tam upāhvayetāṃ sa yamo 'paśyad ekāṅgāṃ sahasre 'pi sahasrasya payo bibʰratīṃ so 'bravīd iyam eva mamāstu sahasraṃ yuvāṃ vikalpayetʰām iti tāv abrūtāṃ yatʰā vāva tvam etāṃ paśyasy evam āvam etāṃ paśyāva iti
Verse: 2    
tayā idaṃ sahasraṃ vikalpayāmahā ity abruvaṃs tām udake prāveśayaṃs te 'bravan na śānāharāmahai yasmai na iyaṃ pratʰamāyādeṣyati iti te 'ṃśān āharanta somasya pratʰama aid atʰendrasyātʰa yamasya
Verse: 3    
te 'bruvan somāya rājña udehi tr̥tīyena cātmanas tr̥tīyena ca sahasrasya payasa iti babʰruḥ piṅgākṣy ekavarṣodait tr̥tīyena cātmanas tr̥tīyena ca sahasrasya payasaḥ somakrayaṇī saiva
Verse: 4    
tr̥tīyena cāsya tasyā ātmanas tr̥tīyena ca sahasrasya payasaḥ somaḥ krīto bʰavati ya evaṃ vidvān somaṃ krīṇāti yasmā evaṃ viduṣe somaṃ krīṇanti
Verse: 5    
te 'bruvann indrāyodehi tr̥tīyena cātmanas tr̥tīyena ca sahasrasya payasa iti śabalī paṣṭʰauhy udait tr̥tīyena cātmanas tr̥tīyena ca sahasrasya payasaḥ 'yendriyaiṣyā saiva
Verse: 6    
tr̥tīyena cāsya tasyā ātmanas tr̥tīyena ca sahasrasya payasa indriyaiṣyā dattā bʰavati ya evaṃ vidvān indriyaiṣyāṃ dadāti yasmā evaṃ viduṣa indriyaiṣyāṃ dadāti
Verse: 7    
te 'bruvan yamāyodehi tr̥tīyena cātmanas tr̥tīyena ca sahasrasya payasa iti jaratī kuṣṭʰāśr̥ṅgyad aid dʰūmrā dityauhīrmato hrasīyasī tr̥tīyena cātmanaḥ tr̥tīyena ca sahasrasya payasaḥ yānustaraṇī saiva
Verse: 8    
tr̥tīyena cāsya tasyā ātmanas tr̥tīyena ca sahasrasya payaso 'nustaraṇī kr̥tā bʰavati ya evaṃ vidvān anustaraṇīṃ karoti yasmā evaṃ viduṣe 'nustaraṇīṃ kurvanti nācakr̥vān manyate
Verse: 9    
tad āhur brahmavādino na amuṣmin loke sahasrayāḍ aloko 'stīti tad yāvad itaḥ sahasrasya gaur gavi pratiṣṭʰitā tāvad asmāl lokād asau lokaḥ sarasrayājī imān lokān vyāpnoty atʰo yāvat sahasraṃ yojanāny atʰo sahasram āśvīnān yatʰo yāvat sahasram ahnayāni tad gavā gavā spr̥ṇoti samākramaṇāya etā dīyante
Verse: 10    
sahasraṃ yad asr̥jata tasya tārpyaṃ yonir āsīd yat tārpyaṃ pratyasya nayati sayonitvāya

Paragraph: 2 
Verse: 1    
prajāpatiḥ prajā asr̥jata asmāt sr̥ṣṭāḥ parācya āyan natsyati na iti bibʰyatyaḥ so 'bravīd upa vartadʰvaṃ tatʰā vai vo 'tsyāmi yatʰādyamānā bʰūyasyaḥ prajaniṣyatʰa iti tābʰyo vainaṃ r̥taṃ brūhīty abruvaṃs tābʰya r̥tanidʰanenartam abravīd īnidʰanenāvayat triṇidʰanena prājanayad etair ha idaṃ sāmabʰir mr̥tyuḥ prajā atti ca prajanayati
Verse: 2    
adyamānasya bʰūyo bʰavati ya evaṃ veda
Verse: 3    
jyeṣṭʰasāmāni etāni śreṣṭʰasāmāni prajāpatisāmāni
Verse: 4    
gaccʰati jyaiṣṭʰayaṃ śraiṣṭʰayaṃ ya evaṃ veda
Verse: 5    
etair vai sāmabʰiḥ prajāpatir imān lokān sarvān kāmān dugdʰe yad ācyā dugdʰe tad ācyā dohānām ācyā dohatvam
Verse: 6    
sarvān imān lokān kāmān dugdʰe ya evaṃ vidvān etais sāmabʰiḥ stute
Verse: 7    
ime vai lokā etāni sāmāny ayam evartanidʰanam antarikṣam īnidʰanaṃ dyaus triṇidʰanam
Verse: 8    
yatʰā kṣetrajñaḥ kṣetrāṇy anusañcaraty evam imān lokān anusañcarati ya evaṃ veda
Verse: 9    
agner etāni vaiśvānarasya sāmāni yatra etair aśāntaiḥ stuvanti tat prajā devo gʰātuko bʰavaty agnim upanidʰāya stuvate svāyā eva tad devatāyāḥ sāmyekṣāya namaskr̥tyodgāyati śāntais stuvanti

Paragraph: 3 
Verse: 1    
vāg vai śabalī tasyās trirātro vatsas trirātro etāṃ pradāpayati
Verse: 2    
tad ya evaṃ veda tasmā eṣā prattā dugdʰe
Verse: 3    
yo 'lam annādyāya sann atʰānnaṃ nādyāt
Verse: 4    
barāsīṃ paridʰāya taptaṃ piban dvādaśa rātrīr adʰaḥ śayīta
Verse: 5    
dvādaśī syāt tasyā upavyuṣaṃ śabalīhomaṃ hutvā purā vāgbʰyaḥ sampravaditor yatra grāmyasya paśor nāśr̥ṇuyāt tad araṇyaṃ paretya darbʰastambam ālabʰya śabali śabalīti trir āhvayed yad anyac cʰunaś ca gardabʰāc ca prativāśyate samr̥ddʰā
Verse: 6    
yadi na prativāśyeta saṃvatsare punar āhvayeta
Verse: 7    
śabali samudro 'si viśvavyacā brahma devānāṃ pratʰamajā r̥tasyānnam asi śukram asi tejo 'sy amr̥tam asi tāṃ tvā vidma śabali dīdyānāṃ tasyāste pr̥tʰivī pādo 'ntarikṣaṃ pādo dyauḥ pādaḥ samudraḥ pāda eṣāsi śabali tāṃ tvā vidma na iṣam ūrjaṃ dʰukṣva vasordʰārāṃ śabali prajānāṃ śaciṣṭʰā vratam anugeṣaṃ svāhā

Paragraph: 4 
Verse: 1    
catuṣṭomo 'gniṣṭoma ekaviṃśa uktʰyaḥ sarvastomo 'tirātraḥ
Verse: 2    
prajāpater akṣy aśvat tat parāpatat tad aśvo 'bʰavat tad aśvasyāśvatvaṃ tad devā aśvamedʰena pratyadadʰur eṣa vāva prajāpatiṃ sarvaṃ karoti yo 'śvamedʰena yajate
Verse: 3    
eṣa vāva saśarīraḥ sambʰavaty amuṣmai lokāyayo 'śvamedʰī
Verse: 4    
saragʰā aśvasya saktʰy āvr̥hat tad devāś catuṣṭomena pratyadadʰur yac catuṣṭomo bʰavaty aśvasya sarvatvāya
Verse: 5    
yat tisro 'nuṣṭubʰaś catasro gāyatrīḥ karoti tasmāt tribʰis tiṣṭʰan pratitiṣṭʰati sarvān palāyamānaḥ pratidadʰāti
Verse: 6    
anto aśvaḥ paśūnām anto 'nuṣṭup cʰandasām anto viṣṇur devatānām antaś catuṣṭomas stomānām antas trirātro yajñānāṃ yad vaiplavyo 'nuṣṭubʰaḥ pratipado bʰavanti catuṣṭoma stomas trirātro yajño 'nta eva tadantaṃ pratiṣṭʰāpayati
Verse: 7    
ekaviṃśam ahar bʰavati yasminn aśva ālabʰyata ekaviṃśo ito 'sāv ādityo dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa ādityasyaivainaṃ mātrāṃ gamayati
Verse: 8    
tasya mahānāmnyaḥ pr̥ṣṭʰaṃ bʰavanti
Verse: 9    
anyad-anyad etāś cʰando 'nyonya ete paśava ālabʰyanta etā etaṃ samāpnuvanti yan mahānāmnyaḥ pr̥ṣṭʰaṃ bʰavanty aśvasya sarvatvāya
Verse: 10    
pārtʰuraśmaṃ brahmasāma bʰavati
Verse: 11    
īśvaro eṣo 'yato 'dʰr̥taḥ parāṃ parāvatam eto raśminā aśvo dʰr̥to yat pārtʰuraśmaṃ brahmasāma bʰavaty aśvasyaiva yatyai
Verse: 12    
sarvastomo 'tirātro bʰavati sarvasyāptyai sarvasya jityai sarvam evaitenāpnoti sarvaṃ jayati
Verse: 13    
ekayūpo vaikādaśinī vānyeṣāṃ yajñānāṃ bʰavaty ekaviṃśiny aśvamedʰasya kʰādiro bailvo pārṇo 'nyeṣāṃ yajñānāṃ bʰavati naicudāra ekaviṃśatyaratnir aśvamedʰasya nānyeṣāṃ paśūnāṃ tejanyā avadyanty avadyanty aśvamedʰasya dakṣiṇato 'nyeṣāṃ paśūnām avadyanty uttarato 'śvamedʰasya plakṣaśākʰāsv anyeṣāṃ paśūnām avadyanti vetasaśākʰāsv aśvamedʰasya yūpe grāmyān paśūn niyuñjanty ārokeṣv āraṇyān dʰārayanty ā grāmyān paśūn labʰante prāraṇyān sr̥janti

Paragraph: 5 
Verse: 1    
trayas trivr̥to 'tirātrāḥ sarve ṣoḍaśimantaḥ
Verse: 2    
yo rājya āśaṃseta sa etena yajeta
Verse: 3    
rājā eṣa stomānāṃ rājyam evāsmin dadʰāti
Verse: 4    
yadākṣārāṇi pratʰamam ahar bʰajanta ekākṣarā vai vāg vāco 'nativādāya
Verse: 5    
atʰa yat dvyakṣaraṇidʰanam ājyadohaṃ bʰavaty uttarayor ahor abʰisantatyā anvaham ājyadohāni bʰavanty anvaham evainaṃ paśubʰiḥ samardʰayanti
Verse: 6    
sarve ṣoḍaśimanto bʰavantīndriyaṃ vīryaṃ ṣoḍaśīndriyeṇaivainān vīryeṇa samardʰayati

Paragraph: 6 
Verse: 1    
caturviṃśāḥ pavamānās trivr̥nty ājyāni pañcadaśāni pr̥ṣṭʰāni saptadaśo 'gniṣṭomaś catuścatvāriṃśāḥ pavamānāḥ pañcadaśāny ājyāni saptadaśāni pr̥ṣṭʰāny ekaviṃśo 'gniṣṭomaḥ soktʰo 'ṣṭācatvāriṃśāḥ pavamānā ekaviṃśāny ājyāni triṇavāni pr̥ṣṭʰāni trayastriṃśo 'gniṣṭoma ekaviṃśāny uktʰāni saṣoḍaśikāni pañcadaśī rātris trivr̥t sandʰiś cʰandomapavamānaḥ
Verse: 2    
paśukāmo yajet
Verse: 3    
paśavo vai cʰandomā yac cʰandomāḥ pavamānā bʰavanti paśūnevāvarūndʰe
Verse: 4    
ubʰaye stomā yugmantaś cāyujaś ca tat mitʰunaṃ tasmān mitʰunāt prajāyate

Paragraph: 7 
Verse: 1    
trivr̥t prātassavanaṃ pañcadaśaṃ mādʰyandinaṃ savanaṃ saptadaśaṃ tr̥tīyasavanaṃ caturviṃśaṃ prātassavanaṃ catuścatvāriṃśaṃ mādʰyandinaṃ savanam aṣṭācatvāriṃśaṃ tr̥tīyasavanaṃ soktʰam ekaviṃśaṃ prātassavanan triṇavaṃ mādʰyandinaṃ savanaṃ trayastriṃśaṃ tr̥tīyasavanaṃ soktʰam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivr̥t sandʰir antarvasuḥ
Verse: 2    
ime lokās trirātraḥ
Verse: 3    
astīva ayaṃ loko 'stīvāsau cʰidram ivāntarikṣam
Verse: 4    
astīva trirātrasya pratʰamam ahar astīvottamaṃ cʰidram iva madʰyataḥ
Verse: 5    
paśavo vai cʰandomā yac cʰandomā madʰyato bʰavanty apihityā evāccʰidratāyai

Paragraph: 8 
Verse: 1    
trivr̥t prātassavanaṃ pañcadaśaṃ mādʰyandinaṃ savanaṃ saptadaśaṃ tr̥tīyasavanaṃ ekaviṃśaṃ prātassavanaṃ triṇavaṃ mādʰyandinaṃ savanaṃ trayastriṃśaṃ tr̥tīyasavanaṃ soktʰaṃ caturviṃśaṃ prātassavanaṃ catuścatvāriṃśaṃ mādʰyandinaṃ savanam aṣṭācatvāriṃśaṃ tr̥tīyasavanaṃ soktʰam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivr̥t sandʰiḥ parākaḥ
Verse: 2    
parākeṇa vai devāḥ svargaṃ lokamāyan svargakāmo yajeta parāṅ evaitena svargaṃ lokam ākramate
Verse: 3    
yad etasyākaṃ tad asya parāk tat parākasya parākatvam
Verse: 4    
na vai tatra jagmuṣe kiñcanā'kam
Verse: 5    
nāsmā akaṃ bʰavati ya evaṃ veda
Verse: 6    
prajāyās tv akl̥ptaḥ parāṅ hy evaitena svargaṃ lokam ākramate tad yad ekaviṃśaḥ ṣoḍaśī bʰavati pañcadaśī rātris trivr̥t sandʰis tenāsmin loke pratitiṣṭʰati

Paragraph: 9 
Verse: 1    
caturviṃśāḥ pavamānās trivr̥nty ājyāni pañcadaśāni pr̥ṣṭʰāni saptadaśo 'gniṣṭomaś caturviṃśāḥ pavamānāḥ pañcadaśāny ājyāni saptadaśāni pr̥ṣṭʰāny ekaviṃśo 'gniṣṭomaḥ soktʰaś caturviṃśāḥ pavamānāḥ saptadaśāny ājyāny ekaviṃśani pr̥ṣṭʰāni triṇavo 'gniṣṭomaḥ soktʰaś caturviṃśāḥ pavamānā ekaviṃśāny ājyāni triṇavāni pr̥ṣṭʰāni trayastriṃśo 'gniṣṭoma ekaviṃśāny uktʰāni saṣoḍaśikāni pañcadaśī rātris trivr̥t sandʰi
Verse: 2    
atrir akāmayata catvāro me vīrā ājāyerann iti sa etam apaśyat tasya catvāro vīrā ājāyantāsya catvāro vīrā jāyante ya evaṃ veda
Verse: 3    
ekaṃ stomam utsr̥jyaikam abʰyārabʰate vīrajananaṃ vai stomo vīram evāsmai tat prajanayati
Verse: 4    
caturviṃśāḥ pavamānā bʰavanti caturviṃśatyakṣarā gāyatrī prajananaṃ gāyatrī prajātyai
Verse: 5    
ubʰaye stomā yugmantaś cāyujaś ca tan mitʰunaṃ tasmān mitʰunāt prajāyate
Verse: 6    
agniṣṭomaḥ pratʰamam ahar ūktʰo dvitīyaṃ ṣoḍaśī tr̥tīyam atirātraś caturtʰaṃ nānāvīryatāyai
Verse: 7    
nānāvīryāṇy ahāni karoti
Verse: 8    
gāyatraṃ vai pratʰamam ahas traiṣṭubʰaṃ dvitīyaṃ jāgataṃ tr̥tīyam ānuṣṭubʰaṃ caturtʰam
Verse: 9    
tad āhur yat tr̥tīye 'hani ṣoḍaśinaṃ gr̥hṇīyus tr̥tīyenāhnānuṣṭubʰam āpnuyur accʰandaś caturtʰam ahaḥ syād ānuṣṭubʰo vai ṣoḍaśīti
Verse: 10    
caturtʰe 'hani ṣoḍaśī grahītavyaḥ sva āyatane ṣoḍaśī gr̥hyate
Verse: 11    
cʰandobʰir ahāni nānāvīryāṇi karoti
Verse: 12    
naudʰasaṃ pratʰamasyāhno brahmasāma śyaitaṃ dvitīyasya śrāyantīyaṃ tr̥tīyasya traiśokaṃ caturtʰasya
Verse: 13    
tad āhur apabʰraṃśa iva eṣa yat jyāyasaḥ cʰandaso 'dʰi kanīyaś cʰanda upaitīti
Verse: 14    
tadyadeṣā caturtʰe'hanyatijagatī kriyate'napabʰraṃśāya
Verse: 15    
kāleyaṃ pratʰamasyāho 'ccʰāvākasāma mādʰuccʰandasaṃ dvitīyasya rauravaṃ tr̥tīyasya samantaṃ caturtʰasya nānāvīryatāyai nānāvīryāṇy ahāni karoti
Verse: 16    
<abʰitvā vr̥ṣabʰā suta> iti tr̥tīyasyāhno ratʰantaraṃ <kastam indra tvā vasava> iti vāmadevyaṃ <yajñā yatʰā apūrva> iti caturtʰasyāhno br̥hat <ed u madʰor madintaram> iti vāmadevyaṃ cʰandasāṃ nānāvīryatāyai nānāvīryāṇy ahāni kāroti

Paragraph: 10 
Verse: 1    
trivr̥t pañcadaśo 'gniṣṭomaḥ pratʰamam ahaḥ
Verse: 2    
atʰottarasyāhnoś caturviṃśaṃ vahiṣpavamānaṃ pañcadaśāni trīṇy ājyāni saptadaśam accʰāvākasyaikaviṃśo mādʰyandinaḥ pavamānaḥ saptadaśe dve pr̥ṣṭʰe ekaviṃśaṃ tr̥tīyasavanaṃṃ soktʰam
Verse: 3    
tr̥tīyasyāhna ekaviṃśaṃ bahiṣpavamānaṃ trīṇi cājyāni pañcadaśam accʰāvākasya caturviṃśo mādʰyandinaḥ pavamāna ekaviṃśāni pr̥ṣṭʰāni triṇavaṃ tr̥tīyasavanaṃ dve coktʰe ekaviṃśam accʰāvākasya
Verse: 4    
caturtʰasyāhnaś caturviśāḥ pavamānāḥ pañcadaśaṃ hotur ājyaṃ saptadaśāni trīṇy ekaviṃśāni pr̥ṣṭʰāni trayastriṃśo 'gniṣṭoma ekaviṃśāny uktʰāni saṣoḍaśikāni pañcadaśī rātris trivr̥t sandʰiḥ
Verse: 5    
jamadagniḥ puṣṭikāma etam āharat sa imān poṣān apuṣyat
Verse: 6    
yad idam āhur navā ūrvau palitau sañjānāte iti
Verse: 7    
tat sarvān evaitena poṣān puṣyati
Verse: 8    
jagatī cʰandobʰiḥ sampadyate
Verse: 9    
jagatī vai cʰandasāṃ paramaṃ poṣaṃ puṣṭā paramam evaite poṣaṃ puṣyati
Verse: 10    
puroḍāśinya upasado bʰavanti paśavo vai puroḍāśāḥ paśuṣveva pratitiṣṭʰanti
Verse: 11    
agne ver hotra ver adʰvaram āpitaraṃ vaiśvānaram avase 'kar indrāya devebʰyo juhutā haviḥ svāhā
Verse: 12    
devāv aśvinau madʰukaśayādyemaṃ yajñaṃ yajamānāya mimikṣatam indrāya devebʰyo juhutā haviḥ svāhā
Verse: 13    
deva viṣṇa urv adyāsmin yajñe yajamānāyādʰi vikramasvendrāya devebʰyo juhutā haviḥ svāhā
Verse: 14    
deva soma retodʰā adyāsmin yajñe yajamānāyaidʰīndrāya devebʰyo juhutā haviḥ svāhā
Verse: 15    
deva savitaḥ susāvitram adyāsmin yajñe yajamānāsuvasvendrāya devebʰyo juhutā haviḥ svāhā
Verse: 16    
deva dʰātaḥ sudʰātādyāsmin yajñe yajamānāyaidʰīndrāya devebʰyo juhutā haviḥ svāhā
Verse: 17    
devā grāvāṇo madʰumatīm adyāsmin yajñe yajamānāya vācaṃ vadatendrāya devebʰyo juhutā haviḥ svāhā
Verse: 18    
devy anumate 'nvadyemaṃ yajñaṃ yajamānāya manyasvendrāya devebʰyo juhutā haviḥ svāhā
Verse: 19    
devy adite svādityām adyāsmin yajñe yajamānāyāsuvasvendrāya devebʰyo juhutā haviḥ svāhā
Verse: 20    
devya āpo nannamyadʰvam adyāsmin yajñe yajamānāyendrāya devebʰyo juhutā haviḥ svāhā
Verse: 21    
sadassadaḥ prajāvān r̥bʰur juṣāṇa indrāya devebʰyo juhutā havis svāhā
Verse: 22    
deva tvaṣṭaḥ suretodʰā adyāsmin yajñe yajamānāyaidʰīndrāya devebʰyo juhutā haviḥ svāhā
Verse: 23    
āgneya ekakapāla āśvino dvikapālo vaiṣṇavas trikapālaḥ saumyaś catuṣkapālaḥ sāvitraḥ pañcakapālo dʰātraḥ ṣaṭkapālo mārūtaḥ saptakapālo bārhaspatyo 'ṣṭākapālo maitro navakapālo vārūṇo daśakapāla aindra ekādaśakapālo vaiśvadevo dvādaśakapālaḥ

Paragraph: 11 
Verse: 1    
trivr̥ta prātassavanaṃ pañcadaśaṃ mādʰyandinaṃ savanaṃ saptadaśaṃ tr̥tīyasavanaṃ pañcadaśaṃ prātassavanaṃ saptadaśaṃ mādʰyandinaṃ savanam ekaviṃśaṃ tr̥tīyasavanaṃ soktʰaṃ saptadaśaṃ prātassavanam ekaviṃśaṃ mādʰyandinaṃ savanaṃ triṇavaṃ tr̥tīyasavanaṃ soktʰam ekaviṃśaṃ prātassavanaṃ triṇavaṃ mādʰyandinaṃ savanaṃ trayastriṃśaṃ tr̥tīyasavanaṃ pratyavarohīṇy uktʰāni triṇavaṃ pratʰamaṃ dve ekaviṃśe saṣoḍaśike pañcadaśī rātris trivr̥t sandʰiḥ
Verse: 2    
vasiṣṭʰaḥ putrahato hīna ivāmanyata sa etam apaśyat so 'graṃ paryaid yo hīna iva manyeta sa etena yajeta
Verse: 3    
yat stomāt stomam abʰisaṃkrāmaty agrād evāgraṃ rohati vasiṣṭʰasya janitre bʰavataḥ prajātyai
Verse: 4    
pratyavarohīṇy uttamasyāhna uktʰāni bʰavanti pratiṣṭʰityai

Paragraph: 12 
Verse: 1    
trivr̥d agniṣṭomaḥ pañcadaśa uktʰaḥ saptadaśa uktʰa ekaviṃśo 'tirātro viśvāmitrasya sañjayaḥ
Verse: 2    
jahnuvr̥cīvanto rāṣṭra āhiṃsanta sa viśvāmitro jāhnavo rājaitam apaśyat sa rāṣṭram abʰavad arāṣṭram itare
Verse: 3    
bʰrātr̥vyavān yajeta
Verse: 4    
bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati ya evaṃ veda
Verse: 5    
jyotir eṣa vihr̥taḥ
Verse: 6    
jyotiḥ prajānāṃ bʰavati ya evaṃ veda
Verse: 7    
catuṣṭomo eṣa catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭʰati
Verse: 8    
ekaviṃśaṃ stomā nātiyanti pratiṣṭʰā ekaviṃśo 'ntata eva yajñasya pratitiṣṭʰati

Paragraph: 13 
Verse: 1    
dve trivr̥tī savane pañcadaśam ekaṃ dve pañcadaśe savane saptadaśam ekaṃ dve saptadaśe savane ekaviṃśam ekaṃ dve ekaviṃśe savane triṇavam ekaṃ dve triṇave savane trayastriṃśam ekaṃ pratyavarohīṇy uktʰāni triṇavaṃ pratʰamaṃ dve ekaviṃśe saṣoḍaśike pañcadaśī rātris trivr̥t sandʰiḥ
Verse: 2    
devāś ca asurāś cāspardʰanta te na vyajayanta te 'bruvan vāco mitʰunena vijayāmahai yatare no vāco mitʰunaṃ na prativindāṃs te parā bʰavān iti te devā eka ity abruvann ekety asurā vāco mitʰunaṃ pratyavindan dvāv iti devā abruvan dve ity asurā vāco mitʰunaṃ pratyavindanaṃs traya iti devā abruvaṃs tisra ity asurā vāco mitʰunaṃ pratyavindaṃś catvāra iti devā abruvaṃś catastra ity asurā vāco mitʰunaṃ pratyavindan pañceti devā abruvan nāsurā avindaṃs tato devā abʰavan parāsurāḥ
Verse: 3    
bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati ya evaṃ veda
Verse: 4    
saṃvatsaraṃ eṣāṃ tad vīryam annādyam avr̥ñjata
Verse: 5    
saṃvatsaraṃ vīryam annādyaṃ bʰrātr̥vyasya vr̥ṅkte ya evaṃ veda
Verse: 6    
pañcarātro eṣa pāṅktaḥ purūṣaḥ pāṅktāḥ paśavas tena purūṣaṃ ca paśūṃś cāpnoti
Verse: 7    
āstʰarir eṣa santato yajño dvau dvau hi stomāv ahar vahato yaṃ kāmaṃ kāmayate tam etenābʰyaśnute
Verse: 8    
yatra yatra hy astʰūriṇā kāmayate tat tad abʰyaśnute
Verse: 9    
abʰyāsaṅgyaḥ pañcāho bʰavati santatyai
Verse: 10    
pratyavarohīṇy uttamasyāhna uktʰāni bʰavanti pratiṣṭʰityai

Paragraph: 14 
Verse: 1    
trivr̥d agniṣṭomaḥ pañcadaśa uktʰaḥ saptadaśa uktʰaḥ pañcadaśa uktʰaḥ saptadaśo 'tirātraḥ pañcaśāradīyo marutāṃ stomaḥ
Verse: 2    
yaḥ kāmayeta bahu syām iti sa etena yajeta
Verse: 3    
marūto vai devānāṃ bʰūyiṣṭʰā bahur eva bʰavati
Verse: 4    
saptadaśaṃ stomā nātiyanti prajāpatir vai saptadaśaḥ prajāpatim evāpnoti
Verse: 5    
agastyo vai marūdbʰya ukṣṇaḥ praukṣat tān indrāyābadʰnāt te vajram ādāyābʰyapatan sa etat kayāśubʰīyam apaśyat tenāśamayat
Verse: 6    
yat kayāśubʰīyaṃ śasyate śāntyā eva
Verse: 7    
saptadaśa pr̥śnīn ukṣṇaḥ pañcavarṣān saptadaśa pr̥śnīs trivatsā apravītās tān paryagnikr̥tān prokṣitānetarā labʰante pretarān sr̥janti
Verse: 8    
tataḥ saṃvatsare navanītapr̥śnīr arūṇā ānayanti tāṃś caivokṣṇas tān paryagnikr̥tān prokṣitān etarā labʰante pretarān sr̥janti tataḥ saṃvatsare rājīvā ānayanti tāṃś caivokṣṇas tān paryagnikr̥tān prokṣitān etarā labʰante pretarān sr̥janti tataḥ saṃvatsare piśaṅgīr ānayanti tāṃś caivokṣṇas tān paryagnikr̥tān prokṣitān etarā labʰante pretarān sr̥janti tataḥ saṃvatsare sāraṅgīr ānayanti tāṃś caivokṣṇas tān paryagnikr̥tān pokṣitān etarā labʰante pretarān sr̥janti
Verse: 9    
tataḥ saṃvatsare somā bʰavanti
Verse: 10    
trīṃs trīn anvaham ālabʰante pañcottame 'hani
Verse: 11    
ajo 'gnīṣomīyaḥ
Verse: 12    
aindrā mārūto ukṣāṇo mārūtyo vatsataryaḥ
Verse: 13    
yadi rūdro 'bʰimanyotāgnaye rūdravate puroḍāśam aṣṭākapālaṃ nirūpyātʰānyam ālabʰeta
Verse: 14    
yadi saṃśīryaita bʰaumam ekakapālaṃ nirūpyātʰānyam ālabʰeta
Verse: 15    
yady avasīder nairr̥taṃ caruṃ nirūpyātʰānyam ālabʰeta yady apsu mriyetāponaptrīyaṃ caruṃ nirūpyātʰānyam ālabʰeta yady andʰasyāt sauryaṃ caruṃ nirūpyātʰānyam ālabʰeta
Verse: 16    
yadi ślavaṇo kuṭo syād bārhaspatyaṃ caruṃ nipyātʰānyam ālabʰeta
Verse: 17    
yadi palāyeta vāyavyaṃ caruṃ nirūpyātʰānyam ālabʰeta
Verse: 18    
yadi prāsahājayeyur indrāya prasahvana ekādaśakapālaṃ nirūpyātʰānyam ālabʰeta
Verse: 19    
yady anyena mr̥tyunā mriyeta prājāpatyaṃ dvādaśakapālaṃ nirūpyātʰānyam ālabʰeta
Verse: 20    
etena ekayāvā gāndamo vetasvatīṣṭvā sarvām r̥ddʰim ārdʰnot
Verse: 21    
sarvām r̥ddʰim r̥dʰnoti ya evaṃ veda

Paragraph: 15 
Verse: 1    
jyotiṣṭomo 'gniṣṭomo gaur uktʰyo mahāvrataṃ gaur uktʰya āyur atirātraḥ
Verse: 2    
saṃvatsaro vai vrataṃ tasya vasanta r̥tur mukʰaṃ grīṣmaś ca varṣāś ca pakṣau śaran madʰyaṃ hemantaḥ puccʰam
Verse: 3    
tasmāc cʰaradam oṣadʰayo 'bʰisampacyante śarad dʰi madʰyaṃ saṃvatsarasya
Verse: 4    
akr̥taṃ ete kurvanti ye purā saṃvatsarāt vratam upayanti
Verse: 5    
etad vai vratam āptaṃ yat pañcarātre pañca hy r̥tavaḥ
Verse: 6    
āptena vratena stute sarvam āyur eti ya evaṃ veda

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.