TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 22
Chapter: 22
Paragraph: 1
Verse: 1
pr̥ṣṭʰayaḥ
ṣaḍahaḥ
Verse: 2
r̥tavo
na
pratyatiṣṭʰaṃs
ta
etena
pratyatiṣṭʰan
pratiṣṭʰākāmo
yajeta
praty
eva
tiṣṭʰati
Verse: 3
ṣaḍ
vā
r̥tava
r̥tuṣv
evaitena
pratitiṣṭʰati
pr̥ṣṭʰayaḥ
ṣaḍaho
bʰavati
pratyakṣam
r̥dʰyai
Verse: 4
pratyakṣaṃ
hy
etenartava
ārdʰnuvann
r̥dʰyā
eva
Paragraph: 2
Verse: 1
trivr̥d
agniṣṭomaḥ
pañcadaśa
uktʰyaḥ
saptadaśa
uktʰyo
jyotir
gaur
āyur
atirātraḥ
Verse: 2
yaḥ
kāmayeta
sarvam
āyur
iyām
iti
sa
etena
yajeta
Verse: 3
yat
tryahaḥ
purastād
bʰavati
trayaḥ
prāṇāpānavyānās
ta
eva
tat
saṃdʰīyante
Verse: 4
atʰa
yat
jyotir
gaur
āyur
atirātro
bʰavati
pratiṣṭʰityai
Paragraph: 3
Verse: 1
abʰyāsaṅgyaḥ
pañcāho
viśvajid
atirātraḥ
Verse: 2
anyasmai
vai
kāmāya
sattram
anyasmai
yajño
na
tatsatreṇāpnoti
yasmaikaṃ
yajño
na
tad
yajñenāpnoti
yasmaikaṃ
sattram
Verse: 3
sattram
iva
vā
etad
yad
anulomaṃ
pr̥ṣṭʰāni
yad
ekadʰā
pr̥ṣṭʰāni
bʰavanty
ekadʰaivāsmiṃs
tad
ojo
vīryaṃ
dadʰāti
Verse: 4
annaṃ
pr̥ṣṭʰāny
annādyam
evāsmin
dadʰāti
Verse: 5
paśavaḥ
pr̥ṣṭʰāni
paśuṣv
eva
pratitiṣṭʰati
Verse: 6
abʰyāsaṅgyaḥ
pañcāho
bʰavati
santatyai
Verse: 7
viśvajid
atirātro
bʰavati
viśvasyābʰijityai
Paragraph: 4
Verse: 1
pr̥ṣṭʰayaḥ
ṣaḍaho
mahāvratam
atirātraḥ
Verse: 2
sapta
r̥ṣaya
etenārdʰnuvaṃs
tenarddʰis
tasmād
etena
yajanta
r̥ddʰyā
eva
Verse: 3
sapta
śirasi
prāṇāḥ
prāṇā
indriyāṇīndriyāṇy
evaitenāpnoti
Verse: 4
sapta
grāmyāḥ
paśavas
tān
etenāpnoti
Verse: 5
vrataṃ
saptamasyāhnaḥ
pr̥ṣṭʰaṃ
bʰavati
tad
dʰy
anāptam
annaṃ
vai
vratam
annādyam
evaitenāpnoti
Verse: 6
pr̥ṣṭʰayaḥ
ṣaḍaho
bʰavati
pratyakṣam
r̥dʰyai
Verse: 7
pratyakṣaṃ
hy
etena
sapta
r̥ṣaya
ārdʰnuvann
r̥dʰyā
eva
Paragraph: 5
Verse: 1
pr̥ṣṭʰayaḥ
ṣaḍahaḥ
saptadaśaṃ
mahāvratam
atirātraḥ
Verse: 2
tasya
trivr̥c
cʰiraḥ
pañcadaśau
pakṣau
saptadaśa
ātmaikaviṃśaṃ
puccʰam
Verse: 3
etena
vai
prajāpatiḥ
prajā
asr̥jata
Verse: 4
pra
prajayā
pra
paśubʰir
jāyate
ya
evaṃ
veda
Verse: 5
saptadaśo
vai
prajāpatir
yat
saptadaśaṃ
vrataṃ
bʰavati
prajāpatim
evāpnoti
Verse: 6
yat
trivr̥c
cʰiro
bʰavati
nava
prāṇāḥ
prāṇeṣv
eva
prati
tiṣṭʰati
Verse: 7
yat
pañcadaśau
pakṣau
savīvadʰatvāya
Verse: 8
saptadaśa
ātmā
bʰavati
prajāpatir
vai
saptadaśaḥ
prajā
patim
evāpnoti
Verse: 9
ekaviṃśaṃ
puccʰa
bʰavati
pratiṣṭʰityai
Paragraph: 6
Verse: 1
pr̥ṣṭʰayaḥ
ṣaḍahaś
cʰandomapavamānaṃ
mahāvratam
atirātraḥ
Verse: 2
paśukāmo
yajeta
Verse: 3
paśavo
vai
cʰandāmāḥ
Verse: 4
yac
cʰadomāḥ
pavamānā
mahāvratasya
bʰavanti
paśūnevāvarūndʰe
Verse: 5
ubʰaye
stomā
yugmantaś
cāyujaś
ca
tan
mitʰunaṃ
tasmān
mitʰunāt
prajāyate
Paragraph: 7
Verse: 1
abʰyāsaṅgyaḥ
pañcāho
'tʰa
trayastriṃśām
ahas
tasya
catustriṃśo
'gniṣṭomaḥ
saptadaśaṃ
mahāvratam
atirātras
tasya
caturviṃśaṃ
bahiṣpavamānaṃ
trivr̥c
cʰiraḥ
pañcadaśau
pakṣau
saptadaśa
ātmaikaviṃśaṃ
puccʰam
Verse: 2
etena
vai
jamadagniḥ
sarvān
poṣān
apuṣyat
sarvān
evaitena
poṣān
puṣyati
Verse: 3
yad
abʰyāsaṅgyaḥ
pañcāhaḥ
purastād
bʰavati
santatyā
eva
Verse: 4
atʰaitat
trayastriṃśam
ahas
trayastriṃśad
devatā
devatā
evāpnoti
Verse: 5
tasya
catustriṃśo
'gniṣṭomaḥ
prajāpatiś
catustriṃśo
devatānāṃ
prajāpatim
evāpnoti
Verse: 6
caturviṃśaṃ
bahiṣpavamānaṃ
bʰavati
mahāvratasya
caturviṃśatyakṣarā
gāyatrī
prajananaṃ
gāyatrī
prajātyai
Verse: 7
ubʰaye
stomā
yugmantaś
cāyujaś
ca
tan
mitʰunaṃ
tasmān
mitʰunāt
prajāyate
Verse: 8
yat
trivr̥c
cʰiro
bʰavati
nava
prāṇāḥ
prāṇeṣv
eva
pratitiṣṭʰati
yat
pañcadaśau
pakṣau
savīvadʰatvāya
saptadaśa
ātmā
bʰavati
prajāpatir
vai
saptadaśaḥ
prajāpatim
evāpnoty
ekaviṃśaṃ
puccʰaṃ
bʰavati
pratiṣṭʰityai
Paragraph: 8
Verse: 1
jyotiṣṭomo
'gniṣṭomo
gaur
uktʰya
āyur
uktʰyo
'bʰijid
agniṣṭomo
viśvajid
agniṣṭomaḥ
sarvajid
agniṣṭomaḥ
sarvastomo
'tirātraḥ
Verse: 2
etena
vā
indro
'ty
ānyā
devatā
abʰavad
aty
anyā
prajā
bʰavati
ya
evaṃ
veda
Verse: 3
yat
jyotir
gaur
āyus
tryahaḥ
purastād
bʰavati
prajñātān
stomānupaitīmān
eva
lokān
eṣv
eva
lokeṣu
pratitiṣṭʰati
Verse: 4
atʰābʰijid
abʰijitā
vai
devā
imān
lokān
abʰyajayan
viśvajitā
viśvam
ajayan
sarvajitā
sarvam
ajayan
Verse: 5
sarvastomātirātro
bʰavati
sarvasyāptyai
sarvasya
jityai
sarvam
evaitenāpnoti
sarvaṃ
jayati
Paragraph: 9
Verse: 1
catvāri
trivr̥nty
ahāny
agniṣṭomamukʰāni
viśvajin
mahāvrataṃ
jyotiṣṭomo
'tirātraḥ
Verse: 2
etena
vai
prajāpatiḥ
purūṣam
asr̥jata
sa
sarvasyānnādyasyādʰipatyam
agaccʰat
Verse: 3
sarvasyānnādyasyādʰipatyaṃ
gaccʰati
ya
evaṃ
veda
Verse: 4
śiro
vā
agre
sambʰavataḥ
sambʰavati
caturdʰā
vihitaṃ
vai
śiraḥ
prāṇaś
cakṣuḥ
śrotraṃ
vāgātmā
vai
pr̥ṣṭʰāni
yat
pr̥ṣṭʰāny
upaiti
śira
evātmānam
anusandadʰāti
Verse: 5
etad
vai
purūṣam
akas
tasmā
annam
eva
vratam
apidadʰāti
Verse: 6
atʰa
yat
jyotiṣṭomo
'tirātro
bʰavaty
akl̥ptasya
kl̥ptyai
Paragraph: 10
Verse: 1
pr̥ṣṭʰayaḥ
stomaḥ
ṣaḍaho
viśvajid
atirātraḥ
Verse: 2
anyasmai
vai
kāmāya
sattram
anyasmai
yajño
na
tat
sattreṇāpnoti
yasmaikaṃ
yajño
na
tad
yajñenāpnoti
yasmaikaṃ
sattraṃ
sattram
iva
vā
etad
yad
anulomaṃ
pr̥ṣṭʰāni
yadaikadʰā
pr̥ṣṭʰāni
bʰavaty
ekadʰaivāsmiṃs
tejo
vīryaṃ
dadʰāty
annaṃ
pr̥ṣṭʰāny
annādyam
evāsmin
dadʰāti
paśavaḥ
pr̥ṣṭʰāni
paśuṣv
eva
pratitiṣṭʰati
Verse: 3
yad
vai
manuṣyāṇāṃ
pratyakṣaṃ
taddevānāṃ
parokṣamatʰa
yanma
manuṣyāṇāṃ
parokṣaṃ
taddevānāṃ
pratyakṣam
Verse: 4
etad
vai
parokṣaṃ
vrataṃ
yad
viśvajit
pratyakṣam
evaitenānnādyam
avarundʰe
Paragraph: 11
Verse: 1
pr̥ṣṭʰayaḥ
ṣaḍaho
mahāvrataṃ
jyotiṣṭomo
'tirātraḥ
Verse: 2
etena
vai
devā
devatvam
agaccʰan
Verse: 3
devatvaṃ
gaccʰati
ya
evaṃ
veda
Verse: 4
etad
vai
vratam
āptaṃ
yad
aṣṭarātre
'gniṣṭomo
hi
vrataṃ
sampadyate
Verse: 5
atʰa
yat
jyotiṣṭʰomo
'tirātro
bʰavaty
akl̥ptasya
kl̥ptyai
Verse: 6
aṣṭarātreṇa
vai
devāḥ
sarvam
āśnuvata
Verse: 7
sarvam
aśnute
ya
evaṃ
veda
Paragraph: 12
Verse: 1
pr̥ṣṭʰayaḥ
ṣaḍaho
jyotir
gaur
āyur
atirātro
devā
vai
mr̥tyor
abibʰayus
te
prajāpatim
upādʰāvaṃs
tebʰya
etena
navarātreṇāmr̥tatvaṃ
prāyaccʰat
Verse: 2
etad
vāva
manuṣyasyāmr̥tatvaṃ
yat
sarvam
āyur
eti
vasīyān
bʰavati
Verse: 3
sarvam
āyur
eti
vasīyān
bʰavati
ya
evaṃ
veda
Verse: 4
navarātro
vā
eṣa
nava
prāṇāḥ
prāṇeṣv
eva
pratitiṣṭʰati
Verse: 5
pr̥ṣṭʰayaḥ
ṣaḍaho
bʰavati
pratyakṣam
r̥ddʰayā
atʰa
yat
jyotir
gaur
āyur
atirātro
bʰavati
pratiṣṭʰityai
Paragraph: 13
Verse: 1
jyotiṣṭomo
'gniṣṭʰomo
gaur
uktʰya
āyur
uktʰyo
'bʰyāsaṅgyaḥ
pañcāho
viśvajid
atirātraḥ
paśukāmo
yajeta
Verse: 2
yat
jyotir
gaur
āyus
tryahaḥ
purastād
bʰavati
prajñātān
stomānupaitīmān
eva
lokān
eṣv
eva
lokeṣu
pratitiṣṭʰati
Verse: 3
atʰa
yad
abʰyāsaṅgyaḥ
pañcāho
madʰyato
bʰavati
pāṅktaḥ
purūṣaḥ
pāṅktāḥ
paśavas
tena
purūṣaṃ
ca
paśūṃś
cāpnoti
Verse: 4
viśvajid
atirātro
bʰavati
viśvasyābʰijityai
Paragraph: 14
Verse: 1
trivr̥d
agniṣṭomaḥ
pañcadaśa
uktʰyas
trivr̥d
agniṣṭomaḥ
saptadaśo
'gniṣṭoma
ekaviṃśa
uktʰyaḥ
saptadaśo
'gniṣṭomas
triṇavo
'gniṣṭomas
trayastriṃśa
uktʰyas
triṇavo
'gniṣṭomo
viśvajid
atirātraḥ
Verse: 2
indro
'surān
hatvākāryaṃ
cakr̥vāṃ
amanyata
taṃ
devā
etena
stomenāyājayan
sa
pāpmano
nairdaśyam
agaccʰat
Verse: 3
tasmād
iṣuhato
vā
daṇḍahato
vā
daśamīṃ
nairdaśyaṃ
gaccʰati
Verse: 4
daśa
daśinī
vā
eṣā
virāḍ
annaṃ
virāḍ
annādyam
evāsmin
dadʰāti
Verse: 5
agniṣṭomena
vai
devā
asurān
nigr̥hya
madʰyata
uktʰaiḥ
prajayā
paśubʰiḥ
prājāyantāgniṣṭomenaiva
bʰrātr̥vyaṃ
nigr̥hya
madʰyata
uktʰyaiḥ
prajayā
paśubʰiḥ
prajāyate
Verse: 6
trikakub
vā
eṣa
yajñaḥ
Verse: 7
trikakup
samānānāṃ
ca
prajānāṃ
ca
bʰavati
ya
evaṃ
veda
Paragraph: 15
Verse: 1
trayastrivr̥to
'gniṣṭomās
trayaḥ
pañcadaśa
uktʰyās
trayaḥ
saptadaśa
uktʰyā
ekaviṃśo
'tirātraḥ
kusuruvindadaśarātraḥ
Verse: 2
yaḥ
kāmayeta
bahu
syām
iti
sa
etena
yajeta
Verse: 3
yad
gaṇaśaḥ
stomo
bahur
eva
bʰavati
Verse: 4
saha
trivr̥ta
saha
pañcadaśāḥ
saha
saptadaśāḥ
Verse: 5
ekaviṃśo
'tirātro
bʰavati
pratiṣṭʰityai
Verse: 6
jyotir
vā
eṣa
vihr̥taḥ
Verse: 7
jyotiṣ
prajānāṃ
bʰavati
ya
evaṃ
veda
Verse: 8
catuṣṭomo
vā
eṣa
catuṣpādāḥ
paśavaḥ
paśuṣv
eva
pratitiṣṭʰati
Verse: 9
ekaviṃśaṃ
stomā
nātiyanti
pratiṣṭʰā
vā
ekaviṃśaḥ
praty
eva
tiṣṭʰati
Verse: 10
etena
vai
kusurūvinda
auddālakir
iṣṭvā
bʰūmānam
āśnuta
Verse: 11
bʰūmānam
aśnute
ya
evaṃ
veda
Paragraph: 16
Verse: 1
abʰyāsaṅgyaḥ
pañcāhaś
catvāraś
cʰandomaḥ
viśvajid
atirātraḥ
paśukāmo
yajeta
Verse: 2
yad
abʰyāsaṅgyaḥ
pañcāhaḥ
purastād
bʰavati
pāṅktaḥ
puruṣaḥ
pāṅktāḥ
paśavas
tena
purūṣaṃ
ca
paśūṃś
cāpnoti
Verse: 3
cʰandomā
madʰyato
bʰavanti
paśavo
vai
cʰandomāḥ
paśūnām
avarudʰyai
Verse: 4
viśvajid
atirātro
bʰavati
viśvasyābʰijityai
Paragraph: 17
Verse: 1
triṣṭomo
'gniṣṭomo
jyotir
uktʰyas
triṣṭomo
'gniṣṭomo
gauruktʰyo
'bʰijid
agniṣṭomo
gaur
uktʰyo
viśvajid
agniṣṭoma
āyur
uktʰyo
viśvajid
agniṣṭomasya
sarvastomo
'tirātraḥ
Verse: 2
devā
vā
asurair
hanyamānās
te
prajāpatim
upādʰāvaṃs
tebʰya
etāṃ
devapuraṃ
prāyaccʰat
tāṃ
prāviśan
Verse: 3
abʰicāryamāṇaṃ
yājayed
etām
eva
devapuraṃ
praviśaty
asr̥tyai
Paragraph: 18
Verse: 1
abʰyāsaṅgyaḥ
ṣaḍahas
trayaś
cʰandomāś
catuṣṭomo
'gniṣṭomo
viśvajid
atirātraḥ
Verse: 2
svārājyo
vā
eṣa
yajñaḥ
Verse: 3
svārājyaṃ
gaccʰati
ya
evaṃ
veda
Verse: 4
prajāpatir
hi
svārājyaṃ
parameṣṭʰī
svārājyam
Verse: 5
parameṣṭʰitāṃ
gaccʰati
ya
evaṃ
veda
Verse: 6
ubʰe
br̥hadratʰantare
bʰavatas
tad
dʰi
svārājyam
ayutaṃ
dakṣiṇās
tad
dʰi
svārājyaṃ
ṣaḍviṃśastomo
bʰavati
sa
hi
svārājyaṃ
catuṣṭomastomaḥ
sa
hy
anto
'nte
śriyā
gaccʰati
ya
evaṃ
veda
Verse: 7
etena
vai
kṣema
dʰr̥tvā
pauṇḍarīkaṃ
iṣṭvā
sudāmnas
tīra
uttare
Verse: 8
sarvām
r̥ddʰim
ārdʰnot
sarvāmr̥ddʰim
r̥dʰnoti
ya
evaṃ
veda
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.