TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 22
Previous part

Chapter: 22 
Paragraph: 1 
Verse: 1    pr̥ṣṭʰayaḥ ṣaḍahaḥ
Verse: 2    
r̥tavo na pratyatiṣṭʰaṃs ta etena pratyatiṣṭʰan pratiṣṭʰākāmo yajeta praty eva tiṣṭʰati
Verse: 3    
ṣaḍ r̥tava r̥tuṣv evaitena pratitiṣṭʰati pr̥ṣṭʰayaḥ ṣaḍaho bʰavati pratyakṣam r̥dʰyai
Verse: 4    
pratyakṣaṃ hy etenartava ārdʰnuvann r̥dʰyā eva

Paragraph: 2 
Verse: 1    
trivr̥d agniṣṭomaḥ pañcadaśa uktʰyaḥ saptadaśa uktʰyo jyotir gaur āyur atirātraḥ
Verse: 2    
yaḥ kāmayeta sarvam āyur iyām iti sa etena yajeta
Verse: 3    
yat tryahaḥ purastād bʰavati trayaḥ prāṇāpānavyānās ta eva tat saṃdʰīyante
Verse: 4    
atʰa yat jyotir gaur āyur atirātro bʰavati pratiṣṭʰityai

Paragraph: 3 
Verse: 1    
abʰyāsaṅgyaḥ pañcāho viśvajid atirātraḥ
Verse: 2    
anyasmai vai kāmāya sattram anyasmai yajño na tatsatreṇāpnoti yasmaikaṃ yajño na tad yajñenāpnoti yasmaikaṃ sattram
Verse: 3    
sattram iva etad yad anulomaṃ pr̥ṣṭʰāni yad ekadʰā pr̥ṣṭʰāni bʰavanty ekadʰaivāsmiṃs tad ojo vīryaṃ dadʰāti
Verse: 4    
annaṃ pr̥ṣṭʰāny annādyam evāsmin dadʰāti
Verse: 5    
paśavaḥ pr̥ṣṭʰāni paśuṣv eva pratitiṣṭʰati
Verse: 6    
abʰyāsaṅgyaḥ pañcāho bʰavati santatyai
Verse: 7    
viśvajid atirātro bʰavati viśvasyābʰijityai

Paragraph: 4 
Verse: 1    
pr̥ṣṭʰayaḥ ṣaḍaho mahāvratam atirātraḥ
Verse: 2    
sapta r̥ṣaya etenārdʰnuvaṃs tenarddʰis tasmād etena yajanta r̥ddʰyā eva
Verse: 3    
sapta śirasi prāṇāḥ prāṇā indriyāṇīndriyāṇy evaitenāpnoti
Verse: 4    
sapta grāmyāḥ paśavas tān etenāpnoti
Verse: 5    
vrataṃ saptamasyāhnaḥ pr̥ṣṭʰaṃ bʰavati tad dʰy anāptam annaṃ vai vratam annādyam evaitenāpnoti
Verse: 6    
pr̥ṣṭʰayaḥ ṣaḍaho bʰavati pratyakṣam r̥dʰyai
Verse: 7    
pratyakṣaṃ hy etena sapta r̥ṣaya ārdʰnuvann r̥dʰyā eva

Paragraph: 5 
Verse: 1    
pr̥ṣṭʰayaḥ ṣaḍahaḥ saptadaśaṃ mahāvratam atirātraḥ
Verse: 2    
tasya trivr̥c cʰiraḥ pañcadaśau pakṣau saptadaśa ātmaikaviṃśaṃ puccʰam
Verse: 3    
etena vai prajāpatiḥ prajā asr̥jata
Verse: 4    
pra prajayā pra paśubʰir jāyate ya evaṃ veda
Verse: 5    
saptadaśo vai prajāpatir yat saptadaśaṃ vrataṃ bʰavati prajāpatim evāpnoti
Verse: 6    
yat trivr̥c cʰiro bʰavati nava prāṇāḥ prāṇeṣv eva prati tiṣṭʰati
Verse: 7    
yat pañcadaśau pakṣau savīvadʰatvāya
Verse: 8    
saptadaśa ātmā bʰavati prajāpatir vai saptadaśaḥ prajā patim evāpnoti
Verse: 9    
ekaviṃśaṃ puccʰa bʰavati pratiṣṭʰityai

Paragraph: 6 
Verse: 1    
pr̥ṣṭʰayaḥ ṣaḍahaś cʰandomapavamānaṃ mahāvratam atirātraḥ
Verse: 2    
paśukāmo yajeta
Verse: 3    
paśavo vai cʰandāmāḥ
Verse: 4    
yac cʰadomāḥ pavamānā mahāvratasya bʰavanti paśūnevāvarūndʰe
Verse: 5    
ubʰaye stomā yugmantaś cāyujaś ca tan mitʰunaṃ tasmān mitʰunāt prajāyate

Paragraph: 7 
Verse: 1    
abʰyāsaṅgyaḥ pañcāho 'tʰa trayastriṃśām ahas tasya catustriṃśo 'gniṣṭomaḥ saptadaśaṃ mahāvratam atirātras tasya caturviṃśaṃ bahiṣpavamānaṃ trivr̥c cʰiraḥ pañcadaśau pakṣau saptadaśa ātmaikaviṃśaṃ puccʰam
Verse: 2    
etena vai jamadagniḥ sarvān poṣān apuṣyat sarvān evaitena poṣān puṣyati
Verse: 3    
yad abʰyāsaṅgyaḥ pañcāhaḥ purastād bʰavati santatyā eva
Verse: 4    
atʰaitat trayastriṃśam ahas trayastriṃśad devatā devatā evāpnoti
Verse: 5    
tasya catustriṃśo 'gniṣṭomaḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evāpnoti
Verse: 6    
caturviṃśaṃ bahiṣpavamānaṃ bʰavati mahāvratasya caturviṃśatyakṣarā gāyatrī prajananaṃ gāyatrī prajātyai
Verse: 7    
ubʰaye stomā yugmantaś cāyujaś ca tan mitʰunaṃ tasmān mitʰunāt prajāyate
Verse: 8    
yat trivr̥c cʰiro bʰavati nava prāṇāḥ prāṇeṣv eva pratitiṣṭʰati yat pañcadaśau pakṣau savīvadʰatvāya saptadaśa ātmā bʰavati prajāpatir vai saptadaśaḥ prajāpatim evāpnoty ekaviṃśaṃ puccʰaṃ bʰavati pratiṣṭʰityai

Paragraph: 8 
Verse: 1    
jyotiṣṭomo 'gniṣṭomo gaur uktʰya āyur uktʰyo 'bʰijid agniṣṭomo viśvajid agniṣṭomaḥ sarvajid agniṣṭomaḥ sarvastomo 'tirātraḥ
Verse: 2    
etena indro 'ty ānyā devatā abʰavad aty anyā prajā bʰavati ya evaṃ veda
Verse: 3    
yat jyotir gaur āyus tryahaḥ purastād bʰavati prajñātān stomānupaitīmān eva lokān eṣv eva lokeṣu pratitiṣṭʰati
Verse: 4    
atʰābʰijid abʰijitā vai devā imān lokān abʰyajayan viśvajitā viśvam ajayan sarvajitā sarvam ajayan
Verse: 5    
sarvastomātirātro bʰavati sarvasyāptyai sarvasya jityai sarvam evaitenāpnoti sarvaṃ jayati

Paragraph: 9 
Verse: 1    
catvāri trivr̥nty ahāny agniṣṭomamukʰāni viśvajin mahāvrataṃ jyotiṣṭomo 'tirātraḥ
Verse: 2    
etena vai prajāpatiḥ purūṣam asr̥jata sa sarvasyānnādyasyādʰipatyam agaccʰat
Verse: 3    
sarvasyānnādyasyādʰipatyaṃ gaccʰati ya evaṃ veda
Verse: 4    
śiro agre sambʰavataḥ sambʰavati caturdʰā vihitaṃ vai śiraḥ prāṇaś cakṣuḥ śrotraṃ vāgātmā vai pr̥ṣṭʰāni yat pr̥ṣṭʰāny upaiti śira evātmānam anusandadʰāti
Verse: 5    
etad vai purūṣam akas tasmā annam eva vratam apidadʰāti
Verse: 6    
atʰa yat jyotiṣṭomo 'tirātro bʰavaty akl̥ptasya kl̥ptyai

Paragraph: 10 
Verse: 1    
pr̥ṣṭʰayaḥ stomaḥ ṣaḍaho viśvajid atirātraḥ
Verse: 2    
anyasmai vai kāmāya sattram anyasmai yajño na tat sattreṇāpnoti yasmaikaṃ yajño na tad yajñenāpnoti yasmaikaṃ sattraṃ sattram iva etad yad anulomaṃ pr̥ṣṭʰāni yadaikadʰā pr̥ṣṭʰāni bʰavaty ekadʰaivāsmiṃs tejo vīryaṃ dadʰāty annaṃ pr̥ṣṭʰāny annādyam evāsmin dadʰāti paśavaḥ pr̥ṣṭʰāni paśuṣv eva pratitiṣṭʰati
Verse: 3    
yad vai manuṣyāṇāṃ pratyakṣaṃ taddevānāṃ parokṣamatʰa yanma manuṣyāṇāṃ parokṣaṃ taddevānāṃ pratyakṣam
Verse: 4    
etad vai parokṣaṃ vrataṃ yad viśvajit pratyakṣam evaitenānnādyam avarundʰe

Paragraph: 11 
Verse: 1    
pr̥ṣṭʰayaḥ ṣaḍaho mahāvrataṃ jyotiṣṭomo 'tirātraḥ
Verse: 2    
etena vai devā devatvam agaccʰan
Verse: 3    
devatvaṃ gaccʰati ya evaṃ veda
Verse: 4    
etad vai vratam āptaṃ yad aṣṭarātre 'gniṣṭomo hi vrataṃ sampadyate
Verse: 5    
atʰa yat jyotiṣṭʰomo 'tirātro bʰavaty akl̥ptasya kl̥ptyai
Verse: 6    
aṣṭarātreṇa vai devāḥ sarvam āśnuvata
Verse: 7    
sarvam aśnute ya evaṃ veda

Paragraph: 12 
Verse: 1    
pr̥ṣṭʰayaḥ ṣaḍaho jyotir gaur āyur atirātro devā vai mr̥tyor abibʰayus te prajāpatim upādʰāvaṃs tebʰya etena navarātreṇāmr̥tatvaṃ prāyaccʰat
Verse: 2    
etad vāva manuṣyasyāmr̥tatvaṃ yat sarvam āyur eti vasīyān bʰavati
Verse: 3    
sarvam āyur eti vasīyān bʰavati ya evaṃ veda
Verse: 4    
navarātro eṣa nava prāṇāḥ prāṇeṣv eva pratitiṣṭʰati
Verse: 5    
pr̥ṣṭʰayaḥ ṣaḍaho bʰavati pratyakṣam r̥ddʰayā atʰa yat jyotir gaur āyur atirātro bʰavati pratiṣṭʰityai

Paragraph: 13 
Verse: 1    
jyotiṣṭomo 'gniṣṭʰomo gaur uktʰya āyur uktʰyo 'bʰyāsaṅgyaḥ pañcāho viśvajid atirātraḥ paśukāmo yajeta
Verse: 2    
yat jyotir gaur āyus tryahaḥ purastād bʰavati prajñātān stomānupaitīmān eva lokān eṣv eva lokeṣu pratitiṣṭʰati
Verse: 3    
atʰa yad abʰyāsaṅgyaḥ pañcāho madʰyato bʰavati pāṅktaḥ purūṣaḥ pāṅktāḥ paśavas tena purūṣaṃ ca paśūṃś cāpnoti
Verse: 4    
viśvajid atirātro bʰavati viśvasyābʰijityai

Paragraph: 14 
Verse: 1    
trivr̥d agniṣṭomaḥ pañcadaśa uktʰyas trivr̥d agniṣṭomaḥ saptadaśo 'gniṣṭoma ekaviṃśa uktʰyaḥ saptadaśo 'gniṣṭomas triṇavo 'gniṣṭomas trayastriṃśa uktʰyas triṇavo 'gniṣṭomo viśvajid atirātraḥ
Verse: 2    
indro 'surān hatvākāryaṃ cakr̥vāṃ amanyata taṃ devā etena stomenāyājayan sa pāpmano nairdaśyam agaccʰat
Verse: 3    
tasmād iṣuhato daṇḍahato daśamīṃ nairdaśyaṃ gaccʰati
Verse: 4    
daśa daśinī eṣā virāḍ annaṃ virāḍ annādyam evāsmin dadʰāti
Verse: 5    
agniṣṭomena vai devā asurān nigr̥hya madʰyata uktʰaiḥ prajayā paśubʰiḥ prājāyantāgniṣṭomenaiva bʰrātr̥vyaṃ nigr̥hya madʰyata uktʰyaiḥ prajayā paśubʰiḥ prajāyate
Verse: 6    
trikakub eṣa yajñaḥ
Verse: 7    
trikakup samānānāṃ ca prajānāṃ ca bʰavati ya evaṃ veda

Paragraph: 15 
Verse: 1    
trayastrivr̥to 'gniṣṭomās trayaḥ pañcadaśa uktʰyās trayaḥ saptadaśa uktʰyā ekaviṃśo 'tirātraḥ kusuruvindadaśarātraḥ
Verse: 2    
yaḥ kāmayeta bahu syām iti sa etena yajeta
Verse: 3    
yad gaṇaśaḥ stomo bahur eva bʰavati
Verse: 4    
saha trivr̥ta saha pañcadaśāḥ saha saptadaśāḥ
Verse: 5    
ekaviṃśo 'tirātro bʰavati pratiṣṭʰityai
Verse: 6    
jyotir eṣa vihr̥taḥ
Verse: 7    
jyotiṣ prajānāṃ bʰavati ya evaṃ veda
Verse: 8    
catuṣṭomo eṣa catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭʰati
Verse: 9    
ekaviṃśaṃ stomā nātiyanti pratiṣṭʰā ekaviṃśaḥ praty eva tiṣṭʰati
Verse: 10    
etena vai kusurūvinda auddālakir iṣṭvā bʰūmānam āśnuta
Verse: 11    
bʰūmānam aśnute ya evaṃ veda

Paragraph: 16 
Verse: 1    
abʰyāsaṅgyaḥ pañcāhaś catvāraś cʰandomaḥ viśvajid atirātraḥ paśukāmo yajeta
Verse: 2    
yad abʰyāsaṅgyaḥ pañcāhaḥ purastād bʰavati pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tena purūṣaṃ ca paśūṃś cāpnoti
Verse: 3    
cʰandomā madʰyato bʰavanti paśavo vai cʰandomāḥ paśūnām avarudʰyai
Verse: 4    
viśvajid atirātro bʰavati viśvasyābʰijityai

Paragraph: 17 
Verse: 1    
triṣṭomo 'gniṣṭomo jyotir uktʰyas triṣṭomo 'gniṣṭomo gauruktʰyo 'bʰijid agniṣṭomo gaur uktʰyo viśvajid agniṣṭoma āyur uktʰyo viśvajid agniṣṭomasya sarvastomo 'tirātraḥ
Verse: 2    
devā asurair hanyamānās te prajāpatim upādʰāvaṃs tebʰya etāṃ devapuraṃ prāyaccʰat tāṃ prāviśan
Verse: 3    
abʰicāryamāṇaṃ yājayed etām eva devapuraṃ praviśaty asr̥tyai

Paragraph: 18 
Verse: 1    
abʰyāsaṅgyaḥ ṣaḍahas trayaś cʰandomāś catuṣṭomo 'gniṣṭomo viśvajid atirātraḥ
Verse: 2    
svārājyo eṣa yajñaḥ
Verse: 3    
svārājyaṃ gaccʰati ya evaṃ veda
Verse: 4    
prajāpatir hi svārājyaṃ parameṣṭʰī svārājyam
Verse: 5    
parameṣṭʰitāṃ gaccʰati ya evaṃ veda
Verse: 6    
ubʰe br̥hadratʰantare bʰavatas tad dʰi svārājyam ayutaṃ dakṣiṇās tad dʰi svārājyaṃ ṣaḍviṃśastomo bʰavati sa hi svārājyaṃ catuṣṭomastomaḥ sa hy anto 'nte śriyā gaccʰati ya evaṃ veda
Verse: 7    
etena vai kṣema dʰr̥tvā pauṇḍarīkaṃ iṣṭvā sudāmnas tīra uttare
Verse: 8    
sarvām r̥ddʰim ārdʰnot sarvāmr̥ddʰim r̥dʰnoti ya evaṃ veda

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.