TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 23
Previous part

Chapter: 23 
Paragraph: 1 
Verse: 1    atirātraḥ pr̥ṣṭʰayaḥ ṣaḍahaḥ sarvastomo 'tirātraś catvāraś cʰandomā atirātraḥ
Verse: 2    
eṣa āpto dvādaśāho yat trayodaśarātraḥ
Verse: 3    
samāno hy eṣa yat prayaṇīyaś codayanīyaś cātirātrau kāmaṃ kāmayante tam etābʰir abʰyaśnuvate
Verse: 4    
gr̥hapates tu vāg upadāsukā bʰavati tad yan madʰye sarvastomo 'tirātro bʰavati tena gr̥hapater vāg anupadāsukā bʰavati
Verse: 5    
etā aryalagr̥hapataya ārūṇihotāraḥ subʰagāsūpayanti te sarvām r̥ddʰim ārdʰnuvan sarvām r̥ddʰim r̥dʰnuvanti ya etā upayanti

Paragraph: 2 
Verse: 1    
atirātro dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
Verse: 2    
vāg eṣā pratāyate yad eṣa dvādaśāhas tāṃ viccʰindyur yan madʰye 'tirātraṃ kuryuḥ
Verse: 3    
yad upariṣṭād vratam upayanti na vācaṃ viccʰindanty āpnuvanti trayodaśaṃ māsam
Verse: 4    
etā vai pratiṣṭʰitās trayodaśa rātrayaḥ pratitiṣṭʰanti ya etā upayanti

Paragraph: 3 
Verse: 1    
atirātraḥ pr̥ṣṭʰayaḥ ṣaḍahaḥ pr̥ṣṭʰayaḥ ṣaḍahas trayastriṃśārambʰaṇo 'tirātraḥ
Verse: 2    
kāmasanayo etā rātrayaḥ
Verse: 3    
virāḍʰ ḍʰi daśātmaikādaśī prajā dvādaśī paśavas trayodaśī kāmāya caturdaśī
Verse: 4    
sarvān evaitābʰiḥ kāmān avarūndʰate
Verse: 5    
etā vāva bradʰnasya viṣṭapo yad etau trayastriṃśau madʰyataḥ saṃdʰīyete tena bradʰnasya viṣṭapaṃ rohanti
Verse: 6    
dviḥ pr̥ṣṭʰāny upayanty abʰipūrvam evaitābʰir annādyaṃ dadʰate

Paragraph: 4 
Verse: 1    
atirātro jyotir gaur āyus tryahaḥ pr̥ṣṭʰya ṣaḍaha āyur gaur jyotir atirātraḥ
Verse: 2    
yāṃs talpe vodake vivāhe mīmāṃseraṃs ta etā upeyuḥ
Verse: 3    
yat jyotir gaur āyus tryahaḥ prajñātāṃ stomān upayanti
Verse: 4    
imān eva lokān eṣv eva lokeṣu pratitiṣṭʰānti
Verse: 5    
atʰa yat pr̥ṣṭʰayaḥ ṣaḍaho madʰyato bʰavaty eṣu vāva devatalpo devatalpam eva tad ārohanti talpyā bʰavanti
Verse: 6    
pravasīyasas talpam āpnuvanti
Verse: 7    
atʰa yad āyur gaur jyotir atirātro yeneto yanti tena punar āyanti

Paragraph: 5 
Verse: 1    
atirātro gauś cāyuś ca dve ahanī dvādaśāhasya daśāhāny atirātraḥ
Verse: 2    
yad gauś cāyuś ca dve ahanī bʰavato mitʰunau stomāv upayanti prajātyai
Verse: 3    
atʰa yāni dvādaśāhasya daśāhāni vācam aviccʰinnām upayanti prajananāya
Verse: 4    
etā vai pratiṣṭʰitāś caturdaśa rātrayaḥ pratitiṣṭʰanti ya etā upayanti

Paragraph: 6 
Verse: 1    
atirātraḥ pr̥ṣṭʰayaḥ ṣaḍaho mahāvrataṃ pr̥ṣṭʰayaḥ ṣaḍahas trayastriṃśārambʰaṇo 'tirātraḥ
Verse: 2    
etābʰir vai devā devatvam agaccʰan devatvaṃ gaccʰanti ya etā upayanti
Verse: 3    
etad vai devānāṃ sattraṃ tad adyāpi devāḥ sattram āsate
Verse: 4    
paurṇamāsy atirātro 'tʰa yāni ṣaḍ ahāni sa pr̥ṣṭʰayaḥ ṣaḍaha ekāṣṭakā mahāvratam atʰa yāni ṣaḍ ahāni sa pr̥ṣṭʰayaḥ ṣaḍaho 'māvāsyātirātraḥ
Verse: 5    
tasmāt tarhi manuṣyāṇāṃ na suto devānāṃ hi tarhi sutaḥ pratyakṣam evaitābʰir devatā abʰyārohanti
Verse: 6    
pratinodāt tu bʰayyam itaram anupakṣo dīkṣerann apratinodāya

Paragraph: 7 
Verse: 1    
atirātras trivr̥d agniṣṭud agniṣṭomo jyotir gaur āyus tryahaḥ pr̥ṣṭʰayaḥ ṣaḍaha āyur gaur jyotir atirātraḥ
Verse: 2    
kṣatraṃ etā rātrayo 'bʰinirvadanti
Verse: 3    
brahmavarcasakāmā upeyuḥ
Verse: 4    
yat trivr̥d agniṣṭud agniṣṭomo bʰavati brahma tad yaśasārdʰayati
Verse: 5    
brahma vai trivr̥t
Verse: 6    
yat jyotir gaur āyus tryahaḥ prajñātān stomān upayantīmān eva lokān eṣv eva lokeṣu pratitiṣṭʰanty atʰa yat pr̥ṣṭʰayaḥ ṣaḍaho madʰyato bʰavaty annaṃ vai pr̥ṣṭāny annam eva tan madʰyato dʰīyate tasmān madʰye sad annaṃ dʰinoty atʰa yad āyur gaur jyotir atirātro yeneto yanti tena punar āyanti

Paragraph: 8 
Verse: 1    
trivr̥d agniṣṭud agniṣṭomo jyotir gaur āyus tryaho dvādaśāhasya daśāhāny atirātraḥ
Verse: 2    
anyasmai vai kāmāya sattram anyasmai yajño na tat sattreṇāpnoti yasmaikaṃ yajño na tad yajñenāpnoti yasmaikaṃ sattram
Verse: 3    
yad anyato 'tirātrās tena yajño 'tʰa yāni dvādaśāhasya daśāhāni tena sattram
Verse: 4    
ubʰāv evaitābʰiḥ kāmāv avarūndʰate

Paragraph: 9 
Verse: 1    
atirātro jyotir gaur āyus tryaho dvādaśāhasya daśāhāny atirātraḥ prajākāmā upeyuḥ
Verse: 2    
etābʰir vai prajāpatiḥ prajā asr̥jata pra prajayā pra paśubʰir jāyante ya etā upayanti
Verse: 3    
yat jyotir gaur āyus tryahaḥ prajātān stomān upayantīmān eva lokān eṣv eva lokeṣu pratitiṣṭʰanti
Verse: 4    
atʰa yāni dvādaśāhasya daśāhāni vācam aviccʰinnām upayanti prajananāya
Verse: 5    
etā vai pratiṣṭʰitāḥ pañcadaśa rātrayaḥ pratitiṣṭʰanti ya etā upayanti

Paragraph: 10 
Verse: 1    
etā eva samahāvratāḥ
Verse: 2    
etābʰir indraḥ paramāṃ vijitiṃ vyajayata paramām evaitābʰir vijitiṃ vijayante
Verse: 3    
pañcadaśo vai vajro na agr̥hītena vajreṇa vīryaṃ karoti ṣoḍaśy ārambʰaṇam eva tad gr̥hītena vajreṇa vīryaṃ karoti

Paragraph: 11 
Verse: 1    
atirātro jyotir gaur āyur gaur āyuḥ pañcāho dvādaśāhasya daśāhāny atirātraḥ
Verse: 2    
etābʰir vai prajāpatir anantāṃ śriyam ajayad anantā etā yat pañcāhavidʰāḥ
Verse: 3    
yat pañcāho 'nantād eva prajāyante
Verse: 4    
atʰa yāni dvādaśāhasya daśāhāni vācam aviccʰinnām upayanti prajananāya
Verse: 5    
etā vai pratiṣṭʰitāḥ saptadaśa rātrayaḥ pratitiṣṭʰanti ya etā upayanti

Paragraph: 12 
Verse: 1    
atirātro 'bʰiplavaḥ ṣaḍaho dvādaśāhasya daśāhāny atirātraḥ
Verse: 2    
devā vai mr̥tyor abibʰayus te prajāpatim upādʰāvaṃs tebʰya etenāṣṭādaśarātreṇāmr̥tatvaṃ prāyaccʰat
Verse: 3    
etad vāva manuṣyasyāmr̥tatvaṃ yat sarvam āyur eti vasīyān bʰavati
Verse: 4    
sarvam āyur yanti vasīyāṃso bʰavanti ya etā upayanti
Verse: 5    
dvir etā nava nava prāṇā abʰipūrvam evaitābʰir āyur dadʰate

Paragraph: 13 
Verse: 1    
etā eva samahāvratāḥ
Verse: 2    
etābʰir vai vāyur āraṇyānāṃ paśunām ādʰipatyaṃ gaccʰanti ya etā upayanti
Verse: 3    
mr̥gasatraṃ etat
Verse: 4    
etābʰir āraṇyāḥ paśavo nākr̥tāḥ prajāyante
Verse: 5    
anākr̥tam eṣāṃ prajāyate ya etā upayanti

Paragraph: 14 
Verse: 1    
atrirātro 'bʰiplavaḥ ṣaḍaho 'bʰijic ca viśvajic ca dve ahanī dvādaśāhasya daśāhāny atirātraḥ
Verse: 2    
purūṣakāmā upeyur etābʰir vai prajāpatiḥ purūṣam asr̥jata
Verse: 3    
sa sarvasyānnādyasyādʰipatyam agaccʰat sarvasyānnādyasyādʰipatyaṃ gaccʰanti ya etā upayanti
Verse: 4    
purūṣasatraṃ etat
Verse: 5    
viṃśo vai purūṣo daśa hi hastyā aṅgulyo daśa pādyāḥ
Verse: 6    
yad etā viṃśatī rātrayo bʰavanty eṣv evaitābʰir lokeṣu purūṣaṃ pratiṣṭʰāpayanti
Verse: 7    
etā vai pratiṣṭʰitā viṃśatī rātrayaḥ pratitiṣṭʰanti ya etā upayanti

Paragraph: 15 
Verse: 1    
atirātro 'bʰiplavaḥ ṣaḍaho 'tirātro 'bʰiplavaḥ ṣaḍaho 'bʰiplavaḥ ṣaḍaho 'tirātraḥ paśukāmā upeyuḥ
Verse: 2    
etābʰir ādityāḥ sapta grāmyān paśūn udasr̥janta paśūn evaitābʰir utsr̥janti (utsr̥jante)
Verse: 3    
trir vai sapta saptādityāḥ
Verse: 4    
paśava ādityāḥ
Verse: 5    
ādityā asmiṃl loke r̥ddʰā ādityā amuṣmin
Verse: 6    
paśavo 'smin r̥tavo 'muṣmin
Verse: 7    
ubʰayor anayor lokayor r̥dʰnuvanti devaloke ca manuṣyaloke ca ya etā upayanti

Paragraph: 16 
Verse: 1    
atirātraḥ pr̥ṣṭʰayaḥ ṣaḍahas trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmānaḥ pr̥ṣṭʰayaḥ ṣaḍahas trayastriṃśārambʰaṇo 'tirātro brahmavarcasakāmā upeyuḥ
Verse: 2    
svarbʰānur āsuraḥ sūryaṃ tamasāvidʰyat tasmai devāḥ prāyaścittim aiccʰaṃs ta etā avindaṃs tābʰir asmāt tamo 'pāgʰnan
Verse: 3    
apa tamo gʰnate ya etā upayanti
Verse: 4    
saumāpauṣaṃ paśum upālabʰyam ālabʰeran
Verse: 5    
somo vai brāhmaṇaḥ paśavaḥ pūṣā svām eva tad devatāṃ paśubʰir baṃhayante tvacam evākrata
Verse: 6    
manor r̥caḥ sāmidʰenyo bʰavanti
Verse: 7    
manur vai yat kiṃ cāvadat tad bʰeṣajaṃ bʰeṣajatāyai
Verse: 8    
naidādʰīya upeyuḥ
Verse: 9    
tad dʰy eṣa prati tejiṣṭʰaṃ tapati
Verse: 10    
kilāsatvāt tu bʰayam ati hy ebʰyo 'pahanti
Verse: 11    
etā ugradevo rājanir upait sa kilāso 'bʰavat
Verse: 12    
akilāso bʰavati ya evaṃ vidvānetā upaiti

Paragraph: 17 
Verse: 1    
atirātro jyotir gaur āyus tryaho 'bʰiplavaḥ ṣaḍaho dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś cānnādyakāmā upeyuḥ
Verse: 2    
pañcartavo dvādaśa māsās traya ime lokā asāv āditya ekaviṃśo 'nnaṃ dvāviṃśam ebʰyo lokebʰyaḥ saṃvatsarād amuṣmād ādityād annādyam avarundʰate ya etā upayanti

Paragraph: 18 
Verse: 1    
atirātro jyotir gaur āyur gaur āyuḥ pañcāho 'bʰiplavaḥ ṣaḍaho dvādaśāhasya daśāhāny atirātraḥ pratiṣṭʰākāmā upeyuḥ
Verse: 2    
etābʰir vai prajāpatir eṣu lokeṣu pratyatiṣṭʰat
Verse: 3    
yad etās trayoviṃśatī rātrayo bʰavanti traya ime lokā eṣv evaitābʰir lokeṣu pratitiṣṭʰanti
Verse: 4    
etā vai pratiṣṭʰitās trayoviṃśatī rātrayaḥ pratitiṣṭʰanti ya etā upayanti

Paragraph: 19 
Verse: 1    
atirātraḥ pr̥ṣṭʰayaḥ stomaḥ ṣaḍahas trayastriṃśam ahar aniruktam upahavyasya tantre kl̥pta tasya kaṇvaratʰantaraṃ madʰyandine 'tʰa trayastriṃśa niruktaṃ triṇavaṃ dve ekaviṃśe triṇavaṃ trayastriṃśam ahar niruktaṃ trayastriṃśam ahar aniruktam pr̥ṣṭʰayaḥ stomaḥ ṣaḍahaḥ pratyaṅ trivr̥d ahar aniruktaṃ jyotiṣṭomo 'gniṣṭomo 'tirātraḥ
Verse: 2    
etābʰir vai devāḥ svarge loke samasīdan svarge loke sīdāmety etāḥ
Verse: 3    
etā vāva bradʰnasya viṣṭapo yad ete trayastiṃśā madʰyataḥ saṃdʰīyante tena bradʰnasya viṣṭapaṃ rohanti
Verse: 4    
madʰyataḥ pr̥ṣṭʰāny upayanty annaṃ vai pr̥ṣṭʰāny annam eva tan madʰyato dʰīyate tasmān madʰye sad annaṃ dʰinoti
Verse: 5    
saptāhā ete
Verse: 6    
ato vai prajāḥ prajāyante
Verse: 7    
pra prajayā pra paśubʰirjāyante ya etā upayanti
Verse: 8    
apaśavyaṃ etat sattraṃ yad accʰandomaṃ yat saptāhās tena cʰandomavatyas tena paśavyāḥ
Verse: 9    
trayastriṃśas trayastriṃśam anveti trivr̥t trivr̥tam agrād agraṃ rohanti yat trayastriṃśas trayastriṃśam anveti prāṇāt prāṇeṣu pratitiṣṭʰanti
Verse: 10    
yat trivr̥t trivr̥tam
Verse: 11    
vilomāno etā rātrayo yat jyotir agniṣṭoma uttʰānīyam ahar bʰavaty akl̥ptasya kl̥ptyai

Paragraph: 20 
Verse: 1    
atirātro dvāv abʰiplavau ṣaḍahau dvādaśāhasya daśāhāny atirātraḥ prajākāmā paśukāmā vopeyuḥ
Verse: 2    
kl̥ptādvai yoneḥ prajāḥ paśavaḥ prajāyante yat kl̥ptau ṣaḍahāv upayanti kl̥ptādeva yoneḥ prajayā paśubʰiḥ prajāyante
Verse: 3    
atʰa yāni dvādaśāhasya daśāhāni vācam aviccʰinnām upayanti prajananāya
Verse: 4    
etā vai pratiṣṭʰitāś caturviṃśatī rātrayaḥ pratitiṣṭʰanti ya etā upayanti

Paragraph: 21 
Verse: 1    
etā eva samahāvratāḥ
Verse: 2    
etābʰir vai prajāpatiḥ sarvam annādyam avārūndʰa
Verse: 3    
caturviṃśatiḥ saṃvatsarasyārdʰamāsāḥ saṃvatsaraḥ pañcaviṃśo 'nnaṃ vrataṃ saṃvatsarād etābʰir annādyam avarūndʰate ya etā upayanti

Paragraph: 22 
Verse: 1    
atirātro gauś cāyuś ca dve ahanī dvāv abʰiplavau ṣaḍāhau dvādaśāhasya daśāhāny atirātraḥ
Verse: 2    
r̥tavo na pratyatiṣṭʰaṃs ta etābʰiḥ pratyatiṣṭʰan pratiṣṭʰākāmā upeyuḥ praty eva tiṣṭʰanti
Verse: 3    
ṣaḍ r̥tava r̥tuṣv evaitābʰiḥ pratitiṣṭʰanti
Verse: 4    
yad gauś cāyuś ca dve ahanī bʰavato mitʰunau stomāv upayanti prajātyai
Verse: 5    
yat kl̥ptau ṣaḍahāv upayanti kl̥ptyā eva
Verse: 6    
atʰa yāni dvādaśāhasya daśāhāni vācam aviccʰinnām upayanti prajananāya
Verse: 7    
etā vai pratiṣṭʰitā ṣaḍviṃśatī rātrayaḥ pratitiṣṭʰanti ya etā upayanti

Paragraph: 23 
Verse: 1    
atirātro jyotir gaur āyus tryaho dvāv abʰiplavau ṣaḍahau dvādaśāhasya daśāhāny atirātra r̥ddʰikāmā upeyuḥ
Verse: 2    
etābʰir vai nakṣatrāṇi sarvāmr̥ddʰim ārdʰnuvan sarvām r̥ddʰim r̥dʰnuvanti ya etā upayanti
Verse: 3    
yad etā saptaviṃśatī rātrayo bʰavanti saptaviṃśatir nakṣatrāṇi nakṣatrasammitā etā rātrayo nakṣatrāṇām evardʰim r̥dʰnuvanti

Paragraph: 24 
Verse: 1    
etā eva samahāvratāḥ paśukāmā upeyur yad etā aṣṭāviṃśatī rātrayo bʰavanty aṣṭāśapʰāḥ paśavaḥ śapʰaśa evaitābʰiḥ paśūn avarūndʰate

Paragraph: 25 
Verse: 1    
atirātro jyotir gaur āyur gaur āyuḥ pañcāho dvāv abʰiplavau ṣaḍahau dvādaśāhasya daśāhāny atirātraḥ
Verse: 2    
etābʰir vai prajāpatir anantāṃ śriyam ajayat
Verse: 3    
anantā etā ekayānatriṃśann eti vai vāco 'nantam
Verse: 4    
yad etā ekayānatriṃśad rātrayo bʰavanty anantām evaitābʰiḥ śriyaṃ jayanti

Paragraph: 26 
Verse: 1    
atirātras trayo 'bʰiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātro 'nnādyakāmā upeyuḥ
Verse: 2    
parokṣam anyāni sattrāṇi virājaṃ sampadyante pratyakṣam etā virājaṃ sampannāḥ
Verse: 3    
pratyakṣam etābʰir annādyam avarūndʰate ya etā upayanti

Paragraph: 27 
Verse: 1    
etā eva samahāvratā etābʰir vai prajāpatir abʰipūrvam annādyam avārūndʰa
Verse: 2    
annaṃ virāḍ annaṃ vratam
Verse: 3    
abʰipūrvam evaitābʰir annādyam avarūndʰate

Paragraph: 28 
Verse: 1    
atirātro gauś cāyuś ca dve ahanī trayo 'bʰiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātraḥ paśukāmā upeyuḥ
Verse: 2    
anuṣṭub etā rātrayaḥ
Verse: 3    
dvātriṃśad akṣarānuṣṭup
Verse: 4    
vāg anuṣṭup
Verse: 5    
catuṣpādāḥ paśavaḥ
Verse: 6    
vācā paśūn dādʰāra
Verse: 7    
etābʰī rātrībʰiḥ
Verse: 8    
tasmāt te vācā siddʰā vācāhūtā ā yanti

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.