TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 23
Chapter: 23
Paragraph: 1
Verse: 1
atirātraḥ
pr̥ṣṭʰayaḥ
ṣaḍahaḥ
sarvastomo
'tirātraś
catvāraś
cʰandomā
atirātraḥ
Verse: 2
eṣa
vā
āpto
dvādaśāho
yat
trayodaśarātraḥ
Verse: 3
samāno
hy
eṣa
yat
prayaṇīyaś
codayanīyaś
cātirātrau
kāmaṃ
kāmayante
tam
etābʰir
abʰyaśnuvate
Verse: 4
gr̥hapates
tu
vāg
upadāsukā
bʰavati
tad
yan
madʰye
sarvastomo
'tirātro
bʰavati
tena
gr̥hapater
vāg
anupadāsukā
bʰavati
Verse: 5
etā
vā
aryalagr̥hapataya
ārūṇihotāraḥ
subʰagāsūpayanti
te
sarvām
r̥ddʰim
ārdʰnuvan
sarvām
r̥ddʰim
r̥dʰnuvanti
ya
etā
upayanti
Paragraph: 2
Verse: 1
atirātro
dvādaśāhasya
daśāhāni
mahāvrataṃ
cātirātraś
ca
Verse: 2
vāg
vā
eṣā
pratāyate
yad
eṣa
dvādaśāhas
tāṃ
viccʰindyur
yan
madʰye
'tirātraṃ
kuryuḥ
Verse: 3
yad
upariṣṭād
vratam
upayanti
na
vācaṃ
viccʰindanty
āpnuvanti
trayodaśaṃ
māsam
Verse: 4
etā
vai
pratiṣṭʰitās
trayodaśa
rātrayaḥ
pratitiṣṭʰanti
ya
etā
upayanti
Paragraph: 3
Verse: 1
atirātraḥ
pr̥ṣṭʰayaḥ
ṣaḍahaḥ
pr̥ṣṭʰayaḥ
ṣaḍahas
trayastriṃśārambʰaṇo
'tirātraḥ
Verse: 2
kāmasanayo
vā
etā
rātrayaḥ
Verse: 3
virāḍʰ
ḍʰi
daśātmaikādaśī
prajā
dvādaśī
paśavas
trayodaśī
kāmāya
caturdaśī
Verse: 4
sarvān
evaitābʰiḥ
kāmān
avarūndʰate
Verse: 5
etā
vāva
bradʰnasya
viṣṭapo
yad
etau
trayastriṃśau
madʰyataḥ
saṃdʰīyete
tena
bradʰnasya
viṣṭapaṃ
rohanti
Verse: 6
dviḥ
pr̥ṣṭʰāny
upayanty
abʰipūrvam
evaitābʰir
annādyaṃ
dadʰate
Paragraph: 4
Verse: 1
atirātro
jyotir
gaur
āyus
tryahaḥ
pr̥ṣṭʰya
ṣaḍaha
āyur
gaur
jyotir
atirātraḥ
Verse: 2
yāṃs
talpe
vodake
vā
vivāhe
vā
mīmāṃseraṃs
ta
etā
upeyuḥ
Verse: 3
yat
jyotir
gaur
āyus
tryahaḥ
prajñātāṃ
stomān
upayanti
Verse: 4
imān
eva
lokān
eṣv
eva
lokeṣu
pratitiṣṭʰānti
Verse: 5
atʰa
yat
pr̥ṣṭʰayaḥ
ṣaḍaho
madʰyato
bʰavaty
eṣu
vāva
devatalpo
devatalpam
eva
tad
ārohanti
talpyā
bʰavanti
Verse: 6
pravasīyasas
talpam
āpnuvanti
Verse: 7
atʰa
yad
āyur
gaur
jyotir
atirātro
yeneto
yanti
tena
punar
āyanti
Paragraph: 5
Verse: 1
atirātro
gauś
cāyuś
ca
dve
ahanī
dvādaśāhasya
daśāhāny
atirātraḥ
Verse: 2
yad
gauś
cāyuś
ca
dve
ahanī
bʰavato
mitʰunau
stomāv
upayanti
prajātyai
Verse: 3
atʰa
yāni
dvādaśāhasya
daśāhāni
vācam
aviccʰinnām
upayanti
prajananāya
Verse: 4
etā
vai
pratiṣṭʰitāś
caturdaśa
rātrayaḥ
pratitiṣṭʰanti
ya
etā
upayanti
Paragraph: 6
Verse: 1
atirātraḥ
pr̥ṣṭʰayaḥ
ṣaḍaho
mahāvrataṃ
pr̥ṣṭʰayaḥ
ṣaḍahas
trayastriṃśārambʰaṇo
'tirātraḥ
Verse: 2
etābʰir
vai
devā
devatvam
agaccʰan
devatvaṃ
gaccʰanti
ya
etā
upayanti
Verse: 3
etad
vai
devānāṃ
sattraṃ
tad
adyāpi
devāḥ
sattram
āsate
Verse: 4
paurṇamāsy
atirātro
'tʰa
yāni
ṣaḍ
ahāni
sa
pr̥ṣṭʰayaḥ
ṣaḍaha
ekāṣṭakā
mahāvratam
atʰa
yāni
ṣaḍ
ahāni
sa
pr̥ṣṭʰayaḥ
ṣaḍaho
'māvāsyātirātraḥ
Verse: 5
tasmāt
tarhi
manuṣyāṇāṃ
na
suto
devānāṃ
hi
tarhi
sutaḥ
pratyakṣam
evaitābʰir
devatā
abʰyārohanti
Verse: 6
pratinodāt
tu
bʰayyam
itaram
anupakṣo
dīkṣerann
apratinodāya
Paragraph: 7
Verse: 1
atirātras
trivr̥d
agniṣṭud
agniṣṭomo
jyotir
gaur
āyus
tryahaḥ
pr̥ṣṭʰayaḥ
ṣaḍaha
āyur
gaur
jyotir
atirātraḥ
Verse: 2
kṣatraṃ
vā
etā
rātrayo
'bʰinirvadanti
Verse: 3
brahmavarcasakāmā
upeyuḥ
Verse: 4
yat
trivr̥d
agniṣṭud
agniṣṭomo
bʰavati
brahma
tad
yaśasārdʰayati
Verse: 5
brahma
vai
trivr̥t
Verse: 6
yat
jyotir
gaur
āyus
tryahaḥ
prajñātān
stomān
upayantīmān
eva
lokān
eṣv
eva
lokeṣu
pratitiṣṭʰanty
atʰa
yat
pr̥ṣṭʰayaḥ
ṣaḍaho
madʰyato
bʰavaty
annaṃ
vai
pr̥ṣṭāny
annam
eva
tan
madʰyato
dʰīyate
tasmān
madʰye
sad
annaṃ
dʰinoty
atʰa
yad
āyur
gaur
jyotir
atirātro
yeneto
yanti
tena
punar
āyanti
Paragraph: 8
Verse: 1
trivr̥d
agniṣṭud
agniṣṭomo
jyotir
gaur
āyus
tryaho
dvādaśāhasya
daśāhāny
atirātraḥ
Verse: 2
anyasmai
vai
kāmāya
sattram
anyasmai
yajño
na
tat
sattreṇāpnoti
yasmaikaṃ
yajño
na
tad
yajñenāpnoti
yasmaikaṃ
sattram
Verse: 3
yad
anyato
'tirātrās
tena
yajño
'tʰa
yāni
dvādaśāhasya
daśāhāni
tena
sattram
Verse: 4
ubʰāv
evaitābʰiḥ
kāmāv
avarūndʰate
Paragraph: 9
Verse: 1
atirātro
jyotir
gaur
āyus
tryaho
dvādaśāhasya
daśāhāny
atirātraḥ
prajākāmā
upeyuḥ
Verse: 2
etābʰir
vai
prajāpatiḥ
prajā
asr̥jata
pra
prajayā
pra
paśubʰir
jāyante
ya
etā
upayanti
Verse: 3
yat
jyotir
gaur
āyus
tryahaḥ
prajātān
stomān
upayantīmān
eva
lokān
eṣv
eva
lokeṣu
pratitiṣṭʰanti
Verse: 4
atʰa
yāni
dvādaśāhasya
daśāhāni
vācam
aviccʰinnām
upayanti
prajananāya
Verse: 5
etā
vai
pratiṣṭʰitāḥ
pañcadaśa
rātrayaḥ
pratitiṣṭʰanti
ya
etā
upayanti
Paragraph: 10
Verse: 1
etā
eva
samahāvratāḥ
Verse: 2
etābʰir
vā
indraḥ
paramāṃ
vijitiṃ
vyajayata
paramām
evaitābʰir
vijitiṃ
vijayante
Verse: 3
pañcadaśo
vai
vajro
na
vā
agr̥hītena
vajreṇa
vīryaṃ
karoti
yā
ṣoḍaśy
ārambʰaṇam
eva
tad
gr̥hītena
vajreṇa
vīryaṃ
karoti
Paragraph: 11
Verse: 1
atirātro
jyotir
gaur
āyur
gaur
āyuḥ
pañcāho
dvādaśāhasya
daśāhāny
atirātraḥ
Verse: 2
etābʰir
vai
prajāpatir
anantāṃ
śriyam
ajayad
anantā
vā
etā
yat
pañcāhavidʰāḥ
Verse: 3
yat
pañcāho
'nantād
eva
prajāyante
Verse: 4
atʰa
yāni
dvādaśāhasya
daśāhāni
vācam
aviccʰinnām
upayanti
prajananāya
Verse: 5
etā
vai
pratiṣṭʰitāḥ
saptadaśa
rātrayaḥ
pratitiṣṭʰanti
ya
etā
upayanti
Paragraph: 12
Verse: 1
atirātro
'bʰiplavaḥ
ṣaḍaho
dvādaśāhasya
daśāhāny
atirātraḥ
Verse: 2
devā
vai
mr̥tyor
abibʰayus
te
prajāpatim
upādʰāvaṃs
tebʰya
etenāṣṭādaśarātreṇāmr̥tatvaṃ
prāyaccʰat
Verse: 3
etad
vāva
manuṣyasyāmr̥tatvaṃ
yat
sarvam
āyur
eti
vasīyān
bʰavati
Verse: 4
sarvam
āyur
yanti
vasīyāṃso
bʰavanti
ya
etā
upayanti
Verse: 5
dvir
vā
etā
nava
nava
prāṇā
abʰipūrvam
evaitābʰir
āyur
dadʰate
Paragraph: 13
Verse: 1
etā
eva
samahāvratāḥ
Verse: 2
etābʰir
vai
vāyur
āraṇyānāṃ
paśunām
ādʰipatyaṃ
gaccʰanti
ya
etā
upayanti
Verse: 3
mr̥gasatraṃ
vā
etat
Verse: 4
etābʰir
vā
āraṇyāḥ
paśavo
nākr̥tāḥ
prajāyante
Verse: 5
anākr̥tam
eṣāṃ
prajāyate
ya
etā
upayanti
Paragraph: 14
Verse: 1
atrirātro
'bʰiplavaḥ
ṣaḍaho
'bʰijic
ca
viśvajic
ca
dve
ahanī
dvādaśāhasya
daśāhāny
atirātraḥ
Verse: 2
purūṣakāmā
upeyur
etābʰir
vai
prajāpatiḥ
purūṣam
asr̥jata
Verse: 3
sa
sarvasyānnādyasyādʰipatyam
agaccʰat
sarvasyānnādyasyādʰipatyaṃ
gaccʰanti
ya
etā
upayanti
Verse: 4
purūṣasatraṃ
vā
etat
Verse: 5
viṃśo
vai
purūṣo
daśa
hi
hastyā
aṅgulyo
daśa
pādyāḥ
Verse: 6
yad
etā
viṃśatī
rātrayo
bʰavanty
eṣv
evaitābʰir
lokeṣu
purūṣaṃ
pratiṣṭʰāpayanti
Verse: 7
etā
vai
pratiṣṭʰitā
viṃśatī
rātrayaḥ
pratitiṣṭʰanti
ya
etā
upayanti
Paragraph: 15
Verse: 1
atirātro
'bʰiplavaḥ
ṣaḍaho
'tirātro
'bʰiplavaḥ
ṣaḍaho
'bʰiplavaḥ
ṣaḍaho
'tirātraḥ
paśukāmā
upeyuḥ
Verse: 2
etābʰir
vā
ādityāḥ
sapta
grāmyān
paśūn
udasr̥janta
paśūn
evaitābʰir
utsr̥janti
(utsr̥jante)
Verse: 3
trir
vai
sapta
saptādityāḥ
Verse: 4
paśava
ādityāḥ
Verse: 5
ādityā
asmiṃl
loke
r̥ddʰā
ādityā
amuṣmin
Verse: 6
paśavo
'smin
r̥tavo
'muṣmin
Verse: 7
ubʰayor
anayor
lokayor
r̥dʰnuvanti
devaloke
ca
manuṣyaloke
ca
ya
etā
upayanti
Paragraph: 16
Verse: 1
atirātraḥ
pr̥ṣṭʰayaḥ
ṣaḍahas
trayaḥ
svarasāmāno
divākīrtyam
ahas
trayaḥ
svarasāmānaḥ
pr̥ṣṭʰayaḥ
ṣaḍahas
trayastriṃśārambʰaṇo
'tirātro
brahmavarcasakāmā
upeyuḥ
Verse: 2
svarbʰānur
vā
āsuraḥ
sūryaṃ
tamasāvidʰyat
tasmai
devāḥ
prāyaścittim
aiccʰaṃs
ta
etā
avindaṃs
tābʰir
asmāt
tamo
'pāgʰnan
Verse: 3
apa
tamo
gʰnate
ya
etā
upayanti
Verse: 4
saumāpauṣaṃ
paśum
upālabʰyam
ālabʰeran
Verse: 5
somo
vai
brāhmaṇaḥ
paśavaḥ
pūṣā
svām
eva
tad
devatāṃ
paśubʰir
baṃhayante
tvacam
evākrata
Verse: 6
manor
r̥caḥ
sāmidʰenyo
bʰavanti
Verse: 7
manur
vai
yat
kiṃ
cāvadat
tad
bʰeṣajaṃ
bʰeṣajatāyai
Verse: 8
naidādʰīya
upeyuḥ
Verse: 9
tad
dʰy
eṣa
prati
tejiṣṭʰaṃ
tapati
Verse: 10
kilāsatvāt
tu
bʰayam
ati
hy
ebʰyo
'pahanti
Verse: 11
etā
vā
ugradevo
rājanir
upait
sa
kilāso
'bʰavat
Verse: 12
akilāso
bʰavati
ya
evaṃ
vidvānetā
upaiti
Paragraph: 17
Verse: 1
atirātro
jyotir
gaur
āyus
tryaho
'bʰiplavaḥ
ṣaḍaho
dvādaśāhasya
daśāhāni
mahāvrataṃ
cātirātraś
cānnādyakāmā
upeyuḥ
Verse: 2
pañcartavo
dvādaśa
māsās
traya
ime
lokā
asāv
āditya
ekaviṃśo
'nnaṃ
dvāviṃśam
ebʰyo
lokebʰyaḥ
saṃvatsarād
amuṣmād
ādityād
annādyam
avarundʰate
ya
etā
upayanti
Paragraph: 18
Verse: 1
atirātro
jyotir
gaur
āyur
gaur
āyuḥ
pañcāho
'bʰiplavaḥ
ṣaḍaho
dvādaśāhasya
daśāhāny
atirātraḥ
pratiṣṭʰākāmā
upeyuḥ
Verse: 2
etābʰir
vai
prajāpatir
eṣu
lokeṣu
pratyatiṣṭʰat
Verse: 3
yad
etās
trayoviṃśatī
rātrayo
bʰavanti
traya
ime
lokā
eṣv
evaitābʰir
lokeṣu
pratitiṣṭʰanti
Verse: 4
etā
vai
pratiṣṭʰitās
trayoviṃśatī
rātrayaḥ
pratitiṣṭʰanti
ya
etā
upayanti
Paragraph: 19
Verse: 1
atirātraḥ
pr̥ṣṭʰayaḥ
stomaḥ
ṣaḍahas
trayastriṃśam
ahar
aniruktam
upahavyasya
tantre
kl̥pta
tasya
kaṇvaratʰantaraṃ
madʰyandine
'tʰa
trayastriṃśa
niruktaṃ
triṇavaṃ
dve
ekaviṃśe
triṇavaṃ
trayastriṃśam
ahar
niruktaṃ
trayastriṃśam
ahar
aniruktam
pr̥ṣṭʰayaḥ
stomaḥ
ṣaḍahaḥ
pratyaṅ
trivr̥d
ahar
aniruktaṃ
jyotiṣṭomo
'gniṣṭomo
'tirātraḥ
Verse: 2
etābʰir
vai
devāḥ
svarge
loke
samasīdan
svarge
loke
sīdāmety
etāḥ
Verse: 3
etā
vāva
bradʰnasya
viṣṭapo
yad
ete
trayastiṃśā
madʰyataḥ
saṃdʰīyante
tena
bradʰnasya
viṣṭapaṃ
rohanti
Verse: 4
madʰyataḥ
pr̥ṣṭʰāny
upayanty
annaṃ
vai
pr̥ṣṭʰāny
annam
eva
tan
madʰyato
dʰīyate
tasmān
madʰye
sad
annaṃ
dʰinoti
Verse: 5
saptāhā
vā
ete
Verse: 6
ato
vai
prajāḥ
prajāyante
Verse: 7
pra
prajayā
pra
paśubʰirjāyante
ya
etā
upayanti
Verse: 8
apaśavyaṃ
vā
etat
sattraṃ
yad
accʰandomaṃ
yat
saptāhās
tena
cʰandomavatyas
tena
paśavyāḥ
Verse: 9
trayastriṃśas
trayastriṃśam
anveti
trivr̥t
trivr̥tam
agrād
agraṃ
rohanti
yat
trayastriṃśas
trayastriṃśam
anveti
prāṇāt
prāṇeṣu
pratitiṣṭʰanti
Verse: 10
yat
trivr̥t
trivr̥tam
Verse: 11
vilomāno
vā
etā
rātrayo
yat
jyotir
agniṣṭoma
uttʰānīyam
ahar
bʰavaty
akl̥ptasya
kl̥ptyai
Paragraph: 20
Verse: 1
atirātro
dvāv
abʰiplavau
ṣaḍahau
dvādaśāhasya
daśāhāny
atirātraḥ
prajākāmā
vā
paśukāmā
vopeyuḥ
Verse: 2
kl̥ptādvai
yoneḥ
prajāḥ
paśavaḥ
prajāyante
yat
kl̥ptau
ṣaḍahāv
upayanti
kl̥ptādeva
yoneḥ
prajayā
paśubʰiḥ
prajāyante
Verse: 3
atʰa
yāni
dvādaśāhasya
daśāhāni
vācam
aviccʰinnām
upayanti
prajananāya
Verse: 4
etā
vai
pratiṣṭʰitāś
caturviṃśatī
rātrayaḥ
pratitiṣṭʰanti
ya
etā
upayanti
Paragraph: 21
Verse: 1
etā
eva
samahāvratāḥ
Verse: 2
etābʰir
vai
prajāpatiḥ
sarvam
annādyam
avārūndʰa
Verse: 3
caturviṃśatiḥ
saṃvatsarasyārdʰamāsāḥ
saṃvatsaraḥ
pañcaviṃśo
'nnaṃ
vrataṃ
saṃvatsarād
etābʰir
annādyam
avarūndʰate
ya
etā
upayanti
Paragraph: 22
Verse: 1
atirātro
gauś
cāyuś
ca
dve
ahanī
dvāv
abʰiplavau
ṣaḍāhau
dvādaśāhasya
daśāhāny
atirātraḥ
Verse: 2
r̥tavo
na
pratyatiṣṭʰaṃs
ta
etābʰiḥ
pratyatiṣṭʰan
pratiṣṭʰākāmā
upeyuḥ
praty
eva
tiṣṭʰanti
Verse: 3
ṣaḍ
vā
r̥tava
r̥tuṣv
evaitābʰiḥ
pratitiṣṭʰanti
Verse: 4
yad
gauś
cāyuś
ca
dve
ahanī
bʰavato
mitʰunau
stomāv
upayanti
prajātyai
Verse: 5
yat
kl̥ptau
ṣaḍahāv
upayanti
kl̥ptyā
eva
Verse: 6
atʰa
yāni
dvādaśāhasya
daśāhāni
vācam
aviccʰinnām
upayanti
prajananāya
Verse: 7
etā
vai
pratiṣṭʰitā
ṣaḍviṃśatī
rātrayaḥ
pratitiṣṭʰanti
ya
etā
upayanti
Paragraph: 23
Verse: 1
atirātro
jyotir
gaur
āyus
tryaho
dvāv
abʰiplavau
ṣaḍahau
dvādaśāhasya
daśāhāny
atirātra
r̥ddʰikāmā
upeyuḥ
Verse: 2
etābʰir
vai
nakṣatrāṇi
sarvāmr̥ddʰim
ārdʰnuvan
sarvām
r̥ddʰim
r̥dʰnuvanti
ya
etā
upayanti
Verse: 3
yad
etā
saptaviṃśatī
rātrayo
bʰavanti
saptaviṃśatir
nakṣatrāṇi
nakṣatrasammitā
vā
etā
rātrayo
nakṣatrāṇām
evardʰim
r̥dʰnuvanti
Paragraph: 24
Verse: 1
etā
eva
samahāvratāḥ
paśukāmā
upeyur
yad
etā
aṣṭāviṃśatī
rātrayo
bʰavanty
aṣṭāśapʰāḥ
paśavaḥ
śapʰaśa
evaitābʰiḥ
paśūn
avarūndʰate
Paragraph: 25
Verse: 1
atirātro
jyotir
gaur
āyur
gaur
āyuḥ
pañcāho
dvāv
abʰiplavau
ṣaḍahau
dvādaśāhasya
daśāhāny
atirātraḥ
Verse: 2
etābʰir
vai
prajāpatir
anantāṃ
śriyam
ajayat
Verse: 3
anantā
vā
etā
yā
ekayānatriṃśann
eti
vai
vāco
'nantam
Verse: 4
yad
etā
ekayānatriṃśad
rātrayo
bʰavanty
anantām
evaitābʰiḥ
śriyaṃ
jayanti
Paragraph: 26
Verse: 1
atirātras
trayo
'bʰiplavāḥ
ṣaḍahā
dvādaśāhasya
daśāhāny
atirātro
'nnādyakāmā
upeyuḥ
Verse: 2
parokṣam
anyāni
sattrāṇi
virājaṃ
sampadyante
pratyakṣam
etā
virājaṃ
sampannāḥ
Verse: 3
pratyakṣam
etābʰir
annādyam
avarūndʰate
ya
etā
upayanti
Paragraph: 27
Verse: 1
etā
eva
samahāvratā
etābʰir
vai
prajāpatir
abʰipūrvam
annādyam
avārūndʰa
Verse: 2
annaṃ
virāḍ
annaṃ
vratam
Verse: 3
abʰipūrvam
evaitābʰir
annādyam
avarūndʰate
Paragraph: 28
Verse: 1
atirātro
gauś
cāyuś
ca
dve
ahanī
trayo
'bʰiplavāḥ
ṣaḍahā
dvādaśāhasya
daśāhāny
atirātraḥ
paśukāmā
upeyuḥ
Verse: 2
anuṣṭub
vā
etā
rātrayaḥ
Verse: 3
dvātriṃśad
akṣarānuṣṭup
Verse: 4
vāg
anuṣṭup
Verse: 5
catuṣpādāḥ
paśavaḥ
Verse: 6
vācā
paśūn
dādʰāra
Verse: 7
etābʰī
rātrībʰiḥ
Verse: 8
tasmāt
te
vācā
siddʰā
vācāhūtā
ā
yanti
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.