TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 24
Chapter: 24
Paragraph: 1
Verse: 1
atirātras
trayaḥ
pañcāhā
viśvajid
atirātra
ekaḥ
pañcāho
dvādaśāhasya
daśāhāny
atirātraḥ
Verse: 2
prajāpatiḥ
prajā
asr̥jata
tā
na
pratyatiṣṭʰaṃs
tā
etābʰiḥ
pratyatiṣṭʰann
ime
lokā
na
pratyatiṣṭʰaṃs
ta
etābʰiḥ
pratyatiṣṭʰan
pratyatiṣṭʰan
pratiṣṭʰākāmā
upeyuḥ
praty
eva
tiṣṭʰanti
Verse: 3
arūpeṇa
vā
etāḥ
sarūpā
arūpeṇa
prajāḥ
sarūpā
arūpeṇeme
lokāḥ
sarūpā
yad
ratʰantarasya
lokaṃ
br̥had
āpadyate
br̥hato
ratʰantaram
arūpeṇaivaibʰyas
tat
sarūpaṃ
prajanayanti
Verse: 4
lupyate
vā
etat
ṣaṣṭʰam
ahar
yat
pañcāhān
upayanti
nartavaḥ
kalpanteḥ
yat
pr̥ṣṭʰayaḥ
ṣaḍahas
tena
ṣaṣṭʰam
ahar
na
lupyate
tenartavaḥ
kalpante
Verse: 5
atʰa
yāni
dvādaśāhasya
daśāhāni
tena
pañcāhebʰyo
na
yanti
Verse: 6
ūdʰar
vā
antarikṣaṃ
stanāv
abʰito
'nena
vā
eṣa
devebʰyo
dugdʰe
'munā
prajābʰyaḥ
Verse: 7
idaṃ
vā
antarikṣaṃ
viyad
imau
stanāv
abʰitaḥ
Verse: 8
tad
abʰyanūktā
Verse: 9
triṃśati
trayaḥ
paro
ye
devā
barhir
āsata
vyann
aha
dvitā
taneti
Verse: 10
ūdʰar
vai
madʰyamo
'tirātraḥ
stanāv
abʰitaḥ
Verse: 11
yad
eṣo
'natirātraḥ
syād
ūdʰaḥ
pratiharet
Verse: 12
tasmād
atirātraḥ
kārya
ūdʰaso
'pratihārāya
Verse: 13
trayastriṃśad
devatā
etābʰir
ārdʰnuvaṃs
tenardʰis
tasmād
etābʰir
yajanta
r̥dʰyā
eva
Verse: 14
nānā
brahmasāmāny
upayanty
ahnā
nānā
vīryatāyai
nānaiva
vīryāṇy
avarūndʰate
Paragraph: 2
Verse: 1
atirātro
'bʰiplavaḥ
ṣaḍaho
'tirātro
'bʰiplavaḥ
ṣaḍaho
'tirātro
'bʰiplavaḥ
ṣaḍaho
dvādaśāhasya
daśāhāni
mahāvrataṃ
cātirāś
ca
Verse: 2
ādityāś
cāṅgirasaś
caitat
sattraṃ
samadadʰatādityānām
ekaviṃśatir
aṅgirasāṃ
dvādaśāha
ādityā
asmiṃl
loka
r̥ddʰā
ādityā
amuṣminn
aṅgiraso
'sminn
aṅgiraso
'muṣmin
dvayaṃ
sattraṃ
yāvad
dvayena
sattreṇardʰnuvanti
tāvaty
etāsām
r̥ddʰiḥ
Paragraph: 3
Verse: 1
atirātras
trayaḥ
pañcāhā
viśvajid
atirātras
trayaḥ
pañcāhā
atirātraḥ
Verse: 2
apaśavyaṃ
vā
etat
sattraṃ
yad
accʰandomaṃ
yadviśvajiti
cʰandomān
upayanti
tena
cʰandomavatyas
tena
paśavyāḥ
Verse: 3
pakṣiṇyo
vā
etā
rātrayo
yaṃ
kāmaṃ
kāmayante
tam
etābʰir
abʰyaśnuvate
yatra
yatra
hi
pakṣī
kāmayate
tat
tad
abʰyaśnute
Verse: 4
trivr̥tā
prayanti
trivr̥todyanti
prāṇā
vai
trivr̥t
stomānāṃ
prāṇair
eva
prayanti
prāṇeṣu
pratitiṣṭʰanti
Paragraph: 4
Verse: 1
atirātro
jyotir
gaur
āyus
tryahas
trayo
'bʰiplavāḥ
ṣaḍahā
dvādaśāhasya
daśāhāni
mahāvrataṃ
cātirātraś
cardʰikāmā
upeyuḥ
Verse: 2
etābʰir
vai
prajāpatiḥ
sarvām
r̥ddʰim
ārdʰnot
sarvām
r̥ddʰim
r̥dʰnuvanti
ya
etā
upayanti
Verse: 3
yad
etāś
catustriṃśad
rātrayo
bʰavanti
trayastriṃśad
devatāḥ
prajāpatiś
catustriṃśo
devatānāṃ
prajāpater
evardʰim
r̥dʰnuvanti
Paragraph: 5
Verse: 1
atirātro
jyotir
gaur
āyuḥ
pañcāhas
trayo
'bʰiplavāḥ
ṣaḍahā
dvādaśāhasya
daśāhāny
atirātraḥ
paśukāmā
upeyuḥ
Verse: 2
yad
etāḥ
pañcātriṃśad
rātrayo
bʰavanti
pāṅktāḥ
paśavaḥ
paśūn
evaitābʰir
avarundʰate
Paragraph: 6
Verse: 1
atirātraś
catvāro
'bʰiplavāḥ
ṣaḍahā
dvādaśāhasya
daśāhāny
atirātraḥ
paśukāmā
upeyuḥ
Verse: 2
etābʰir
vai
devā
ādityam
astabʰnuvann
ādityalokaṃ
jayanti
ya
etā
upayanti
Verse: 3
br̥hatī
vā
etā
rātrayaḥ
svārājyaṃ
cʰandasāṃ
br̥hatī
yo
vai
paśūnāṃ
bʰūmānaṃ
gaccʰati
sa
svārājyaṃ
gaccʰati
pra
svārājyam
āpnuvanti
ya
etā
upayanti
Paragraph: 7
Verse: 1
etā
eva
samahāvratāḥ
Verse: 2
etābʰir
vai
prajāpatir
ubʰau
kāmāv
avārūndʰānnaṃ
vrataṃ
paśavo
br̥haty
ubʰāv
evaitābʰiḥ
kāmāv
avarūndʰate
Paragraph: 8
Verse: 1
atirātro
gauś
cāyuś
ca
dve
ahanī
catvāro
'bʰiplavāḥ
ṣaḍahā
dvādaśāhasya
daśāhāny
atirātraḥ
paśukāmā
upeyuḥ
spaṣṭo
'rtʰaḥ
Verse: 2
yad
etā
aṣṭātriṃśad
rātrayo
bʰavanty
aṣṭāśapʰāḥ
paśavaḥ
śapʰaśa
evaitābʰiḥ
paśun
avarūndʰate
Paragraph: 9
Verse: 1
atirātro
jyotir
gaur
āyus
tryahaś
catvāro
'bʰiplavāḥ
ṣaḍahā
dvādaśāhasya
daśāhāny
atirātraḥ
Verse: 2
etābʰir
vai
prajāpatir
anantā
śriyam
ajayad
anantā
vā
etā
yā
ekayānacatvāriṃśan
neti
vai
vāco
'nantam
Verse: 3
yad
etā
ekayānacatvāriṃśad
rātrayo
bʰavanty
anantām
evaitābʰiḥ
śriyaṃ
jayanti
Paragraph: 10
Verse: 1
etā
eva
samahāvratāḥ
Verse: 2
sarvā
vā
etā
virājo
daśinī
pratʰamā
viṃśinī
dvitīyā
triṃśinī
tr̥tīyaiṣā
vai
paramā
virāṭ
yac
catvāriṃśad
rātrayaḥ
paṅktir
vai
paramā
virāṭ
Verse: 3
paramāyām
eva
virāji
pratitiṣṭʰanti
Paragraph: 11
Verse: 1
atirātras
trīṇi
trivr̥nty
ahāny
agniṣṭomamukʰāny
atirātro
daśa
pañcadaśā
uktʰyāḥ
ṣoḍaśimad
daśamam
ahar
atirātro
dvādaśa
saptadaśā
uktʰyā
atirātraḥ
pr̥ṣṭʰayaḥ
ṣaḍaho
'tirātro
dvādaśaikaviṃśā
uktʰyā
atirātraḥ
Verse: 2
prajāpatiḥ
prajā
asr̥jata
tā
avidʰr̥tā
asañjānānā
anyonyām
ādaṃs
tena
prajāpatir
aśocat
sa
etā
apaśyat
tato
vā
idaṃ
vyāvartata
gāvo
'bʰavann
aśvā
aśvāḥ
purūṣāḥ
purūṣā
mr̥gā
mr̥gāḥ
Verse: 3
vi
pāpmanā
vartante
ya
etā
upayanti
Verse: 4
yad
atirātrā
antarā
vidʰr̥tyai
tasmān
netara
itarasmin
reto
dadʰāti
Verse: 5
yat
pr̥ṣṭʰyāḥ
stomāḥ
sa
sr̥ṣṭās
tasmād
ajāvayaḥ
paśūnāṃ
saha
caranti
tasmād
u
gardabʰo
vaḍavāyā
reto
dadʰāti
Verse: 6
apaśavyaṃ
vā
etat
sattraṃ
yad
accʰandomaṃ
yat
sandʰiṣāmasu
cʰandāṃsy
upayanti
tena
cʰandomavatyas
tena
paśavyāḥ
Verse: 7
gāyatrīṣu
jarābodʰīyam
uṣṇikṣu
śrudʰyam
anuṣṭupsu
nānadaṃ
br̥hatīṣu
ratʰantaraṃ
paṅktiṣu
rāyovājīyaṃ
triṣṭupsv
auśanaṃ
jagatīṣu
kāvam
Verse: 8
ūrdʰvāni
cʰandāṃsy
upayanty
anapabʰraṃśāya
Verse: 9
prāṇo
vai
svaro
yat
svarāv
antato
bʰavatas
tasmāt
dvāv
antataḥ
prāṇau
Paragraph: 12
Verse: 1
atirātrau
dvāv
abʰiplavau
ṣaḍahau
gauś
cāyuś
cātirātrau
dvāv
abʰiplavau
ṣaḍahāv
abʰijic
ca
viśvajic
catirātrāv
eko
'bʰiplavaḥ
ṣaḍahaḥ
sarvastomaś
ca
nava
saptadaśaś
cātirātro
dvādaśāhasya
daśāhāni
mahāvrataṃ
cātirātraś
ca
Verse: 2
ādityānāṃ
yamātirātrāḥ
Verse: 3
yamevaiṣā
śrīr
bʰavati
ya
etā
upayanti
Verse: 4
etābʰir
vā
ādityā
dvandvam
ārdʰnuvan
mitraś
ca
varūṇaś
ca
dʰātā
cāryamā
cāṃśaś
ca
bʰagaś
cendraś
ca
vivasvāś
caitāsām
eva
devatānām
r̥ddʰim
r̥dʰnuvanti
ya
etā
upayanti
Verse: 5
tad
abʰyanūktā
Verse: 6
aṣṭau
putrāso
aditer
ye
jātās
tanvaṃ
pari
devā
upaprait
saptabʰiḥ
parā
mārtāṇḍam
āsyad
iti
Verse: 7
ādityā
asmiṃl
loka
r̥ddʰā
ādityā
amuṣminn
ubʰayor
anayor
lokayor
r̥dʰnuvanti
devaloke
ca
manuṣyaloke
ca
ya
etā
upayanti
Paragraph: 13
Verse: 1
atirātraś
catvāro
'bʰiplavāḥ
ṣaḍahāḥ
sarvastomo
'tirātro
dvāv
abʰiplavau
ṣaḍahau
dvādaśāhasya
daśāhāny
atirātraḥ
Verse: 2
prajāpatiḥ
prajā
asr̥jata
sa
rūkṣo
'bʰavat
taṃ
rūkṣaṃ
nājanan
sa
ā
cāṅktābʰi
cāṅkta
Verse: 3
ya
ātmānaṃ
neva
jānīraṃs
ta
etā
upeyur
yadā
cāñjate
'bʰi
cāñjate
śubʰam
evātman
dadʰate
jānanty
enān
Verse: 4
gauggulavena
prātassavane
saugandʰikena
mādʰyandine
savane
paitudāraveṇa
tr̥tīyasavane
Verse: 5
agnir
vai
devānāṃ
hautram
upaiṣyañ
cʰarīram
adʰūnuta
tasya
yanmāṃ
samāsīt
tad
guggulv
abʰavadyat
snāva
tat
sugandʰitejanaṃ
yad
astʰi
tat
potudārv
etāni
vai
devasurabʰīṇi
devasurabʰibʰir
eva
tad
abʰyañjate
Paragraph: 14
Verse: 1
atirātraś
caturviṃśaṃ
prāyaṇīyam
ahas
trayo
'bʰiplavāḥ
ṣaḍahā
abʰijit
trayaḥ
svarasāmāno
divākīrtyam
ahas
trayaḥ
svarasāmāno
viśvajid
eko
'bʰiplavaḥ
ṣaḍaha
āyuś
ca
gauś
ca
dve
āhanī
dvādaśāhasya
daśāhāni
mahāvrataṃ
cātirātraś
ca
saṃvatsarasam
mitā
yāvatī
saṃvatsarasyarddʰis
tāvaty
etāsām
r̥ddʰiḥ
Verse: 2
tad
āhur
yac
caturviṃśam
ahaḥ
prayaṇīyaṃ
kuryuḥ
saṃvatsaram
ārabʰya
na
samāpayeyur
iti
trivr̥d
eva
kāryaṃ
prāṇā
vai
trivr̥t
prāṇān
evopayanti
Verse: 3
atʰo
kʰalv
āhuś
caturviṃśam
eva
kāryaṃ
samr̥dʰyai
Verse: 4
atʰaite
svarasāmānaḥ
śiro
vai
divākīrtyaṃ
prāṇāḥ
svarasāmāno
yad
divākīrtyam
abʰitaḥ
svarasāmāno
bʰavanti
śirasyeva
tat
prāṇā
dʰīyante
Verse: 5
atʰa
yāvantyau
prāṇau
tau
viśvajid
abʰijitāv
atʰaite
goāyuṣī
mitʰunau
stomāv
upayanti
prajātyai
Verse: 6
atʰaitāni
dvādaśāhasya
daśāhāni
vācam
aviccʰinnām
upayanti
prajananāya
Verse: 7
atʰaitad
vratam
annaṃ
vai
vrata
na
vā
anyatra
mukʰād
annaṃ
dʰinoti
yad
upariṣṭād
vratam
upayanti
mukʰata
eva
tad
annādyaṃ
dʰīyate
tasmān
mukʰe
sad
annaṃ
dʰinoti
Verse: 8
atʰaitau
prāyaṇīyodayanīyāv
atirātrau
yenaiva
prāṇena
prayanti
tam
abʰyudʰanti
Paragraph: 15
Verse: 1
atirātro
nava
trivr̥nty
ahāny
agniṣṭomamukʰaṣ
ṣaḍaho
'tʰa
yāni
trīṇy
ahāny
agniṣṭomāv
abʰita
uktʰyaṃ
madʰyato
nava
pañcadaśāny
ahāny
agniṣṭomam
ukʰaḥ
ṣaḍaho
'tʰa
yāni
trīṇy
ahāny
agniṣṭomāv
abʰita
uktʰyaṃ
madʰyato
nava
saptadaśāny
ahāny
agniṣṭomamukʰaḥ
ṣaḍaho
'tʰa
yāni
trīṇy
ahāny
agniṣṭomāv
abʰita
uktʰyaṃ
madʰyato
navaikaviṃśāny
ahāny
agniṣṭomamukʰaḥ
ṣaḍaho
'tʰa
yāni
trīṇy
ahāny
agniṣṭomāv
abʰita
uktʰyaṃ
madʰyato
dvādaśāhasya
daśāhāni
mahāvrataṃ
cātirātraś
ca
Verse: 2
etābʰir
vai
savitā
sarvasya
prasavam
agaccʰat
Verse: 3
sarvasya
prasavaṃ
gaccʰanti
ya
etā
upayanti
Verse: 4
yad
gaṇaśaḥ
stomā
bahava
eva
bʰavanti
saha
trivr̥taḥ
saha
pañcadaśāḥ
saha
saptadaśāḥ
sahaikaviṃśāḥ
savitur
vā
etāḥ
kakubʰaḥ
Verse: 5
kakubʰaḥ
samānānāṃ
ca
prajānāṃ
ca
bʰavanti
ya
etā
upayanti
Paragraph: 16
Verse: 1
atirātraś
catvāro
'bʰiplavāḥ
ṣaḍahā
mahāvrataṃ
dvāv
abʰiplavau
ṣaḍahau
dvādaśāhasya
daśāhāny
atirātraḥ
Verse: 2
r̥tavo
na
pratyatiṣṭʰaṃs
ta
etābʰiḥ
pratyatiṣṭʰan
pratiṣṭʰākāmā
upeyuḥ
Verse: 3
praty
eva
tiṣṭʰanti
ṣaḍ
vā
r̥tava
r̥tuṣv
evaitābʰiḥ
pratitiṣṭʰanti
yat
kl̥ptān
ṣaḍahān
upayanti
kl̥ptyā
eva
Verse: 4
atʰaitad
vratam
annaṃ
vai
vrataṃ
na
vā
anyatra
madʰyād
annaṃ
dʰinoti
yad
vrataṃ
madʰyata
upayanti
madʰyata
eva
tad
annādyaṃ
dʰīyate
tasmān
madʰye
sad
annaṃ
dʰinoti
Verse: 5
yat
kl̥ptau
ṣaḍahāv
upayanti
kl̥ptyā
eva
Verse: 6
atʰaitāni
dvādaśāhasya
daśāhāni
vācam
aviccʰinnām
upayanti
prajananāyātʰaitau
prāyaṇīyodayanīyāv
atirātrau
yenaiva
prāṇena
prayanti
tam
abʰyudyanti
Paragraph: 17
Verse: 1
atirātraḥ
ṣaḍabʰiplavāḥ
ṣaḍahā
dvādaśāhasya
daśāhāni
mahāvrataṃ
cātirātraś
ca
Verse: 2
etābʰir
vā
indrāgnī
atyanyā
devatā
abʰavatām
atyanyāḥ
prajā
bʰavanti
ya
etā
upayanti
Verse: 3
indrāgnī
vai
devānām
ojiṣṭʰā
ojiṣṭʰā
bʰavanti
ya
etā
upayanti
Verse: 4
yat
kl̥ptān
ṣaḍahān
upayanti
kl̥ptyā
evātʰaitāni
dvādaśāhasya
daśāhāni
vācam
aviccʰinnām
upayanti
prajananāyātʰaitad
vratam
atʰaitau
prāyaṇīyodayanīyāv
atirātrau
yenaiva
prāṇena
prayanti
tam
abʰyudʰanti
Paragraph: 18
Verse: 1
atirātraś
caturviṃśaṃ
prāyaṇīyam
ahas
trayo
'bʰiplavāḥ
ṣaḍahāḥ
pr̥ṣṭʰyaḥ
ṣaḍaho
'bʰijit
trayassvarasāmāno
divākīrtyam
ahas
trayaḥ
svarasāmāno
viśvajit
pr̥ṣṭʰyaḥ
ṣaḍahas
trayastriṃśārambʰaṇa
eko
'bʰiplavaḥ
ṣaḍaha
āyuś
ca
gauś
ca
dve
ahanī
dvādaśāhasya
daśāhāni
mahāvrataś
cātirātraś
ca
tad
etad
ekaṣaṣṭirātraṃ
daivānāṃ
vrātyānām
Verse: 2
daivā
vai
vrātyāḥ
sattram
āsata
budʰena
stʰapatinā
te
ha
vā
aniryācya
varuṇaṃ
rājānaṃ
devayajanaṃ
didīkṣus
tān
ha
vā
varūṇo
rājānu
vyājahārāntar
emi
vo
yajñiyād
bʰāgadʰeyān
na
devayānaṃ
pantʰānaṃ
prajñāsyatʰeti
tasmāt
tebʰyo
na
havir
gr̥hṇanti
na
graham
Verse: 3
atʰa
ha
vai
tarhi
nauṣadʰīṣu
paya
āsīn
na
kṣīre
sarpir
na
māṃse
medo
na
tvaci
lomāni
na
vanaspatiṣu
palāśāni
tad
yata
etad
ekaṣaṣṭirātraṃ
daivā
vrātyā
upāyaṃs
tato
vai
tāni
bʰutāny
etair
vīryaiḥ
samasr̥jyanta
tejasvanty
evāsan
payasvanti
Verse: 4
tad
eṣa
śloko
'bʰyanūcyate
Verse: 5
kim
akarteti
yat
putrān
muhur
daivāṃ
apr̥ccʰata
mahī
budʰasyāsīd
dīkṣā
sa
kṣīre
sarpir
āharat
Verse: 6
mahīṃ
dīkṣāṃ
saumāyano
budʰo
yad
udayaccʰadanandat
sarvam
āpnon
manmāṃse
medo
'dʰā
iti
Verse: 7
daridrā
āsan
paśavaḥ
kr̥śāḥ
santo
vyastʰakāḥ
saumāyanasya
dīkṣāyāṃ
samasr̥jyanta
medaseti
Verse: 8
tad
ya
etad
ekaṣaṣṭirātram
upeyus
te
devayajanam
adʰyavasāya
gārhapatya
āhutiṃ
juhayur
deva
varuṇa
devayajanaṃ
no
dehi
svāheti
te
datte
devajane
yajante
Verse: 9
te
sarvām
r̥ddʰim
ārdʰnuvan
sarvām
r̥ddʰim
r̥dʰnuvanti
ya
etad
upayanti
Paragraph: 19
Verse: 1
atirātro
jyotir
gaur
āyus
tryahaś
caturdaśābʰiplavāḥ
ṣaḍahā
dvādaśāhasya
daśāhāni
mahāvrataṃ
cātirātraś
ca
Verse: 2
devā
vai
mr̥tyor
abibʰayus
te
prajāpatim
upādʰāvaṃs
tebʰya
etena
śatarātreṇāmr̥tatvaṃ
prāyaccʰad
etad
vāva
manuṣyasyāmr̥tatvaṃ
yat
sarvam
āyur
eti
vasīyān
bʰavati
sarvam
āyur
yanti
vasīyāṃso
bʰavanti
ya
etad
upayanti
Verse: 3
abʰiprayāyam
abʰiṣuṇvanty
abʰikrāntyai
samānatrābʰiṣuṇvanti
pratiṣṭʰityai
Paragraph: 20
Verse: 1
atirātraś
caturviṃśaṃ
prāyaṇīyam
ahaś
catvāro
'bʰiplavāḥ
ṣaḍahāḥ
pr̥ṣṭʰyaḥ
ṣaḍahaḥ
sa
māsaḥ
sa
dvitīyaḥ
sa
tr̥tīyaḥ
sa
caturtʰaḥ
sa
pañcamas
trayo
'bʰiplavāḥ
ṣaḍahāḥ
pr̥ṣṭʰyaḥ
ṣaḍaho
'bʰijit
trayaḥ
svarasāmāno
divākīrtyam
ahas
trayaḥ
svarasāmāno
viśvajit
pr̥ṣṭʰyaḥ
ṣaḍahas
trayastriṃśārambʰaṇas
trayo
'bʰiplavāḥ
ṣaḍahāḥ
pr̥ṣṭʰyaḥ
ṣaḍahas
trayastriṃśārambʰaṇaś
catvāro
'bʰiplavāḥ
ṣaḍahāḥ
sa
māsaḥ
sa
dvitīyaḥ
sa
tr̥tīyaḥ
sa
caturtʰas
trayo
'bʰiplavāḥ
ṣaḍahā
āyuś
ca
gauś
ca
dve
ahanī
dvādaśāhasya
daśāhāni
mahāvrañcātirātraś
ca
Verse: 2
saṃvatsarabrāhmaṇaṃ
brāhmaṇam
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.