TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 24
Previous part

Chapter: 24 
Paragraph: 1 
Verse: 1    atirātras trayaḥ pañcāhā viśvajid atirātra ekaḥ pañcāho dvādaśāhasya daśāhāny atirātraḥ
Verse: 2    
prajāpatiḥ prajā asr̥jata na pratyatiṣṭʰaṃs etābʰiḥ pratyatiṣṭʰann ime lokā na pratyatiṣṭʰaṃs ta etābʰiḥ pratyatiṣṭʰan pratyatiṣṭʰan pratiṣṭʰākāmā upeyuḥ praty eva tiṣṭʰanti
Verse: 3    
arūpeṇa etāḥ sarūpā arūpeṇa prajāḥ sarūpā arūpeṇeme lokāḥ sarūpā yad ratʰantarasya lokaṃ br̥had āpadyate br̥hato ratʰantaram arūpeṇaivaibʰyas tat sarūpaṃ prajanayanti
Verse: 4    
lupyate etat ṣaṣṭʰam ahar yat pañcāhān upayanti nartavaḥ kalpanteḥ yat pr̥ṣṭʰayaḥ ṣaḍahas tena ṣaṣṭʰam ahar na lupyate tenartavaḥ kalpante
Verse: 5    
atʰa yāni dvādaśāhasya daśāhāni tena pañcāhebʰyo na yanti
Verse: 6    
ūdʰar antarikṣaṃ stanāv abʰito 'nena eṣa devebʰyo dugdʰe 'munā prajābʰyaḥ
Verse: 7    
idaṃ antarikṣaṃ viyad imau stanāv abʰitaḥ
Verse: 8    
tad abʰyanūktā
Verse: 9    
triṃśati trayaḥ paro ye devā barhir āsata vyann aha dvitā taneti
Verse: 10    
ūdʰar vai madʰyamo 'tirātraḥ stanāv abʰitaḥ
Verse: 11    
yad eṣo 'natirātraḥ syād ūdʰaḥ pratiharet
Verse: 12    
tasmād atirātraḥ kārya ūdʰaso 'pratihārāya
Verse: 13    
trayastriṃśad devatā etābʰir ārdʰnuvaṃs tenardʰis tasmād etābʰir yajanta r̥dʰyā eva
Verse: 14    
nānā brahmasāmāny upayanty ahnā nānā vīryatāyai nānaiva vīryāṇy avarūndʰate

Paragraph: 2 
Verse: 1    
atirātro 'bʰiplavaḥ ṣaḍaho 'tirātro 'bʰiplavaḥ ṣaḍaho 'tirātro 'bʰiplavaḥ ṣaḍaho dvādaśāhasya daśāhāni mahāvrataṃ cātirāś ca
Verse: 2    
ādityāś cāṅgirasaś caitat sattraṃ samadadʰatādityānām ekaviṃśatir aṅgirasāṃ dvādaśāha ādityā asmiṃl loka r̥ddʰā ādityā amuṣminn aṅgiraso 'sminn aṅgiraso 'muṣmin dvayaṃ sattraṃ yāvad dvayena sattreṇardʰnuvanti tāvaty etāsām r̥ddʰiḥ

Paragraph: 3 
Verse: 1    
atirātras trayaḥ pañcāhā viśvajid atirātras trayaḥ pañcāhā atirātraḥ
Verse: 2    
apaśavyaṃ etat sattraṃ yad accʰandomaṃ yadviśvajiti cʰandomān upayanti tena cʰandomavatyas tena paśavyāḥ
Verse: 3    
pakṣiṇyo etā rātrayo yaṃ kāmaṃ kāmayante tam etābʰir abʰyaśnuvate yatra yatra hi pakṣī kāmayate tat tad abʰyaśnute
Verse: 4    
trivr̥tā prayanti trivr̥todyanti prāṇā vai trivr̥t stomānāṃ prāṇair eva prayanti prāṇeṣu pratitiṣṭʰanti

Paragraph: 4 
Verse: 1    
atirātro jyotir gaur āyus tryahas trayo 'bʰiplavāḥ ṣaḍahā dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś cardʰikāmā upeyuḥ
Verse: 2    
etābʰir vai prajāpatiḥ sarvām r̥ddʰim ārdʰnot sarvām r̥ddʰim r̥dʰnuvanti ya etā upayanti
Verse: 3    
yad etāś catustriṃśad rātrayo bʰavanti trayastriṃśad devatāḥ prajāpatiś catustriṃśo devatānāṃ prajāpater evardʰim r̥dʰnuvanti

Paragraph: 5 
Verse: 1    
atirātro jyotir gaur āyuḥ pañcāhas trayo 'bʰiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātraḥ paśukāmā upeyuḥ
Verse: 2    
yad etāḥ pañcātriṃśad rātrayo bʰavanti pāṅktāḥ paśavaḥ paśūn evaitābʰir avarundʰate

Paragraph: 6 
Verse: 1    
atirātraś catvāro 'bʰiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātraḥ paśukāmā upeyuḥ
Verse: 2    
etābʰir vai devā ādityam astabʰnuvann ādityalokaṃ jayanti ya etā upayanti
Verse: 3    
br̥hatī etā rātrayaḥ svārājyaṃ cʰandasāṃ br̥hatī yo vai paśūnāṃ bʰūmānaṃ gaccʰati sa svārājyaṃ gaccʰati pra svārājyam āpnuvanti ya etā upayanti

Paragraph: 7 
Verse: 1    
etā eva samahāvratāḥ
Verse: 2    
etābʰir vai prajāpatir ubʰau kāmāv avārūndʰānnaṃ vrataṃ paśavo br̥haty ubʰāv evaitābʰiḥ kāmāv avarūndʰate

Paragraph: 8 
Verse: 1    
atirātro gauś cāyuś ca dve ahanī catvāro 'bʰiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātraḥ paśukāmā upeyuḥ spaṣṭo 'rtʰaḥ
Verse: 2    
yad etā aṣṭātriṃśad rātrayo bʰavanty aṣṭāśapʰāḥ paśavaḥ śapʰaśa evaitābʰiḥ paśun avarūndʰate

Paragraph: 9 
Verse: 1    
atirātro jyotir gaur āyus tryahaś catvāro 'bʰiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātraḥ
Verse: 2    
etābʰir vai prajāpatir anantā śriyam ajayad anantā etā ekayānacatvāriṃśan neti vai vāco 'nantam
Verse: 3    
yad etā ekayānacatvāriṃśad rātrayo bʰavanty anantām evaitābʰiḥ śriyaṃ jayanti

Paragraph: 10 
Verse: 1    
etā eva samahāvratāḥ
Verse: 2    
sarvā etā virājo daśinī pratʰamā viṃśinī dvitīyā triṃśinī tr̥tīyaiṣā vai paramā virāṭ yac catvāriṃśad rātrayaḥ paṅktir vai paramā virāṭ
Verse: 3    
paramāyām eva virāji pratitiṣṭʰanti

Paragraph: 11 
Verse: 1    
atirātras trīṇi trivr̥nty ahāny agniṣṭomamukʰāny atirātro daśa pañcadaśā uktʰyāḥ ṣoḍaśimad daśamam ahar atirātro dvādaśa saptadaśā uktʰyā atirātraḥ pr̥ṣṭʰayaḥ ṣaḍaho 'tirātro dvādaśaikaviṃśā uktʰyā atirātraḥ
Verse: 2    
prajāpatiḥ prajā asr̥jata avidʰr̥tā asañjānānā anyonyām ādaṃs tena prajāpatir aśocat sa etā apaśyat tato idaṃ vyāvartata gāvo 'bʰavann aśvā aśvāḥ purūṣāḥ purūṣā mr̥gā mr̥gāḥ
Verse: 3    
vi pāpmanā vartante ya etā upayanti
Verse: 4    
yad atirātrā antarā vidʰr̥tyai tasmān netara itarasmin reto dadʰāti
Verse: 5    
yat pr̥ṣṭʰyāḥ stomāḥ sa sr̥ṣṭās tasmād ajāvayaḥ paśūnāṃ saha caranti tasmād u gardabʰo vaḍavāyā reto dadʰāti
Verse: 6    
apaśavyaṃ etat sattraṃ yad accʰandomaṃ yat sandʰiṣāmasu cʰandāṃsy upayanti tena cʰandomavatyas tena paśavyāḥ
Verse: 7    
gāyatrīṣu jarābodʰīyam uṣṇikṣu śrudʰyam anuṣṭupsu nānadaṃ br̥hatīṣu ratʰantaraṃ paṅktiṣu rāyovājīyaṃ triṣṭupsv auśanaṃ jagatīṣu kāvam
Verse: 8    
ūrdʰvāni cʰandāṃsy upayanty anapabʰraṃśāya
Verse: 9    
prāṇo vai svaro yat svarāv antato bʰavatas tasmāt dvāv antataḥ prāṇau

Paragraph: 12 
Verse: 1    
atirātrau dvāv abʰiplavau ṣaḍahau gauś cāyuś cātirātrau dvāv abʰiplavau ṣaḍahāv abʰijic ca viśvajic catirātrāv eko 'bʰiplavaḥ ṣaḍahaḥ sarvastomaś ca nava saptadaśaś cātirātro dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
Verse: 2    
ādityānāṃ yamātirātrāḥ
Verse: 3    
yamevaiṣā śrīr bʰavati ya etā upayanti
Verse: 4    
etābʰir ādityā dvandvam ārdʰnuvan mitraś ca varūṇaś ca dʰātā cāryamā cāṃśaś ca bʰagaś cendraś ca vivasvāś caitāsām eva devatānām r̥ddʰim r̥dʰnuvanti ya etā upayanti
Verse: 5    
tad abʰyanūktā
Verse: 6    
aṣṭau putrāso aditer ye jātās tanvaṃ pari devā upaprait saptabʰiḥ parā mārtāṇḍam āsyad iti
Verse: 7    
ādityā asmiṃl loka r̥ddʰā ādityā amuṣminn ubʰayor anayor lokayor r̥dʰnuvanti devaloke ca manuṣyaloke ca ya etā upayanti

Paragraph: 13 
Verse: 1    
atirātraś catvāro 'bʰiplavāḥ ṣaḍahāḥ sarvastomo 'tirātro dvāv abʰiplavau ṣaḍahau dvādaśāhasya daśāhāny atirātraḥ
Verse: 2    
prajāpatiḥ prajā asr̥jata sa rūkṣo 'bʰavat taṃ rūkṣaṃ nājanan sa ā cāṅktābʰi cāṅkta
Verse: 3    
ya ātmānaṃ neva jānīraṃs ta etā upeyur yadā cāñjate 'bʰi cāñjate śubʰam evātman dadʰate jānanty enān
Verse: 4    
gauggulavena prātassavane saugandʰikena mādʰyandine savane paitudāraveṇa tr̥tīyasavane
Verse: 5    
agnir vai devānāṃ hautram upaiṣyañ cʰarīram adʰūnuta tasya yanmāṃ samāsīt tad guggulv abʰavadyat snāva tat sugandʰitejanaṃ yad astʰi tat potudārv etāni vai devasurabʰīṇi devasurabʰibʰir eva tad abʰyañjate

Paragraph: 14 
Verse: 1    
atirātraś caturviṃśaṃ prāyaṇīyam ahas trayo 'bʰiplavāḥ ṣaḍahā abʰijit trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmāno viśvajid eko 'bʰiplavaḥ ṣaḍaha āyuś ca gauś ca dve āhanī dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca saṃvatsarasam mitā yāvatī saṃvatsarasyarddʰis tāvaty etāsām r̥ddʰiḥ
Verse: 2    
tad āhur yac caturviṃśam ahaḥ prayaṇīyaṃ kuryuḥ saṃvatsaram ārabʰya na samāpayeyur iti trivr̥d eva kāryaṃ prāṇā vai trivr̥t prāṇān evopayanti
Verse: 3    
atʰo kʰalv āhuś caturviṃśam eva kāryaṃ samr̥dʰyai
Verse: 4    
atʰaite svarasāmānaḥ śiro vai divākīrtyaṃ prāṇāḥ svarasāmāno yad divākīrtyam abʰitaḥ svarasāmāno bʰavanti śirasyeva tat prāṇā dʰīyante
Verse: 5    
atʰa yāvantyau prāṇau tau viśvajid abʰijitāv atʰaite goāyuṣī mitʰunau stomāv upayanti prajātyai
Verse: 6    
atʰaitāni dvādaśāhasya daśāhāni vācam aviccʰinnām upayanti prajananāya
Verse: 7    
atʰaitad vratam annaṃ vai vrata na anyatra mukʰād annaṃ dʰinoti yad upariṣṭād vratam upayanti mukʰata eva tad annādyaṃ dʰīyate tasmān mukʰe sad annaṃ dʰinoti
Verse: 8    
atʰaitau prāyaṇīyodayanīyāv atirātrau yenaiva prāṇena prayanti tam abʰyudʰanti

Paragraph: 15 
Verse: 1    
atirātro nava trivr̥nty ahāny agniṣṭomamukʰaṣ ṣaḍaho 'tʰa yāni trīṇy ahāny agniṣṭomāv abʰita uktʰyaṃ madʰyato nava pañcadaśāny ahāny agniṣṭomam ukʰaḥ ṣaḍaho 'tʰa yāni trīṇy ahāny agniṣṭomāv abʰita uktʰyaṃ madʰyato nava saptadaśāny ahāny agniṣṭomamukʰaḥ ṣaḍaho 'tʰa yāni trīṇy ahāny agniṣṭomāv abʰita uktʰyaṃ madʰyato navaikaviṃśāny ahāny agniṣṭomamukʰaḥ ṣaḍaho 'tʰa yāni trīṇy ahāny agniṣṭomāv abʰita uktʰyaṃ madʰyato dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
Verse: 2    
etābʰir vai savitā sarvasya prasavam agaccʰat
Verse: 3    
sarvasya prasavaṃ gaccʰanti ya etā upayanti
Verse: 4    
yad gaṇaśaḥ stomā bahava eva bʰavanti saha trivr̥taḥ saha pañcadaśāḥ saha saptadaśāḥ sahaikaviṃśāḥ savitur etāḥ kakubʰaḥ
Verse: 5    
kakubʰaḥ samānānāṃ ca prajānāṃ ca bʰavanti ya etā upayanti

Paragraph: 16 
Verse: 1    
atirātraś catvāro 'bʰiplavāḥ ṣaḍahā mahāvrataṃ dvāv abʰiplavau ṣaḍahau dvādaśāhasya daśāhāny atirātraḥ
Verse: 2    
r̥tavo na pratyatiṣṭʰaṃs ta etābʰiḥ pratyatiṣṭʰan pratiṣṭʰākāmā upeyuḥ
Verse: 3    
praty eva tiṣṭʰanti ṣaḍ r̥tava r̥tuṣv evaitābʰiḥ pratitiṣṭʰanti yat kl̥ptān ṣaḍahān upayanti kl̥ptyā eva
Verse: 4    
atʰaitad vratam annaṃ vai vrataṃ na anyatra madʰyād annaṃ dʰinoti yad vrataṃ madʰyata upayanti madʰyata eva tad annādyaṃ dʰīyate tasmān madʰye sad annaṃ dʰinoti
Verse: 5    
yat kl̥ptau ṣaḍahāv upayanti kl̥ptyā eva
Verse: 6    
atʰaitāni dvādaśāhasya daśāhāni vācam aviccʰinnām upayanti prajananāyātʰaitau prāyaṇīyodayanīyāv atirātrau yenaiva prāṇena prayanti tam abʰyudyanti

Paragraph: 17 
Verse: 1    
atirātraḥ ṣaḍabʰiplavāḥ ṣaḍahā dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
Verse: 2    
etābʰir indrāgnī atyanyā devatā abʰavatām atyanyāḥ prajā bʰavanti ya etā upayanti
Verse: 3    
indrāgnī vai devānām ojiṣṭʰā ojiṣṭʰā bʰavanti ya etā upayanti
Verse: 4    
yat kl̥ptān ṣaḍahān upayanti kl̥ptyā evātʰaitāni dvādaśāhasya daśāhāni vācam aviccʰinnām upayanti prajananāyātʰaitad vratam atʰaitau prāyaṇīyodayanīyāv atirātrau yenaiva prāṇena prayanti tam abʰyudʰanti

Paragraph: 18 
Verse: 1    
atirātraś caturviṃśaṃ prāyaṇīyam ahas trayo 'bʰiplavāḥ ṣaḍahāḥ pr̥ṣṭʰyaḥ ṣaḍaho 'bʰijit trayassvarasāmāno divākīrtyam ahas trayaḥ svarasāmāno viśvajit pr̥ṣṭʰyaḥ ṣaḍahas trayastriṃśārambʰaṇa eko 'bʰiplavaḥ ṣaḍaha āyuś ca gauś ca dve ahanī dvādaśāhasya daśāhāni mahāvrataś cātirātraś ca tad etad ekaṣaṣṭirātraṃ daivānāṃ vrātyānām
Verse: 2    
daivā vai vrātyāḥ sattram āsata budʰena stʰapatinā te ha aniryācya varuṇaṃ rājānaṃ devayajanaṃ didīkṣus tān ha varūṇo rājānu vyājahārāntar emi vo yajñiyād bʰāgadʰeyān na devayānaṃ pantʰānaṃ prajñāsyatʰeti tasmāt tebʰyo na havir gr̥hṇanti na graham
Verse: 3    
atʰa ha vai tarhi nauṣadʰīṣu paya āsīn na kṣīre sarpir na māṃse medo na tvaci lomāni na vanaspatiṣu palāśāni tad yata etad ekaṣaṣṭirātraṃ daivā vrātyā upāyaṃs tato vai tāni bʰutāny etair vīryaiḥ samasr̥jyanta tejasvanty evāsan payasvanti
Verse: 4    
tad eṣa śloko 'bʰyanūcyate
Verse: 5    
kim akarteti yat putrān muhur daivāṃ apr̥ccʰata mahī budʰasyāsīd dīkṣā sa kṣīre sarpir āharat
Verse: 6    
mahīṃ dīkṣāṃ saumāyano budʰo yad udayaccʰadanandat sarvam āpnon manmāṃse medo 'dʰā iti
Verse: 7    
daridrā āsan paśavaḥ kr̥śāḥ santo vyastʰakāḥ saumāyanasya dīkṣāyāṃ samasr̥jyanta medaseti
Verse: 8    
tad ya etad ekaṣaṣṭirātram upeyus te devayajanam adʰyavasāya gārhapatya āhutiṃ juhayur deva varuṇa devayajanaṃ no dehi svāheti te datte devajane yajante
Verse: 9    
te sarvām r̥ddʰim ārdʰnuvan sarvām r̥ddʰim r̥dʰnuvanti ya etad upayanti

Paragraph: 19 
Verse: 1    
atirātro jyotir gaur āyus tryahaś caturdaśābʰiplavāḥ ṣaḍahā dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
Verse: 2    
devā vai mr̥tyor abibʰayus te prajāpatim upādʰāvaṃs tebʰya etena śatarātreṇāmr̥tatvaṃ prāyaccʰad etad vāva manuṣyasyāmr̥tatvaṃ yat sarvam āyur eti vasīyān bʰavati sarvam āyur yanti vasīyāṃso bʰavanti ya etad upayanti
Verse: 3    
abʰiprayāyam abʰiṣuṇvanty abʰikrāntyai samānatrābʰiṣuṇvanti pratiṣṭʰityai

Paragraph: 20 
Verse: 1    
atirātraś caturviṃśaṃ prāyaṇīyam ahaś catvāro 'bʰiplavāḥ ṣaḍahāḥ pr̥ṣṭʰyaḥ ṣaḍahaḥ sa māsaḥ sa dvitīyaḥ sa tr̥tīyaḥ sa caturtʰaḥ sa pañcamas trayo 'bʰiplavāḥ ṣaḍahāḥ pr̥ṣṭʰyaḥ ṣaḍaho 'bʰijit trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmāno viśvajit pr̥ṣṭʰyaḥ ṣaḍahas trayastriṃśārambʰaṇas trayo 'bʰiplavāḥ ṣaḍahāḥ pr̥ṣṭʰyaḥ ṣaḍahas trayastriṃśārambʰaṇaś catvāro 'bʰiplavāḥ ṣaḍahāḥ sa māsaḥ sa dvitīyaḥ sa tr̥tīyaḥ sa caturtʰas trayo 'bʰiplavāḥ ṣaḍahā āyuś ca gauś ca dve ahanī dvādaśāhasya daśāhāni mahāvrañcātirātraś ca
Verse: 2    
saṃvatsarabrāhmaṇaṃ brāhmaṇam

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.