TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 25
Chapter: 25
Paragraph: 1
Verse: 1
atirātraś
caturviṃśaṃ
prāyaṇīyam
ahar
dvau
trivr̥t
pañcadaśau
ṣaḍahau
pr̥ṣṭʰyaḥ
ṣaḍaho
dvau
trivr̥t
pañcadaśau
ṣaḍahau
sa
māsaḥ
sa
dvitīyaḥ
sa
tr̥tīyaḥ
sa
caturtʰaḥ
sa
pañcamas
trayas
trivr̥t
pañcadaśāḥ
ṣaḍahāḥ
pr̥ṣṭʰyaḥ
ṣaḍahas
trivr̥d
br̥haspatistomas
trayaḥ
svarasāmāno
divākīrtyam
ahas
trayaḥ
svarasāmānaḥ
pañcadaśa
indrastoma
uktʰyaḥ
pr̥ṣṭyaḥ
ṣaḍahas
trayastriṃśārambʰaṇa
ekaḥ
pañcadaśas
trivr̥t
ṣaḍaho
dvādaśāhasya
daśāhāni
vyūḍʰā
agniṣṭomās
trivr̥ta
udbʰic
ca
balabʰic
ca
dve
ahanī
dvau
pañcadaśatrivr̥tau
ṣaḍahau
pr̥ṣṭʰyaḥ
ṣaḍaho
dvau
pañcadaśatribr̥tau
ṣaḍahau
sa
māsaḥ
sa
dvitīyaḥ
sa
tr̥tīyaḥ
sa
caturtʰaḥ
pañcadaśatrivr̥t
ṣaḍahaḥ
pr̥ṣṭʰyaḥ
ṣaḍahaḥ
pañcadaśatrivr̥t
ṣaḍaho
gauś
cāyuś
ca
dve
ahanī
cʰandomadaśāho
'ṣṭācatvāriṃśaṃ
pratʰamam
ahar
atʰa
catuścatvāriṃśaṃ
catvāriṃśaṃ
ṣaṭtriṃśaṃ
dvātriṃśaṃ
triṃśaṃ
dve
aṣṭāviṃśe
pañcaviṃśaṃ
caturviṃśaṃ
mahāvrataṃ
cātirātraś
ca
Verse: 2
ādityānām
madʰye
pr̥ṣṭʰyam
Verse: 3
madʰye
pr̥ṣṭʰyena
vā
ādityāḥ
svargaṃ
lokam
ākramanta
yan
madʰye
pr̥ṣṭʰāny
upayanti
svargasya
lokasyākrāntyai
Verse: 4
annaṃ
vai
pr̥ṣṭʰāny
annam
eva
tan
madʰyato
dʰīyate
tasmān
madʰye
sad
annaṃ
dʰinoti
Verse: 5
paśavaḥ
pr̥ṣṭʰāni
paśuṣv
eva
pratitiṣṭʰanti
Verse: 6
cakre
vā
ete
sākaṃvr̥tīyat
trivr̥t
pañcadaśau
stomau
yaṃ
kāmaṃ
kāmayante
tam
etenābʰyaśnuvate
yatra
yatra
hi
cakrīvatā
kāmayate
tat
tad
abʰyaśnute
Verse: 7
atʰaiṣa
trivr̥d
br̥haspatistoma
etena
vai
br̥haspatir
devānāṃ
purodʰām
agaccʰat
purodʰakāmā
upeyur
gaccʰanti
purodʰāṃ
pura
enān
dadʰate
Verse: 8
atʰaite
svarasāmānaḥ
śiro
vai
divākīrtyaṃ
prāṇāḥ
svarasāmāno
yad
divākīrtyam
abʰitaḥ
svarasāmāno
bʰavanti
śivasyeva
tat
prāṇā
dʰīyante
Verse: 9
atʰaiṣa
pañcadaśa
indrastoma
uktʰya
etena
vā
indro
'tyanyā
devatā
abʰavad
atyanyāḥ
prajā
bʰavanti
ya
etad
upayanti
Verse: 10
atʰaitāni
dvādaśāhasya
daśāhāni
vyūḍʰā
agniṣṭomās
trivr̥to
madʰyataḥ
pāpmano
mucyanta
eṣa
vāva
devatalpo
devatalpam
eva
tad
ārohanti
talpyā
bʰavanti
pravasīyasas
talpam
āpnuvanti
Verse: 11
atʰaitāv
udbʰidbalabʰidāv
etābʰyāṃ
vai
br̥haspatir
devebʰyaḥ
paśūn
udasr̥jat
paśūn
evaitābʰyām
utsr̥jante
Verse: 12
atʰaite
go
āyuṣī
mitʰunau
stomāv
upayanti
prajātyai
Verse: 13
atʰaiṣa
cʰandomadaśāhaś
cʰandasāṃ
doho
'rvāñci
cʰandāṃsy
upayanti
tasmād
arvāñco
bʰuñjantaḥ
paśava
upatiṣṭʰante
Verse: 14
atʰaid
vratam
annaṃ
vai
vrataṃ
na
vā
anyatra
mukʰād
annaṃ
dʰinoti
yad
upariṣṭād
vratam
upayanti
mukʰata
eva
tad
annādyaṃ
dʰīyate
tasmān
mukʰe
sad
annaṃ
dʰinoti
Verse: 15
atʰaitau
prāyaṇīyodayanīyāv
atirātrau
yenaiva
prāṇena
prayanti
tam
abʰyudyanti
Paragraph: 2
Verse: 1
atirātraś
caturviṃśaṃ
prāyaṇīyam
ahaḥ
pr̥ṣṭʰyaḥ
ṣaḍahaś
catvāras
trivr̥to
'bʰiplavāḥ
ṣaḍahāḥ
sa
māsaḥ
sa
dvitīyaḥ
sa
tr̥tīyaḥ
sa
caturtʰaḥ
sa
pañcamas
trayas
trivr̥to
'bʰiplavāḥ
ṣaḍahāḥ
pr̥ṣṭʰyaḥ
ṣaḍahas
trivr̥d
br̥haspatistomas
trayaḥ
svarasāmāno
divākīrtyam
ahas
trayaḥ
svarasāmānaḥ
pañcadaśa
indrastoma
uktʰyaḥ
pr̥ṣṭyaḥ
ṣaḍahas
trayastriṃśārambʰaṇa
ekas
trivr̥d
abʰiplavaḥ
ṣaḍaho
dvādaśāhasya
daśāhāni
vyūḍʰā
agniṣṭomās
trivr̥ta
udbʰic
ca
balabʰic
ca
dve
ahanī
catvāras
trivr̥to
'bʰiplavāḥ
ṣaḍahāḥ
pr̥ṣṭʰyaḥ
ṣaḍahau
sa
māsaḥ
sa
dvitīyaḥ
sa
tr̥tīyaḥ
sa
caturtʰo
dvau
trivr̥tāv
abʰiplavau
ṣaḍahau
pr̥ṣṭʰyaḥ
ṣaḍaha
āyuś
ca
gauś
ca
dve
ahanī
cʰandomadaśāhaś
caturviṃśaṃ
pratʰamam
ahar
dve
aṣṭāviṃśe
triṃśaṃ
dvātriṃśaṃ
ṣaṭtriṃśaṃ
catvāriṃśaṃ
catuścatvāriṃśam
aṣṭācatvāriṃśaṃ
caturviṃśaṃ
mahāvrataṃ
cātirātraś
cāṅgirasāṃ
purastāt
pr̥ṣṭʰyam
Verse: 2
purastāt
pr̥ṣṭʰyena
vā
aṅgirasaḥ
svargaṃ
lokam
ākramanta
yat
purastāt
pr̥ṣṭʰāny
upayanti
svargasya
lokasyākrāntyai
Verse: 3
annaṃ
vai
pr̥ṣṭʰāny
annam
eva
tan
mukʰato
dʰīyate
tasmān
mukʰe
sad
annaṃ
dʰinoti
paśavaḥ
pr̥ṣṭʰāni
paśuṣv
eva
pratitiṣṭʰanti
Verse: 4
yad
anyac
cakrābʰyāṃ
sākavr̥dbʰyāṃ
tatsamānam
ā
cʰandomadaśāhāt
Verse: 5
atʰaiṣa
cʰandomadaśāhaś
cʰandasāṃ
doha
ūrdʰvāni
cʰandāṃsy
upayanty
anapabʰraṃśāyaiṣa
vāva
devayānaḥ
pantʰāḥ
pra
devayānaṃ
pantʰānam
āpnuvanti
ya
etad
upayanty
atʰaitad
vratam
Verse: 6
atʰaitau
prāyaṇīyodayanīyāv
atirātrau
yenaiṣa
prāṇena
prayanti
tam
abʰyudyanti
Paragraph: 3
Verse: 1
atirātras
trivr̥tā
māsaṃ
pañcadaśena
māsaṃ
saptadaśena
māsam
ekaviṃśena
māsaṃ
triṇavena
māsaṃ
trayastriṃśena
māsaṃ
mahāvrataṃ
trayastriṃśena
māsaṃ
triṇavena
māsam
ekaviṃśena
māsaṃ
saptadaśena
māsaṃ
pañcadaśena
māsaṃ
trivr̥tā
māsam
atirātraḥ
Verse: 2
r̥tavo
na
pratyatiṣṭʰaṃs
ta
etena
pratyatiṣṭʰan
pratiṣṭʰākāmā
upeyuḥ
praty
eva
tiṣṭʰanti
ṣaḍ
vā
r̥tava
r̥tuṣv
evaitena
pratitiṣṭʰanti
Verse: 3
yad
gataṃ
madʰyata
upayanti
madʰyata
eva
tad
annādyaṃ
dʰīyate
tasmān
madʰye
dʰinoti
Verse: 4
pakṣi
vā
etat
sattrāyaṇaṃ
yaṃ
kāmaṃ
kāmayante
tam
etenābʰyaśnuvate
yatra
yatra
hi
pakṣī
kāmayate
tat
tad
abʰyaśnute
Verse: 5
trivr̥tā
prayanti
trivr̥todyanti
prāṇā
vai
trivr̥t
stomānāṃ
prāṇair
eva
prayanti
prāṇeṣu
pratitiṣṭʰanti
Verse: 6
etad
vai
dr̥tivātavantau
kʰāṇdava
upeto
viṣuvati
vātavān
uttiṣṭʰati
samāpayati
dr̥tis
tasmāt
tanīyāṃso
vātavatā
bʰūyāṃso
dārteyāḥ
Paragraph: 4
Verse: 1
māsaṃ
dīkṣitā
bʰavanti
te
māsi
somaṃ
krīṇanti
teṣāṃ
dvādaśopasada
upasadbʰiś
caritvā
somam
upanahya
māsam
agnihotraṃ
juhvati
māsaṃ
darśapūrṇamāsābʰyāṃ
yajante
māsaṃ
vaiśvadevena
māsaṃ
varuṇapragʰāsair
māsaṃ
sākamedʰair
māsaṃ
śunāsīryeṇa
trivr̥tā
māsaṃ
pañcadaśena
māsaṃ
saptadaśena
māsam
ekaviṃśena
māsaṃ
triṇavena
māsam
aṣṭādaśa
trayastriṃśāny
ahāni
dvādaśāhasya
daśāhāni
mahāvrataṃ
cātirātraś
ca
Verse: 2
agnihotraṃ
daśahotā
darśapūrṇamāsau
caturhotā
cāturmāsyāni
pañcahotā
saumyo
'dʰvaraḥ
saptahotā
Verse: 3
ete
vāva
sarveṇa
yajñena
yajante
ya
etad
upayanti
sarva
eva
bʰavanti
Verse: 4
te
sarve
kuṇḍapāyino
'tsarukaiś
camasair
bʰakṣayanti
Verse: 5
yo
hotā
so
'dʰvaryuḥ
sa
potā
ya
udgātā
sa
neṣṭā
so
'ccʰāvāko
yo
maitrāvaruṇaḥ
sa
brahmā
sa
pratihartāyaḥ
prastotā
sa
brāhmaṇāccʰaṃsī
sa
grāvastut
yaḥ
pratiprastʰātā
so
'gnīt
sa
unnetā
gr̥hapatir
gr̥hapatiḥ
subrahmaṇyassubrahmaṇyaḥ
Paragraph: 5
Verse: 1
saṃvatsaraṃ
dīkṣitā
bʰavanti
saṃvatsaram
upasadbʰiś
caranti
saṃvatsaraṃ
prasuto
bʰavati
Verse: 2
tat
saṃvatsaraṃ
dīkṣitā
bʰavanti
tapa
eva
tena
tapyante
yat
saṃvatsaram
upasadbʰiś
caranti
punata
eva
tena
yat
saṃvatsaraṃ
prasuto
bʰavati
devalokam
eva
tenāpi
yanti
Verse: 3
etena
vai
tapaścito
devāḥ
sarvām
r̥ddʰim
ārdʰnuvan
sarvām
r̥ddʰim
r̥dʰnuvanti
ya
etad
upayanti
Paragraph: 6
Verse: 1
trayastrivr̥taḥ
saṃvatsarās
trayaḥ
pañcadaśās
trayaḥ
saptadaśās
traya
ekaviṃśāḥ
prajāpater
dvādaśasaṃvatsaram
Verse: 2
etena
vai
prajāpatiḥ
sarvasya
prasavam
agaccʰat
sarvasya
prasavaṃ
gaccʰanti
ya
etad
upayanti
Verse: 3
yat
trayas
trivr̥taḥ
saṃvatsarā
bʰavanti
tejo
brāhmavarcasaṃ
trivr̥t
teja
eva
brahmavarcasam
avarundʰate
yat
trayaḥ
pañca
daśā
ojo
vīryaṃ
pañcadaśa
oja
eva
vīryam
avarundʰate
yat
trayaḥ
saptadaśā
annaṃ
vai
saptadaśo
'nnādyam
evāvarundʰate
yat
traya
ekaviṃśāḥ
pratiṣṭʰā
vā
ekaviṃśo
'ntata
eva
yajñasya
pratitiṣṭʰanti
Verse: 4
etena
vai
naimiśīyāḥ
sarvām
r̥ddʰim
ārdʰnuvan
sarvām
r̥ddʰim
r̥dʰnuvanti
ya
etad
upayanti
Verse: 5
te
ha
saptadaśebʰya
evādʰyuttastʰus
ta
u
hocur
yo
naḥ
prajāyām
r̥dʰyātai
sa
etat
sattraṃ
samāpayād
iti
tad
etat
samīpsanto
brāhmaṇās
sattram
āsate
Paragraph: 7
Verse: 1
nava
trivr̥taḥ
saṃvatsarā
nava
pañcadaśā
nava
saptadaśā
navaikaviṃśāḥ
śāktyānāṃ
ṣaṭtriṃśat
saṃvatsaram
Verse: 2
etena
vai
gaurīvitiḥ
śāktas
tarasapuroḍāśo
yavyāvatyāṃ
sarvām
r̥ddʰim
ārdʰnot
sarvām
r̥ddʰim
r̥dʰnuvanti
ya
etad
upayanti
Verse: 3
br̥hatī
vā
etat
sattrāyaṇaṃ
svārājyaṃ
cʰandasāṃ
br̥hatī
pra
svārājyam
āpnuvanti
ya
etad
upayanti
Verse: 4
tad
etac
cʰāktyānāṃ
daśavīram
eṣāṃ
daśa
vīrā
jāyante
ya
etad
upayanti
Paragraph: 8
Verse: 1
pañcaviṃśatis
trivr̥taḥ
saṃvatsarāḥ
pañcaviṃśatiḥ
pañcadaśāḥ
pañcaviṃśatiḥ
saptadaśāḥ
pañcaviṃśatir
ekaviṃśāḥ
sādʰyānāṃ
śatasaṃvatsaram
Verse: 2
sādʰyā
vai
nāma
devebʰyo
devāḥ
pūrva
āsaṃs
ta
etat
sattrāyaṇam
upāyaṃs
tenārdʰnuvaṃs
te
sagavaḥ
sapuruṣāḥ
sarva
eva
saha
svargaṃ
lokam
āyann
evaṃ
vāva
te
saha
svargaṃ
lokaṃ
yanti
ya
etad
upayanti
Verse: 3
āyur
vā
etat
sattrāyaṇaṃ
śatāyuḥ
puruṣo
yāvad
evāyus
tad
avarundʰate
na
hy
atyāyuṣaṃ
sattram
asti
Verse: 4
tad
abʰyanūktā
tānīd
ahāni
bahulāny
āsan
yā
prācīnam
uditā
sūryasya
yataḥ
pari
jāra
ivācaranty
ūṣā
(?)
dādr̥śe
na
punar
yatīveti
Verse: 5
jyotiṣṭomasyāyanena
yanti
jyotir
eva
bʰavanti
Verse: 6
ekaviṃśo
'ntataḥ
stomānāṃ
bʰavati
pratiṣṭʰā
vā
ekaviṃśo
'ntataḥ
stomānāṃ
bʰavati
pratiṣṭʰā
vā
ekaviṃśo
'ntata
eva
yajñasya
pratitiṣṭʰanti
Paragraph: 9
Verse: 1
atirātraḥ
sahasram
ahāny
atirātro
'gneḥ
sahasrasāvyam
Verse: 2
etena
vā
agniḥ
savasya
prasavam
agaccʰat
sarvasya
prasavaṃ
gaccʰanti
ya
etad
upayanti
Verse: 3
agner
vai
sarvam
ādyaṃ
sarvam
eṣām
ādyaṃ
bʰavati
ya
etad
upayanti
Verse: 4
atʰa
yat
sahasrasāvyaṃ
bʰavati
sahasrākṣarā
vai
paramā
virāṭ
paramāyām
eva
virāji
pratitiṣṭʰanti
Paragraph: 10
Verse: 1
sarasvatyā
vinaśane
dīkṣante
Verse: 2
teṣāṃ
dvādaśa
dīkṣā
dvādaśopasadaḥ
Verse: 3
yad
ahar
atirātro
bʰavati
tad
ahar
vatsān
apākurvanti
saṃstʰite
'tirātre
sānnāyyena
yajante
Verse: 4
sānnāyyeneṣṭvādʰvaryuḥ
śamyāṃ
parāsyati
sā
yatra
nipatati
tad
gārhapatyas
tataḥ
ṣaṭtriṃśataṃ
prakramān
prakramati
tad
āhavanīyaḥ
Verse: 5
cakrīvat
sadaś
cakrīvad
dʰavirdʰānaṃ
cakrīvad
āgnīdʰram
ulūkʰalabudʰno
yūpaḥ
prakr̥ṣya
upopta
eva
noparavān
kʰananti
Verse: 6
te
tam
āpūryamāṇam
āvāsyena
yanti
Verse: 7
teṣāṃ
paurṇamāsyāṃ
goṣṭomastomo
bʰavaty
uktʰyo
br̥hatsāmā
Verse: 8
saṃstʰite
goṣṭome
paurṇamāsaṃ
nirvapante
te
tam
apakṣīyamāṇaṃ
paurṇamāsena
yanti
teṣām
amāvāsyāyām
āyuṣṭomastomo
bʰavaty
uktʰyo
ratʰantarasāmā
Verse: 9
mitrāvaruṇayor
ayanam
Verse: 10
etena
vai
mitrāvaruṇāv
imān
lokān
ājayatām
ahorātrau
vai
mitrāvaruṇāv
ahar
mitro
rātrir
varuṇo
'rdʰamāsau
vai
mitrāvaruṇau
ya
āpūryate
sa
mitro
yo
'pakṣīyate
sa
varuṇaḥ
sa
eṣa
mitro
varuṇe
retaḥ
siñcati
Verse: 11
sarasvatyā
vai
devā
ādityam
astabʰnuvan
sā
nāyaccʰat
sābʰyavlīyata
tasmāt
sā
kubjimatīva
taṃ
br̥hatyāstabʰnuvan
sāyaccʰat
tasmād
br̥hatī
cʰandasāṃ
vīryavattamādityaṃ
hi
tayāstabʰnuvan
Verse: 12
pratīpaṃ
yanti
na
hy
anvīpam
aṣṭa
vai
pūrveṇa
pakṣasā
yanti
Verse: 13
tad
dʰi
praty
ekāpyeti
Verse: 14
dr̥ṣadvaty
eva
Verse: 15
dr̥ṣadvatyā
apyaye
'ponaptrīyaṃ
caruṃ
nirupyātʰātiyanti
Verse: 16
catuścatvāriṃśad
āśvīnāni
sarasvatyā
vinaśanāt
plakṣaḥ
prāsravaṇas
tāvad
itaḥ
svargo
lokaḥ
sarasvatīsammitenādʰvanā
svargaṃ
lokaṃ
yanti
Verse: 17
etena
vai
namī
sāpyo
vaideho
rājāñjasā
svargaṃ
lokam
aid
añjasāgāmeti
tad
añjaskīyānām
añjaskīyatvam
Verse: 18
sa
etad
avabʰr̥tʰam
abʰyavaid
ya
eṣa
uttareṇa
stʰūlārmaṃ
hradas
tad
dʰāsya
śataṃ
gāvaḥ
sahasraṃ
sampeduḥ
Verse: 19
śate
goṣv
r̥ṣabʰam
apy
r̥janti(
?)
tā
yadā
sahasraṃ
sampadyante
'tʰottʰānam
Verse: 20
yadā
sarvajyāniṃ
jīyante
'tʰottʰānaṃ
yadā
gr̥hapatir
mriyate
'tʰottʰānam
Verse: 21
yadā
plakṣaṃ
prāsravaṇam
āgaccʰanty
atʰottʰānam
Verse: 22
plakṣaṃ
prāsravaṇam
āgamyāgnaye
kāmāyeṣṭiṃ
nirvapante
tasyām
aśvāṃ
ca
puruṣīṃ
ca
dʰenuke
datvā
Verse: 23
kārapacavaṃ
prati
yamunām
avabʰr̥tʰam
abʰyavayanti
Paragraph: 11
Verse: 1
atirātras
trivr̥t
pañcadaśam
indrāgnyor
ayanaṃ
goāyuṣī
indrakukṣī
atirātraḥ
Verse: 2
etena
vā
indrāgnī
atyanyā
devatā
abʰavatām
atyanyāḥ
prajā
bʰavanti
ya
etad
upayanti
Verse: 3
indrāgnī
vai
devānām
ojiṣṭʰā
ojiṣṭʰā
bʰavanti
ya
etad
upayanti
Verse: 4
atʰa
yat
trivr̥t
pañcadaśam
indrāgnyor
ayanaṃ
goāyuṣī
indrakukṣī
bʰavato
'saṃvyātʰāya
Paragraph: 12
Verse: 1
atirātro
jyotir
gaur
āyus
tryaho
viśvajid
abʰijitāv
indrakukṣī
atirātraḥ
Verse: 2
etena
vāryamaitaṃ
lokam
ajayat
Verse: 3
yad
āhur
aryamṇaḥ
pantʰā
ity
eṣa
vāva
devayānaḥ
pantʰāḥ
Verse: 4
pra
devayānaṃ
pantʰānam
āpnuvanti
ya
etad
upayanti
Verse: 5
tasmād
eṣo
'ruṇatama
iva
diva
upadadr̥śe
'ruṇatama
iva
hi
pantʰāḥ
Verse: 6
atʰa
yat
jyotir
gaur
āyus
tryaho
viśvajid
abʰijitāv
indrakukṣī
bʰavato
'saṃvyātʰāya
Paragraph: 13
Verse: 1
saṃvatsaraṃ
brāhmaṇasya
gā
rakṣet
saṃvatsaraṃ
vyarṇe
naitandʰave
'gnim
indʰīta
saṃvatsare
parīṇahy
agnīn
ādadʰīta
Verse: 2
sa
dakṣiṇena
tīreṇa
dr̥ṣadvatyā
āgneyenāṣṭākapālena
śamyāparāsīyāt
Verse: 3
indraś
ca
ruśamā
cāṃśaṃ
prāsyetāṃ
yataro
nau
pūrvo
bʰūmiṃ
paryeti
sa
jayatīti
bʰūmim
indraḥ
paryait
kurukṣetraṃ
ruśamā
so
'bravīd
ajaiṣaṃ
tv
ety
aham
eva
tvām
ajaiṣam
itīndro
'bravīt
tau
deveṣv
apr̥ccʰetāṃ
te
devā
abruvann
etāvatī
vāva
prajāpater
vedir
yāvat
kurukṣetram
iti
tau
na
vyajayetām
Verse: 4
sa
ya
āgneyenāṣṭākapālena
dakṣiṇena
tīreṇa
dr̥ṣadvatyāḥ
śamyāparāsyeti
triplakṣān
prati
yamunām
avabʰr̥tʰam
abʰyavaiti
tad
eva
manuṣyebʰyas
tiro
bʰavati
Paragraph: 14
Verse: 1
āgneyo
'ṣṭākāpāla
aindra
ekādaśakapālo
vaiśvadevaś
caruḥ
Verse: 2
adīkṣitaḥ
kr̥ṣṇājinaṃ
pratimuñcate
yad
adīkṣitaḥ
kr̥ṣṇājinaṃ
pratimuñcate
yo
mānuṣy
r̥ddʰis
tāṃ
tenardʰnoti
Verse: 3
atʰa
yat
tapas
tapyate
yā
daivī
tāṃ
tena
Verse: 4
yad
āgneyo
'ṣṭākapālo
bʰavaty
agnimukʰā
vai
devatā
mukʰata
eva
tad
devatā
r̥dʰnoty
atʰo
prātassavanam
eva
tenāpnoty
atʰa
yad
aindra
ekādaśakapālo
bʰavaty
aindraṃ
vai
mādʰyandinaṃ
savaṇaṃ
mādʰyandinam
eva
savanaṃ
tenāpnoty
atʰa
yad
vaiśvadevaś
carur
bʰavati
vaiśvadevaṃ
vai
tr̥tīyasavanaṃ
tr̥tīyasavanam
eva
tenāpnoti
Verse: 5
etena
vai
puro
devamuniḥ
sarvām
r̥ddʰim
ārdʰnot
sarvām
r̥ddʰim
r̥dʰnoti
ya
etad
upaiti
Paragraph: 15
Verse: 1
atirātrāv
abʰito
'gniṣṭomā
madʰye
sarvo
daśadaśī
saṃvatsaro
dvādaśo
viṣuvān
sarpasāmāni
viṣuvati
kriyante
Verse: 2
etena
vai
sarpā
eṣu
lokeṣu
pratyatiṣṭʰann
eṣu
lokeṣu
pratitiṣṭʰanti
ya
etad
upayanti
Verse: 3
jarvaro
gr̥hapatiḥ
dʰr̥tarāṣṭra
airāvato
brahmā
pr̥tʰuśvarā
daureśravasa
udgātā
glāvaś
cājagāvaś
ca
prastotr̥pratihartārau
dattastāpaso
hotā
śitipr̥ṣṭʰo
maitrāvaruṇaḥ
takṣako
vaiśāleyo
brāhmaṇāccʰaṃsī
śikʰānuśikʰau
neṣṭāpotārau
aruṇa
āṭoccʰāvākaḥ
timirgʰo
daureśruto
'gnīt
kautastāv
adʰvaryū
arimejayaś
ca
janamejayaś
cārbudo
grāvas
tu
dajiraḥ
subrahmaṇyaḥ
cakkapiśaṅgāv
unnetārau
ṣaṇḍakuṣaṇḍāv
abʰigarāpagarau
Verse: 4
etena
vai
sarpā
apamr̥tyum
ajayann
apamr̥tyuṃ
jayanti
ya
etad
upayanti
tasmāt
te
hitvā
jīrṇāṃ
tvacam
atisarpanty
apa
hi
te
mr̥tyum
ajayan
sarpā
vā
ādityā
ādityānām
ivaiṣāṃ
prakāśo
bʰavati
ya
etad
upayanti
Paragraph: 16
Verse: 1
gavām
ayanaṃ
pratʰamaḥ
saṃvatsaro
'tʰādityānām
atʰāṅgirasām
Verse: 2
etena
vai
gāvaḥ
prajātiṃ
bʰūmānam
agaccʰan
prajāyante
bahavo
bʰavanti
ya
etad
upayanty
etena
vā
ādityā
eṣu
lokeṣu
pratyatiṣṭʰan
pratitiṣṭʰanti
ya
etad
upayanty
etena
vā
aṅgirasaḥ
svargaṃ
lokam
āyan
svargaṃ
lokaṃ
yanti
ya
etad
upayanti
Verse: 3
para
āhṇāras
trasadasyuḥ
paurukutso
vītahavyaḥ
śrāyasaḥ
kakṣīvān
auśijas
ta
etat
prajātikāmāḥ
sattrāyaṇam
upāyaṃs
te
sahasraṃ
sahasraṃ
putrān
apuṣyann
evaṃ
vāva
te
sahasraṃ
sahasraṃ
putrān
puṣyanti
ya
etad
upayanti
Paragraph: 17
Verse: 1
atirātraḥ
sahasraṃ
trivr̥taḥ
saṃvatsarā
atirātraḥ
prajāpateḥ
sahasrasaṃvatsaram
Verse: 2
etena
vai
prajāpatiḥ
sarvasya
prasavam
agaccʰat
sarvasya
prasavaṃ
gaccʰanti
ya
etad
upayanti
Verse: 3
etad
vai
prajāpatir
jīryā
mūra
upait
tena
jarām
apāhatāpa
jarāṃ
gʰnate
ya
etad
upayanti
Verse: 4
tad
etat
prajāpateḥ
sahasrasaṃvatsaram
etena
vai
prajāpatiḥ
sarvām
r̥ddʰim
ārdʰnot
sarvām
r̥ddʰim
r̥dʰnuvanti
ya
etad
upayanti
Paragraph: 18
Verse: 1
pañca
pañcāśatas
trivr̥taḥ
saṃvatsarāḥ
pañca
pañcāśataḥ
pañcadaśā
pañca
pañcāśataḥ
saptadaśāḥ
pañca
pañcāśata
ekaviṃśā
viśvasr̥jāṃ
sahasrasaṃvatsaram
Verse: 2
etena
vai
viśvasr̥ja
idaṃ
viśvam
asr̥janta
yad
viśvam
asr̥janta
tasmāt
viśvasr̥jaḥ
Verse: 3
viśvam
enān
anu
prajāyate
ya
etad
upayanti
Verse: 4
tapo
gr̥hapatir
brahma
brahmerā
patny
amr̥tam
udgātā
bʰūtaṃ
prastotā
bʰaviṣyat
pratihartartava
upagātāra
ārtavāḥ
sadasyāḥ
satyaṃ
hotartaṃ
maitrāvaruṇa
ojo
brāhmaṇāccʰaṃsī
tviṣiś
cāpacitiś
ca
neṣṭāpotārau
yaśo
'ccʰāvāko
'gnir
evāgnīd
bʰago
grāvastud
ūrg
unnetā
vāk
subrahmaṇyaḥ
prāṇo
'dʰvaryur
apānaḥ
pratiprastʰātā
diṣṭir
viśāstā
balaṃ
dʰruvagopam
āśā
haviṣyeṣy
ahorātrāv
idʰmavāhau
mr̥tyuḥ
śamitaite
dīkṣante
Verse: 5
tad
eṣa
śloko
viśvasr̥jaḥ
pratʰame
sattram
āsata
sahasrasamaṃ
prasutena
yantas
te
ha
yajñe
bʰuvanasya
gopā
hiraṇmayaḥ
śakuno
brahmanām
eti
Verse: 6
brahmaṇaḥ
salokatāṃ
sārṣṭitāṃ
sāyujyaṃ
gaccʰanti
ya
etad
upayanti
tad
etad
viśvasr̥jāṃ
sahasrasaṃvatsaram
etena
vai
viśvasr̥jaḥ
sarvām
r̥ddʰim
ārdʰnuvan
sarvām
r̥ddʰim
r̥dʰnuvanti
ya
etad
upayanti
This text is part of the
TITUS
edition of
Sama-Veda: Pancavimsa-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.