TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 25
Previous part

Chapter: 25 
Paragraph: 1 
Verse: 1    atirātraś caturviṃśaṃ prāyaṇīyam ahar dvau trivr̥t pañcadaśau ṣaḍahau pr̥ṣṭʰyaḥ ṣaḍaho dvau trivr̥t pañcadaśau ṣaḍahau sa māsaḥ sa dvitīyaḥ sa tr̥tīyaḥ sa caturtʰaḥ sa pañcamas trayas trivr̥t pañcadaśāḥ ṣaḍahāḥ pr̥ṣṭʰyaḥ ṣaḍahas trivr̥d br̥haspatistomas trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmānaḥ pañcadaśa indrastoma uktʰyaḥ pr̥ṣṭyaḥ ṣaḍahas trayastriṃśārambʰaṇa ekaḥ pañcadaśas trivr̥t ṣaḍaho dvādaśāhasya daśāhāni vyūḍʰā agniṣṭomās trivr̥ta udbʰic ca balabʰic ca dve ahanī dvau pañcadaśatrivr̥tau ṣaḍahau pr̥ṣṭʰyaḥ ṣaḍaho dvau pañcadaśatribr̥tau ṣaḍahau sa māsaḥ sa dvitīyaḥ sa tr̥tīyaḥ sa caturtʰaḥ pañcadaśatrivr̥t ṣaḍahaḥ pr̥ṣṭʰyaḥ ṣaḍahaḥ pañcadaśatrivr̥t ṣaḍaho gauś cāyuś ca dve ahanī cʰandomadaśāho 'ṣṭācatvāriṃśaṃ pratʰamam ahar atʰa catuścatvāriṃśaṃ catvāriṃśaṃ ṣaṭtriṃśaṃ dvātriṃśaṃ triṃśaṃ dve aṣṭāviṃśe pañcaviṃśaṃ caturviṃśaṃ mahāvrataṃ cātirātraś ca
Verse: 2    
ādityānām madʰye pr̥ṣṭʰyam
Verse: 3    
madʰye pr̥ṣṭʰyena ādityāḥ svargaṃ lokam ākramanta yan madʰye pr̥ṣṭʰāny upayanti svargasya lokasyākrāntyai
Verse: 4    
annaṃ vai pr̥ṣṭʰāny annam eva tan madʰyato dʰīyate tasmān madʰye sad annaṃ dʰinoti
Verse: 5    
paśavaḥ pr̥ṣṭʰāni paśuṣv eva pratitiṣṭʰanti
Verse: 6    
cakre ete sākaṃvr̥tīyat trivr̥t pañcadaśau stomau yaṃ kāmaṃ kāmayante tam etenābʰyaśnuvate yatra yatra hi cakrīvatā kāmayate tat tad abʰyaśnute
Verse: 7    
atʰaiṣa trivr̥d br̥haspatistoma etena vai br̥haspatir devānāṃ purodʰām agaccʰat purodʰakāmā upeyur gaccʰanti purodʰāṃ pura enān dadʰate
Verse: 8    
atʰaite svarasāmānaḥ śiro vai divākīrtyaṃ prāṇāḥ svarasāmāno yad divākīrtyam abʰitaḥ svarasāmāno bʰavanti śivasyeva tat prāṇā dʰīyante
Verse: 9    
atʰaiṣa pañcadaśa indrastoma uktʰya etena indro 'tyanyā devatā abʰavad atyanyāḥ prajā bʰavanti ya etad upayanti
Verse: 10    
atʰaitāni dvādaśāhasya daśāhāni vyūḍʰā agniṣṭomās trivr̥to madʰyataḥ pāpmano mucyanta eṣa vāva devatalpo devatalpam eva tad ārohanti talpyā bʰavanti pravasīyasas talpam āpnuvanti
Verse: 11    
atʰaitāv udbʰidbalabʰidāv etābʰyāṃ vai br̥haspatir devebʰyaḥ paśūn udasr̥jat paśūn evaitābʰyām utsr̥jante
Verse: 12    
atʰaite go āyuṣī mitʰunau stomāv upayanti prajātyai
Verse: 13    
atʰaiṣa cʰandomadaśāhaś cʰandasāṃ doho 'rvāñci cʰandāṃsy upayanti tasmād arvāñco bʰuñjantaḥ paśava upatiṣṭʰante
Verse: 14    
atʰaid vratam annaṃ vai vrataṃ na anyatra mukʰād annaṃ dʰinoti yad upariṣṭād vratam upayanti mukʰata eva tad annādyaṃ dʰīyate tasmān mukʰe sad annaṃ dʰinoti
Verse: 15    
atʰaitau prāyaṇīyodayanīyāv atirātrau yenaiva prāṇena prayanti tam abʰyudyanti

Paragraph: 2 
Verse: 1    
atirātraś caturviṃśaṃ prāyaṇīyam ahaḥ pr̥ṣṭʰyaḥ ṣaḍahaś catvāras trivr̥to 'bʰiplavāḥ ṣaḍahāḥ sa māsaḥ sa dvitīyaḥ sa tr̥tīyaḥ sa caturtʰaḥ sa pañcamas trayas trivr̥to 'bʰiplavāḥ ṣaḍahāḥ pr̥ṣṭʰyaḥ ṣaḍahas trivr̥d br̥haspatistomas trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmānaḥ pañcadaśa indrastoma uktʰyaḥ pr̥ṣṭyaḥ ṣaḍahas trayastriṃśārambʰaṇa ekas trivr̥d abʰiplavaḥ ṣaḍaho dvādaśāhasya daśāhāni vyūḍʰā agniṣṭomās trivr̥ta udbʰic ca balabʰic ca dve ahanī catvāras trivr̥to 'bʰiplavāḥ ṣaḍahāḥ pr̥ṣṭʰyaḥ ṣaḍahau sa māsaḥ sa dvitīyaḥ sa tr̥tīyaḥ sa caturtʰo dvau trivr̥tāv abʰiplavau ṣaḍahau pr̥ṣṭʰyaḥ ṣaḍaha āyuś ca gauś ca dve ahanī cʰandomadaśāhaś caturviṃśaṃ pratʰamam ahar dve aṣṭāviṃśe triṃśaṃ dvātriṃśaṃ ṣaṭtriṃśaṃ catvāriṃśaṃ catuścatvāriṃśam aṣṭācatvāriṃśaṃ caturviṃśaṃ mahāvrataṃ cātirātraś cāṅgirasāṃ purastāt pr̥ṣṭʰyam
Verse: 2    
purastāt pr̥ṣṭʰyena aṅgirasaḥ svargaṃ lokam ākramanta yat purastāt pr̥ṣṭʰāny upayanti svargasya lokasyākrāntyai
Verse: 3    
annaṃ vai pr̥ṣṭʰāny annam eva tan mukʰato dʰīyate tasmān mukʰe sad annaṃ dʰinoti paśavaḥ pr̥ṣṭʰāni paśuṣv eva pratitiṣṭʰanti
Verse: 4    
yad anyac cakrābʰyāṃ sākavr̥dbʰyāṃ tatsamānam ā cʰandomadaśāhāt
Verse: 5    
atʰaiṣa cʰandomadaśāhaś cʰandasāṃ doha ūrdʰvāni cʰandāṃsy upayanty anapabʰraṃśāyaiṣa vāva devayānaḥ pantʰāḥ pra devayānaṃ pantʰānam āpnuvanti ya etad upayanty atʰaitad vratam
Verse: 6    
atʰaitau prāyaṇīyodayanīyāv atirātrau yenaiṣa prāṇena prayanti tam abʰyudyanti

Paragraph: 3 
Verse: 1    
atirātras trivr̥tā māsaṃ pañcadaśena māsaṃ saptadaśena māsam ekaviṃśena māsaṃ triṇavena māsaṃ trayastriṃśena māsaṃ mahāvrataṃ trayastriṃśena māsaṃ triṇavena māsam ekaviṃśena māsaṃ saptadaśena māsaṃ pañcadaśena māsaṃ trivr̥tā māsam atirātraḥ
Verse: 2    
r̥tavo na pratyatiṣṭʰaṃs ta etena pratyatiṣṭʰan pratiṣṭʰākāmā upeyuḥ praty eva tiṣṭʰanti ṣaḍ r̥tava r̥tuṣv evaitena pratitiṣṭʰanti
Verse: 3    
yad gataṃ madʰyata upayanti madʰyata eva tad annādyaṃ dʰīyate tasmān madʰye dʰinoti
Verse: 4    
pakṣi etat sattrāyaṇaṃ yaṃ kāmaṃ kāmayante tam etenābʰyaśnuvate yatra yatra hi pakṣī kāmayate tat tad abʰyaśnute
Verse: 5    
trivr̥tā prayanti trivr̥todyanti prāṇā vai trivr̥t stomānāṃ prāṇair eva prayanti prāṇeṣu pratitiṣṭʰanti
Verse: 6    
etad vai dr̥tivātavantau kʰāṇdava upeto viṣuvati vātavān uttiṣṭʰati samāpayati dr̥tis tasmāt tanīyāṃso vātavatā bʰūyāṃso dārteyāḥ

Paragraph: 4 
Verse: 1    
māsaṃ dīkṣitā bʰavanti te māsi somaṃ krīṇanti teṣāṃ dvādaśopasada upasadbʰiś caritvā somam upanahya māsam agnihotraṃ juhvati māsaṃ darśapūrṇamāsābʰyāṃ yajante māsaṃ vaiśvadevena māsaṃ varuṇapragʰāsair māsaṃ sākamedʰair māsaṃ śunāsīryeṇa trivr̥tā māsaṃ pañcadaśena māsaṃ saptadaśena māsam ekaviṃśena māsaṃ triṇavena māsam aṣṭādaśa trayastriṃśāny ahāni dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
Verse: 2    
agnihotraṃ daśahotā darśapūrṇamāsau caturhotā cāturmāsyāni pañcahotā saumyo 'dʰvaraḥ saptahotā
Verse: 3    
ete vāva sarveṇa yajñena yajante ya etad upayanti sarva eva bʰavanti
Verse: 4    
te sarve kuṇḍapāyino 'tsarukaiś camasair bʰakṣayanti
Verse: 5    
yo hotā so 'dʰvaryuḥ sa potā ya udgātā sa neṣṭā so 'ccʰāvāko yo maitrāvaruṇaḥ sa brahmā sa pratihartāyaḥ prastotā sa brāhmaṇāccʰaṃsī sa grāvastut yaḥ pratiprastʰātā so 'gnīt sa unnetā gr̥hapatir gr̥hapatiḥ subrahmaṇyassubrahmaṇyaḥ

Paragraph: 5 
Verse: 1    
saṃvatsaraṃ dīkṣitā bʰavanti saṃvatsaram upasadbʰiś caranti saṃvatsaraṃ prasuto bʰavati
Verse: 2    
tat saṃvatsaraṃ dīkṣitā bʰavanti tapa eva tena tapyante yat saṃvatsaram upasadbʰiś caranti punata eva tena yat saṃvatsaraṃ prasuto bʰavati devalokam eva tenāpi yanti
Verse: 3    
etena vai tapaścito devāḥ sarvām r̥ddʰim ārdʰnuvan sarvām r̥ddʰim r̥dʰnuvanti ya etad upayanti

Paragraph: 6 
Verse: 1    
trayastrivr̥taḥ saṃvatsarās trayaḥ pañcadaśās trayaḥ saptadaśās traya ekaviṃśāḥ prajāpater dvādaśasaṃvatsaram
Verse: 2    
etena vai prajāpatiḥ sarvasya prasavam agaccʰat sarvasya prasavaṃ gaccʰanti ya etad upayanti
Verse: 3    
yat trayas trivr̥taḥ saṃvatsarā bʰavanti tejo brāhmavarcasaṃ trivr̥t teja eva brahmavarcasam avarundʰate yat trayaḥ pañca daśā ojo vīryaṃ pañcadaśa oja eva vīryam avarundʰate yat trayaḥ saptadaśā annaṃ vai saptadaśo 'nnādyam evāvarundʰate yat traya ekaviṃśāḥ pratiṣṭʰā ekaviṃśo 'ntata eva yajñasya pratitiṣṭʰanti
Verse: 4    
etena vai naimiśīyāḥ sarvām r̥ddʰim ārdʰnuvan sarvām r̥ddʰim r̥dʰnuvanti ya etad upayanti
Verse: 5    
te ha saptadaśebʰya evādʰyuttastʰus ta u hocur yo naḥ prajāyām r̥dʰyātai sa etat sattraṃ samāpayād iti tad etat samīpsanto brāhmaṇās sattram āsate

Paragraph: 7 
Verse: 1    
nava trivr̥taḥ saṃvatsarā nava pañcadaśā nava saptadaśā navaikaviṃśāḥ śāktyānāṃ ṣaṭtriṃśat saṃvatsaram
Verse: 2    
etena vai gaurīvitiḥ śāktas tarasapuroḍāśo yavyāvatyāṃ sarvām r̥ddʰim ārdʰnot sarvām r̥ddʰim r̥dʰnuvanti ya etad upayanti
Verse: 3    
br̥hatī etat sattrāyaṇaṃ svārājyaṃ cʰandasāṃ br̥hatī pra svārājyam āpnuvanti ya etad upayanti
Verse: 4    
tad etac cʰāktyānāṃ daśavīram eṣāṃ daśa vīrā jāyante ya etad upayanti

Paragraph: 8 
Verse: 1    
pañcaviṃśatis trivr̥taḥ saṃvatsarāḥ pañcaviṃśatiḥ pañcadaśāḥ pañcaviṃśatiḥ saptadaśāḥ pañcaviṃśatir ekaviṃśāḥ sādʰyānāṃ śatasaṃvatsaram
Verse: 2    
sādʰyā vai nāma devebʰyo devāḥ pūrva āsaṃs ta etat sattrāyaṇam upāyaṃs tenārdʰnuvaṃs te sagavaḥ sapuruṣāḥ sarva eva saha svargaṃ lokam āyann evaṃ vāva te saha svargaṃ lokaṃ yanti ya etad upayanti
Verse: 3    
āyur etat sattrāyaṇaṃ śatāyuḥ puruṣo yāvad evāyus tad avarundʰate na hy atyāyuṣaṃ sattram asti
Verse: 4    
tad abʰyanūktā tānīd ahāni bahulāny āsan prācīnam uditā sūryasya yataḥ pari jāra ivācaranty ūṣā (?) dādr̥śe na punar yatīveti
Verse: 5    
jyotiṣṭomasyāyanena yanti jyotir eva bʰavanti
Verse: 6    
ekaviṃśo 'ntataḥ stomānāṃ bʰavati pratiṣṭʰā ekaviṃśo 'ntataḥ stomānāṃ bʰavati pratiṣṭʰā ekaviṃśo 'ntata eva yajñasya pratitiṣṭʰanti

Paragraph: 9 
Verse: 1    
atirātraḥ sahasram ahāny atirātro 'gneḥ sahasrasāvyam
Verse: 2    
etena agniḥ savasya prasavam agaccʰat sarvasya prasavaṃ gaccʰanti ya etad upayanti
Verse: 3    
agner vai sarvam ādyaṃ sarvam eṣām ādyaṃ bʰavati ya etad upayanti
Verse: 4    
atʰa yat sahasrasāvyaṃ bʰavati sahasrākṣarā vai paramā virāṭ paramāyām eva virāji pratitiṣṭʰanti

Paragraph: 10 
Verse: 1    
sarasvatyā vinaśane dīkṣante
Verse: 2    
teṣāṃ dvādaśa dīkṣā dvādaśopasadaḥ
Verse: 3    
yad ahar atirātro bʰavati tad ahar vatsān apākurvanti saṃstʰite 'tirātre sānnāyyena yajante
Verse: 4    
sānnāyyeneṣṭvādʰvaryuḥ śamyāṃ parāsyati yatra nipatati tad gārhapatyas tataḥ ṣaṭtriṃśataṃ prakramān prakramati tad āhavanīyaḥ
Verse: 5    
cakrīvat sadaś cakrīvad dʰavirdʰānaṃ cakrīvad āgnīdʰram ulūkʰalabudʰno yūpaḥ prakr̥ṣya upopta eva noparavān kʰananti
Verse: 6    
te tam āpūryamāṇam āvāsyena yanti
Verse: 7    
teṣāṃ paurṇamāsyāṃ goṣṭomastomo bʰavaty uktʰyo br̥hatsāmā
Verse: 8    
saṃstʰite goṣṭome paurṇamāsaṃ nirvapante te tam apakṣīyamāṇaṃ paurṇamāsena yanti teṣām amāvāsyāyām āyuṣṭomastomo bʰavaty uktʰyo ratʰantarasāmā
Verse: 9    
mitrāvaruṇayor ayanam
Verse: 10    
etena vai mitrāvaruṇāv imān lokān ājayatām ahorātrau vai mitrāvaruṇāv ahar mitro rātrir varuṇo 'rdʰamāsau vai mitrāvaruṇau ya āpūryate sa mitro yo 'pakṣīyate sa varuṇaḥ sa eṣa mitro varuṇe retaḥ siñcati
Verse: 11    
sarasvatyā vai devā ādityam astabʰnuvan nāyaccʰat sābʰyavlīyata tasmāt kubjimatīva taṃ br̥hatyāstabʰnuvan sāyaccʰat tasmād br̥hatī cʰandasāṃ vīryavattamādityaṃ hi tayāstabʰnuvan
Verse: 12    
pratīpaṃ yanti na hy anvīpam aṣṭa vai pūrveṇa pakṣasā yanti
Verse: 13    
tad dʰi praty ekāpyeti
Verse: 14    
dr̥ṣadvaty eva
Verse: 15    
dr̥ṣadvatyā apyaye 'ponaptrīyaṃ caruṃ nirupyātʰātiyanti
Verse: 16    
catuścatvāriṃśad āśvīnāni sarasvatyā vinaśanāt plakṣaḥ prāsravaṇas tāvad itaḥ svargo lokaḥ sarasvatīsammitenādʰvanā svargaṃ lokaṃ yanti
Verse: 17    
etena vai namī sāpyo vaideho rājāñjasā svargaṃ lokam aid añjasāgāmeti tad añjaskīyānām añjaskīyatvam
Verse: 18    
sa etad avabʰr̥tʰam abʰyavaid ya eṣa uttareṇa stʰūlārmaṃ hradas tad dʰāsya śataṃ gāvaḥ sahasraṃ sampeduḥ
Verse: 19    
śate goṣv r̥ṣabʰam apy r̥janti(?) yadā sahasraṃ sampadyante 'tʰottʰānam
Verse: 20    
yadā sarvajyāniṃ jīyante 'tʰottʰānaṃ yadā gr̥hapatir mriyate 'tʰottʰānam
Verse: 21    
yadā plakṣaṃ prāsravaṇam āgaccʰanty atʰottʰānam
Verse: 22    
plakṣaṃ prāsravaṇam āgamyāgnaye kāmāyeṣṭiṃ nirvapante tasyām aśvāṃ ca puruṣīṃ ca dʰenuke datvā
Verse: 23    
kārapacavaṃ prati yamunām avabʰr̥tʰam abʰyavayanti

Paragraph: 11 
Verse: 1    
atirātras trivr̥t pañcadaśam indrāgnyor ayanaṃ goāyuṣī indrakukṣī atirātraḥ
Verse: 2    
etena indrāgnī atyanyā devatā abʰavatām atyanyāḥ prajā bʰavanti ya etad upayanti
Verse: 3    
indrāgnī vai devānām ojiṣṭʰā ojiṣṭʰā bʰavanti ya etad upayanti
Verse: 4    
atʰa yat trivr̥t pañcadaśam indrāgnyor ayanaṃ goāyuṣī indrakukṣī bʰavato 'saṃvyātʰāya

Paragraph: 12 
Verse: 1    
atirātro jyotir gaur āyus tryaho viśvajid abʰijitāv indrakukṣī atirātraḥ
Verse: 2    
etena vāryamaitaṃ lokam ajayat
Verse: 3    
yad āhur aryamṇaḥ pantʰā ity eṣa vāva devayānaḥ pantʰāḥ
Verse: 4    
pra devayānaṃ pantʰānam āpnuvanti ya etad upayanti
Verse: 5    
tasmād eṣo 'ruṇatama iva diva upadadr̥śe 'ruṇatama iva hi pantʰāḥ
Verse: 6    
atʰa yat jyotir gaur āyus tryaho viśvajid abʰijitāv indrakukṣī bʰavato 'saṃvyātʰāya

Paragraph: 13 
Verse: 1    
saṃvatsaraṃ brāhmaṇasya rakṣet saṃvatsaraṃ vyarṇe naitandʰave 'gnim indʰīta saṃvatsare parīṇahy agnīn ādadʰīta
Verse: 2    
sa dakṣiṇena tīreṇa dr̥ṣadvatyā āgneyenāṣṭākapālena śamyāparāsīyāt
Verse: 3    
indraś ca ruśamā cāṃśaṃ prāsyetāṃ yataro nau pūrvo bʰūmiṃ paryeti sa jayatīti bʰūmim indraḥ paryait kurukṣetraṃ ruśamā so 'bravīd ajaiṣaṃ tv ety aham eva tvām ajaiṣam itīndro 'bravīt tau deveṣv apr̥ccʰetāṃ te devā abruvann etāvatī vāva prajāpater vedir yāvat kurukṣetram iti tau na vyajayetām
Verse: 4    
sa ya āgneyenāṣṭākapālena dakṣiṇena tīreṇa dr̥ṣadvatyāḥ śamyāparāsyeti triplakṣān prati yamunām avabʰr̥tʰam abʰyavaiti tad eva manuṣyebʰyas tiro bʰavati

Paragraph: 14 
Verse: 1    
āgneyo 'ṣṭākāpāla aindra ekādaśakapālo vaiśvadevaś caruḥ
Verse: 2    
adīkṣitaḥ kr̥ṣṇājinaṃ pratimuñcate yad adīkṣitaḥ kr̥ṣṇājinaṃ pratimuñcate yo mānuṣy r̥ddʰis tāṃ tenardʰnoti
Verse: 3    
atʰa yat tapas tapyate daivī tāṃ tena
Verse: 4    
yad āgneyo 'ṣṭākapālo bʰavaty agnimukʰā vai devatā mukʰata eva tad devatā r̥dʰnoty atʰo prātassavanam eva tenāpnoty atʰa yad aindra ekādaśakapālo bʰavaty aindraṃ vai mādʰyandinaṃ savaṇaṃ mādʰyandinam eva savanaṃ tenāpnoty atʰa yad vaiśvadevaś carur bʰavati vaiśvadevaṃ vai tr̥tīyasavanaṃ tr̥tīyasavanam eva tenāpnoti
Verse: 5    
etena vai puro devamuniḥ sarvām r̥ddʰim ārdʰnot sarvām r̥ddʰim r̥dʰnoti ya etad upaiti

Paragraph: 15 
Verse: 1    
atirātrāv abʰito 'gniṣṭomā madʰye sarvo daśadaśī saṃvatsaro dvādaśo viṣuvān sarpasāmāni viṣuvati kriyante
Verse: 2    
etena vai sarpā eṣu lokeṣu pratyatiṣṭʰann eṣu lokeṣu pratitiṣṭʰanti ya etad upayanti
Verse: 3    
jarvaro gr̥hapatiḥ dʰr̥tarāṣṭra airāvato brahmā pr̥tʰuśvarā daureśravasa udgātā glāvaś cājagāvaś ca prastotr̥pratihartārau dattastāpaso hotā śitipr̥ṣṭʰo maitrāvaruṇaḥ takṣako vaiśāleyo brāhmaṇāccʰaṃsī śikʰānuśikʰau neṣṭāpotārau aruṇa āṭoccʰāvākaḥ timirgʰo daureśruto 'gnīt kautastāv adʰvaryū arimejayaś ca janamejayaś cārbudo grāvas tu dajiraḥ subrahmaṇyaḥ cakkapiśaṅgāv unnetārau ṣaṇḍakuṣaṇḍāv abʰigarāpagarau
Verse: 4    
etena vai sarpā apamr̥tyum ajayann apamr̥tyuṃ jayanti ya etad upayanti tasmāt te hitvā jīrṇāṃ tvacam atisarpanty apa hi te mr̥tyum ajayan sarpā ādityā ādityānām ivaiṣāṃ prakāśo bʰavati ya etad upayanti

Paragraph: 16 
Verse: 1    
gavām ayanaṃ pratʰamaḥ saṃvatsaro 'tʰādityānām atʰāṅgirasām
Verse: 2    
etena vai gāvaḥ prajātiṃ bʰūmānam agaccʰan prajāyante bahavo bʰavanti ya etad upayanty etena ādityā eṣu lokeṣu pratyatiṣṭʰan pratitiṣṭʰanti ya etad upayanty etena aṅgirasaḥ svargaṃ lokam āyan svargaṃ lokaṃ yanti ya etad upayanti
Verse: 3    
para āhṇāras trasadasyuḥ paurukutso vītahavyaḥ śrāyasaḥ kakṣīvān auśijas ta etat prajātikāmāḥ sattrāyaṇam upāyaṃs te sahasraṃ sahasraṃ putrān apuṣyann evaṃ vāva te sahasraṃ sahasraṃ putrān puṣyanti ya etad upayanti

Paragraph: 17 
Verse: 1    
atirātraḥ sahasraṃ trivr̥taḥ saṃvatsarā atirātraḥ prajāpateḥ sahasrasaṃvatsaram
Verse: 2    
etena vai prajāpatiḥ sarvasya prasavam agaccʰat sarvasya prasavaṃ gaccʰanti ya etad upayanti
Verse: 3    
etad vai prajāpatir jīryā mūra upait tena jarām apāhatāpa jarāṃ gʰnate ya etad upayanti
Verse: 4    
tad etat prajāpateḥ sahasrasaṃvatsaram etena vai prajāpatiḥ sarvām r̥ddʰim ārdʰnot sarvām r̥ddʰim r̥dʰnuvanti ya etad upayanti

Paragraph: 18 
Verse: 1    
pañca pañcāśatas trivr̥taḥ saṃvatsarāḥ pañca pañcāśataḥ pañcadaśā pañca pañcāśataḥ saptadaśāḥ pañca pañcāśata ekaviṃśā viśvasr̥jāṃ sahasrasaṃvatsaram
Verse: 2    
etena vai viśvasr̥ja idaṃ viśvam asr̥janta yad viśvam asr̥janta tasmāt viśvasr̥jaḥ
Verse: 3    
viśvam enān anu prajāyate ya etad upayanti
Verse: 4    
tapo gr̥hapatir brahma brahmerā patny amr̥tam udgātā bʰūtaṃ prastotā bʰaviṣyat pratihartartava upagātāra ārtavāḥ sadasyāḥ satyaṃ hotartaṃ maitrāvaruṇa ojo brāhmaṇāccʰaṃsī tviṣiś cāpacitiś ca neṣṭāpotārau yaśo 'ccʰāvāko 'gnir evāgnīd bʰago grāvastud ūrg unnetā vāk subrahmaṇyaḥ prāṇo 'dʰvaryur apānaḥ pratiprastʰātā diṣṭir viśāstā balaṃ dʰruvagopam āśā haviṣyeṣy ahorātrāv idʰmavāhau mr̥tyuḥ śamitaite dīkṣante
Verse: 5    
tad eṣa śloko viśvasr̥jaḥ pratʰame sattram āsata sahasrasamaṃ prasutena yantas te ha yajñe bʰuvanasya gopā hiraṇmayaḥ śakuno brahmanām eti
Verse: 6    
brahmaṇaḥ salokatāṃ sārṣṭitāṃ sāyujyaṃ gaccʰanti ya etad upayanti tad etad viśvasr̥jāṃ sahasrasaṃvatsaram etena vai viśvasr̥jaḥ sarvām r̥ddʰim ārdʰnuvan sarvām r̥ddʰim r̥dʰnuvanti ya etad upayanti



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.