TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 6
Previous part

Paragraph: 6 
Sentence: 1    paśudʰarmo ha agniḥ \ yatʰā ha vai paśordakṣiṇeṣāmastʰnāṃ yaddakṣiṇaṃ pārśvaṃ taduttareṣāmuttaraṃ yaduttareṣāṃ dakṣiṇaṃ taddakṣiṇeṣāmuttaraṃ yadavāk cordʰvaṃ ca tatsamānamevamiṣṭakānāṃ rūpāṇyupadadʰyāt \1\
Sentence: 2    
dakṣiṇāvr̥to lekʰāstā dakṣiṇata upadadʰyāt savyāvr̥ta uttarataḥ \ r̥julekʰāḥ paścācca purastācca bʰavanti \ tryālikʰitā madʰye \ atʰa viśayastʰā yatʰā ha vai paśoḥ pr̥ṣṭʰavaṃśo naivaikasminpārśve vyatirekeṇa vartate naivāparasminnevaṃ tāsāmupadʰānaṃ pratīyāt \2\
Sentence: 3    
atʰāpi brāhmaṇaṃ bʰavati \ prajāpatirvā atʰarvāgnireva dadʰyaṅṅātʰarvaṇastasyeṣṭakā astʰānīti \3\
Sentence: 4    
tasmād bahistanvaṃ ceccinuyāttanvopaplavamadʰyairātmopaplavamadʰyāt saṃdadʰyāt \4\
Sentence: 5    
prāñcamenaṃ cinuta iti vijñāyate \5\
Sentence: 6    
amr̥nmayībʰiraniṣṭakābʰirna saṃkʰyāṃ pūrayet \6\
Sentence: 7    
iṣṭakacidvā anyo 'gniḥ paśucidanya ityetasmādbrāhmaṇāt \7\
Sentence: 8    
paśurvā eṣa yadagniryoniḥ kʰalu eṣā paśorvikriyate yatprācīnamaiṣṭākādyajuḥ kriyata iti ca \8\
Sentence: 9    
lokabādʰīni dravyāṇyavaṭeṣūpadadʰyāt \9\
Sentence: 10    
maṇḍalamr̥ṣabʰaṃ vikarṇīmitīṣṭakāsu lakṣmāṇi pratīyāt \10\
Sentence: 11    
iṣṭakāmantrayoriṣṭakāvyatireke lokaṃpr̥ṇāḥ saṃpradyante parimāṇābʰāvāt \11\
Sentence: 12    
atītāneva veṣṭakāgaṇānatropadadʰyāt \12\
Sentence: 13    
pañca lokaṃpr̥ṇāḥ \13\
Sentence: 14    
mantravyatireke 'ktāḥ śarkarāḥ saṃdʰiṣūpadadʰyāt \14\
Sentence: 15    
prācīrupadadʰāti pratīcīrupadadʰātīti gaṇeṣu rītivādaḥ \15\
Sentence: 16    
prācīmupadadʰāti pratīcīmupadadʰātīti karturmukʰavādaḥ \16\
Sentence: 17    
purastādanyāḥ pratīcīrupadadʰāti paścādanyāḥ prācīrityapavargaḥ \17\
Sentence: 18    
caturaśrāsvevaitadupapadyate \18\ \\6\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.