TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 6
Paragraph: 6
Sentence: 1
paśudʰarmo
ha
vā
agniḥ
\
yatʰā
ha
vai
paśordakṣiṇeṣāmastʰnāṃ
yaddakṣiṇaṃ
pārśvaṃ
taduttareṣāmuttaraṃ
yaduttareṣāṃ
dakṣiṇaṃ
taddakṣiṇeṣāmuttaraṃ
yadavāk
cordʰvaṃ
ca
tatsamānamevamiṣṭakānāṃ
rūpāṇyupadadʰyāt
\1\
Sentence: 2
yā
dakṣiṇāvr̥to
lekʰāstā
dakṣiṇata
upadadʰyāt
savyāvr̥ta
uttarataḥ
\
r̥julekʰāḥ
paścācca
purastācca
bʰavanti
\
tryālikʰitā
madʰye
\
atʰa
yā
viśayastʰā
yatʰā
ha
vai
paśoḥ
pr̥ṣṭʰavaṃśo
naivaikasminpārśve
vyatirekeṇa
vartate
naivāparasminnevaṃ
tāsāmupadʰānaṃ
pratīyāt
\2\
Sentence: 3
atʰāpi
brāhmaṇaṃ
bʰavati
\
prajāpatirvā
atʰarvāgnireva
dadʰyaṅṅātʰarvaṇastasyeṣṭakā
astʰānīti
\3\
Sentence: 4
tasmād
bahistanvaṃ
ceccinuyāttanvopaplavamadʰyairātmopaplavamadʰyāt
saṃdadʰyāt
\4\
Sentence: 5
prāñcamenaṃ
cinuta
iti
vijñāyate
\5\
Sentence: 6
amr̥nmayībʰiraniṣṭakābʰirna
saṃkʰyāṃ
pūrayet
\6\
Sentence: 7
iṣṭakacidvā
anyo
'gniḥ
paśucidanya
ityetasmādbrāhmaṇāt
\7\
Sentence: 8
paśurvā
eṣa
yadagniryoniḥ
kʰalu
vā
eṣā
paśorvikriyate
yatprācīnamaiṣṭākādyajuḥ
kriyata
iti
ca
\8\
Sentence: 9
lokabādʰīni
dravyāṇyavaṭeṣūpadadʰyāt
\9\
Sentence: 10
maṇḍalamr̥ṣabʰaṃ
vikarṇīmitīṣṭakāsu
lakṣmāṇi
pratīyāt
\10\
Sentence: 11
iṣṭakāmantrayoriṣṭakāvyatireke
lokaṃpr̥ṇāḥ
saṃpradyante
parimāṇābʰāvāt
\11\
Sentence: 12
atītāneva
veṣṭakāgaṇānatropadadʰyāt
\12\
Sentence: 13
pañca
lokaṃpr̥ṇāḥ
\13\
Sentence: 14
mantravyatireke
'ktāḥ
śarkarāḥ
saṃdʰiṣūpadadʰyāt
\14\
Sentence: 15
prācīrupadadʰāti
pratīcīrupadadʰātīti
gaṇeṣu
rītivādaḥ
\15\
Sentence: 16
prācīmupadadʰāti
pratīcīmupadadʰātīti
karturmukʰavādaḥ
\16\
Sentence: 17
purastādanyāḥ
pratīcīrupadadʰāti
paścādanyāḥ
prācīrityapavargaḥ
\17\
Sentence: 18
caturaśrāsvevaitadupapadyate
\18\ \\6\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Sulba-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.