TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 7
Paragraph: 7
Sentence: 1
na
kʰaṇḍāmupadadʰyāt
\
na
bʰinnāmupadadʰyāt
\
na
kr̥ṣṇāmupadadʰyāt
\
na
jīrṇāmupadadʰyāt
\
na
lakṣmaṇāmupadadʰyāt
\
na
svayamātr̥ṇṇāṃ
svayaṃcitāvupadadʰyāt
\1\
Sentence: 2
ūrdʰvapramāṇamiṣṭakānāṃ
jānoḥ
pañcamena
kārayet
\
ardʰena
nākasadāṃ
pañcacoḍānāṃ
ca
\2\
Sentence: 3
yaccʰoṣapākābʰyāṃ
pratihraseta
purīṣeṇa
tatsaṃpūrayet
purīṣasyāniyataparimāṇatvāt
\3\
Sentence: 4
vyāyāmamātrī
bʰavatīti
gārhapatyacitervijñāyate
\4\
Sentence: 5
caturaśretyekeṣāṃ
\
parimaṇḍaletyekeṣām
\5\
Sentence: 6
caturaśraṃ
saptadʰā
vibʰajya
tiraścīṃ
tredʰā
vibʰajet
\
aparasminprastāra
udīcīrupadadʰāti
\6\
Sentence: 7
samacaturaśrāścedupadadʰyādvyāyāmaṣaṣṭʰeneṣṭakāḥ
kārayeccaturtʰena
tr̥tīyeneti
\
tāsāṃ
nava
pratʰamā
dvādaśa
dvitīyā
iti
pūrvasminprastāra
upadadʰāti
\
pañca
tr̥tīyāḥ
ṣoḍaśa
pratʰamā
ityaparasmin
\7\
Sentence: 8
parimaṇḍalāyāṃ
yāvatsaṃbʰavettāvatsamacaturaśraṃ
kr̥tvā
tannavadʰā
vibʰajet
pradʰīṃstridʰā
tridʰeti
\
aparaṃ
prastāraṃ
tatʰopadadʰyādyatʰā
pradʰyanīkeṣu
sraktayo
bʰavanti
\8\
Sentence: 9
dʰiṣṇyā
ekacitīkāścaturaśrāḥ
parimaṇḍalā
vā
\9\
Sentence: 10
teṣāmāgnīdʰrīyaṃ
navadʰā
vibʰajyaikasyāḥ
stʰāne
'śmānamupadadʰyāt
\10\
Sentence: 11
atʰa
hoturdʰiṣṇyaṃ
navadʰā
vibʰajya
pūrvāṃstribʰāgānekaikaṃ
dvedʰā
vibʰajet
\11\
Sentence: 12
atʰetarānnavadʰā
navadʰā
vibʰajya
madʰyamapūrvau
dvau
bʰāgau
samasyet
\12\
Sentence: 13
atʰa
mārjālīyaṃ
tredʰā
vibʰajya
pūrvāparau
bʰāgau
pañcadʰā
vibʰajet
\13\
Sentence: 14
ukʰyabʰasmanā
saṃsr̥jyeṣṭakāḥ
kārayediti
\14\
Sentence: 15
saṃvatsarabʰr̥ta
evaitadupapadyate
na
rātribʰr̥taḥ
\15\
Sentence: 16
evamasya
mantravatī
citiklr̥ptiḥ
\16\
Sentence: 17
cʰandaścitaṃ
triṣāhasrasya
parastāccinvīta
kāmavivekāt
tasya
rūpaṃśyenākr̥tirbʰavatīti
\17\ \\7\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Sulba-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.